Book Title: Nyaya Pravesha Part 1
Author(s): Anandshankar B Dhruva
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 141
________________ न्या. प्र. वृ. एतेन सद्यपि......संगतमेव । In the Sastra which the debater avows P. 15. there may be numerous propositions asserted in connection 11. 16-19. with a particular subject, yet for himself he may undertake to prove only one of them, which thus becomes the subject of his reasoning ( स्वयं साध्यत्वेनेप्सितः ). Read "भवतीति यदुक्तं" instead of “ भवतीति । यदुक्तं" पनिका. The Panjika says that this justification of 'स्वयं' in ' स्वयं साध्यत्वेने प्सितः' is even by Dharmakirti, who is referred to in the Vrtti as 'वादिमुख्य '. The passage is found in the Nyayabindu ok Dharmakirti, p. 110:--" स्वयमिति वादिना, यस्तदा साधनमाह। एतेन यद्यपि कचिच्छाने स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति.” The passage is fully expounded in the Pañjikā, and the exposition may be compared with the following extract from the commentary of Dharmottara (p. 60); "स्वयमित्यनेन.........ननु स्वयंशब्दस्य वादिनेत्येष पर्यायः । कः पुनरसौ वादीत्याह । यस्तदेति । वादकाले साधनमाह । अनेकवादिसंभवेऽपि स्वयंशब्दवाच्यस्य वादिनो विशेषणमेतत् । यद्येवं वादिन इष्टः साध्य इत्युक्तम् । एतेन च किमुकेन । अनेन तदा वादकाले तेन वादिना स्वयं यो धर्मः साधयितुमिष्टः स एव साध्यो नेतरो धर्म इत्युकं भवति । वादिनोऽनिष्टधर्मसाध्यत्वनिवर्तनमस्य फलमिति यावत् । अथ कस्मिन् सत्यन्यधर्मसाप्यत्वसंभवो यन्निवृत्त्यर्थ चेदं वक्तव्यमित्याह । तच्छास्त्रकारेणेति । यच्छास्त्रं तेन वादिनाभ्युपगतं तच्छास्त्रकारेण तस्मिन् साध्यधर्मिण्यनकस्य धर्मस्याभ्युपगमे सत्यन्यधर्मसाध्यत्वसंभवः । तथा हि शास्त्रं येनाभ्युपगतं तत्सिद्धौ धर्मः सर्व एव तेन साध्य इत्यस्ति विप्रतिपत्तिः । अनेनापास्यते । अनेकधर्माभ्युपगमेऽपि सति स एव साध्यो यो वादिन इष्टो मान्य इति ।" न्या. प्र. वृ. साध्यत्वेनेति etc.-of. Nyayabindu p. 110-" स्वरूपेणैव स्वयमियोऽनिराकृतः पक्ष P. 15. इति । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टो न साधनत्वेनापि । यथा शब्दस्यानित्यत्वे 1. 19. साध्ये 'वाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात् साध्यं, न पुनस्तदिह साध्यत्वेनैवेष्टं साधनत्वेनाप्यभिधानात्" which is thus explained in the N. B. Tika (p. 59 ):" ननु वैचशब्दः केवल एव प्रत्यवमटव्यस्तकिमर्थं स्वरूपशब्देन सह प्रत्यवमृष्टः । उच्यते । एव. शब्दो निपातो द्योतकः । पदान्तराभिहितस्यार्थस्य विशेष द्योतयतीति पदान्तरेण विशेष्यवाचिना सह निर्दिष्टः । न साधनत्वेनापीति । यत्साधनत्वेन निर्दिष्टं तत्पधनत्वेनेष्टमसिद्धत्वाच साध्यत्वेनापीष्ट तस्य निवृत्त्यर्थ एवशब्दः । तदुदाहरति यथेति । शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः । शब्देऽ. सिद्धत्वात् साध्यमित्यनेन साध्यत्वेनैवष्टिभाइ । तदिति चाक्षुषत्वम् । इहेति शब्दे । न साध्यत्वेनैवेष्टमिति साध्यत्वेनेष्टिनियमाभावमाह । साधनत्वेनाभिधानादिति । यतः साधनत्वेनाभिहितमतः साधनत्वेनापीठम् । न साध्यत्वेनैवेति ।"

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228