Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२१६
न्यायसूत वृत्तौ ।
तावकेदकाभावादिरिव साधनतावकेदके व्याप्यतानवकेदकत्वमपि भवति व्याप्यत्वासिद्धिरिति ॥ ४६ ॥
क्रमप्राप्तमतोतकालं लच्चयति । छातीतकालस्य समानार्थकत्वात् कालाततशब्देनोक्त कालस्य साधनकालस्यात्ययेऽभ विपदिष्टः प्रयुक्तो हेतुः एतेन साध्याभावप्रमालचणार्थ इति सूचितं साध्याभावनिर्णये साधनासम्भवा दयमेव बाधायक इति गीयते यथा वरितुष्णः कृतकत्वादित्यादौ न च बाधे श्रावश्यकस्य व्यभिचारस्वरूपा सिद्ध्यन्यतरस्यैव दोषत्वमुचितमिति वाच्यं तदप्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात् उपधेयसङ्करेऽप्यपाधेरसङ्करात् उत्पत्तिकाल व किवो घंटो गन्धवान् शिखराव छिनः पर्वतवह्निमानित्यादावसङ्कराच्च साध्याभाववत्प्रत्ययतावकेदकावकिन्नकत्वस्य तत्र सश्त्वात् । परेत्तु घटः सकर्ट कः काखत्वादित्यादौ यत्र लाघवोपनीत मेकमात्त्रककत्वं भासत इत्युच्यते तत्र तदभावोऽसङ्कीर्णोदाहरणमिति - बदन्ति ॥ ५० ॥ समाप्त हेत्वाभासप्रकरणम् ॥ ६ ॥
क्रमप्राप्त' कलं लचयति । अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण यो वचनस्य वाद्युक्तस्य विद्याधातोदूषणं तच्छल मित्यर्थः वक्तृतात्पर्याविषयार्थकल्पने न दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसङ्ख्या परत्वकला नयाऽसियविधानं प्रमेयं धर्मत्वादित्यव पुण्यत्वार्थकल्पनया भोगा सियविधानं वि मान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् ॥ ५१ ॥
•
लचितं कलं विभजते । तत्र वाक छलं लचयति । यत्र शक्य ये सम्भवति एकार्थनिर्णायक विशेषाभवादनभिये तथक्यार्थकल्पनेन दूषणाभिधानं तद्दाक्कलं लक्षणन्तु शक्त्या एकार्थशाब्दबोधतात्पर्य कशब्दस्य क्यार्थान्तर तात्पर्थकत्वकल्पनया दूषणाभिधानं यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्युक्त कुतोऽस्य नवसङ्ख्यकाः कम्बला इति एवं गौर्विषापीत्युक्त े कुतोगजस्य श्टङ्ग' वेतोधावतीति श्वेतरूपवद भिप्रायेणोक्तश्वेतो न धावतीत्यभिधानमित्यादिकमुह्यम् ॥ ५५ ॥
सामान्यकलं लचयति । सामान्यविशिष्टसम्भवदर्थाभिप्रायेणोक्तस्य अति
For Private And Personal
·

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330