Book Title: Nyaya Darshan
Author(s): Jivanand V Bhattacharya
Publisher: Jivanand V Bhattacharya

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ४ अध्याय २ श्रातिकम्। २८५ अथ नाकाशव्यतिभेदलाई आकाशमतगतं स्थादित्याह । स्वादितिशेषः ॥ १६॥ समाधत्ते । अन्तःशब्दोवहिःशब्दश्च कार्थ द्रव्य स्यावयव विशेषवाची न चाकार्ये ऽवयवसम्भवइत्यर्थः वहिरिति दृष्टान्नार्थम् ॥ २० ॥ आकाशस्यासर्व गतत्वं स्थादित्यवाह | शब्दस्य संयोगस्य च यो विभवः अथ वा शब्दजनकसंयोगस्य यो विभवः सार्वत्रिकत्वं तस्मात्म नः सर्वगतं आकाश मिति शेषः सर्वदेशे शब्दोत्म त्या तज्जन कसंयोगानुमानात् सर्व मूत्त संयोगित्वरूप सर्वगतत्व तस्य सिद्धम् ॥ २१ ॥ ___ आकाशस्य सर्वसंयोगित्वे व्यहनविष्टम्भौ स्यातामतबाह । व्यू हः प्रतिहतस्य परावर्तनं विष्टम्भउत्तरदेशगतिप्रतिबन्धः आकाशे तयोरभावः निस्पर्शत्वात् विभत्व' मर्वगतत्व यद्येते सूत्रे शून्यतावादिमते न संगच्छेते आकाशादेस्तैरनभ्य पगमात्तथापि त्वात इति पूरयित्वा व्याख्ये ये ॥ १३ ॥ पूर्वपक्षो युक्त्यन्त रमाशङ्कने । परमाणोरिति शेषः हेतुमाह संस्थानोपपत्तः संस्थानवत्त्वात् परमाणहि परिमण्डल कारः संस्था नवत्त्व मानं भड्या वदति मति मतामिति मूतत्वात्संस्थानवश्वमित्यर्थः चः पूर्वोक्न हेतु समुच्चिनोति पूर्वक हेतु समुच्चिनोतिमत त्वस्य हेतुत्वसमुच्चयार्थो वा चकारः ॥ २३ ॥ युज्यन्नरमाह | अवयवसद्भावइत्यनुवर्त ते संयोगवत्वादिति हेत्वर्थः संयोगव त्वात् कथं सावयवत्वमिति चेत् इत्य संयोगस्याव्याप्यत्तित्वादव्याप्यत्तित्व चाव छ दकभेदं विना नोपपद्यते अवच्छ दकचावयव इति ननु परमाण्ववयवेऽध्ययं दोषः स्यात्तथाचा नवस्थित परम्परा प्रसङ्ग इति चेत् त्य ज तहि परमाणु व्यसनं खो करु शून्यतावादं निरवयबमाकाशादिकमपि नास्तीति भावः ॥ २४ ॥ समाधत्ते। पूक्तियुन्या परमाणोनि रबयवत्वप्रतिषेधोन युक्तः कुत अनवस्थाकारित्वात् प्रामाणि कोयमनवस्था व दम्बाह अनवस्थानुपपत्तेचेति सर्वेषामन वस्थितावयवत्वे मेरुमर्ष पयोस्तुल्य परिमाणत्वापत्तिरित्यञ्च नमयोगावच्छ कादिग्विभागा न वा शून्यताय का निष्पमाणत्वात्म For Private And Personal

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330