Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 7
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः १२, सामाप्त्यर्थिनो मङ्गले ४,२७ न्धचतुष्टयलक्षणमुपदर्य सप्रवृत्तिरुपपादिता। ङ्गमितम् । १३, समाप्ति प्रति विघ्नात्य. ५,२ २०, प्रतिज्ञा लक्षिता, तत्फलं ७१५ न्ताभावस्यैव कारणत्वेऽपि । च दर्शितम्। तत्सम्बन्धप्रयोजकविघ्नध्वस- | २१, मूलोक्तं नयलक्षणमव-७,१८ कारणत्वेन मङ्गलस्य समाप्ति तारितं तत्र चोद्देशलक्षणपरीप्रति प्रयोजकत्वं व्यवस्थापि- क्षाणां फलमावेदितम् । तम्। २२, मूलोक्तनयलक्षणसम- ७,२४ २४, मङ्गलं शिष्टाचारपरि- ५,१९ न्वयो दर्शितः। पालनफलकतया कतव्यमिति २३, दुर्नयातिव्याप्तिवारक- ८,५ मतमुपदर्शितम् । तया नयलक्षणे 'प्रकृतवस्त्वं १५, नास्तिकग्रन्थसमाप्तेर्न ५,२४ शग्राही' इति विशेषण मूल मङ्गलजन्यत्वं किन्तु तत्त्वा. दर्शितं समर्थितम् । र्थप्ररूपकास्तिकग्रन्थस्यैवेति । २४, तदुपादाने यथा नाति- ८,१२ मतमुपदर्शितम्। व्याप्तिस्तथा मूलाभिहि१६, मूलमङ्गले 'ऐन्द्र' इत्यत्र ६,५ तस्य स्पष्टीकरणम् । 'एँ' इति सरस्वती मन्त्र- २५, मूले 'तदितरांशाप्रति- ८,१३ गुम्फनफलमुपवर्णितम् । क्षेपी' इत्यपि दुर्नयातिव्या१७, तत्र क्रमेण नमस्करणी- ६,९ प्तिवारकमिति दर्शितस्या यस्य श्रीवीरस्य पूजातिशया- वतरणेन सुखावबोध्यत्वम् । द्याश्चत्वारोऽप्यतिशयास्तत्त- २६, मले अध्यवसायोपादा-८,२६ द्विशेषणप्रतिपाद्या दर्शिताः। नप्रयोजनतया दर्शितस्य १८, नमस्कारलक्षणमङ्गल- ६,२४ प्रमाणैकदेशातिव्याप्तिवारणलक्षणम् । स्यावतरणेन स्पष्टीकरणम् । १९, मङ्गलपद्योत्तरार्धमनु- ६२६ २७, 'अध्यवसायविशेषः' ९,८ बन्धवतुष्टयावेदकमित्यनुब- इत्यत्र विशेषोपादानप्रयोजनं

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 242