SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पत्रपङ्क्तिः । अङ्काः विषयाः पत्रपङ्क्तिः १२, सामाप्त्यर्थिनो मङ्गले ४,२७ न्धचतुष्टयलक्षणमुपदर्य सप्रवृत्तिरुपपादिता। ङ्गमितम् । १३, समाप्ति प्रति विघ्नात्य. ५,२ २०, प्रतिज्ञा लक्षिता, तत्फलं ७१५ न्ताभावस्यैव कारणत्वेऽपि । च दर्शितम्। तत्सम्बन्धप्रयोजकविघ्नध्वस- | २१, मूलोक्तं नयलक्षणमव-७,१८ कारणत्वेन मङ्गलस्य समाप्ति तारितं तत्र चोद्देशलक्षणपरीप्रति प्रयोजकत्वं व्यवस्थापि- क्षाणां फलमावेदितम् । तम्। २२, मूलोक्तनयलक्षणसम- ७,२४ २४, मङ्गलं शिष्टाचारपरि- ५,१९ न्वयो दर्शितः। पालनफलकतया कतव्यमिति २३, दुर्नयातिव्याप्तिवारक- ८,५ मतमुपदर्शितम् । तया नयलक्षणे 'प्रकृतवस्त्वं १५, नास्तिकग्रन्थसमाप्तेर्न ५,२४ शग्राही' इति विशेषण मूल मङ्गलजन्यत्वं किन्तु तत्त्वा. दर्शितं समर्थितम् । र्थप्ररूपकास्तिकग्रन्थस्यैवेति । २४, तदुपादाने यथा नाति- ८,१२ मतमुपदर्शितम्। व्याप्तिस्तथा मूलाभिहि१६, मूलमङ्गले 'ऐन्द्र' इत्यत्र ६,५ तस्य स्पष्टीकरणम् । 'एँ' इति सरस्वती मन्त्र- २५, मूले 'तदितरांशाप्रति- ८,१३ गुम्फनफलमुपवर्णितम् । क्षेपी' इत्यपि दुर्नयातिव्या१७, तत्र क्रमेण नमस्करणी- ६,९ प्तिवारकमिति दर्शितस्या यस्य श्रीवीरस्य पूजातिशया- वतरणेन सुखावबोध्यत्वम् । द्याश्चत्वारोऽप्यतिशयास्तत्त- २६, मले अध्यवसायोपादा-८,२६ द्विशेषणप्रतिपाद्या दर्शिताः। नप्रयोजनतया दर्शितस्य १८, नमस्कारलक्षणमङ्गल- ६,२४ प्रमाणैकदेशातिव्याप्तिवारणलक्षणम् । स्यावतरणेन स्पष्टीकरणम् । १९, मङ्गलपद्योत्तरार्धमनु- ६२६ २७, 'अध्यवसायविशेषः' ९,८ बन्धवतुष्टयावेदकमित्यनुब- इत्यत्र विशेषोपादानप्रयोजनं
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy