Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 174
________________ नयरहस्यप्रकरणम् । १२५ स्मिस्तु परपर्यायैरसद्भावनापितोऽपरस्मिस्तु स्वपरोभ यपर्यायैः सद्भावासद्भावाभ्यामेऊन शब्देन वक्तमिष्टः कुम्भोऽकुम्भोऽवक्तव्यश्च मण्यते, देशभेदेनैकन्न त्रयबोधनतात्पर्येकवाक्येन तथाबोधादिति विशेषः ॥७ [सप्तमो भङ्गः ॥ तथा च बभाष भाष्यकार:--- "अहवा पच्चुप्पन्नो, रिउनुत्तस्माविससिओ चेव। कुंभो विसेसिययरो, सम्भावाईहिं सदस्स ॥२२३१॥ सम्भावाऽसदभावोभयपिओ सपरपजओभयो? कुंभा-कुंभाऽवत्तव्योभयरूवाइभेओसो" ॥२२३२१३ [विशेषावश्यकभाध्यगाथे ] त्ति । अन्न कुस्माकुम्मत्यादि गाथाधेन बड् भङ्गाः साक्षादुपात्ताः, सप्तमस्त्वादिशब्दात, तथाहि कुम्भोऽकुम्भोऽवक्तव्यः, कुम्भश्वाकुम्भश्च कुम्भश्चावक्तव्यश्चाकुम्भश्चा इनि विशेषः-एवंस्वरूपसप्तभङ्गीसम्भवः साम्प्रतनये ऋजुसूत्राद विशेषः । साम्प्रतनये उक्तदिशा लप्तभङ्गोपगमे भाष्यसम्मतिमुपदर्शयति-तथा च वभाष भाष्यकार इति। अहवेति-"अथवा प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ सद्भावाऽसद्भावोभयार्षितः रख-परपर्यायोभयतः। कुम्माऽकुम्भाऽवत्तव्योभयरूपादिभेदः सः ॥” इति संस्कृतम्। अत्र निरुक्तभाप्यगाथायाम् । तथाहि-उक्तमान्यतः सप्तमङ्गलाभ एचावेद्यते । कुम्भ इति-अयं कुम्भ पति प्रथमअङ्गः। अकुम्भ इलि-अयमकुम्म एवेति द्वितीयमाः । अवक्तव्य इति-अयमवक्तव्य एवेति तृतीयमङ्गः। इमे भगा एकैकधर्मावबोधकाः । कुम्भशाकुम्भश्चति-अयं कुम्भोऽकुम्भश्चेति चतुर्थभङ्गः। कुम्भश्चावत्ताव्यश्चति- अर्थ कुम्भश्चावक्तव्यश्चेति पञ्चमभङ्गः। अकुम्भश्चावत्ताव्यश्चेति-अयमकुम्भश्चावक्तव्यश्चति पष्टभङ्ग

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242