Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३६७
भादेरपि तथाज्ञानात्, रासभादेर्व्यभिचारज्ञानान्न तगह इति चेत् ? न- वह्नयादेरपि व्यभिचारशङ्कासाम्राज्यादिति, धूमाद्यर्थिनो वह्नयादौ प्रवृत्तिश्च सम्भावनयैवोपपद्यत इति परमतमिति चेत् ? नसामान्यव्यभिचारा-ऽनुगतागुरुविशेषान्तरानुपस्थितिदशायां यत्किश्चिद्धमवतयोस्तद्भहसामग्र्या एव वह्निधूममात्रे तदाहकत्वात् , सति लाघवज्ञाने व्यभिचारशङ्काया अप्रतिबन्धकत्वात्, रासभादौ तु व्यभिचारनिर्णय एव, असति तन्निर्णये तत्र धूमहेतुत्वग्रहेऽपि भ्रमत्वमेव ग्राह्याभावात् , अन्यथासिद्धनियत. पूर्ववर्तित्वं हि हेतुत्वम् , तथा च वक्षयादेरवधिभूतस्य धूमादिनियतपूर्ववर्तित्वादनन्यथासिद्धत्वाच्च तद् दुर्निवारम् । यागा-ऽदृष्टादौ स्वर्गादिनिष्ठकार्यतानिरूपितकारणताग्रहश्चावच्छेदकविनिर्मोकेण शब्दानुमानादिनैव, तत्प्रामाण्यस्यापि तत्र व्यवस्थापितत्वात्। तृणा-ऽरणि-मण्यादीनां वहिकारणताग्रहेऽपीयमेव रीतिः,
www
भादेरिति । न तहः न धूम-रासभयोः कार्यकारणभावग्रहः । देशान्तरे कालान्तरे वा वहिं विनाऽपि धूमो भविष्यतीति व्यतिरेकव्यभिचारशङ्कया वह्नि धूमयोरपि कार्यकारणभावग्रहो न स्यादिति समाधत्ते- न-वह्नयादरपीति । ननु धूमवन्योने यदि कार्यकारणभावस्तदा धूमरूपेष्टसाधनत्वस्य वह्नौ ज्ञानाभावाद् धूमार्थिनो वयानयनादौ प्रवृत्तिर्न स्याद्, एवं भोजनादेरपि तृप्त्यादिकं प्रति कारणत्वाभावेन तृप्त्याद्यर्थिनो भोजनादपीष्टसाधनत्वज्ञानाभावात् प्रवृत्तिन भवेदित्यत आहधूमार्थिन इति । सम्भावनयैव प्रायो वयादे—मादिर्भवतीति सम्भावनयैव इष्टसाधनत्वसंशयादपि कृषीवलादेः कृष्यादिकरणे प्रवृत्तिदर्शनेनेष्टसाधनत्वप्रमितित्वेनेष्टसाधनतानिश्चयत्वेन वेष्टसाधनताज्ञानस्य प्रवृत्तिं प्रति कारणत्वभावादित्याशयः । इति परमतम् एवंस्वरूपं कार्यकारणभावापलापिमतम् । समाधत्ते-नेति । सामान्येति-धूमं प्रति वहेर्द्रव्यत्वेन तेजस्वादिना वा कारणत्वे व्यभिचारः सकलवह्नयनुगतवह्नित्वापेक्षयाऽगुरोर्विशेषान्तरस्यावान्तरसामान्यस्यानुपस्थितिश्चेति तद्दशायां यत्किञ्चिद्धूमवयोः कार्यकारणभावग्रहस्य या यत्किञ्चिद्धमवढ्यन्वयव्यतिरेकग्रहसहकृतवह्निधूमादिप्रत्यक्षलक्षणा सामग्री तस्या एव वह्निधूममात्रे वह्निसामान्य धूमसामान्ययोः, तह्राहकत्वात् कार्यकारणभावग्राहकत्वात् , वहयाद्यन्यतमत्वापेक्षया वह्नित्वं लध्विति लाघवज्ञाने सति धूमं प्रति वह्निसामान्यस्य वह्नित्वेन कारणत्वग्रहे क्वचिद् वह्नि विनाऽपि धूमो भविष्यतीति व्यभिचारशङ्कायाः अप्रतिबन्धकत्वादित्यर्थः। ननु रासभत्वादिकमपि रासभादावनुगतं सामान्यरूपत्वाचातद्वयावृत्त्याद्यपेक्षया लधिति तेनाविरूपेण रासभादेवूमं प्रति कारणत्वग्रहः किं न स्यादित्यत आह-रासभादौ त्विति । व्यभिचारनिर्णय एव रासभाद्यभावेऽपि वह्नयादिघटितसामग्र्या धूमोत्पत्तेदर्शनाद् व्यभिचारनिर्णय एव, स च कारणत्वग्रहं प्रति प्रतिबन्धक इति न धूमं प्रति रासभादेः कारणत्वग्रह इत्यर्थः। यदा च निरुक्तव्यभिचारग्रहो नास्ति तदा निरुक्तसामच्या रासभादेरपि धूमं प्रति कारणत्वग्रहो भवत्येव, किन्तु रासभादौ धूमकारणत्वाभावेऽपि धूमकारण ग्रहो भवन् भ्रम एव, स च न वस्तुसाधक इति न ततो धूमं प्रति रासभादेः कारणत्वं सिद्धयतीत्याह-असतीति । तन्निर्णये व्यभिचार. निर्णये । तत्र रासभादौ । ग्राद्याभावात् ग्राह्यस्य धूमं प्रति रासभादेः कारणत्वस्याभावात् । कारणत्वं निरुच्य तस्य धूमं प्रति वह्नयादौ सद्भावमावेदयति - अन्यथेति- अन्यथासिद्धिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमित्यर्थः। तथा च कारणत्वस्य निरुक्तस्वरूपत्वे च । तत कारणत्वम् । ननु स्वर्गवादेर्दुःखासम्मिनसुखविशेषादिरूपस्यादर्शनात् कथं यागत्वेन स्वर्गत्वेन कार्यकारणभावग्रहः, धर्माधर्मगतमदृष्टत्वं त्वतीन्द्रियत्वादेव न प्रत्यक्षमिति कथं स्वर्गत्वेनादृष्टत्वेन कार्यकारणभावोऽप्यन्वयव्यतिरेकग्रहसहकृतप्रत्यक्षप्रमाणग्राम इत्यत आह-यागादृष्टादाविति । ननु कार्यकारणभावापलापिना चार्वाकेण प्रत्यक्षस्यैव प्रामाण्यं स्वीक्रियते, न शब्दानुमानादेरिति कथं ततो यागा-ऽदृष्टादौ स्वर्गादिजनकत्वग्रह इत्यत आह-तत्प्रामाण्यस्यापीति- शब्दा-ऽनुमानादिप्रामाण्यस्यापीत्यर्थः । तत्र उदयनाचार्यादिप्रणीतकुसुमाञ्जल्यादौ, तत्रानुमानप्रामाण्यव्यवस्थापको ग्रन्थश्चायम्
" शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥१॥” इति. कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कत, तदाकलनं च नानुमानमवधीर्य कस्यचित् , मुहूर्तयामा-ऽहोरात्र-पक्ष-मास-वयन-संवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव, अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् ,

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496