Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 455
________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहतो नयोपदेशः। नयामृत-धय॑श इति-- धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बार्हस्पत्यः-चार्वाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवस्व-सर्वज्ञजातीयत्वादीनाम् , अंशे-नास्तित्वपक्षे, सर्वेऽपि नैयायिक-वैशेषिक वेदान्ति-साङ्ख्य पातञ्जल जैमिनीयादय:परतीथिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचना. श्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् ।। १२६ ।। सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इत्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु ॥ १२७॥ नयामृत०-इत्थमेवेति । इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः “सम्महिट्ठी किरियावाइ” इत्यादिलक्षणा । अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्तिः- “ सेसा य मिच्छगा वा” इत्यादि, न दुष्यति० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात्, जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः ॥ १२७ ।। क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् । अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता ॥ १२८॥ नयामृत-क्रियायामिति । क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य___षविंशत्युत्तरशततमपद्यमवतारयति- नन्विति । एतेषां नयानाम् । विवृणोति- धयश इतीति- धर्मिणोऽशो धर्म्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं- नास्तित्वमागे इति । बार्हस्पत्यः बृहस्पतिप्रणीतसूत्रानुसरणशीलः। स क इत्यपेक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्त्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याधुपगन्ता चार्वाकनामा धर्माणामंशो धांश इति समासमवलम्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वचजातीयत्वादीनामिति । अंशे इत्यस्य विवरण- नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः । सर्वेऽपीत्यस्य पर्यवसितार्थ नैयायिक वैशेषिक-वेदान्ति-साडय-पातञ्जल-जैमिनीयादय इति । किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्भावान्नैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् । तर्हि नैयायिकादीनां लोकरूस्याऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षायामाह - चार्वाकादिभिन्नेति । अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्तुतो नैयायिकादय आस्तिका इति ॥ १२६ ॥ सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्त्यागलक्षणप्रकारम् । तदितरेति-क्रियेतरेत्यर्थः । विवृणोति- इत्थमेवेतीति । इत्थमेवत्यस्य विवरणं- मार्गप्रवेश-त्यागाभ्यामेवेति । सम्म० इति- “ सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् । सेसा इति- “शेषाश्च मिथ्यात्वगा वा" इति संस्कृतम् । न दुष्यतीत्यस्य विवरणं- न दोषावहो भवतीति । तत्र हेतुमाह-फलत इति ॥ १२७ ॥ ___ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति । विवृणोति-क्रियायामितीति । पक्षपात इत्यस्य विवरणंमोक्षेच्छयाऽऽवेश इति । हि यतः। मार्गाभिमुख्य कृदित्यस्य विवरणं-मार्गानुसारितास्थैर्याधायको भवतीति।

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496