Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताम्बूलरसमक्षेप्सी- त्सोऽपतन् मुनिमस्तके । ततः प्रकुपितः स्माऽऽह, साधुर्मुकुटिभीषणः॥ ४२४॥ याच्छोटयति मां पापा, सा भूयात्प्रियवर्जिता । ममाऽभक्तिफलं प्राप्य, खाद्यतां शोकजो रसः ॥४२५।।
[युग्मम् ] तच्छ्रुत्वा वचनं क्रूरं दुःसहं चक्रपातवत् । उत्तीर्य जालकादाशु, वस्त्रैर्मुनिममार्जयत् ॥ ४२६ ॥ अपतत्पादयोस्तस्य, निन्दन्ती बहुशः कृतम् । दैन्येन विनयेनापि, क्षमय खेदमाख्यत ॥ ४२७ ।। अक्षिपं दुःखपाथोधौ, चात्मानं त्वदभक्तितः । अमुच भोगसौख्यानि, मुक्तताम्बूलदम्भतः ॥४२८।। निन्द्येभ्योऽपि निन्याऽहं, पापेभ्योऽपि हि पापिनी । यन्मया चक्षुषा साधु-वीक्षितो न हितेच्छया ॥४२९।। कुरु कारुण्यपाथोधे! मम शापादनुग्रहम् । अशनेरमृतस्यापि, योनयो वशिनोऽब्दवत् ॥ ४३० ॥ श्रत्वेति नर्मदावाक्य, मुनिनोदीरितं वचः । साम्प्रतं मम कोपाहि-निर्ववौ विनयाऽम्भसा ॥ ४३१ ।। अनाभोगादपि मया, वचः शापोपमं त्वयि । उदीरितं परं कर्म-विपाको भविता तथा ॥ ४३२॥ त्वयाऽनुभाव्य तत्कर्म, भवान्तरनिकाचितम् । हेतुकतेसमोऽभूर्व, नान्यथा भवितव्यता॥ ४३३॥ (यत:-) अदान्तैरिन्द्रियहये-श्चलेरपथगामिभिः । हसद्भिः क्रियते कर्म, रुदगिरनुभूयते ॥४३४॥ भाव्यर्थ सा ततो ज्ञात्वा, प्रणम्य व्यसृजन मुनिम् । अथाऽऽख्यदुदती पत्यु-स्तां कथां दुःसहव्यथाम् ॥४३५।। सोऽप्यूचे दयिते! नित्यं, कुरु पूजां जिनेशितुः। जिनाऽर्चासु निलीनानां, प्रत्यूहः शान्तिमृच्छति ॥४३६॥ स्वप्नोपदेशवत्तस्य, तदङ्गीकृत्य कृत्यवित् । भेजे जैनेश्वरं धर्म, सविशेष सुलोचना ।। ४३७॥ सुहृद्भिः सुहृदां गोष्ठी, गतोऽज्येधुरभाष्यत । नराणां यौवनं भद्र!, विभवोपार्जनक्षणः ॥ ४३८॥
नवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम्
श्रीमु०२१
For Private and Personal Use Only
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330