Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततःप्रभृति निर्ग्रन्थ-त्रिपद्या पूतया तया । त्रिविक्रम इति ख्याति, प्रापाऽसौ जगतां त्रये॥ ४३३ ।। सङ्घश्चतुर्विधो नत्वा, त्रिविक्रममहामुनि । सुरा विद्याधराश्चापि प्रापुर्निजनिजां स्थितिम् ॥ सङ्घकार्यमिदं कृत्वा ततस्तप्त्वा तपः परम् । उत्पन्न केवलज्ञानो विष्णुर्निवृतिमासदत् ॥ ४३४ ॥ पद्मोऽपि राज्यमुत्सृज्य, संसारोद्विग्नमानसः । उपादाय परिव्रज्या, प्राप निर्वृतिवैभवम् ॥ ४३५ ।। कृतो विष्णुकुमारेण, भूमिकम्पः सुदारुणः । वर्षेन भारते जने, भृगुकच्छपुरेश्वर!॥ ४३६ ॥ श्रुत्वेति स्वामिना प्रोक्तं, जितशत्रुर्महीपतिः। श्राद्धर्ममुपादाय, स्वकृतार्थममन्यत ॥ ४३७ ॥ अथोवाच महीपालः, श्रुत्वेदं विभुभाषितम् । पञ्चेन्द्रियवधात्पापं, विदधे मुनिना कुतः ॥४३८॥ विभुरप्यवदद्भूप! सचार्थे चक्रिणो बलम् । निखिलं हन्यते शक्या, साधुना मोक्षबन्धुना ॥ ४३९ ॥ स स्थादाराधकः साधुः, सर्वकर्मविलुम्पकः । आत्मार्थ हि कृतो जीव-धातः सुगतिशातनः ॥ ४४० ॥ (यतः-) अहितं चैत्यबिम्बानां, निन्दकं मतभेदकम् । वारयेनिखिलस्थाना, पूर्व सामप्रकाशनात् ॥४४१॥ (यतः-) इदं दर्शनसर्वख-मिदं दर्शनजीवितम् । सामर्थेन यदर्थेन, क्रियते शासनोन्नतिः॥४४२॥ इदं ज्ञानमिदं तख-मिदं धर्मस्य शासनम् । यत्क्रियत आहेते धर्मे, सर्वस्थाना प्रभावना ॥ ४४३ ॥ धर्मवक्ता शासनज्ञो, वादी ज्ञानी महातपाः। विद्यावित् सिद्धविद्यश्च, कविरष्टौ प्रभावकाः॥४४४॥ अथोवाच महीनाथो, जिननाथ! प्रभावनाः। विधीयन्ते कथकारं, जिनशासनपावनाः॥४४५॥ विभुरप्युक्तवानेवं, बिम्बचैत्यप्रतिष्ठया । यात्रया च रथादीनां, श्रीमत्सङ्घसपर्यया ॥४४६॥
नवमो माया भूकम्पकारणे विष्णुकुमार वृत्तान्तर
श्रीमु. २५
For Private and Personal Use Only
Loading... Page Navigation 1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330