Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
मन्त्रियशःपालविरचितं
[ तृतीयोरौद्रता-(१) अज्ज ! भगवदीपूओवगरणाई आणेदुमाणत्तम्हि भटिणीए।
विदूषकः-(२) रुद्ददे संपाडेसु देवीसासणं । अहं पि इमिणा वुत्तंतेण निव्ववेमि पियवस्सं।
(इति निष्क्रान्तौ।)
प्रवेशकः।
(ततः प्रविशति विरहावस्था नाटयन्नासनस्थो राजा ।) राजा-( कृपासुन्दरीमनुसंधाय सबहुमानं )
भद्रं तस्य तपोवनस्य सुतनुः प्राग्यत्र दृष्टा मया ___ यस्मिंश्चानुसृता प्रिया ननु तदुद्यानं चिरं नन्दतु। तस्मै स्वस्ति महीरुहाय सुदती यत्रालपन्ती श्रुता ।
बाला यत्र बलात्करेण विधृता तस्यै नमो भूमये ॥७॥ किञ्च
सा वाचि सा च हृदि सा पथि सा च धाम्नि
सा व्योम्नि सा पयसि सा भुवि सा च दिक्षु । स्वमेऽपि सा शशिमुखी परिवर्तते मे .
किं वापरैरजनि तन्मयमेव विश्वम् ॥ ८॥ ( विमृश्य च) अहो ! नु कथमद्य रहस्यकार्यसचिवः सोऽपि नालोक्यते कुतोऽपि ललितस्वभावः ।
(ततः प्रविशति विदूषकः । ) विदूषकः-(राजानमवलोक्य ) (३) एसो पियवयस्सो किवासुंदरीविरहसंधुछिदं देवीअपसादसंबंधसंवड्डिदं हिदयसंतावमुव्वहंतो पुरो जेव । ता उवसप्पिय इमिणा अमच्चपवंचेण निव्ववेमि । (इत्युपसर्पति 1)
राजा-( दृष्ट्वा सहर्षे) कथं प्राप्त एव वयस्यः।
(१) आर्य ! भगवतीपूजोपकरणान्यानेतुमाज्ञप्तास्मि भट्टिन्या । (२) रौद्रते ! संपादय देवीशासनम् । अहमप्यनेन वृत्तान्तेन निर्वपामि प्रियवयस्यम् ।।
(३) एष प्रियवयस्यः कृपासुन्दरीविरहसंधुक्षितं देव्यप्रसादसंबन्धसंवर्धितं हृदयसंतापमुद्वहन् पुर एव । तत उपसानेनामात्यप्रपञ्चेन निर्वपामि ।
"Aho Shrutgyanam"

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192