Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 33
________________ ३३ પાડો) તેની હસ્તપ્રત ઉપલબ્ધ છે. (७) सप्तपदार्थी वृत्ति :- 'शिवाहित्य' हृत वैशेषिक ग्रन्थ सप्तपदार्थीनी टीडा या अद्यावधि અમુદ્રિત છે. અન્ય વિગતો ઉપર મુજબ. (८) जिनशतकटीका: मंगल :प्रतिज्ञा : प्रशस्ति : पुष्पिा : (८) वासवदत्ताटीका: मंगल : प्रतिज्ञा : पुष्पिडा : asta\mangal-t\3rd proof ચન્દ્રગચ્છના મુનિ શ્રીજમ્મૂનાગે વિ. સં. ૧૦૦૫માં તીર્થંક૨ પરમાત્માની સ્તુતિરૂપે રચેલું કાવ્ય તે ‘જિનશતક' નાગેન્દ્રગચ્છના શ્રીસામ્બમુનિએ તે ઉપર વિ.સં. ૧૦૨૫માં ‘પંજિકા' ટીકા લખી छे. उपा. श्री सिद्धियन्द्रशिखे वि.सं. १७१४५ संघपुरमा ‘ચન્દ્રચન્દ્રિકા’ નામની વિસ્તૃત ટીકા રચી છે. વિ. સં. ૧૭૧૪ વૈશાખ શુક્લ તૃતીયા દિને સંઘપુરમાં જ લખાયેલી ૩૪ પાનાની પ્રત વીજાપુરના વિમલગચ્છના ભંડારમાં છે. प्रणम्य नम्रामरपूर्वदेवं श्रीनाभिराजाङ्गजमादिदेवम् । श्रीसिद्धचन्द्राभिधवाचकेन्द्रः सुखावबोधां विदधाति वृत्तिम् ॥१॥ विशेषार्थो विशेषार्थैर्ज्ञातव्यः पञ्जिकादितः । मया योजनिकामात्रं बालानामिह दृश्यते ||५|| संवति शशि - मुनि-विद्या - प्रमिते वर्षे च फाल्गुने मासि । सुगमा वृत्तिर्विहिता वाचकवरसिद्धिचन्द्रमुनीन्द्रेण ॥ (द्वितीयपरिच्छेदान्ते) श्री विद्यापुरसंनिधिवर्ति श्रीसंघपुरस्थितेनैषा वृत्तिः १ । विहिता वाचकचन्द्रेण सिद्धिचन्द्रमुनीन्द्रेण ॥ (तृतीयपरिच्छेदान्ते) इति (त्याहि पूर्ववत्) पातसाह श्री अकबरजुल्लालदीनप्रदत्तखुष्फहमापराभिधानेन पातशाह श्रीनूरदीनजिहांगीरप्रदत्त 'नादिरज्जमां' नाम्ना च महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितायां जिनशतक टीकायां चन्द्रचन्द्रिकाभिधानायां वाम्वर्णनो नाम चतुर्थः परिच्छेदः समाप्तः ॥ संवत् १७१४ वर्षे वैशाखसुदि ३ दिने श्रीसंघपुरग्रामे ॥ મહાકવિ સુબન્ધુના ચમ્મૂકાવ્ય વાસવદત્તાની ટીકા વીજાપુર विभसगरछनो भंडार तेम ४ Bhandarkar Oriental Research Insti. Pune. मां तेनी हस्तप्रतो उपलब्ध छे. जयश्रियं यच्छतु मारुदेवः पूर्षोहितामानतपूर्व्वहेतवः । (?) यो नाभिजन्मापि वृषध्वजोऽभूत् तदद्भूतं कस्य जनस्य न स्यात् ॥ तेनेयमत्यद्भूतबुद्धिशालिना मेधाविनां चित्तचमत्कृतेः कृते । परोपकारेण परेण वृत्तिर्विधीयते वासवदत्तिकाख्या ||११|| इति (हत्याहि पूर्ववत्) महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितं

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91