Book Title: Mallinatha Charitra
Author(s): Hargovinddas Pt Becharas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 13
________________ अथ प्रशस्तिः । + ••:3:•<<< तमोपहारी सद्वृत्तो गच्छचन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्ष छायां नवीनां तनुते जनानाम् ॥ २ ॥ यत्पार्श्वं किल देवता त्रिभुवन स्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गितेव वचसा बदैव कष्टेव च । सौभाग्यद्भुतवैभवो भवमहाम्भोराशि कुम्भोद्भवः श्रीमानत्र स मान तुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमध्य विकलं यस्याः सुखं निस्तुषं श्रीमानेष रविप्रभः स विजयी स्तात् सूपकारः परः ॥४॥ विविधग्रन्थनिर्माणविरश्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् कचित् ||५|| श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुः कर्मतरुप्रपातत्रशतो लेभे गतिस्ताविषी । भव्यत्रातमनः कुरङ्गशमकृत् तत्पट्टभूषाकरो रामः श्रीनरसिंह सूरिरभवत् विद्यात्रयपिावनः ॥ ६ ॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रयसातत्यं व्रतपञ्चवल्लभलसङ्गन्धर्वगर्वोद्धरः । १ दैवी ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 568