Book Title: Mahavira Charitam
Author(s): Gunchandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
८प्रस्ताव
श्रीगुणचंद वाटगेण भणिय-महाराय ! केत्तियोत्तं एवं ?, दंसेह तं विवरं जेण तदुचियमुवायं साहेमि, एवं वुत्ते दंसिओ सो पएसो, 15 अनर्थदंडे महावीरच तणवि तं समंतओ पलोइऊण भणियं-महाराय ! जइ एत्थ विवरे कसिणचउद्दसीए टप्परकन्नं मंकडवन्नं वोकडकुचं
कोरण्टक
कथा. तालसरूवं कक्कडयच्छं अइवीभच्छं बंभणगोत्तं संजमवंतं पुरिसं खिवेह दिसिदेवयाण बलिदाणपुधगं नूणं ता मिलइ एस ॥३२१॥18 विवरो, न नीरसुवरमइ थेवंपि, एवं तेण कहिए राइणा सवत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य ।
|जहोवइद्वगुणविसिठं बंभणं, कत्थवि अपेच्छमाणेहि य तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्स, तो संभंतचित्तेण |
भणियं राइणा-भो सुमइअमञ्च! किमेवं अम्ह धम्मकजे निरुज्जमो तुमं? न संपाडेसि जहोवइष्टुं बंभणंति, इमं च । | निसामिऊण चिंतिय मंतिणा-अहो धम्मच्छलेण पावजणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स,
जं एवंविहं पावट्ठाणमुवइसंतेण न गणिओ पंचिंदियविणासो न परिचिंतिओ बंभणहचाकलंको न परिकलिओ नियतवलोवो, अहवा किमणेणं ?, तहा करेमि जहा पावोवएससमुलाववंछा इयरलोयस्सवि न जायइत्ति परिभावि
ऊण भणियमणेण-देव ! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जइ पर हवइ, ताM |देव ! धम्मट्ठाणे एत्थ जइ एसो चिय खिप्पिही ता किमजुत्तं जाएजा ?, 'इष्टं धर्मे नियोजयेदिति लोकेऽपि कथ्यते ॥ राइणा भणियं-एवं होउ। अह समागए चउद्दसीवासरे सो चिय कोरिंटगो जहोवइविहिणा "हितं न वाच्यं अहितं | न वाच्यं, हिताहितं नैव च भाषणीयम्। कोरिटकः माह महाव्रती यत् , खवाक्यदोषाद्विवरं विशामी ॥१॥" ति।
॥ ३२१॥

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708