SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ८प्रस्ताव श्रीगुणचंद वाटगेण भणिय-महाराय ! केत्तियोत्तं एवं ?, दंसेह तं विवरं जेण तदुचियमुवायं साहेमि, एवं वुत्ते दंसिओ सो पएसो, 15 अनर्थदंडे महावीरच तणवि तं समंतओ पलोइऊण भणियं-महाराय ! जइ एत्थ विवरे कसिणचउद्दसीए टप्परकन्नं मंकडवन्नं वोकडकुचं कोरण्टक कथा. तालसरूवं कक्कडयच्छं अइवीभच्छं बंभणगोत्तं संजमवंतं पुरिसं खिवेह दिसिदेवयाण बलिदाणपुधगं नूणं ता मिलइ एस ॥३२१॥18 विवरो, न नीरसुवरमइ थेवंपि, एवं तेण कहिए राइणा सवत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य । |जहोवइद्वगुणविसिठं बंभणं, कत्थवि अपेच्छमाणेहि य तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्स, तो संभंतचित्तेण | भणियं राइणा-भो सुमइअमञ्च! किमेवं अम्ह धम्मकजे निरुज्जमो तुमं? न संपाडेसि जहोवइष्टुं बंभणंति, इमं च । | निसामिऊण चिंतिय मंतिणा-अहो धम्मच्छलेण पावजणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स, जं एवंविहं पावट्ठाणमुवइसंतेण न गणिओ पंचिंदियविणासो न परिचिंतिओ बंभणहचाकलंको न परिकलिओ नियतवलोवो, अहवा किमणेणं ?, तहा करेमि जहा पावोवएससमुलाववंछा इयरलोयस्सवि न जायइत्ति परिभावि ऊण भणियमणेण-देव ! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जइ पर हवइ, ताM |देव ! धम्मट्ठाणे एत्थ जइ एसो चिय खिप्पिही ता किमजुत्तं जाएजा ?, 'इष्टं धर्मे नियोजयेदिति लोकेऽपि कथ्यते ॥ राइणा भणियं-एवं होउ। अह समागए चउद्दसीवासरे सो चिय कोरिंटगो जहोवइविहिणा "हितं न वाच्यं अहितं | न वाच्यं, हिताहितं नैव च भाषणीयम्। कोरिटकः माह महाव्रती यत् , खवाक्यदोषाद्विवरं विशामी ॥१॥" ति। ॥ ३२१॥
SR No.010405
Book TitleMahavira Charitam
Original Sutra AuthorN/A
AuthorGunchandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages708
LanguageHindi
ClassificationBook_Devnagari
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy