Book Title: Lokvinshika Part 02
Author(s): Haribhadrasuri, Manikyasagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० Acharya Shri Kailassagarsuri Gyanmandir arafafrat " तु' साक्षात्कर्ते 'ति । तत्र ईश्वरस्यौपचारिकं कर्तृत्वं पूर्वं 'ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः ||१|| 'गुणभावत' उपचारमाश्रित्य विगतकर्ममलत्वेन सर्वदाऽस्थास्नुत्वात् साक्षात् कर्तृत्वाभावः भवेच्चान्यथा केषाविदेवः मोचनद्रद्विष्टतप्रसङ्ग इतीत्युक्तम्। तदनासेवनादेव यत् संसारोऽपि तत्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ।। इत्यादि तद्वन्नायमिति ज्ञापनाय साक्षादिति । कर्तृत्वं च जीवानां तथा तथा बन्धोदयोदीरणानिकाचननिर्जरापेक्षं समस्तपृथिव्यादितयोत्पन्नपूर्वत्वात् । एवं च श्रुत्युदितमशेषमपि घटते । तथा हि- भवत्येव जन्तुः संसार्यपि चेतनालक्षणभावप्राणवान् । उपादानं हि स एव तस्याः, ततस्तस्य प्रवर्तते आहारजिघृक्षारूपा श्रद्धा, तत आहारप्रहणाच्छरीरपरिणामरूपं स्वं हृषीकाणि वा ततः वासलक्षणो वायुरिन्द्रियाभिव्यक्तिश्च शनैः शनैज्योतिरादिशब्दवाच्या, ततो भाषामनसी इत्येवं क्रमः । तथा: ● ॐ ब्रह्मा देवानां प्रथमः सम्बभूवे 'त्यपि ज्ञानप्राधान्याभिप्रायेण संसारिजीवाभिधानमेय । ततश्च द्वे विधे' इति सिद्धसंसारिभेदेनाऽऽत्मद्वैविध्यप्रतिपादनम् । तथा ' भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादमिचन्द्र मृत्युर्धावतिः पचम' इत्यपि संसारिजीवस्यादृष्टवतोदृष्टस्यविहितधर्मस्य वोद्देशः । उच्यते चार्षानुसारिभिरपि - " 'न तिर्यग् ज्वलत्येव यज्जालजिहो, यदूर्ध्वं न वाति प्रचण्डो नभस्वान् । स जागर्ति यद्धर्मराजप्रतापः स एकः परात्मा गतिर्मे जिनेन्द्रः || इमौ पुष्पवन्तौ जगत्यत्र विश्वोपकाराय दिष्टयेोदयेते वहन्तौ । उरीकृत्य यत्तुर्यलोकोत्तमाज्ञां स एकः परात्मा गतिमें For Private And Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256