________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
Acharya Shri Kailassagarsuri Gyanmandir
arafafrat
"
तु' साक्षात्कर्ते 'ति । तत्र ईश्वरस्यौपचारिकं कर्तृत्वं पूर्वं 'ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः ||१|| 'गुणभावत' उपचारमाश्रित्य विगतकर्ममलत्वेन सर्वदाऽस्थास्नुत्वात् साक्षात् कर्तृत्वाभावः भवेच्चान्यथा केषाविदेवः मोचनद्रद्विष्टतप्रसङ्ग इतीत्युक्तम्। तदनासेवनादेव यत् संसारोऽपि तत्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ।। इत्यादि तद्वन्नायमिति ज्ञापनाय साक्षादिति । कर्तृत्वं च जीवानां तथा तथा बन्धोदयोदीरणानिकाचननिर्जरापेक्षं समस्तपृथिव्यादितयोत्पन्नपूर्वत्वात् । एवं च श्रुत्युदितमशेषमपि घटते ।
तथा हि- भवत्येव जन्तुः संसार्यपि चेतनालक्षणभावप्राणवान् । उपादानं हि स एव तस्याः, ततस्तस्य प्रवर्तते आहारजिघृक्षारूपा श्रद्धा, तत आहारप्रहणाच्छरीरपरिणामरूपं स्वं हृषीकाणि वा ततः वासलक्षणो वायुरिन्द्रियाभिव्यक्तिश्च शनैः शनैज्योतिरादिशब्दवाच्या, ततो भाषामनसी इत्येवं क्रमः । तथा: ● ॐ ब्रह्मा देवानां प्रथमः सम्बभूवे 'त्यपि ज्ञानप्राधान्याभिप्रायेण संसारिजीवाभिधानमेय । ततश्च द्वे विधे' इति सिद्धसंसारिभेदेनाऽऽत्मद्वैविध्यप्रतिपादनम् । तथा ' भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादमिचन्द्र मृत्युर्धावतिः पचम' इत्यपि संसारिजीवस्यादृष्टवतोदृष्टस्यविहितधर्मस्य वोद्देशः । उच्यते चार्षानुसारिभिरपि -
"
'न तिर्यग् ज्वलत्येव यज्जालजिहो, यदूर्ध्वं न वाति प्रचण्डो नभस्वान् । स जागर्ति यद्धर्मराजप्रतापः स एकः परात्मा गतिर्मे जिनेन्द्रः || इमौ पुष्पवन्तौ जगत्यत्र विश्वोपकाराय दिष्टयेोदयेते वहन्तौ । उरीकृत्य यत्तुर्यलोकोत्तमाज्ञां स एकः परात्मा गतिमें
For Private And Personal Use Only