Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१६९ क्तृगुप्ताविष्करणोदाहरणं । कविगुप्ताविष्करणंयथा।सुभ्रुत्वं कुपितेत्यपास्तमशनंत्यक्ताःकथायोषितांदूरादेवविवर्जिताःसुर भयःस्रग्गंधधूपादयः॥ कोपंरागिणिमुंचमय्यवनतेदृष्टेप्रसीदा धुनासत्यंतद्विरहाद्भवंतिदायितेसर्वाममांधादिशः॥अत्रताव दीर्ध्यामानकलुषितदयिताप्रसादनव्यापारविधिःप्रतीयताह ष्टिरोगार्तस्यदृष्टिंप्रत्याक्रोशोविवक्षितार्थः सचदृष्टेइत्यस्यपद स्यलुप्तोच्चारणेनसंबुद्धिरूपतामवगमय्याविष्कृतः। कविनि
बद्धवक्तृगुप्तंपरवंचनार्थ कविगुप्तस्वप्रौढिकथनार्थमितिभेदः१५४ गच्छामीति अच्युतमद्विषये अस्खलितेतिगुप्तोर्थः। चिरकालंखहर्शनेनापिनतृप्तिरियर्थे नदर्शनेननप्तिरपितुसंभोगेनेत्यर्थोगुप्तः। विजनस्थयोरेकांतगतयोः । हतश्चासौजनः अन्यथारत्यर्थस्थितावितिसंभावयति । तेनद्वयोरकीर्तिर्जातैव वृथैवात्मानंवंचयावइ तिगुप्तार्थः । आमंत्रणस्याच्युतेत्यादे ग्यारचनयामूचितोयोवृथावस्थानखेदस्तेनाल सां । कविनिबद्धेति । कविनिबद्धेनवनागुप्तस्येत्यर्थः। सुभ्रुखमितिशोभनभूर्दयिता दृष्टिश्च तयोःसंबोधनं कोपोरोपोविकारश्च। रागिण्यनुरागिणीति। अवनतेनम्रइतिच मयीयस्यविशेषणं । पक्षेरागिणिरक्तिमशीलेनमेइतिहक्संबोधनं । एवंदृष्टेइत्यपि । उच्चारणेनेति । स्वरविशेषसहकृतोच्चारणेनेयर्थः ॥ १५४ ॥ इतिविद्वतोक्तिः ॥
युक्तिःपरातिसंधानंक्रिययामर्मगुप्तये ॥ त्वामा
लिखतीदृष्ट्वान्यंधनुःपौष्पंकरेलिखत् ॥१५५॥ अत्रपुष्पचापलेखनक्रिययामन्मथोमयालिखितइतिभ्रान्त्यु त्पादनेनस्वानुरागरूपमर्मगोपनायपरवंचनंविवक्षितं । यथा वा ॥ दंपत्योर्निशिजल्पतोहशुकेनाकर्णितंयवचस्तत्प्रातर्गु रुसन्निधौनिगदतस्तस्यातिमात्रवधूः। कर्णालंबितपद्मरागश कलंविन्यस्यचंचूपुटे व्रीडाविदधातिदाडिमफलव्याजेनवा ग्बंधनं ॥ अत्रशुकवाङ्मुद्रणयातन्मुखेनस्वकीयरहस्यवचन शुश्रूषुजनवंचनरुतं ।व्याजोक्तावाकारगोपनंयुक्तौतदन्यगो पनमितिभेदः। यदा व्याजोक्तावुत्यागोपनमिहतुक्रियया
२२

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202