Page #1
--------------------------------------------------------------------------
________________
श्री
'अयम्
अप्पयदीक्षितविरचितः
कुवलयानंदः
वैद्यनाथकृतचंद्रिकाव्याख्यासमेतः ।
खांडेकरोपाभिधवासुदेवात्मजेन
काशीनाथेन
मुंबय्यां
नगदीश्वराख्यमुद्रणालये मुद्रापितः।
शकाब्दाः १८०७
संवत् १९४१
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
अथालंकाराणामनुक्रमः।
किः
.
.
.
.
.
.
.
.
:
.
:
.
.... ११६ ....११९ ....१२० ....१२१ ....१२१ ....१२२ .... १२३
(तत्रादौशतमलंकाराः')
पृष्ठांकः | क्रमांकः उपमा....
३. ३२ आक्षेपः अनन्वयः
.... १० ३३ विरोधाभासः . उपमेयोपमा
.... ११ ३४ विभावना । प्रतीपं....
१२ ३५ विशषोक्तिः , रूपकं....
३६ असंभवः परिणामः
२१ ३७ असंगतिः । उल्लेखः
२३ ३८ विषमं... ' स्मृतिः ....
२५ ३९ समं.... . भ्रांतिः ....
४० विचित्रं. । संदेहः ....
४१ अधिकं.... : अपन्हुतिः
| ४२ अल्पं.... । उत्प्रेक्षा
३३ | ४३ अन्योन्यं . अतिशयोक्तिः
| ४४ विशेषः. । तुल्ययोगिता
४५ व्याघातः । दीपकं....
४६ कारणमाला है आवृत्तिदीपकं
४७ एकावली , प्रतिवस्तूपमा
४८ मालादीपकं : दृष्टांतः....
४९ सारः.... , निदर्शना
१० यथासंख्य • व्यतिरेकः
५१ पर्यायः १ सहोक्तिः
५२ पारवृत्तिः २ विनोक्तिः
५३ परिसंख्या ३ समासोक्तिः
५४ विकल्पः ४. परिकरः
५५ समुच्चयः ५ परिकरांकुरः
५६ कारकदीपकं ६ श्लेषः
६७ समाधिः ७ अप्रस्तुतप्रशंसा
५८ प्रत्यनीकं ८ प्रस्तुतांकुरः
८९ ५९ काव्यापत्तिः ९ पर्यायोक्तं
.... ९३ ६० काव्यलिंगं • व्याजस्तुतिः - .... .... ९७६१ अर्थांतरन्यासः .... १ व्याजनिंदा ....... .....१०० ६२ विकस्वरः
س
.
.
.
.
.
.
.
.
....१३१ .... १३२ ....१३३ .... १३४ ....१३८ ....१४१
.
Page #4
--------------------------------------------------------------------------
________________
पृष्ठांकः
क्रमांकः . , . ६३ प्रौढोक्तिः ६४ संभावना ६५ मिथ्याध्यवसितिः ६६ ललितं.... ६७ प्रहर्षणं.... ६८ विषादन ६९ उल्लासः ७० अवज्ञा.... ७१ अनुज्ञा.... ७२ लेशः.... ७३ मुद्रा .... ७४ रत्नावली ७५ तद्गुणः... ७६ पूर्वरूपं.... ७७ अतद्गुणः ७८ अनुगुणः ७९ मीलितं... ८० सामान्य ८१ उन्मीलितं ८२ विशेषः.... ८३ उत्तरं .... ८४ सूक्ष्मं.... ८५ पिहितं.... १६ व्याजोक्तिः ८७ गूढोक्तिः ८८ विवृतोक्तिः ८९ युक्तिः .... ९० लोकोक्तिः ९१ छेकोक्तिः ९२ वक्रोक्तिः
- अलंकाराणामनुक्रमः . | क्रमांकः
९३ स्वभावोक्तिः ९४ भाविकं ....
९५ उदात्तं .... ....१४४ ९६ अत्युक्तिः
९७ निरुक्तिः ९८ प्रतिषेधः
९९ विधिः १ १०० हेतुः ....
अथ पंचदशालंकाराः १ रसवान् ....
२ प्रेयः .... ....१५५ ३ ऊर्जस्वित्
४ समाहितं .... ....
५ भावोदयः ....१५८
६ भावसंधिः ५९ ७ भावशबलता ....१६० ८ प्रत्यक्ष
| ९ अनुमानं ....१६१/ १० उपमानं ....
| ११ शब्दः ....
| १२ अर्थापत्तिः ....१६४ | १३ अनुपलब्धिः
| १४ संभवः .... | १५ ऐतिचं
अथान्ये पंच संकराः १ संकरालंकारेषु संसृष्टयलंकारः २ अंगांगिभावसंकरः .... ३ समप्राधान्यसंकरः ....
४ संदेहसंकरः .... १७१। ५ एकवाचकानुप्रवेशसंकरः
www.MMMMMMMomwww 0000000 rrrrrrrr No Voor
wwwwwwwwwwwwwwww Murarur kr sr arrer Aur Aur ar aur 992
rror or oranwww MMorror or momorror Morrow own on
० ० ०06Rococcmmo
Page #5
--------------------------------------------------------------------------
________________
॥ श्रीः॥ श्रीपरमेश्वरोजयति।
अमरीकबरीभारभ्रमरीमुखरीकतम् ॥दू
रीकरोतुदुरितंगौरीचरणपंकजम् ॥१॥ श्रीगणेशायनमः। अनुचिंसमहालक्ष्मीहरिलोचनचंद्रिकां। कुर्वेकुवलयानंदसदलं कारचंद्रिकां॥१॥ चिकीर्षिताविघ्नसिद्धयइष्टदेवतांस्तौति । अमरीति।अत्रचरणमेवपंक जमितिमयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः। चरणेआरोप्यमाणस्यपंक जस्यारोपविषयचरणात्मतापरिणतिविनादुरितदूरीकरणक्रियार्थत्वासंभवात् परिणा माक्रियार्थश्चेद्विषयी विषयात्मनेति'तल्लक्षणात्ानचपंकजमिवचरणमितिपूर्वपदार्थप्रधा नउपमितसमासएवास्तितिशंक्यं । अमरीणांकबरीभारस्यकेशपाशस्यसंबंधिनीसौगं ध्यलोभात्तसंस्रष्टायाभ्रमरीतयामुखरीकृतमितिविशेषणस्यानुगुण्याभावात्तस्यपंकजग तत्वेनैवप्रसिद्धेरिति । एतद्विशेषणावगतेनचपादपतनेनाभिव्यज्यमानागराि विषयामु रांगनागतारतिःकविगतांतांपुष्णातीतिमेयोलंकारोपियोध्यः ॥ १ ॥
परस्परतपःसंपत्फलायितपरस्परौ ॥ प्रपं
चमातापितरौप्राञ्चौजायापतीस्तुमः॥ २॥ परस्परेति। पांचौ पुरातनौजायापतीअर्थादुमामहेश्वरौस्तुमः। किंभूतौ प्रपंचस्यजी वर्गस्यमातापितरूपौनिरुपाधिकृपाश्रयत्वाद्धितोपदेष्टुत्वाच्च । तारस्परसंबंधिन्या स्तपःसंपत्तेः फलवदाचरितंपरस्परस्वरूपंययोस्तौ। अत्रपरशब्दस्यक्रियाविनिमयविव क्षायांकर्मव्यतिहारेसर्वनाम्नोद्वेवाच्येइतिवार्तिकेनविर्भावेअसमासवद्भावेपूर्वपदस्थस्य मुपःसुर्वक्तव्यइसनेनसुपःस्वादेशेचपरस्परशब्दव्युत्पत्तेःपार्वतीतपःसमृद्धिफलायितः परमेश्वर परमेश्वरतपःसंपत्फलायिताचपार्वतीसर्थोलभ्यते। तपःसंपत्तेश्चफलंनिरतिश यानंदइति तदुपमयापरस्परंपरमप्रेमास्पदखलक्षणः शृंगारोव्यज्यमानःसौभाग्यातिश यव्यंजनमुखेनशिवयोर्भावप्रकर्षेपर्यवस्यतीतिसहृदयैराकलनीयं । मातापितरावितिरू पकाभ्यामुक्तोपमयो संसृष्टिः। परस्परंचोपमयो फलायितेसेकवाचकानुप्रवेशलक्षणः । संकरइतिदिक् ॥२॥
Page #6
--------------------------------------------------------------------------
________________
कुवलयानंदः उद्घाट्ययोगकलयाहृदयाजकोशंधन्यैश्चिरादपि यथारुचिगृह्यमाणः ॥ यःप्रस्फुरत्यविरतंपरिपू
र्णरूपःश्रेयःसमेदिशतुशाश्वतिकमुकुंदः ॥ ३ ॥ संप्रतिप्रतिपिपादयिपितानामलंकाराणांव्युत्पत्तेःखतोऽपुरुषार्थतयाफलत्वायोगा त्तस्यारसास्वादौपयिकत्वेनफलत्वंप्रेक्षावतांप्रकृतग्रंथप्रवृत्तयेसूचयितुंशृंगाररसाधिदैव तंश्रीकृष्णप्रतिरसास्वादानंदंप्रार्थयते। उद्घाट्येति।समुकंदोमेमांशश्वद्भवंशावतिकंभ नावरणतयासदाप्रकाशमानंश्रेयोविगलितवेद्यांतरमानंदं रसौवैसइतिश्रुतेः'रसपदाभि धेयंदिशतुददात्वियर्थः।यथाश्रुतेमुक्तिमार्थनाया प्रकृतेऽसंगसापत्तेः सकायोधन्यैर्महा महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलयायोगकौशलेनहृदयाब्जस्यउरसोमध्य वर्तिनोहृदयपुंडरीकस्यकोशंमुकुलंअधोमुखतयाविद्यमानं उद्घाट्यरेचकमाणायामेनो यमुखंकृत्वाचिरादहुकालं यथारुचियथेच्छंगृह्यमाणोपिरामकृष्णाद्यभिमतमूर्तिध्यान गोचरीक्रियमाणोपिपरितः पूर्णरूपमस्यतथाभूतोऽपरिच्छिन्नब्रह्मरूपोऽविरतंनिरंत रंमुक्तिदशायांप्रस्फुरतिप्रकाशतइतिविरोधालंकारः। औपासनिकरूपस्यकल्पितत्वेन चतत्परिहारः। अथवायोगिभिरप्यचियस्वरूपइतिमाहात्म्यातिशयवर्णनं । अत्रयोगि गतभगवद्विषयकरतिभावस्यकविगतंतंप्रसंगतयात्रेयोलंकारः ॥ ३ ॥
अलंकारेषुबालानामवगाहनसिद्धये ॥ ललि
तःक्रियतेतेषांलक्ष्यलक्षणसंग्रहः ॥ ४ ॥ चिकीर्षितस्यग्रंथस्यप्रयोजनाभिधेयेप्रदर्शयति । अलंकारेष्विति । एतच्चोभय न्वयि । अलंकारेषुअर्थालंकारपूपमादिषुविषयेबालानामव्युत्पन्नानांतेष्ववगाहनस्य व्युत्पत्तेःसिद्धयइत्यर्थः । तेषांयेलक्ष्यलक्षणेतयोःसंग्रहइतिनियसापेक्षखात्समासः। ल क्ष्यंउदाहरणम् । अलंकारखंच रसादिभिन्नव्यंग्यभिन्नत्वेसतिशब्दार्थान्यतरनिष्ठाया विषयितासंबंधावच्छिन्नाचमत्कृतिजनकतावच्छेदकतातदवच्छेदकवं । अनुप्रासादि • विशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषुलक्षणसमन्वयः । श ब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायांविषयितयावच्छेदकत्वेनतद्विशेषणीभूतानुमा सोपमादेस्तनिष्ठावच्छेदतावच्छेदकत्वात् । रसवंदाद्यलंकारसंग्रहायव्यंग्योपमादिवा रणायचभेदद्वयगर्भसरंतोपादानम् ॥ ४ ॥
येषांचंद्रालोकेदृश्यंतेलक्ष्यलक्षणश्लोकाः ॥ प्रा
यस्तएवतेषामितरेषांत्वभिनवाविरच्यते॥५॥ परकीयग्रंथापहारशंकानिरासायाह येषामिति ।येषामलंकाराणांचंद्रालोकेचंद्रालो
Page #7
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः काख्यग्रंथे तएवेसनंतरंलिख्यंतइतिशेषः । तत्रस्थितानामपिकेषांचिदलेखनात्मायइ त्युक्तं । यथाऽनंतर श्लोकस्योत्तरार्धं । तत्रैवंदृश्यते 'हृदयेखेलतोरुच्चैस्तन्वंगीस्तनयोरिवे ति' स्वयंखन्यदेवविरचितमिति । एवंचतदीयखेनकथनादाशंकानिरासः ॥५॥
उपमायत्रसादृश्यलक्ष्मीरुल्लसतिद्वयोः ॥ हं
सीवरुष्णतेकीर्तिःस्वर्गगामवगाहते ॥ ६ ॥ यत्रोपमानोपमेययोः सहृदयहृदयाल्हादकत्वेनचारुसादृश्य मुद्भूततयोल्लसतिव्यंग्यमर्यादांविनास्पष्टंप्रकाशतेतत्रोपमालं कारः। हंसीवेत्युदाहरणम् । इयंचपूर्णोपमेत्युच्यते । हंसीकी र्तिः स्वर्गगावगाहनमिवशब्दश्चेत्येतेषामुपमानोपमेयसाधारण धर्मोपमावाचकानांचतुर्णामप्युपादानात् । यथावा।“गुणदोषौ बुधोगृह्णन्निंदुवेडाविवेश्वरः। शिरसाश्लाघतेपूर्वपरंकंठेनियच्छ ति॥” अत्रयद्यप्युपमानोपमेययो क साधारणोधर्मः। उपमा नेईश्वरेचंद्रगरलयोहणमुपादानंतयोर्मध्ये पूर्वस्यचंद्रस्यशिसा श्लाघनंवहनंउत्तरस्यगरलस्यकंटेनियमनंसंस्थापनंउपमेयेवुधे गुणदोषयोग्रहणंज्ञानंतयोर्मध्येपूर्वस्यगुणस्यशिरसाश्लाघनंशि र कंपेनाभिनंदनं उत्तरस्यदोषस्यकंठेनियमनंकंठादुपरिवाचा ऽनुद्घाटनमितिभेदात् । तथापिचंद्रगरलयोर्गुणदोषयोंश्चबिं बप्रतिबिंबभावेनाभेदादुपादानज्ञानादीनांगृह्णन्नित्येकशब्दोपा दानेनाभेदाध्यवसायाचसाधारणधर्मतेतिपूर्वस्माविशेषः । व स्तुतोभिन्नयोरप्युपमानोपमेयधर्मयोःपरस्परसादृश्यादभिन्न योःप्टथुगुपादानबिंबप्रतिबिंबभावइत्यालंकारिकसमयः॥ ६ ॥ संप्रसर्थालंकारेषु निरूपणीयेषुबहलालंकारघटकतयासुप्रसिद्धतयाचप्रथममुपमालं कारंलक्षयति उपमेति । अयंचलक्ष्यनिर्देशः। शेषलक्षणं । सादृश्यलक्ष्मीश्चमत्कृतिज नकतातद्विशिष्टसादृश्यमितियावत् । धर्मधर्मिणोरभेदोपचाराल्लक्षणव्याचष्टे यत्रेति । यत्रकाव्येत्तित्वंसप्तम्यर्थः। तच्चशक्तिलक्षणान्यतरसहकारेणबोधकखसंबंधेन। उपमा। नमधिकगुणंचंद्रादि। उपमेयंवर्ण्यमानंकामिनीवदनादि। सहृदयाकाव्यभावनापरिपक बद्धिः। व्यंग्यस्यमर्यादाप्रतीतिनियमरूपाययासाव्यंजनेसर्थः। अत्रचोपमानोपमेययो
Page #8
--------------------------------------------------------------------------
________________
कुवलयानंदः रितिस्वरूपकथनंनतुलक्षणांतर्गतंव्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमान बोपमेयखयोरुपमाघटितखात् । एतच्चाग्रेव्यक्तीभविष्यति । इत्थंचालंकारखेसतिसाह श्यमुपमालंकारलक्षणंबोध्यम्। एवमग्रेप्यधिकारप्राप्तमलंकारखविशेषणंबोध्यं । हंसी सादि।अत्रतावदिवार्थेसादृश्यनिरूपितखसंसर्गेणहंस्यादेरन्वयः।सादृश्यस्यप्रयोजकल संसर्गेणस्वर्गगावगाहनाश्रयत्वरूपेसाधारणधर्मतस्यचस्वरूपसंबंधेनकीौसादृश्यस्य निपातार्थतयानामार्थप्रतिसाक्षात्संबंधेनविशेष्यत्वेविशेषणत्वेचबाधकाभावात्। तथा चहंसीनिरूपितसादृश्यप्रयोजकस्वगंगाकर्मकावगाहनाश्रयत्वषतीकीर्तिरितिबोधः । नचैवस्वगंगावगाहनमिवशब्दश्चेसाद्यग्रिमग्रंथेधात्वर्थस्यसमानधर्मत्वोक्तिविरुद्धेतिवा घ्यं तदाश्रयत्वस्यसमानधर्मत्वेतस्यतथात्वस्यौचिसायातत्वेनविरोधाभावात्। तथास तितत्रैवकुतोनसादृश्यान्वयइतिचेन्न । धात्वर्थनिष्ठविशेष्यतानिरूपितमकारतासंसर्गे णशाब्दबोधेविशेष्यतयाविभक्त्यर्थोपस्थितेहेतुत्वात् । नचनिपातार्थभिन्नत्तित्वेना कारताविशेषणीयेतिवाच्यं । घटोनपश्यतीसादौघटाद्यन्विताभावस्यकर्मतासंसर्गेणद र्शनेऽन्वयापत्तेः ।यदितुधात्वर्थेपितात्पर्यवशात्सादृशान्वयोनुभवसिद्धस्तदाधात्वर्थनि ठविशेष्यतानिरूपितप्रकारतासंबंधेननान्वयबुद्धिप्रतिनजन्योपस्थिते प्रतिबंधकत्व मात्रंपरिकल्प्यघटोनपश्यतीसादौपूर्वोक्तान्वयबोधोनिराकरणीयइतिदिक्। एवमरविं दमिवसुंदरंवदनमिसादावरविंदादिनिरूपितसादृश्यस्प्रयोजकतासंसर्गेणसुंदरपदाओं कदेशेपिसुंदरत्वेऽनुभववलादन्वयस्तद्विशिष्टस्यचाभेदेनमुखादौ । इत्थंचारविंदनिरूपि तसादृश्यप्रयोजकसौंदर्यवदभिन्नवदनमिसन्वयबोधः । अरविंदसुंदरमितिसमासेत्वर विंदपदेनारविंदनिरूपितसादृश्यप्रयोजकलक्ष्यते।तच्चाभेदेनपदार्थैकदेशेसौंदर्येऽन्वेति। एवंचारविंदनिरूपितसादृश्यप्रयोजकाभिन्नसौंदर्यवदभिन्नवदनमियन्वयवोधः। एकदे शान्वयायोगादरविंदपदमेवलक्षणयासर्वार्थबोधकं सुंदरपदंतुतात्पर्यग्राहकमिसके।अर विंदमिववदनमित्यत्रारविंदनिरूपितसादृश्यवद्वदनमितिबोधः । सादृश्यस्यनिपातार्थत याभेदेननामार्थान्वयेबाधकाभावात् । अरविंदमिवभातीसत्रभातेर्ज्ञानार्थकत्वेऽरविंद पदस्यारविंदनिरूपितसादृश्यप्रकारकज्ञानविषयेलक्षणातस्यचाभेदेनमुखादावन्वयः। शेषतात्पर्यग्राहकं । पूर्वोक्तदिशावासादृश्यस्यैवप्रकारितासंसर्गेणधात्वर्थेऽन्वयः। अत्रैव सौंदर्येणेतिधर्मोपादानेतृतीयार्थस्यप्रयोज्यत्वस्यसादृश्येन्वयात्सौंदर्यप्रयोज्यारविंदनि रूपितसादृश्यप्रकारकज्ञानविषयइतिबोधः। आद्यकल्पेत्वरविंदपद मेवसर्वार्थबोधकमि तरतात्पर्यग्राहकमितिध्येयं । इयंचसादृश्यस्यपदार्थांतरत्वमतेशाब्दबोधरीतिरुपदार्थ ता । तस्यसमानधर्मरूपत्वेतुचंद्रइवमुखमियादौचंद्रवृत्तिधर्मवन्मुखमितिबोधः। अत्रैवा ल्हादकमितिसमानधर्मोपादानेइवार्थस्यधर्मस्याल्हादकत्वेपदार्थैकदेशेऽन्वयः । तदस
Page #9
--------------------------------------------------------------------------
________________
... चंद्रिकासमेतः . हिष्णुतायांतुचंद्रनिष्ठाल्हादकत्ववतिआल्हादकपदस्यलक्षणा । चंद्रादिपदंतात्पर्यग्रा हकं । चंद्रसदृशमिसत्राप्येकदेशेसादृश्येचंद्रान्वयः ससंबंधिकत्वात् । सदृशपदंवाचं द्रसादृश्यविशिष्टेलाक्षणिकं । अत्रैवाल्हादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्यचसदृश पदार्थकदेशेधर्मेऽन्वयः। तथाचाल्हादकत्वाभिन्नचंद्रदृत्तिधर्मवदभिन्मुखमितिबोधः। सदृशपदमेववासर्वार्थबोधकमितरतात्पर्यग्राहकमिसेवंविधान्वयसरणिश्रेणयस्तत्रतत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेया । इसलंप्रसक्तानुप्रसक्तपरिचिंतनेन । पूर्णोपमेवीस नंतरमालंकारिकैरितिपूरणीयं । तत्वंच विशेषतउपात्तशब्दशक्तिप्रतिपादितोपमा नोपमेयकलेसतिविशेषतःशब्दोपात्तसमानधर्मकत्वेचसतिविशेषतःस्वनिरूढशब्दग म्यत्वम् । स्वपदमुपमापरम् । उपमानलुप्तायामपिलक्षणयोपमानप्रतिपत्तेस्तद्वारणा यशक्तीति । उपमेयलुप्तायांस्मरवधूयंतीसादावात्मनउपमेयस्याध्याहृतेनात्मान मितिशब्देनबोधनादुपात्तेतिशब्दविशेषणम् । एवमपितन्वीसनेनात्रोपमेयस्यका व्यस्यसदृशंनदृश्यतइसेवंविधायांलुप्तोपमानायामुपमानस्यचसदृशपदोपात्तत्वाद्विशेषतइतिउपमेयोपमानतावच्छेदकरूपेणेयर्थः । धर्मलुप्तायामप्युपमावाचकेनसामा न्यतोधर्मस्योपात्तत्वाद्विशेषतइतिउपमाप्रयोजकतावच्छेदकरूपेणेयर्थः । वाचक लुप्तायामपिलक्षणयोपमानादिपदेनोपमावगमात्तद्वारणायविशेषतःस्वनिरूढेतिउपमा यांचनिरूढाइववद्वायथाशब्दाइसाद्यभियुक्तोक्तिसंगृहीताइवादयः । अत्रनिपात रूपस्थेवादेरुपसर्गवहयोतकत्वमेव । कथमन्यथा 'शरैरुनरिवोदीच्यानुद्धरिष्यनसा निवे'सादावुस्रादिपदोत्तरतृतीयादिसंगतिः । उस्रादेरुद्धरणक्रियांप्रयकरणखात्इवा थसादृश्यान्वयिनकरणीभूतशरविशेषणत्वाभावाच्चद्योतकत्वेतूस्रादिपदस्योस्रसदृश परतयोस्रसदृशैःशरैरितिशरविशेषणत्वेनतृतीयादिसंगतिरितिवैयाकरणमतंतुनादर णीयम् । उपास्यतेगुरुरिसादौधावसनक्रियायाअकर्मकतयाकर्मलकारानुपपत्ति रूपबाधकस्योपसर्गवाचकतायामिवेवादिवाचकतायामभावेनदृष्टांतवैषम्यस्यस्फुटत्वा त् । विशेषणविशेष्ययोःसमानविभक्तिकतायां 'विशेष्येणसहैकार्थभवेद्यत्रविशेष णम् । तत्रलिंगादयःमायोविशेष्यस्थाविशेषणे' इसनुशासनस्येवोपमानोपमेययोरपि तस्यांलिंगसंख्याविभेदेप्युपमानोपमेयता । 'विभक्तिःपुनरेकैवउपमानोपमेय योः। इसनुशासनस्यसत्वेनोपमानपदोत्तरतृतीयादेःसाधुखार्थतयोपपत्तेश्च। तस्माद्वाच कत्वमेवेवादीनां । युक्तंचतत् । अन्यथासकलालंकारिकसंमतस्येवशब्दप्रयोगेश्री तीत्वस्यदत्तजलांजलिखापत्तेः। रूढिप्रयोजनयोरन्यतरस्याभावेनचंद्रादिपदेनचंद्रसदृ शलक्षणायांनिषिद्धलाक्षणिकवरूपनेयार्थखदोषापत्तेश्च । अपि चइवादेोतकल नयेचंद्रादेरुपमानस्यपदार्थंकदेशतयातत्रसाधारणधर्मान्वयानुपपत्तिरितिदिक । उ
Page #10
--------------------------------------------------------------------------
________________
कुवलयानंदः
पमोनत्यादि । उपमानत्वंचो पमानिरूपकत्वे नविवक्षितत्वम् । तदाश्रयत्वेन विवक्षि तत्वंचोपमेयत्वम् । साधारणत्वं च धर्मस्वारसिकमौपचारिकंबिंबम तिर्विबभावकृतंश्ले षकृतं वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेयनेकधा चित्रमीमांसायां पंचितम् । त त्रस्वर्गगावगाहनस्यतथात्वमौपचारिकंकी तौ तस्य स्वारसिकत्वाभावात् । उपादानादि तिवाचकस्योपादाननिर्देशः । इतरेषांतुशब्देनप्रतिपादनंतदितिर्चितनीयम् । सा धारण्यप्रकारविशेषोपदर्शनायोदाहरणांतरमाह यथावेति । गुणदोषाविति । गुणदो पावर्थात्परस्य गृण्हन्जानन् बुधःपंडितः पूर्वपूर्वनिर्दिष्टंगुणं शिरसा श्लाघते आंदोलिते नशिरसा अभिनंदयति परंपरतोनिर्दिष्टंदो षंकंठे नियच्छतिनिरुणद्धि वाचाकंठाद्व हिर्नोद्घाटयतीत्यर्थः कइव इंदुक्ष्वेडौचंद्रगरले गृहन्नुपाददानईश्वरोहरइव । सोपिहिपूर्व चंद्रशिरसा श्लाघते तत्पूर्वकंधारयति । परंचमरलंकंठे नियच्छतिस्थापयतीति 'क्ष्वेडस्तु गरलंविषमित्यमरः' ।शंकते अत्रयद्यपीति साधारण स्तत्वेनाभिमतोधर्मः गृण्हन शिरसा श्लाघते पूर्वमिसादिनोक्तोयद्यपिनैकोनसाधारणइतियोजना | गृहन्नित्यादिनोक्तएको पिधर्मः साधारणोनेतिवा । यथाश्रुतेसाधारणस्यसाधारणत्वाभावोक्तेरसंगतत्वापत्तेः । साधारण्याभावे हेतुरुपमानइत्यारभ्यइतिभेदादियं तेनोक्तः । समाधत्तेतथापीति । वस्तु गयासाधारण्याभावेपीत्यर्थः । चंद्रगरलयो रियादियथाक्रमं चंद्रगुणयोर्गर लदोषयोचे सर्थः । बिंबप्रतिबिंबभावेनप्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्त त्वरूपेण अभेदादभेदाध्यवसायात् । एतच्चसाधारणधर्मतेयग्रेतनेनान्वितं । ज्ञानादी त्यादिनाशिरसावहनाभिनंदनयोः कंठस्थापनतद्ध हिरनुद्घाटनयोश्च संग्रहः । गृण्हनिया दीत्यादिनाच शिरसा श्लाघते कंठे नियच्छतीस नयोः संग्रहः । अभेदाध्यवसायादिति अ मेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः। साधारणधर्मते ती ति । साधारणधर्मत्वाभिमान विषयतेतीत्यर्थः । पूर्वस्मात्पूर्वोदाहरणादितिविशेषइयन्वयः । नचैवं साधर्म्यप्रतीत्युप पाटनेपिवस्तृतस्तदभावात्कथमपमालक्षणसमन्वयइतिवाच्यं । चमत्कार विशेषप्रयोजक साधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमालक्षणत्वमित्यभिप्रायादिति । लोके बिंबप्र तिबिंबभावव्यपदेशस्य गगनजलाशयादिगतचंद्रादिविषयतयामसिद्धेः कथंप्रकृते तद्व्यप देशइसाशंकायामाह वस्तुतइत्यादि । अभिन्नयोस्तथाध्यवसितयोः पृथगितिभिन्नशब्दे नेत्यर्थः । बिंबप्रतिबिंब भावइति । बिंबप्रतिबिंबभावपदवाच्यमित्यर्थः । समयइति संके तइत्यर्थः ॥ ६ ॥
वयपमानधर्माणामुपमावाचकस्यच ॥ एकद्वित्र्यनु पादानैर्भिन्ना लुप्तोपमाष्टधा ॥ ७ ॥ तडिद्गौरींदुतु
Page #11
--------------------------------------------------------------------------
________________
.. चंद्रिकासमतः ल्यास्याकर्पूरंतीदृशोर्मम ॥ कात्यास्मरवधूयंतीदृष्टा तन्वीरहोमया॥८॥ यत्तयामेलनंतत्रलाभोमेयश्रत
द्रतेः ॥ तदेतत्काकतालीयमवितर्कितसंभवं ॥ ९॥ उपमेयादीनांचतुर्णामध्येएकस्यद्वयोस्त्रयाणांवाप्रतिपादकश ब्दाभावेनलुप्तोपमेत्युच्यते । साचाष्टधा । यथा । वाचकलु प्ता १ धर्मलुप्ता २ धर्मवाचकलुप्ता ३ वाचकोपमेयलु प्ता ४ उपमानलुप्ता ५ वाचकोपमानलुप्ता ६ धर्मोपमा नलुप्ता ७ धर्मोपमानवाचकलुप्ताचेति ८। तत्रोपमानलोप रहिताश्चत्वारोभेदास्तडिद्गौरीत्यादिश्लोकेनप्रदर्शिताः । त द्वतोभेदाउत्तरश्लोकेनदर्शिताः। तत्रतडिगौरीत्यत्रवाचकलो पस्तडिदिवगौरीत्यर्थेउपमानानिसामान्यवचनैरितिसमास विधायकशास्त्रकतः । इंदुतुल्यास्येत्यत्रधर्मलोपःसत्वैच्छि कोनशास्त्ररूतः । कात्याइंदुतुल्यास्येत्यपिवक्तुंशक्यत्वात् । कर्पूरंतीत्यत्रधर्मवाचकलोपः । कर्पूरमिवाचरंतीत्यर्थेविहित स्यकर्पूरवदानंदात्मकाचारार्थकस्य विपइवशब्देनसहलोपा त् । अत्रधर्मलोपऐच्छिकः । नयनयोरानंदात्मकतयाकपरं तीतितदुपादानस्यापिसंभवादिति । कांत्यास्मरवधूयंतीत्य त्रवाचकोपमेयलोपः । अत्रकांत्यतिविशेषणसामर्थ्यात्स्वा त्मानंकामवधूभिवाचरंतीत्यर्थस्यगम्यमानतयास्वात्मनउप मेयस्यसहोपमावाचकेनानुपादानात्सत्वैच्छिकः । स्वात्मा नंस्मरवधूयंतीत्युपमेयोपादानस्यापिसंभवात् । काकताली यमित्यत्रकाकतालशब्दोवृत्तिविषयेकाकतालसमवेतक्रिया वर्तिनौ । तेनकाकागमनभिवतालपतनमिवकाकतालमिती वार्थेसमासाचतद्विषयादितिज्ञापकात्समासः । उभयत्रोप मेयंस्वस्यकचिद्गमनंतत्रैवरहसितन्व्याअवस्थानंच । तेनस्व स्यतस्याश्चसमागमःकाकतालसमागमसदृशइतिफलति।त तःकाकतालमिवकाकतालीयमितिद्वितीयस्मिन्निवार्थेसमा
Page #12
--------------------------------------------------------------------------
________________
कुवलयानंदः
साच्चतद्विषयादितिसूत्रेणइवेप्रतिकृतावित्यधिकारस्थेनछप्र त्ययः । तथाचपतनदलितंतालफलंयथा का केनोपभुक्तमेवं रहोदर्शनक्षुभितहृदयातन्वीस्वेनोपभुक्तेतितदर्थः । ततश्चात्र काकागमनतालपतनसमागमरूपस्यका ककृततालफलोपभो गरूपस्यचोपमानस्यानुपादानात्प्रत्ययार्थोपमायामुपमान लोपः । समसार्थोपमायांवाचकोपमानलोपः । सर्वो प्ययलोपश्छप्रत्ययविधायकशास्त्रकृतः । अवितर्कितसंभव मितिसाधारणधर्मस्यानुपादाने प्रत्ययार्थोपमायधर्मोपमान लोपः । समासार्थोपमायाधर्मोपमानवाचकलोपइतिसूक्ष्म यादृष्ट्यावधारितव्यम् । एतेषामुदाहरणांतराणिविस्तर भयान्न लिख्यन्ते ॥ ७॥ ८ ॥ ९॥
पूर्णायामुपमानादिसमग्रतानियमप्रसिद्धेस्तद्विपरीतायां लुप्तोपमायां सर्वलोपनियमा शंकानिरासायलक्षणपूर्वकंतांविभजते वर्ण्यसादिना । चकारोवा शब्दार्थे । तदनंतरंच. लोपेइत्यध्याहार्यं । एवंचेतरेतरयोगा विवक्षयावयस्योपमानस्यधर्मस्योपमावाचकस्यवा लोपेअन्यतमानुपादाने लुप्तोपमा । साचएक द्वित्र्यनुपादानैरष्टधाभिन्निति पूर्वापराभ्यामु क्तंभवति । तडिदिखाद्युदाहरणानि । अर्थतोव्याचष्टे । उपमेयादीनामिति । व स्तुतोलाघवात्पूर्णाभिन्नत्वं लक्षणंबोध्यम् । लक्षणवाक्यगतंत्रममुपेक्ष्योदाहरणक्रमा नुसारेण विभागं दर्शयतियथेत्यादि । वाचकलुप्तेति । वाचकचात्रानुपूर्वी विशेषवत्त योपमाबोध निरूढत्वम् । तच्चशक्तचानिरूढलक्षणयावा । तत्राद्यमिवादेर्द्वितीयंतु सुहृत्पदादेरितितदभावात्तडिद्गौरीसादौवाचकलोपः । समासानुशासनेननिरूढ लक्ष णावगमेप्यानुपूर्वीविशेषवत्तयाशब्द विशेषस्यतद् बोधनात् । शास्त्रकृतइतिशास्त्रप्रयु क्तइत्यर्थः । कर्पूरंतीसत्रेति । अत्रसर्वप्रातिपदिकेभ्यः किप्वा वक्तव्यइत्यनेन विहितः किप्लुप्तोपिस्मर्यमाणोधर्ममात्ररूपमाचारंबोधयति । कर्पूरपदंचलक्षणयाकर्पूरसाह श्यम् । तस्यचातिरिक्तत्वे पूर्ववत्प्रयेाजकतासंसर्गेणाचारेऽन्वयो धर्मरूपत्वेत्वभेदेन । वस्तुतस्तु किलो पाप्रतिसंधानेपितथा बोधात्कर्पूरादिशब्दाएव कर्पूरादिसादृश्यप्रयोज काभिन्नंतत्सादृश्याभिन्नंवाचारंलक्षयंतीतियुक्तम् । ननु वाचकस्येवादेरनुपादानाल्लो पोयुक्तः । साधारणधर्मस्यत्वाचाररूपस्य किंबुपात्ततयाकथलोपस्तत्राह । कर्पूरव दानंदात्मका चारार्थस्य क्किपइतिकर्पूरस्येवेतीवार्थेवतिः । आनंदात्मकोजनकता संबंधे
Page #13
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः न । वस्तुगसाआनंदवरूपोयआचारस्तद्धोधकस्येसर्थः। ननुकिप्लोपाज्ञानेप्याचार प्रतीते कर्पूरादिपदानामेवतद्धोधकवपक्षेकथंधमलोपःसंगमनीयइतिचेत्। अत्रमांचः। एवमपि तद्वाचकतयाविहितस्यकिपोलोपात्तल्लोपव्यपदेशः । अतएवात्रसमानार्थकः क्यचनोपात्तस्तस्यालुप्तवादिसाहुः । नव्यास्तु धर्ममात्ररूपस्याचारस्योपादानेप्यानं दखादिनाविशेषरूपेणानुपादानाद्धर्मलोपोयुक्तएव । अन्यथाइंदुतुल्यास्येखादेर्धर्मलु सोदाहरणस्यासंगतखापत्तेः । नचैवंक्यजादावपिधर्मलुप्तास्यादितिवाच्यं । इष्टापत्तेरि साहुः । स्मरवधूयंतीयोति । ननूपमानादाचारइतिकर्मभूतादुपमानादाचारेक्यचोवि धानात्स्मरवधूंरतिमिवाचरतसिवगमेप्यात्मानमन्यांवेतिकथंनिर्णयस्तत्राह । विशेष णेति । रसनुरूपाचरणस्यकांतिकरणकलरूपविशेषणसामर्थ्यादिसर्थः । कांते सर सतःस्वीयत्वावगमादितिभावः । नचात्मनउपमेयस्यतन्वीपदेनोपादानात्कथंलोपइति वाच्यम् । तस्याद्वितीयांततयाकर्मभूतोपमेयासमर्पकवादात्मानमिसध्याहृतेनैवतरोधा त् । अत्रचस्मरवधूपदेनस्मरवधूसादृश्यलक्ष्यते । तस्यचप्रयोजकत्वसंसर्गेणाभेदेनवाऽऽ चारेऽन्वयः । तथाचस्मरवधूसादृश्याभिन्नआत्मकर्मकोयआचारस्तदाश्रयस्तन्वीति बोधः। काकतालीयेति । वृत्तिविषयेसमासविषये । ज्ञापकादिति । इवार्थेसमा साभावेतद्विषयादिखनेनेवार्थविषयसमासानुवादोऽनुपपनस्तज्ज्ञापकइयर्थः । उभयत्र काकागमनतालपतनयो । उममेयमियनंतरंक्रमेणेतिशेषः । तेनेति । काकतालसम घेतक्रियापरयो काकतालपदयोरिवार्थेसमासेनेसर्थः । काकतालसमागमेति । अयं भावः । काकागमनतालपतनयोरुपमानखेतदुपमेययोःस्वीयगमनतन्व्यवस्थानयोः थगनुपात्तखेनोपमेयतयान्वयायोगात्काकतालसमागमएवोपमानम् । इत्थंचकाकता लसमागमसदृशंकाकतालपदार्थस्तस्यचाभेदेनस्वीयतन्वीसमागमरूपउपमेयेऽन्वयइति। ततइति । तादृशसमासोत्तरमियर्थः । इतितदर्थइति । काकतालपदलक्षितस्यकाकक ततालफलोपभोगसदृशस्याभेदेनतन्वीरतिलाभरूपेणोपमेयेनान्वयादितिभावः। अत्रप तनदलितमितिरहोदर्शनक्षुभितहृदयेतिचबिंबप्रतिबिंबभावापन्नधर्मस्वरूपकथनंनखे। वमन्वयाकारइतिबोध्यं । नचसकृदुच्चारिताभ्यांकाकतालपदाभ्यांकथमुपमानद्वयावग मइतिवाच्यं । अनुभवानुसार्यनुशासनेनव्युत्पत्तिवैचित्र्यस्यस्फुटंप्रतिपत्तरिति। एवंद रूहखात्पव्याख्यायतत्रोपमानलुप्तादींश्चतुरोपिभेदान्प्रदर्शयितुमाह।ततश्चेति। काका गमनेसादि । काकागमनतालपतनरूपोयःसमागमस्तद्रूपस्येत्यर्थः। इदंचकाकागमनमि वतालपतनमिवेतिमहाभाष्यगतविग्रहवाक्यविरोधशंकापरिहारायोक्तं। समागमस्यता दृशक्रियाद्वयाभिभवेनोक्तयुत्तयातस्योक्तार्थएवपर्यवसानात् । विशिष्टोपमायांविशेष णोपमावगतिवत्समागमोपमायामपितदवयवक्रिययोर्यथायोगंगम्यमानामुपमामभिरे
Page #14
--------------------------------------------------------------------------
________________
कुवलयानंदः
त्यमहाभाष्यकृतांतादृशविग्रहवाक्यप्रणयनमित्याशयः। धर्मस्यानुपादानइति । तत्स्थाने 'अभवत्कब्रवीभिते' इतिपाठइतिभावः ||७|| ८ || ९ || इति श्रीमत्तत्सदुपाख्यरामभव सूरिवरात्मजवैद्यनाथविरचितायामलंकार चंद्रिका ख्यायां कुवलयानंदटीकायामुपमाप्र करणं संपूर्णम् ॥ 11
11
11
॥
. १०
ধ
11
11
॥
उपमानोपमेयत्वंयदेकस्यैववस्तुनः ॥ इंदुरिं दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥ एकस्यैववस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमा नमपिस्वस्यस्वेनसाधर्म्य नान्वेतीतिव्युत्पत्तेः । अनन्वयिनो प्यर्थस्याभिधानंसदृशांतरव्यवच्छेदेनानुपमत्वद्योतनायेंदुरिं दुरिव श्रीमानित्युक्ते श्रीमत्त्वेन चंद्रस्यनान्यः सदृशोस्तीतिसह शांतरव्यवच्छेदो लक्ष्यते । ततश्वस्वेनापिसादृश्यासंभवा दनुपमेयत्वेपर्यवसानं । यथावा ॥ गगनंगगनाकारंसा गरः सागरोपमः ॥ रामरावणयोर्युद्धंरामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इहतुगगना दिषुवैपुल्यादेर्धर्मस्यतन्नास्तीतिशेषः ॥ १० ॥
॥
यद्यप्युपमाननिरूपणानंतरंतन्मूलालंकारेषुसंभवत्सादृश्या उपमेयोपमैवप्रथमं निरू पयितुमुचिता नत्वारोपितसादृश्यनिबंधनोनन्वयस्तथापितं द्वितीयसदृशव्यवच्छेदफ लकतया तृतीयसदृशव्यवच्छेद फलिकामुपमेयोपमागपेक्ष्यशीघ्रोपस्थितिकमभिप्रेसप्रथ मंनिरूपयति । उपमानोपमेयत्वमिति । उपमानखेमुपमेयत्वंचेत्यर्थः । द्वंद्वांते श्रूयमाणत्वात् दिनविशेष! । एर्वनैकधातवस्तुनो ग्रनुपमानून येगलंचविश्वनगर त्यन्वयः।असंभवशंकानिरासाय मध्येउदाहरणोक्तिः।ननूक्त लक्षणस्य' भणितिरिवमति र्मतिरिवचेष्टे'त्यादिरशनोपमायामतिव्याप्तिः । तत्रमत्यादेरे कस्यैववस्तुनउपमानत्वस्यो पमेयत्वस्यचवर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानत्वमुपमेयत्वं चेतिविव क्षितं एकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायांमत्यादेश्चष्टादि निरूपितमुपमा नत्वंभणित्यादिनिरूपितंतूपमेयत्वमित्येक निरूपितोपमानोपमेयत्व विरहान्नातिव्या तिरित्युच्यते । तदा' खमिवजलंजलमिवखं ' इत्युपमेयोपमायामतिव्याप्तिः । तत्रैकस्यैवव स्तुनोगगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्यचवर्णनादितिचेन्मैवं । एक
स्यैवेतिविशेषद्योतकैवकारबलेनस्वाश्रय निरूपितयोरुपमानोपमेयत्वयोलीभेनकाप्य
Page #15
--------------------------------------------------------------------------
________________
चंद्रिकासमतः तिप्रसंगाभावात् । अस्तिहि इंदुरिंदुरिवे'त्यनन्धयेउपमानत्वमुपमेयत्वंचस्वाश्रयेदुनि रूपितं नतुरशनोपमायामुपमेयोपमायांवेतिसंक्षेपः । अनन्वयपदप्रवृत्तिनिमित्तमाह। व
य॑मानमपीति। नान्वेतीति । नसंबध्यतइत्यर्थः। साधर्म्यस्यभेदघटितत्वादितिभावः। नन्वेवंसत्यसंबद्धमलापत्वापत्तिरियतआह । अनन्वयिनोपीति । बाधितस्यापसि र्थः । अर्थस्यसाधर्म्यस्य अभिधानमाहार्यारोपरूपतयाप्रतिपादनं सहशांतरव्यवच्छे देनसदृशांतरव्यावृत्तिबोधद्वारेण । एतदेवविशदयति इंदुरित्यादिना । इत्थंचसदृशां तरव्यात्तिसूचनद्वाराऽनुपमत्वद्योतनरूपप्रयोजनवत्त्वादापाततोरुद्ररोदनार्थवादवत् द्वारमात्रतयासादृश्यप्रतिपादनेपिनासंबद्धप्रलापतापत्तिरितिभावः। उदाहरणांतरमाह यथावेति । गगनाकारंगगनसदृशं । इवेसतःपाक्युद्धमिसध्याहार्यम् । उदाहरणांत रप्रदर्शनेबीजमाह पूर्वोदाहरणेति । वैपुल्यादेरियादिपदाद्गांभीर्यदारुणत्वयोःसंग्रहः ॥ १०॥ इत्यनन्वयप्रकरणम् ॥
पर्यायेणद्वयोस्तच्चेदुपमेयोपमानता ॥ धर्मों
र्थइवपूर्णश्रीरर्थोधर्मइवत्वयि ॥ ११ ॥ द्वयोःपर्यायेणोपमानोपमेयत्वकल्पनंतृतीयसदृशव्यवच्छेदा र्थम् । धर्मार्थयो कस्यचित्केनचित्सादृश्येवर्णितेतस्याप्यन्ये नसादृश्यमर्थसिद्धमपिमुखतोवर्ण्यमानंतृतीयसदृशब्यवच्छे दंफलति । यथावा॥ खमिवजलंजलमिवरखंहंसइवचंद्रश्चंद्रह वहंसः॥कुमुदाकारास्तारास्ताराकाराणिकुमुदानि॥ पूर्वत्रपू र्णश्रीरितिधर्मउपात्तःइहनिर्मलत्वादिधर्मोनोपात्तइतिभेदः। उदाहरणहयेपिप्रकृतयोरेवोपमानोपमेयत्वकल्पनं । राज्ञिध र्मार्थसमृद्धेशरदिगगनसलिलादिनैर्मल्यस्यचवर्णनीयत्वाता . प्रकताप्रलतयोरप्येषासंभवति । यथा ॥ गिरिवगजराजोयं गजराजइवोच्चकैर्विभातिगिरिः॥ निर्झरइवमदधारामधारे वास्यनिर्झरःस्रवति ॥ ११॥
अथोपमेयोपमालक्षयति । पर्यायेणेति । अयोगपद्येनेत्यर्थः।वाक्यभेदेनेतियावत्। तत् उपमानोपमेयत्वं विवक्ष्यतइतिशेषोत्रापिबोध्यः। उपमेयोपमेतिलक्ष्यनिर्देशः। उपमे येनोपमेतिव्युत्पत्तेः । धर्मोथइवत्युदाहरणं । अर्थोधनं । पूर्णश्री पूर्णसमृद्धिः अत्रच धर्मार्थयोयोक्यिभेदेनोपमानत्वमुपमेयत्वंचवर्णितं । तत्राद्यवाक्येर्थस्योपमानत्वंधर्म
Page #16
--------------------------------------------------------------------------
________________
कुवलयानंदः
१२
स्योपमेयत्वं । द्वितीयेतु तद्विपर्यासेन धर्मस्योपमानत्वमर्थस्योपमेयत्वमितिलक्षणसमन्व यः । उपमानोपमेयत्वमात्रोक्तावनन्वयेऽतिव्याप्तेर्द्वयोरित्युक्तम् । एवमपि 'समत्वंश रदिप्रापुर होकुमुदतारका' इत्युभयविश्रांतसादृश्यायामुपमायामतिव्याप्तिः । तत्रद्वयोः कुमुदतारंकयोः सादृश्याश्रयत्वरूपोपमेयत्वस्येवतत्प्रतियोगित्वरूपस्योपमानत्वस्याप्य र्यतः प्रतीतेरतः पर्यायेणेत्युक्तम् । ननु 'भणितिरिवमतिर्मतिरिवचेष्टाचेष्टेव कीर्तिरतिवि मलेति'रशनोपमायामतिव्याप्तिः तत्रद्वयोर्मतिचेष्टयोर्वाक्यभेदेनोपमानोपमेयत्ववर्णना दितिचेन्न । द्वयोरित्यनेनपरस्परमुपमानोपमेयत्वस्य विवक्षितत्वात् । अन्यथा पर्यायप देनैवानन्वयवारणे तद्वैयर्थ्यापत्तेरितिसंक्षेपः । ननूपमाप्रतीपोभयरूपाया उपमाद्वयरूपा · यावाउपमेयोपमाया अलंकारांत रत्वे किंबीज मिस तआह द्वयोरिति । तथाचार्थविशेषद्यो तकतयाचमत्कृतिवैलक्षण्यमेवतत्रबीजमितिभावः । कथंतृतीयसदृशव्यवच्छेदलाभस्त त्राह धर्मार्थयोरिति । धर्मार्थयोर्मध्यइत्यर्थः । मुखतः शब्देन । तथाचप्राप्तस्यपुनर्वचनं तदितरपरिसंख्यार्थमितिन्याया दिहा पितृतीयसदृशव्यावृत्तिलाभइतिभावः । खमिवे ति । शरद्वर्णनमिदम् । खमाकाशमिवजलं कालुष्यापगमेन निर्मलत्वातिशयात् । शे षं स्पष्टं । निर्मलत्वादीत्यादिपदेन शैत्या तिशयपरिग्रहः । गिरिरिवेति । अत्रगजःप्र कृतः । अयमितिप्रकृतपरामर्शि सर्वनामनिर्दिष्टत्वात् । अतएवोपक्रमाद ग्रेप्यस्यमदधा रेत्यन्वय।बोध्यः । अत्रपूर्वार्धे उच्चकैर्विभाती तिसमानधर्मउपात्तः । उत्तरार्धेचस्रवती तिसउक्तइतिदिक् ॥ ११ ॥ इत्युपमेयोपमाप्रकरणं ॥
प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ॥ त्व लोचनसमंपद्मंत्वद्वक्त्रसदृशोविधुः ॥ १२ ॥
प्रसिद्धेोपमानोपमेयभावः प्रातिलोम्यात्प्रतीपम् । यथवा ॥ य त्वन्नेत्रसमानकांतिसलिलेमनंतदिंदीवरं मेघैरंतरितः प्रियेतव मुखच्छायानुकारीशशी ॥ येपित्वद्गमनानुसारिगतयस्तेराज हंसागतास्त्वत्सादृश्यविनोदमात्रमपिमेदैवेननक्षम्यते ॥१२॥
प्रतीपमितिलक्ष्यनिर्देशः । ननूपमानोपमेयभावस्यवैवक्षिकतयामुखादेरप्युपमानख संभवाच्चंद्रइवमुखमित्युपमायामतिव्याप्तिरियत आह । प्रसिद्धेति । प्रसिद्धोपमानस्योपमे यभाव उपमेयत्वंप्रती पंप्रतीपपदवाच्यं । कुतः प्रातिलोम्यात्मसिद्धोपमानप्रतिकूलत्वात्। उपमेयभावप्रातिलोम्यादिस विसर्गपाठेऽ पिप्रसिद्धोपमानस्य यउपमेयभावस्तस्यप्राति • लोम्यादुपमानप्रतिकूलत्वादुपमानस्योपमेयत्वकल्पनंप्रतीपमिच्युच्यतइति व्याख्येयं ।
Page #17
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१३
ननु सिद्धस्योपमानोपमेयभावस्यवैपरीत्यादि तियथाश्रुतरीखाएवंविधमा तिलोम्यस्य तृतीयपंचमप्रतीपभेदाव्यापिखेनप्रतीपपदमवृत्तिनिमित्तत्वायोगादिति । एवं चोक्तप्रका रेणोपमानप्रातिकूल्यस्यप्रतपिपदप्रवृत्तिनिमित्तत्वकथनेनम सिद्धोपमानप्रतिकूलधर्मःम तीपमितिप्रतीपपंचक साधारणसामान्यलक्षणमितिसूचितं । अतएवपंचमप्रतीपव्या ख्यानावसरेवक्ष्यति। उपमानप्रातिलोम्यादिति । प्रतिकूलत्वंचतिरस्कारप्रयोजकत्वं । एतस्यचसकलमती पभेदसाधारण्यंतत्रतत्रस्फुटीकरिष्यते । यथावेति । प्रोषितस्य प्रियांम तिवियोगवेदनानिवेदनमिदं । अयिप्रियेत्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपिममदैवेननक्षम्यते । एतदेवदर्शयतियदित्यादिना । त्वन्नेत्रयोः समाना साधार णीकांतिःशोभायस्यतथाविधंयदिंदीवरंतत्सलिलेमनं । वर्षर्तुनाजलवृद्धेः । तवमुखस्य छाययाकांसा अनुकारीसदृशः शशी । मेघैरंत रितस्तिरोहितः । येपीसपिर्भिन्नक्रमः व गमनसदृशगतयोये राजहं सास्तेपिगताइति । अत्रकांतीत्यादिधर्मोपादानात्पूर्वोदाहरणवै लक्षण्यं बोध्यं । ननूपमा नादुपमेयस्याधिक्यवर्णनारूपादयतिरेकालंकारादस्यकोभेदः । उच्यते। तत्रवैधर्म्यप्रयुक्तमुपमेयस्याधिक्यं विवक्षितमिहतूपमानतामात्रप्रयुक्तत्वात्सा धर्म्यप्रयुक्तमिति ॥ १२ ॥
1
अन्योपमेयलाभेनवर्ण्यस्यानादरश्वतत् ॥ अ
लंगर्वेण तेवक्रांत्याचंद्रापितादृशः ॥ १३॥ अत्युत्कृष्टगुणतयावर्ण्यमानस्यान्यत्र स्वसादृश्यमसहमान
स्योपमेयंकिंचित्प्रदर्श्यतावतातस्यतिरस्कारोद्वितीयंप्रतीपंपू र्वस्मादपिविच्छित्तिविशेषशालि । यथावा ॥ गर्वमसंवाह्यमि मंलोचन युगलेन किंवह सिभद्रे || संतीदृशानिदिशिदिशिस रस्सुननुनीलनलिनानि ॥ १३ ॥
प्रतीपांतरमाह । अन्योपमेयेति । अन्यदवर्ण्यमुपमानंतद्रूपं यदुपमेयंतस्य लाभेनव र्णनीयस्य मुखादेरनाद रोगर्वपरिहारोपितत्प्रतीपमित्यर्थः । तस्य र्गवप्रसक्तिपूर्वकत्वेनो पमेयतायाअपिपूर्वममाझ्या उपमान तिरस्कृतिविशेषप्रयोजकत्वादितिभावः । अतएव लाभेनेत्युक्तं नतुसत्वेनेति । अप्राप्तमातेला भशब्दार्थत्वात् । विच्छित्तिविशेषेति । चमत्कारोत्कर्षइत्यर्थः । उक्तरीयोपमानतिरस्कारातिशयप्रतीतेरितिभावः । गर्वमि ति। असंवाह्यंसंवहनायोग्यमपरिमितमितियावत् । भद्रेशोभनेइतिसंबोधनं । नन्वि तिहेत्वर्थे । अव्ययानामनेकार्थत्वात् । पूर्वोदाहरणेकांत्येतिसमानधर्मोपादानमि हतुनेतिभेदः ॥ १३ ॥
Page #18
--------------------------------------------------------------------------
________________
१४
कुवलयानंदः वोपमेयलाभेनतथान्यस्याप्यनादरः । काको
र्यदर्पस्तेमृत्योत्वत्तुल्याःसंतिहिस्त्रियः॥ १४ ॥ अत्युत्कृष्टगुणतयाक्कचिदप्युपमानभावमसहमानस्यावर्ण्य स्यवर्युपमेयंपरिकल्प्यतावतातस्यतिरस्कारः। पूर्वप्रतीपवैप रीत्येनतृतीयंप्रतीपम्। यथावा॥अहमेवगुरुःसुदारुणानामि तिहालहलमास्मतातदृप्यः ॥ ननुसंतिभवादृशानिभूयोभुव नेस्मिन्वचनानिदुर्जनानाम् ॥ १४ ॥ वर्योपमेयेति । अन्यस्यावय॑स्य । अनादरोपितथापतीपमित्यर्थः । अहमेवेति । सुदारुणानामतितीव्राणाम् । गुरुःश्रेष्ठः।तातेतिसानुकंपसंबोधने । मास्मदृप्यइतिदर्प माकथाइसर्थः ॥ १४ ॥
वयनान्यस्योपमायाअनिष्पत्तिवचश्चतत् ॥ मु
धापवादोमुग्धाक्षित्वन्मुखाभकिलांबुजम्॥१५॥ अवयेवोपमित्यनिष्पत्तिवचनंपूर्वेभ्यउत्कर्षशालिचतुर्थ प्रतीपम् । उदाहरणेमुधापवादत्वोक्त्योपमित्यनिष्पत्तिरुद्धा टिता । यथावा ॥ आकर्णयसरोजाक्षिवचनीयमिदंभुवि ॥ शशांकस्तववक्रेणपामरैरुपमीयते ॥ १५॥ वर्योनान्यस्येति । निरूपितत्वंतृतीयार्थः । वर्ण्यनिरूपितायाऽन्यस्यावर्ण्यस्यो पमातस्याइत्यर्थः । अनिष्पत्तिवचः । उच्यमानाअनिष्पत्तिः 'कृदभिहितइतिन्या यात्' तत्पतीपम् । मुधेति । किलेतिवार्तायाम् । वन्मुखाभमंवुजमितिवा मुधा निष्पयोजनोऽपवादः । अलीकार्थकत्वेनापवादस्यनिष्प्रयोजनत्वं । उत्कर्षेति । उ पमानतिरस्कारातिशयप्रयोजकत्वरूपेत्यर्थः । मुधापवादत्वोत्तयेति । उक्तार्थमेतत् । आकर्णयेति । वचनीयमलीकतयानिंदितम् । अतएवभुवीत्युक्तम् । लोकांतरे खासन्निधानेनविशेषादर्शनादलीकत्वग्रहायोगात् । संनिधानेऽपिविशेषाग्रहणात्पा मरित्युक्तं । अत्रवचनीयपामररित्येताभ्यामुपमितेरनिष्पत्तिःप्रकाश्यते ॥ १५ ॥
प्रतीपमुपमानस्यकैमर्थ्यमपिमन्वते ॥ दृष्टं
चेद्वदनंतस्याः किंपद्मेनकिमिंदुना ॥१६॥ उपमेयस्यैवोपमानप्रयोजनधूर्वहत्वेनोपमानकैमर्थ्यमुपमा
Page #19
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
नप्रातिलोम्यात्पंचमंप्रतीम् । यथावा ॥ तदोजसस्तद्यशसः स्थिताविमौवृतिचित्ते कुरुतेयदायदा ॥ तनोतिभानोः परि वेषकैतवात्तदा विधिः कुंडलनांविधोरपि ॥ केचिदनन्वयोपमे योपमाप्रतीपानामुपमा विशेषत्वेन तदंतर्भावमन्यते । अन्ये तुपंचमंप्रतीप प्रकारमुपमानाक्षेपरूपत्वादाक्षेपालंकारमाहुः १६ प्रतीपमिति । क अर्थः प्रयोजनंयस्यतत्तथा । अनर्थकमितियावत्तस्यभावः कैमर्थ्य | तदपिप्रतीपमन्वते आलंकारिकाइतिशेषः । ननूपमानस्यपद्म चंद्रादेराल्हाद विशेषरूप प्रयोजनसच्वात्कथमनर्थकत्वमतआह । उपमेयस्यैवेति । उपमानधूर्व हत्वेनोपमानकार्य कारित्वेन । अयंचोपमान कैमर्थ्य हेतुः । अतश्चोपमान कै मर्थ्यमित्यध्याहार्य | आल्हा दविशेषादेरन्यलभ्यत्वेनप्रयोजनत्वासंभवात्कैमर्थ्यमितिभावः । उपमानप्रयोजकधू र्वहत्वेनेतिपाठे उपमानंप्रयोजकं यस्याइति बहुव्रीहिः । ननूपमान कैमर्थ्यस्योपमानाक्षेप वाक्षेपइतिवामनसूत्रेणाक्षपालंकारत्वेनेाक्तत्वात्कथंप्रतीपत्त्रमत आह । उपमानप्राति लोम्यादिति । उपमानप्रतिकूलत्वादिसर्थः । प्रतिकूलवंचतिरस्कारप्रयोजकखमित्यु क्तम् । तथाचप्रतीतसामान्यलक्षणाक्रांतत्वात्प्रतीपांतर्भावएवोचितइतिभावः । त दोजसइति । नैषधयेनैषधवर्णनमिदं विधिर्ब्रह्मातस्य नलस्यैौजसः प्रतापस्यतद्यशसश्च स्थितौसयामिमौसूर्य चंद्रौटथा प्रतापज्योत्स्नादेः कार्यस्यताभ्यामेवोपपत्तेर्निरर्थकावि तिचित्तेयदायदाकुरुते तदाभानोर्विधोश्व परिवेषस्य परिधेः कैतवाच्छला कुंडलनांवैयर्थ्य सूचिकांरेखावेष्टनांकरोतीत्यन्वयः । अत्रचनायंपरिवेषः किंतु कुंडलनेस पन्हुतौ कैम
रूपप्रतीपस्यांगत्वात्तयोरंगांगी भावलक्षणःसंकरः । यद्यत्पापमित्यादिवच्चतत्पदे वीप्सायाकरणं न दोषइतिबोध्यम् । केचिद्दं डिप्रभृतयः अनन्वयोपमाप्रतीपानामि तिप्रतीपपदेन चात्राद्यभेदत्रयमेवगृह्यते नत्वंत्यभेदद्वयमपि । तत्रोपमितिक्रिया निष्पत्तेर भावेनोपमांतर्भावस्यासंभवात् । वस्तुतस्त्वाद्यभेदत्रयस्यापिनोपमांतर्गतिर्युक्ता । च मत्कारंप्रतिसाधर्म्यस्यप्राधान्येनाप्रयोजकत्वात् । सामर्थ्यनिबंधनउपमानतिरस्कार एवदितत्र चमत्कृतिप्रयोजकतयाविवक्षितः नतु साधर्म्यमेवमुखतश्चमत्कारितयाविव क्षितमितिसहृयसाक्षिकम् । एवमनन्वयोपमेयोपमयोरपिनसादृश्यस्य चमत्कारितया प्राधान्येनविवक्षा किंतुद्वितीयतृतीयसदृशव्यवच्छेदोपायतयेतिनतयोरप्युपमांतर्ग तिर्यु ज्यते । अन्यथा सादृश्यवर्णनमात्रेणोपमांतर्भावे ॥ धैर्यलावण्यगांभीर्यप्रमुखैस्त्वमुदन्वतः॥ गुणैस्तुल्यो सिभेदस्तुवपुषैवेदृशेनत' इतिव्यतिरेकालंकारस्याप्युपमांतर्गतिःस्यात्। तत्र साधर्म्यसमानाधिकरण वैधर्म्यमेवचमत्कारेप्रधानं नतुसाधर्म्य मितिचेत्तुल्यमिदं प्रतीपा
१५
Page #20
--------------------------------------------------------------------------
________________
१६
कुवलयानंदः दिष्वपीतिसहृदयैराकलनीयम्। एतवदेवास्वरसबीजमभिसंधायोक्तंकेचिदिति । अन्ये वामनादयः । अत्रचास्वरसबीजप्रागेवावेदितं ॥ १६ ॥ इतिप्रतीपप्रकरणम् विषय्यभेदतादूप्यरंजनं विषयस्य यत् ॥ रूपकंतत्रिधाधि क्यन्यूनत्वानुभयोक्तिभिः॥ १७॥ अयंहिधूर्जटिः साक्षाये नदग्धाःपुरःक्षणात् ॥ अयमास्तविनाशंभुस्ताीयीकंविलो चनम् ॥ १८॥ शंभुर्विश्वमवत्ययस्वीकत्यसमदृष्टिताम् । अस्यामुखेंदुनालब्धेनेत्रानंदोकमिंदुना ॥ १९ ॥ साध्वी यमपरालक्ष्मीरसुधासागरोदिता ॥ अयंकलंकिनश्चंद्रान्मुख चंद्रेतिरिच्यते ॥ २० ॥ विषय्युपमानभूतंपादि विषयस्तदुपमेयंवर्णनीयमुखादि विषयिणोरूपेणविषयस्यरंजनरूपकं । अन्यरूपेणरूपवतःक रणात् तचक्कचित्प्रसिद्धविषय्यभेदपर्यवसितंकचिद्भेदेप्रतीय मानएवतदीयधर्मारोपमात्रपर्यवसितं । ततश्वरूपकंतावति विधं । अभेदरूपकंतादूप्यरूपकंचेति । विविधमपिप्रत्येक त्रिविधं । प्रसिद्धविषय्याधिक्यवर्णनेनन्यूनत्ववर्णनेनानुभ योक्त्याचैवरूपकंषधिं । अयंहीत्यादिसार्धश्लोकेनाभेदरू पकाणि । अस्यामुखेंदुनेत्यादिसर्धिश्लोकेनताद्रूप्यरूपका णि। आधिक्यन्यूनत्वानुभयोक्त्युद्देशकमप्रातिलोम्येनोदा हृतानि । येनदग्धाइतिविशेषणेनवर्णनीयेराज्ञिप्रसिद्धशि वाभेदानुरंजनाच्छिवस्य पूर्वावस्थातोवर्णनीयराजभावावस्थायांन्यूनत्वाधिक्ययोरवर्णनाचानुभयाभेदरूपकमाद्यम् । तृतीयलोचनप्रहाणोक्त्यापूर्वावस्थातोन्यूनताप्रदर्शनान्यूना भेदरूपकंद्वितीयम् । न्यूनत्ववर्णनमप्यभेददाढर्यापादक त्वाञ्चमत्कारिविषमदृष्टित्वपरित्यागेनजगद्रक्षकत्वोक्त्याशि वस्य पूर्वावस्थातोवर्णनीयराजभावावस्थायामुत्कर्षविभाव नादधिकाभेदरूपकंतृतीयं ॥ एवमुत्तरेषुताद्रूप्यरूपकोदाहर णेष्वपिक्रमेणानुभभूयन्यूनाधिकक्षावाउन्नेयाः। अनेनैवक्रमे
Page #21
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
णोदाहरणांतराणि॥ चंद्रज्योत्स्नाविशदपुलिने सैकतेस्मिनश रय्वावादद्यूतंचिरतरमभूत्सिद्धयूनोः कयोश्वित् ॥ एको वक्तिप्र थमनिहतं कैटभंकंसमन्य स्तत्त्वंसत्वं कथय भगवन्को हतस्तत्रपू वै ॥ अत्रसत्वमित्यनेनयः कंस कैटभयो हैतागरुडध्वजस्तत्तादा त्म्यं वर्णनीयस्यराज्ञः प्रतिपाद्यतंप्रतिकंसकैटभवधयोः पौर्वाप र्यप्रश्नव्याजेन तत्तादात्म्यदाढर्य करणात्पूर्वावस्थात उत्कर्षाप कर्षयोरविभावनाच्चानुभयाभेदरूपकं ॥ वैधाद्वेधाभ्रमंचकां ता सुकनकेषुच ॥ तासुतेष्वप्यनासक्तः साक्षाद्भर्गोनराकृतिः ॥ अत्रसाक्षादितिविशेषणेन विरक्तस्य प्रसिद्ध शिवतादात्म्यमुप दिश्यनराकृतिरितिदिव्यमूर्त्तिवैकल्यप्रतिपादनान्यूनाभेदरू पकं ॥ त्वय्यागते किमितिवेपत एपसिंधुस्त्वंसेतु मंथ रुदतः किम सौबिभेति॥द्वीपांतरेपिनहितेस्त्य वशंवदोद्यत्वांराज पुंगवनिषे व्रतएवलक्ष्मीः॥ अत्रत्वं सेतुमंथकदिति सेतोर्मंथनस्यचकर्त्रीपु षोत्तमेन सह वर्णनीयस्य तादात्म्यमुक्त्वा तथापि त्वदागमनंसे तुबंधायमंथनायवेतिसमुद्रेणनभेतव्यं । द्वीपांतराणामपित्वद्व शंवदत्वेन पूर्ववद्वीपांतरेजेतव्याभावात् प्राप्तलक्ष्मी कत्वेन मंथ नप्रसक्त्यभवाच्चेति पूर्वावस्थात उत्कर्ष विभावानादधिकाभेदरू पकं ॥ किं पद्मस्य रुचिंन हंतिनयनानं विधत्तेन किंवृद्धिंवाझष केतनस्य कुरुते नालोकमात्रेण किं ॥ वक्त्रे दौतवस त्ययं यदपरः शीतांशुरुज्जृंभते दर्पः स्यादमृतेन चेदिहतदप्यस्त्येवबिंबाधरे ॥ अत्राऽपरःशीतांशुरित्यनेनवकें दोः प्रसिद्धचंद्राद्वेदमाविष्कृत्य तस्यचप्रसिद्ध चंद्रकार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्ष योरप्रदर्शनादनुभयंताद्रूप्यरूपकं ॥ अचतुर्वदनोब्रह्माद्विबाहुर परोहरिः ॥ अभाललोचनःशंभुर्भगवान्बादरायणः ॥ अत्रहरा वपरइतिविशेषणात्रिष्वपिताद्रूष्यमात्रविवक्षाविभाविता । चतुर्वदनत्वादिवैकल्यं चोक्ता मतिन्यूनताद्रूप्यरूपकम् । इदं
3
१७
:
Page #22
--------------------------------------------------------------------------
________________ ___ कुवलयानंदः विशेषोक्त्युदाहरणमितिवामनमायदाह॥एकगुणहानौगुण साम्यदायविशेषोक्तिरिति॥किमसुभिलपितैर्जडमन्यसेम यिनिमजतुभीमसुतामनः // ममकिलश्रुतिमाहतदर्थिकांन लमुखेंदुपरांविबुधःस्मरः ॥अत्रदमयंतीरूतचंद्रोपालंभेप्रति द्वचंद्रोननिर्याणकालिकमनःप्रवेशश्रुतितात्पर्यविषयः। किंतु नलमुखचंद्रएवेति। ततोस्याधिक्यप्रतिपादनादधिकताद्रूप्य रूपकं / रूपकस्यसावयवत्वनिरवयवत्वादिभेदप्रपंचनंतुचि प्रमीमांसायांद्रष्टव्यम् // 17 // 18 // 19 // रूपकंलक्षयति / विषय्यभेदेति / रूप्यतेइतरव्यावृत्ततयाज्ञायतेधर्मीअनेनेतिरूपंत दूपमस्यासौतद्रूपस्तस्यभावस्तादूप्यंचंद्रकार्यकारित्वादि / विषयिणउपमानस्याभेदता दूप्याभ्यांविषयस्योपमेयस्ययद्रंजनमिवरंजनंस्वोपरक्त बुद्धि विषयीकरणमितियावत्। सबूपकमियर्थः / रूपकंतदियेवपाठः / रूपकंत्वितिपाठेतुतदिसध्याहार्यम् / उपात्त विबाविशिष्टविषयधर्मिकाहार्यारोपनिश्चयविषयीभूतमुपमानाऽभेदतास्प्याऽन्यतररू पकमितितुनिष्कर्षः / मुखंचंद्रइसादौनामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचंद्राभे दनिश्चयाल्लक्षणसमन्वयः / मुखमपरश्चंद्रइयत्रतुनचंद्राभेदोविषयः। अपरइतिभेदस्य विवक्षितत्वात् / अपितुचंद्रकार्यकारिखरूपंतादूप्यमितितत्रापिलक्षणसंगतिः। नचत स्यमुखेसत्वात्कथमारोपइतिवाच्यम् / चंद्रकार्यसजातीयकारिखस्यैवमुखेसलादिति / यद्यपिनामार्थयोरभेदान्वयानुरोधादिहापिचंद्रपदलक्षितस्यतत्कार्यकारिणोऽभेदसंस र्गेणैवमुखेऽन्वयादभेदरूपकमेव तथाप्युपमानतावच्छेदकरूपेणाभेदभानेएवाभेदरूप कसं तत्कार्यकारिखादिरूपेणा भेदभानेतुताद्रूप्यरूपकखमितितात्पर्यम् / अत्रकमलम नम्भसिकमलेचकुवलयेतानिकनकलतिकायाम्इमियाद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम् / आरोपश्चनिषेधानंगकखेनविशेषणीयः / तेनापन्हुतौनातिव्या प्तिः / भ्रांतिवारणायाहार्येति // ‘खत्पादनखरत्नानांयदलक्तकमार्जनम् / इदं श्रीखंडलेपेनपांडुरीकरणंविधोः' / इतिनिदर्शनावारणायबिंबाविशिष्टेति / सं शयोत्प्रेक्षयोनिरासायनिश्चयेत्युक्तमितिसंक्षेपः / आधिक्येसादि / आधिक्यमु पमानस्यस्वाभाविकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायांबोध्यम् / एवंन्यूनल मपि / अनुभयमाधिक्यन्यूनखोभयरहितमभेदतादूप्यान्यतरमात्रम् / अयंहीसादि / अयंवर्ण्यमानोराजा येनहेतुना पुरोनगर्यः / शिवस्यापित्रिपुरदग्धृवात्सएवाय मितिभावः / तार्तीयीक़मिति / तृतीयमेवतार्तीयीकम् / तीयादीकस्वार्थे
Page #23
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः वावाच्यइतिवातिकानुसारात् । विलोचनंविनेसन्वयः । शंभुरिति । अत्राप्य यमियनुषंजनीयम् । अन्यथाऽतिशयोक्त्यापत्त्यारूपकोदाहरणखासंगतः । अद्यराज भावावस्थायांसमदृष्टितांसमसंख्यलोचनतामेकरूपलोचनवत्तांच । मुखेंदुनेति अत्रे दुपदमिदुकार्यकारिपरम् । किमिंदुनेतिप्रसिद्धचंद्राद्भेदविवक्षणात् । अतश्चंद्रतादू प्यरूपकमिदम् । नचात्रोत्तरपदार्थप्राधान्यादिंदुकार्यकारिणिमुखाभेदभानान्मुखाभेद रूपकंस्थानतुचंद्रतादूप्यरूपकमितिवाच्यं । व्युत्पत्तिवैचित्र्येणमुखस्यस्वनिष्ठाभेदप्रति योगितसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यापिविशेषणसंबंधताया:स्वामिल स्यषष्ठयर्थववादिभिःप्राचीनैश्चैत्रस्यधनमिसादावंगीकारात् । एवंचमुखनिष्ठाभेदप्रति योगीचंद्रस्तत्कार्यकारीवेतिबोधान्नमुखाभेदरूपकापतिर्मुखपतियोगिकाभेदस्याभाना दिसेवमन्यत्राप्यूह्यम् । अमुधेति । सुधासागरादुदिताउत्पन्ना प्रसिद्धालक्ष्मीरियंतुनतथे तिन्यूनखोक्तिः । अतिरिच्यतइति । निष्कलंकतयाअधिकोभवतीयर्थः। लक्षणश्लो कंव्याचष्टे । विषय्युपमानेसादि । विषयिणोऽभेदेनरूपेणचेतिपाठः। रूपेणआल्हा दकखादिनातादूप्येण । कचित्तादूप्येणचेसेवपाठः। परमार्थतस्तु ।प्रामाणिकपुस्तकेषु विषयिणोरूपेणविषयस्यरंजनमितियुक्ततर पाठः । तेनतच्चेसादे पौनरुत्तय मितिध्ये यं । हरिद्रादिनापटादिरंजनेप्रयुक्तस्यरंजनशब्दस्येहप्रवृत्तौबीजमाह । अन्यरूपेणेति। रूपंरक्तपीतादिकं । अभेदतादूप्येचतथाचान्यदीयधर्मेणान्यस्यतद्वत्तासंपादनखसामा न्यादिहगौणरंजनशब्दप्रयोगइतिभावः। तच्चेति । रंजनचेसर्थः । प्रसिद्धति । कवि संप्रदायप्रसिद्धोपमानाभेदेनलब्धात्मकमियर्थः । रूपपदस्याभेदताप्योभयसाधारण खादितिभावः । अभेदेनरूपेणचेतिपाठेतुतच्चेसत्रचशब्दोहेवर्थकः । तेनपूर्वोक्तस्यैवस मर्थनमितिनपौनरुत्तयं । तावद्विधातरोक्त प्रागुहेशक्रमप्रातिलोम्येनेति । निर्देशक्रम वैपरीसेनेसर्थः । एतदेवविशदयति । येनेसादि । विशेषणेनेतिहेतौतृतीया । पुरदग्धृ त्वविशेषणहेतुकशिवाभेदानुरंजनादिसर्थः। ननुन्यूनत्ववर्णनेभेदापकर्षयो प्रतीते कथं चमत्कारितेत्यतआह। अभेददाळपादकत्वादिति। विशेषनिषेधस्यशेषाभ्यनुज्ञानफ लकतयानिषिद्धव्यतिरिक्तसकलगुणशालितामतीतावेकदेशविकृतमनन्यवद्भवतीति न्यायेनाभेदनिश्चयसंपादकखादित्यर्थः। विभावनात्मकाशनात्। चंद्रज्योत्स्नेति। राजा नंप्रतिकस्यचिदुक्तिः। हेभगवन् चंद्रज्योत्स्नावद्विशदंश्वेतंपुलियस्यतथाभूतेस्मिन्शर वाःशरयूनामकनद्याःसैकतेसिकतामयदेशेकयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरका लंवादरूपंद्यूतमभूताकीदृक्तत्राह। एकःसिद्धयुवाकैटभंदैस विशेषप्रथमंनिहतंवक्तिवदति अन्यःकंसंपथमंनिहतंवक्ति सकंसकैटभयोनिहताखंतत्रतयामध्यपूर्वकाहेतइतितत्त्वकथ ये सन्वयः। यद्यपिमुनिप्रभृतावेवभगवनियामंत्रणमुचितंनराजादौतथापिराज्ञोभगवत्ता
Page #24
--------------------------------------------------------------------------
________________
कुवलयानंदः दात्म्यवर्णनादनौचिसंपरिहरणीयं । कचित्तुभवतेतिपाठः।अत्रज्योत्स्नापदेनैवचंद्रिका लाभेपिचंद्रपदंशारदपूर्णचंद्रपरतयानापुष्टाथीपुष्पमालेत्यत्रपुष्पपदमिवोत्कृष्टपुष्पपरत येतिबोध्या वादयोग्यतासूचनाययूनोरित्युक्तं।अयंहीत्युदाहरणेऽभेदारोपहेतुभूतपुरदा हकवरूपंसाधर्म्यमुपातमिहतुजगद्रक्षकलादिकंतद्गम्यमानमितिभेदः । वेधाइति । द्वधा कांताधर्मिकत्वकनकर्मिकखरूपविधाद्वययुक्तंभ्रमंबलवदनिष्टाननुबंधिसुखसाधनल भ्रमं । सर्वेषामपिभ्रमाणांवेधसानिर्माणेपिप्राधान्यविवक्षयेत्थमभिधानं । अयमास्तइ त्युदाहरणेशंभुसादृश्यंगम्यमानमिहत्वनासक्तिरूपंतदुपात्तमितिभेदः त्वय्यागतइति। राजानंप्रतिकवेरुक्तिः। सेतुश्चमंथश्चेतिद्वंद्वः ।मंथनमंथोमृतमंथनं । द्वीपांतरेपीत्यपिनासु तरामेतत्द्वीपेनास्तीतिसूच्यते । अद्यराजभावावस्थायांशंभुर्विश्वमिसनविश्वसंरक्षकत्वं सादृश्यमुपात्तमिहतुनेतिभेदः । किंपास्येतिदर्शयतांप्रतिनायकोक्तिः । तववक्ररूपे दुकार्यकारिणिसखयमपरःप्रसिद्धःशीतांशुश्चंद्रोयदुज्जृभतेउदितोभवतितस्मात्तववक्त्रं दुःपमस्यरुचिंकांतिनिहति । 'प्रयोजनमनुद्दिश्यनमंदोपिप्रवर्तत' इतिन्यायात्प्रयोज नस्यान्यतःसंभवेतदुज्जृभणस्यासंगतेरिति । किनहंतीतिकाका । अपितुहंसेवेतिपर्यव सानेतदुज्जृभणंथेतिप्रतीतिपर्यवसानं । एवमग्रिमवाक्ययोरपि झपोमकरःकेतनंचिन्ह मस्यतथाभूतस्यसमुद्रस्यकामस्यच आलोकमालोकःप्रकाशश्च तन्मात्रेणअमृतेनदोभि मानउज्जृभणहेतुःस्याच्चेदयुक्तमेतत् । यतइहवक्त्रंदौबिम्बाधरेतदप्यस्येवेतिसमुचित पदाध्याहारेणयोजनीयम् । यच्छब्दस्योत्तरवाक्यगतखेनतच्छब्दाक्षेपक्षमखान्नतदनु पादानेपिन्यूनपदखदोषः । कार्यकारिखमात्रेत्यनेनाभेद व्यावृत्तिः । अस्यामुर्खेदु नेत्यत्रकिमिदुनेतिपुनरुपादानमात्रभेदविवक्षाज्ञापकम् इहत्वपरशब्दस्याप्युपादानमि तिविशेषः । अचतुर्वदनइति । बादरायणोव्यासः । भालेलोचनंयस्येतियधि करणखेपिगमकलाद्वहुव्रीहिः । ननु हरावपरइतिविशेषणात्तदंशेएवतादूप्यरूपकं स्यात् इतरांशेत्वभेदरूपकमेवेसाशंक्याह । अत्रेति । त्रिष्वपीति । एकत्रानेकारो परूपायां रूपकमालायामवरूप्यायतात्पर्य ग्राहकस्यैकत्रस्थितस्यापिसाधारण्यमेवोचि तमितिभावः । अयमेवचसाध्वासादिपूर्वोदाहरणाद्विशेषः । न्यूनरूपकस्यच मत्कारित्वंपूर्वमुक्तंद्धसंमसाद्रढयति । इद मिति । यदाहेसनंतरंसइतिशेषः । एकगु णहानौअभिहितायामितिशेषः । गुणसाम्यदाढ्यशेषगुणप्रयुक्तसाम्याययोगोव्यव च्छेदः । चतुर्वदनत्वाद्येकगुणव्यतिरेकस्यप्रमाणान्तरसिद्धस्यपुनर्वचनंशेषगुणाभा वपरिसंख्यार्थम्पर्यवस्यतीतिभावः । अत्रचरूपकप्रभेदखेनैवचमत्कारोपपत्तौ नाऽलं कारांतरवंन्यूनलवर्णनस्पयुक्तम् । सामग्रीकालीनकार्याभावस्यखलंकारांतरासंभिन्न स्यतद्वक्ष्यमाणंयुक्तमिसस्वरसोममिसनेनसूचितः । किमसुभिरिति । जडेतिमूर्ख
Page #25
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
.२१
जलमयसाधारणंचंद्रसंबोधनं । ग्लपितैर्नष्टैरसुभिर्निमित्तैभूतभीमसुतायादमयं सामनो निमज्जतुनिलीयतामितिमन्यसे । किमितिसोपहासकाकुः । तेनमैवंमस्थाइसर्थः । अत्रहेतुमाह । किलनिश्चितं । ममविबुधः पंडितःस्मरः । तदर्थिकांसः प्राणनिर्ग मकालीनमनःप्रवेशअर्थोयस्यास्तां श्रुतिम् । नलमुखेंदुपरां मनःप्रवेशाधिकरणले ननलमुखचंद्रतात्पर्यवतीमाहेति । अयंकलंकिनइत्युदाहरणे दोषशून्यत्वप्रयुक्तंशा व्दमाधिक्यं इहतुगुणविशेषप्रयुक्तंगम्यमानंतदितिविशेषः । सावयवत्वनिरवयव त्वादीति । आदिनासमस्त वस्तुविषयत्वादिरूपैतत्प्रभेदानाम्परं परितत्वरूपभेदांतर स्यचपरिग्रहः । तथाहि सावयवं निरवयवं परं परितंचेतित्रिविधंरूपकम् । प्रत्येकंक्रमेण द्विविधम् । समस्तवस्तुविषयमेकदेशविवर्तिच केवलम्मालाच श्लिष्टवाचकम श्लिष्टवाचकंचेति । श्लिष्टाश्लिष्टभेदयोः केवलमालारूपत्वाभ्यामंसं चतुर्विधमियष्टौ भे दाः । तत्र ' ज्योत्स्नाभस्मच्छुरणधवला बिभ्रतीतारकास्थीन्यंतर्धानव्यसनरसि कारात्रिकापालिकीयम् ॥ द्वीपाद्वीपं भ्रमतिदधती चंद्रमुद्राकपाले न्यस्तं सिद्धांजनपरिम लंलांछनस्यछलेन’॥ इतिपद्ये रात्रौ कापालिकी खारोपस्यप्रधानतयाऽवयविनोऽवयव रूपाणिज्योत्स्नाभस्मेयादिरूपकाणी तिसावयवत्वं समस्तस्यवस्तुनआरोप्यमाणस्यश ब्दविषयत्वंचद्रष्टव्यम् । 'प्रौढमौक्तिकरुचः पयोमुचांबिंदवः कुटजपुष्पबंधवः ॥ वि द्युतांनभसिनाट्यमंडले कुर्वते स्म कुसुमांजलिश्रियम्' | इसत्रप्रधानस्यनभसिनाट्यमंडल खारोपस्यावयवभूतं विद्युतांनर्तकी खरूपणमार्थ नशाब्दमिलेकदेशेविशेषेणशाब्दतयाव र्तनादेकदेशविवर्तित्वम् । ' कुरंगी वांगा निस्तिमितयतिगीतध्वनि षुयत्सखींकांतोदतंश्रु तमपिपुनःप्रश्नयतियत् ॥ अनिद्र्यच्चांतःस्वपितितद होवे इयभिनवांप्रवृत्तोस्याः सेतुंह दिमनसिजः प्रेमलतिकां ॥' इसत्रप्रेमलतिकामियमालारूपंनिरवयवं । ' सौंदर्यस्यतरं गिणी तरुणिमोत्कर्षस्यहर्षोद्गमः कांतेः कार्मणकर्मनर्भरह सामुल्लासनावासभृः॥ विद्यावक्र गिरांविधेरनवधिप्रावीण्य साक्षात्क्रियाबाणाः पंचशिलीमुखस्य ललना चूडामणिः सामि या ॥' इत्यत्रचमालारूपंनिरवयवं बोध्यं । एवं 'अलौकिक महा लोकप्रकाशितजगत्त्रयः॥ स्तूयते देव सद्वंशमुक्ता रत्नं नकैर्भवान् ॥' इसत्रवेणुकुलयोः श्लिष्टेनवंशपदेनकुलेवेणुखारोप पूर्वकएवराज्ञिमुक्तारत्नत्वारोपइतिश्लिष्टवाचकं केवल परंपरित रूपकं विद्वन्मानसेसादा वेतदेवमालारूपम् । चतुर्दशलोकवल्लिकंदइसत्राश्लिष्टवाचकं केवल परं परितं । पर्यंको राज्यलक्ष्म्याइत्यादावालानंजयकुंजर स्येयादौ चाश्लिष्टवाचकंमालापरंपरितंचद्रष्टव्यं । विस्तरभयान्नेहप्रपंच्यते । इसलंकारचंद्रिकार्यारूपकप्रकरणम् ॥ १७ ॥ १८॥ १९ ॥
परिणामः क्रियार्थश्चेद्विषयीविषयात्मना ॥
Page #26
--------------------------------------------------------------------------
________________
२२
कुवलयानंदः प्रसन्नेनदृगजेनवीक्षतेमदिरेक्षणा ॥ २० ॥ यत्रारोप्यमाणोविषयीकिंचित्कार्योपयोगित्वेननिबद्ध्यमानः स्वतस्तस्यतदुपयोगित्वासंभवात्प्रस्तात्मतापरिणतिमपेक्ष तेतत्रपरिणामालंकारः । अत्रोदाहरणंप्रसन्नेनेति । अत्रहि अनस्यवीक्षणोपयोगित्वंनिबद्ध्यतेनतुदृशः।मयूरव्यंसकादि समासेनउत्तरपदार्थप्राधान्यात् । नचोपमितसमासाश्रयणे नगनमिवेतिपूर्वपदप्राधान्यमस्तीतिवाच्यं । प्रसन्नेनेतिसा मान्यधर्मप्रयोगादुपमितंव्याघ्रादिभिःसामान्याप्रयोगइतित दप्रयोगएवोपमितसमासानुशासनात् ।अनस्यवीक्षणोपयो गित्वंनस्वात्मनासंभवत्यतस्तस्यप्रकृतगात्मतापरिणत्यपे क्षणात्परिणामालंकारः। यथावा ॥ ती भूतेशमौलिस्रजम मरधुनीमात्मनासौतृतीयस्तस्मैसौमित्रिमैत्रीमयमुपस्तवा नातरंनाविकाय॥ व्यामग्राह्यस्तनीभिःशबरयुवतिभिः कौतु कोदंचदक्षंकच्छादवीयमानःक्षणमचलमथोचित्रकूटंप्रतस्थे ॥ अत्रारोप्यमाणआतरःसौमित्रिमैत्रीरूपतापत्त्यागुहोपका रलक्षणकार्योपयोगीनस्वात्मना गुहस्यरघुनाथप्रसादेकार्थि त्वेनवेतनार्थित्वाभावादितिपरिणामालंकारः ॥ २० ॥ परिणामलक्षयति । परिणामइति । विषयिनिष्ठायाःप्रकृतकार्योपयोगिताया अवच्छेदिका विषयतात्मतापरिणतिःपरिणामः साचविषयतादात्म्याध्यवसायविषय ता। एवंचविषयाभेदस्यैव विषयिणिविवक्षणादृग भिन्नेनाब्जेनेतिस्वारसिकएवबोधो नतुरूपकइवनिष्ठाभेदप्रतियोगिनाजनेत्यनुयोगित्वमुखइतिरूपकातेंदोबोध्यः। समासेप्युदाहरति । तीवेति । मुरारिनाटकगतमेतत्पद्यम् । आत्मनातृतीय सीता लक्ष्मणसहितइतियावत् । असौपक्रांतोरामोभूतेशस्यशंभोमौलिमालारूपाममरनदींग गांतीतिस्मैनाविकायगुहसंज्ञायनिषादपतयेसौमित्रेर्लक्ष्मणस्यमैत्रीरूपमातरंतरणमू ल्यमुपकृतवानुपकाररूपतयादत्तवान् । अथोऽनंतरंचित्रकूटप्रतिप्रतस्थेपस्थितवान् । कदिशः । व्यामेनतिर्यकप्रसारितभुजद्वयांतरालेनग्राह्यौतावत्परिणाहौस्त नौयासांत थाभूताभिःशवराणांव्याधानायुवतीभिःकौतुकेनोदचंतिविकसंसक्षीणियत्रक्रियायांत थाकृच्छ्रान्लेशादतएवक्षणमन्वीयमानोऽनुगम्यमानइयर्थः॥इपिरिणामप्रकरणं॥२०॥
Page #27
--------------------------------------------------------------------------
________________
H
चंद्रिकासमेतः बहुभिर्बहुधोल्लेखादेकस्योल्लेखइष्यते ॥ स्त्रीभिः
कामोर्थिभिः स्वदुः कालः शत्रुभिरैक्षिसः॥२१॥ यत्रनानाविधधर्मयोग्येकवस्तुतत्तद्धर्मयोगरूपनिमित्तंभेदेना नेकेनग्रहीत्राऽनेकधोल्लिख्यतेतत्रोल्लेखः । अनेकधोल्लेखनेरु
यर्थित्वभयादिकंयथार्हप्रयोजकं । रुचिरभिरतिः ।आर्थित्वं लिप्सा। स्त्रीभिरित्यायुदाहरणम्। अत्रैकएवराजासौंदर्यवित रणपराक्रमशालीतिकवास्त्रीभिर्थिभिःप्रत्यर्थिभिश्च रुच्यर्थि त्वभयैःकामकल्पतरुकालरूपोदृष्टः । यथावा ॥ गजत्रातेतिट द्धाभिःश्रीकांतइतियौवतैः। यथास्थितश्चबालाभिदृष्टः शौरिः सकौतुक ॥ अत्रयस्तथाभीतंभक्तंगजंत्वरयात्रायतेस्मसोयमा दिपुरुषोत्तमइतिवृद्धाभिः। संसारभीत्यातदभयार्थिनीभिःक ष्णोयंमथुरापुरंप्रविशन्दृष्टः ॥ यस्तथाचंचलत्वेनप्रसिद्धायाः श्रियोपिकामोपचारवैदग्ध्येननित्यंवल्लभःसोऽयंदिव्ययुवेति युवतिसमूहःसोत्कंठेदृष्टः। बालाभिस्तद्वाह्यगतरूपवेषालंका रदर्शनमात्रलालसाभिर्य्यथास्थितवेषादियुक्तोदृष्टइतिबहुधो ल्लेखः । पूर्वकामत्वाद्यारोपरूपकसंकीर्णः । अयंतुशुद्धइ तिभेदः ॥२१॥
अथोल्लेखालंकारंलक्षयति । बहुभिरिति । एकस्बहुधोल्लेखादिसन्वयः । उल्लेखनं विषयीकरणमुल्लेखः । हेतौपंचमी। तथाचैवंविधोल्ले खाद्धेतोरुल्लेखइष्यते उल्लेखइतिव्य वहितइत्यर्थः। व्यवहारंपतिलक्षणस्यप्रयोजकत्वात् । स्त्रीभिरिति । स्वर्द्धःस्वर्गसंबंधि द्रुम कल्पतरुः । कालोयमः । सप्रकृतोराजा । श्लोकंव्याचष्टे । यत्रेति । नानाविधेति सौंदर्यदातृत्वशूरत्वादिरूपेयर्थः । तत्तद्धर्मेतिरुच्यर्थित्वभयादिरूपेसर्थः। एतच्चस्वरूप कथनंनतुलक्षणांतर्गतम् । ननुद्वाभ्यांग्रहीतृभ्यानिमित्तद्वयवशात्पकारद्वयेनोल्लेखेs व्याप्तिरतआह । अनेकेत्यादि । तथाचलक्षणेबहुपदमनेकपरमितिभावः । एवंचन हातृविषयाद्यन्यतमानेकत्वप्रयुक्तमेकस्याल्लिख्यमानानेकपकारत्वमुल्लेखइतिलक्षणंबो ध्यं । सौंदर्यस्यतरंगिणीसादिमालारूपकवारणायाद्यविशेषणं । तत्रग्रहीतभेदप्रयुक्तं नानेकप्रकारत्वमितिनातिव्याप्तिः । वक्ष्यमाणोल्लेखप्रभेदसाधारण्यायान्यतमत्वमवे शः । तद्विवेचनंतयाख्यानावसरेकरिष्यामः । अन्यतमानेकखप्रयुक्तमेकस्सोल्लिख्य
Page #28
--------------------------------------------------------------------------
________________
कुवलयानंदः
"
मानत्वमित्येतावदुक्तौ ' विद्याविक्रमसौंदर्यतपसां निधिमागतम् ॥ पश्यंतिविबुधाः शूराः स्त्रियोवृद्धाश्वकौतुकात् ॥ ' इस त्रातिव्याप्तिरतोऽनेकप्रकारत्वमित्युक्तम् । नचो ल्लिख्यमानप्रकारत्वमित्येवास्तु । उक्तोदाहरणे प्रकारस्य कस्याप्यनुल्लेखादेवानतिप्रसं गादिति वाच्यम् । एवमपि नृसत्वद्वाजिराजिम सरखुरपुटमोद्धतैर्धूलिजालैरालोका लोकभूमीधरमतुल निरालोकभावंप्रयाते || विश्रांतिकामयतेरजनिरितिधियाभूतलेस र्वलोकाः कोकाः क्रंतिशोकानल विकलतयाकिंचनंदत्युकाः ॥ ' इत्यत्र धूलिजालरूप स्यैकवस्तुनोऽनेकैर्लेककोको लूकैर्ग्रहीतृभिरे के नैवरजनीत्वेनप्रकारेणोल्लेखनाद तिव्या शेर्वारणायप्रकारेऽनैकत्रोपादानस्यावश्यकत्वात् । ' सिंजानैर्मंजिरीतिस्तनकलशयु चुंबितं चंचरीकैस्तत्रासोल्लासलीला किसलयमनसापाणयः कीरदृष्टाः॥ तल्लोपायालपं यः पिकनिनदधियाताडिताः काकलो कैरित्थं चोलेंद्रसिंहत्वदरिमृगदृशांनाप्यरण्यंशर ण्यम् ॥' इत्यनेकगतभ्रांतिपरंपरायामतिप्रसंगवारणार्थमेकस्येत्युक्तमितिसंक्षेपः । य थार्हमिति । स्त्रीभिःकामत्वोल्लेखेतासांरुचिरनुरागः प्रयोजकः । अर्थिभिः कल्पतरु त्वोल्लेखेतेषां लिप्साप्रयोजिका शत्रुभिर्यमत्वोल्ले खेतेषां भयंप्रयोजकमित्येवंयथायोग्यमि त्यर्थः । उदाहरणांतरमाह यथावेति । श्रीकृष्णस्यमथुराप्रवेशवर्णनं । शौरिः श्रीकृष्णोव द्धाभिर्जगत्रातिदृष्टइत्याद्यन्वयाः । सकैौतुकं सोत्कंठमितिदर्शन क्रियाविशेषणंसर्वत्र संबध्यते । श्लोकं व्याचष्टेयइति । तथामहाग्राह ग्रहणेन युवतिसमूह स्तरुणीसमूहैः । पूर्व मिति । उदाहृतइतिशेषः उल्लेखइयनुषज्यते । आरोप रूपक संकीर्णइतिपाठे आरोपख रूपंयद्रूपकं तत्संकीर्णइसर्थः । आरोपरूपके तिपाठस्तुस्पष्टर्थएव ॥ २१ ॥
२४
एकेन बहुधेल्ले खेप्यसौविषयभेदतः ॥ गुरुर्व चस्यर्जुनोयं की तौभीष्मः शरासने ॥ २२ ॥ ग्रहीतृभेदाभावेपिविषयभेदाद्बहुधा लेखनादसा बुल्लेखः । उदा हरणंश्लेषसंकीर्ण । वचोविषयेमहान्पटुरित्यादिवदृहस्पति रित्याद्यतरस्यापिक्रोडीकरणात् । शुद्धो यथा । अरुशंकुच योःकरांविलग्नेविपुलंचक्षुषिविस्तृतंनितंबे ॥ अधरेऽरुणमा विरस्तुचित्तेकरुणाशालिकपलिभागधेयं ॥
उल्लेखप्रभेदतरमाह । एकेनेति । व्याचष्टेग्रहीत्रिति । विषयभेदादित्यनंतर मेक स्थेतिशेषः । विषयपदमाश्रयसंबंधिनोरुपलक्षणं । अतएवलक्षणेग्रहीतृ विषयादीत्या दिपदेन तत्संग्रहः कृतः । तत्रविषयसप्तमीनिर्दिष्टोविषयइत्युच्यते । अधिकरणसप्तमीनि र्दिष्टस्त्वाश्रयः षष्ठ्चादिनिर्दिष्टःसंबंधीतिविवेकः । गुरुरित्यस्यार्थकथनंमहानिति । गु
Page #29
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः . रुमहतिवाच्यवदितिविश्वकोशात् । पटुरितितुतत्पर्यवसितार्थकथनपटुर्दक्षायादीत्या दिनाकीर्तिविषयेऽर्जुनोधवलइतिवत्पार्थइयर्थांतरस्यधनुर्विषयेभीष्मोभीषणइतिवद्गां गेयइसतिरस्यचसंग्रहः । भीष्मस्तुभीषणेरुद्रेगांगेयेचनिशाचरइतिविश्वः। क्रोडीकर णादेकद्वंतगतफलद्वयन्यायेनसंग्रहात् । अकुशमिति । कपालिनोहरस्यभागधेयंभाग्य तत्त्वेनाध्यवसितंपार्वतीस्वरूपंचित्तआविरस्तुप्रकटीभवत्वितिसंबंधः। किंभूतं । कुचयोः कुचविषये अकृशंस्थूलम् । एवमग्रेपि । विलग्नोमध्यः । विलग्नोमध्यलग्नयोरितिवि श्वः। विपुलमायतम् । अधरेअधरोष्ठे । अरुणमारक्तम् । अरुणाधरमितिपाठस्तुप्रक मभंगादयुक्तः । चित्तेइतिकरुणाशाली यत्रापिमध्यमणिन्यायेनसंवध्यते । एवम् 'तु पारास्तापसवातेतामसेषुचतापिनः ॥ गंतास्ताडकाशत्रोभूयासुर्ममभूतये इसादावधि करणानेकखप्रयुक्तः 'यमःप्रतिमहीभृतांहुतवहोसितन्नतांसाखलुयुधिष्ठिरोधनपति र्धनाकांक्षिणां ॥ गृहंशरणभिच्छतांकुलिशकोटिमिनिर्मितंवमेकइहभूतलेबहुविधोवि धात्राकृतः॥' इसादौसंबंधिभेदप्रयुक्तश्चोल्लेखोद्रष्टव्यइतिदिक् ॥ २२ ॥ इसलंकारचं द्रिकायामुग्लेखप्रकरणम् ॥
स्यात्स्मृतिभ्रांतिसंदेहैस्तदंकालंकृतित्रयं॥ पं कजंपश्यतःकांतामुखमेगाहतेमनः ॥ २३ ॥ अयंप्रमत्तमधुपस्त्वन्मुखंवेत्ति पंकजम् ॥ पंक
वासुधांशुवैत्यस्माकंतुननिर्णयः ॥ २४ ॥ स्मृतिभ्रान्तिसन्देह सादृश्यानिबद्ध्यमानःस्मृतिमान्भ्रान्ति मान्ससंदेहइतिस्मृत्यादिपदांकितमलंकारत्रयंभवति । तच्च क्रमेणोदाहृतम् । यथावा ॥ दिव्यानामपिकृतविस्मयांपुर स्तादभस्तःस्फुरदरविंदचारुहस्तां ॥ उद्दीक्ष्यश्रियमिवकांचि दुत्तरंतीमस्मार्षीजलनिधिमंथनस्यशौरिः॥पूर्वत्रस्मृतिमदु दाहरणेसशस्यैवस्मृतिरत्रसालक्ष्मीस्मृतिपूर्वकन्तत्सम्बं धिनोजलनिधिमंथनस्यापिस्मृतिरितिभेदः पलाशमुकुलभ्रां त्याशुकतुंडेपतत्यलिः॥सोपिजंबूफलभ्रांत्यातमलिंधर्तुमिच्छ ति ॥ अत्रान्योन्यविषयभ्रांतिनिबंधनःपूर्वोदाहरणाद्विशेषः । जीवनग्रहणेनम्रागृहीत्वापुनरुन्नताः॥ किंकनिष्ठाःकिमुज्ये
Page #30
--------------------------------------------------------------------------
________________
२६
कुवलयानंदः टाघटीयंत्रस्यदूर्जनाः ॥ पूर्वोदाहृतसंदेहोऽप्रसिद्धकोटिकोड यंतुकल्पितकोटिकइतिभेदः ॥ २३ ॥ २४ ॥ अथज्ञानप्राधान्यसाम्यात्स्मृयादीनलंकारान्लक्षयति । स्यादिति । स्मृतिभ्रांतिसंदे हैर्व्यवहर्तव्यतयाहेतुभूतैस्तदंतेषामंकस्तदंकः तदं कोविद्यतेऽस्मिन्तथाभूतं मत्वर्थी याचप्रसयात् । अंकश्चिन्हसंज्ञेतियावत् । तेनतत्संज्ञासंज्ञितमियर्थः । अलंकृतित्रयं व्यवहारविषयःस्यादितियोजना । एवंचस्मृतित्वभ्रांतित्वसंदेहत्वानित्रीणिलक्षणा नि । तत्रस्मृतिवंतावत्स्मराभीयनुभवसाक्षिकोजातिविशेषः । भ्रांतिवंविशेष्यावृत्ति प्रकारकज्ञानलं । संदेहलंतुनिश्चयभिन्नखेसतिसंभावनाभिन्नज्ञानसंपारिभाषिकं। स्मृति भ्रांसादिवारणायसत्यंतं । उत्प्रेक्षावारणायसंभावनाभिन्नेति । चमत्कारिखंपुनरखि लालंकारसाधारणलक्षणत्रयेपिनिवेशनीयं । तेनसघटइतिस्मृताविदंरजतमितिभ्रांता वयंस्थाणुःपुरुषोवेतिसंशयेनातिप्रसंगइतिध्येयम् । गाहतेआकलयतिस्मरतीतियावत् । सादृश्यान्निबध्यमानैरितिचमत्कारिखोपलक्षकम् । नखेतस्यापिस्वातंत्र्येणलक्षणेप्रवे शःसाहश्यामूलकानामपिस्मृसादीनांचमत्कारिखेलंकारतायाअनिवार्यखाच्चमत्कारि तैकजीवातुखात्तस्याः । अचमत्कारिखेतुतेनैववारणमितिव्यर्थसादृश्यहेनुकखविशेषणं ।नचैतदेवोपादीयतांनतुचमत्कारिखविशेषणमितिवाच्यं । उदाहतेषुसादृश्यमूलकस्म सादिष्वतिप्रसंगवारणार्थतस्यावश्यकखादितिसंक्षेपः॥ दिव्यानामिति । माघेजलक्री डावर्णनप्रस्तावेपद्यमिदम् । शौरिःश्रीकृष्णोंभस्तोजलादुत्तरंतीनिर्गच्छंतीश्रियमि वश्रीसदृशीकांचित्पुरस्तादग्रेउद्वीक्ष्यजलनिधिमंथनस्य अस्मात्स्मृितवान् । अधीगर्थे तिकर्मणिषष्ठी। किंभूताम् । दिविभवादिव्यास्तेषांदेवानामपिसौंद यातिशयेनकृताश्च यी । तथास्फुरताअरविंदेनकमलेनचारूरमणीयोहस्तोयस्यास्तथाभूतां । तथाचैवंविध नायिकासदृशलक्ष्मीस्मरणात्तत्संबंधिजलनिधिमंथनस्मरणमितिभावः । अत्रश्रियमे येत्युपमाया स्मृसंगखात्तयोरंगांगिखलक्षणःसंकरः। पलाशेति । वक्रिमलौहिसरूप सादृश्याङ्क्रातिः । अलिभ्रमरः। सोपिशुकोपि । भ्रांतिनिबंधनइतिभ्रांतिपयुक्तइ सर्थः । जीवनेति । जीवनंजलंप्राणसंयोगश्च । अथवाजीवंतेऽनेनेतिनीवनंधनम् । नम्राअधोमुखाविनीताश्च । उन्नताऊर्ध्वमुखाउद्धताश्च । घटीयंत्रमेकरज्जुसंबद्धघटमा लारूपम् । भाषायाराहाटइतिप्रसिद्धम् । कल्पितेति । घटीयंत्रसंबंधिनोज्येष्ठकनि ष्ठयोःकोट्योरप्रसिद्ध रितिभावः ॥ २३ ॥ २४ ॥ इसलंकारचंद्रिकायांस्मृतिभ्रांति संदेहप्रकरणम् ॥
शुद्धापन्हुतिरन्यस्यारोपार्योधर्मनिन्हवः ॥ नायं सुधाशुःकिंतर्हिव्योमगंगासरोरुहम् ॥ २५ ॥
Page #31
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
वर्णनीये वस्तु नितत्सदृशधर्मारोपफल कस्तदीयधर्मनिन्हवःक विमतिविकासोत्प्रेक्षितधर्मान्तरस्यापिनिन्हवः शुद्धा पन्हुतिः। यथा चंद्रेवियन्नदीपुंडरीकत्वारोप फलकस्तदीयधर्मस्यचंद्रत्व स्यापन्हवः । यथावा ॥ अंकैकेपिशशंकिरेजलनिधेः पंकंपरे मेनिरेसारंगं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे । इंदौयद्द -लितेंद्रनीलशकलश्यामंदरी दृश्यते तत्सांद्र निशिपीतमंधतम संकुक्षिस्थमाचक्ष्महे ॥ अत्रौत्प्रेक्षिकधर्माणामप्यपन्हवः पर पक्षत्वोपन्यासादर्थसिद्धः ः ॥ २५ ॥
1
अथापन्हुतिः । तत्रतावदभेदप्रतिपत्तिनिरूपितांगांगिख । न्यतरवाभिषेधो ऽपन्हुतिरि सपन्हुतिसामान्यलक्षणं । निषेधश्चनादिसत्वेवाच्यः । कचित्तुतदभावात्कैतवादिप दैः परमतत्वोपन्यासादिभिश्चव्यंग्यः । तथाक्कचिदभेदप्रतिपत्तिसमानाधिकरणः क्वचि तुतद्व्यधिकरणइतिविवेकः । एवमभेदः क्वचिदारोप्यमाणः कचित्तुस्वाभाविकः । एवं तत्प्रतिपत्तिरपिकचित् व्यंजनयाप्रायशस्तुवाच्यवृत्त्येतिबोध्यं । निषेधोऽपन्हुतिरिये तावदुक्तौ ' नद्यूतमेतत्कतवक्रीडनं निशितैः शरैरिति ॥' प्रसिद्धनिषेधानुवादरूपेमति पेधालंकारेतिव्याप्तिरतोऽभेदप्रतिपत्तिनिरूपितेयादि विशेषणमुपात्तं । तत्रहियुद्धम तंकितवं प्रतियुद्धेद्यूतत्वाभावोनिज्ञ तो विकीर्यमा नोद्यूत एव तव प्रागल्भ्यं न तु युद्धेइत्युपहा सार्थोनतुयुद्ध (भेदप्रतिपत्त्यंगं । तस्यास्तदुपन्यासंविना पिसिद्धत्वात् । नाप्यंगिभूतः । नितनतदुपायानपेक्षणादितितद्वारणम् । अभेदप्रतिपत्तिनिरूपितांगिखमात्रोक्तौ शुद्ध पन्हुति हेत्व पन्हुतिपर्यस्तापन्हुतिकै तवा पन्हुतिष्वव्याप्तिः। तत्र सर्वत्रनायंसुधांशुरि सादेर्निषेधस्य व्योमगंगा सरोरुहाद्यभेदप्रतिपत्यर्थ त्वेनतदंगतयांगित्वाभावात् । अभेदप्र तिपत्तिनिरूपितांगलमात्रो कौ च भ्रांतापन्हुतिच्छेका पन्हुसोरव्याप्तिः। तयो भ्रतिशंका निवारणरूपनिषेधस्यप्राधान्येनाभेदप्रतिपत्त्यं गत्वाभावादतस्तदन्यतरवत्त्वनिवेशः। तदा हुः।' साम्यायापन्हवोयत्र साविज्ञेयाखपन्हुतिः । अपन्हवाय सादृश्ययस्मिन्नेषाप्यपन्हुति रिति ॥' सर्वचैतत्तत्तदुदाहरणव्याख्यानावसरे व्यक्त भिविष्यतीतिनप्रपंचितम् । एवं सामान्यलक्षणंमनसिनिधायशुद्धापन्हुयादींस्तद्भेदान्वक्तुमुपक्रमते । शुद्धा पन्हुति रिति । लक्षणव्याचष्टे वर्णनीयइति । कविमतेविकासः स्फूर्तिशालिता । तथाचेोपमे उपमानारोपफलक उपमेयधर्मतः भिमतनिषेधःशुद्धापन्हुतिरितिलक्षणमितिभावः । अत्र चानु कनिमित्तकै तवादिपदाव्यंग्यत्वं चनिषेधविशेषणंबोध्यं । वेनहेखपन्हुतौकेत वापन्हुतौ च नातिप्रसंगः। कां तः किंनहिनूपुरइतिछेका पन्हुतावरमेयधर्मस्य कांतत्वस्यनि
२७
Page #32
--------------------------------------------------------------------------
________________
२८
कुवलयानंदः धसत्त्वादतिप्रसंगवारणायाविशेषणं । तत्रहिनकांतखनिषेधोनूपुरारोपार्थोपितुनूपुरा रोपएवशंकितकांतखनिषेधार्थइतितघ्यावृत्तिः।पर्यस्तापन्हुतिवारणायोपमेयधर्मेत्युक्त। तत्रोपमानधर्मस्यैवसुधांशुखादेनिषेधइतिनातिव्याप्तिरितिसचमुस्थम् । पुंडरीकेति । पुंडरीकंसिताम्भोजमियमरः । एचसरोरुहपदं विशेषपरमितिभावः । अंकमिति । इंदौदलितस्यस्फुटितस्येंद्रनीलमणे शकलवच्छयायहरीदृश्यतेतत्के पिकवयोंऽकम्कलं कंशशंकिरेशंकितवन्तः । परेऽन्येजलनिधेःपंर्कमेनिरे कतिचित्पुनःसारंगसंजगदिरे अब्रुवन् । परेइतरे भुवोभूमेश्छायाभूच्छायंऐच्छन् । विभाषासेनासुराच्छायेखादिमाली वलं । वयं तुसांद्रधनंनिशिरात्रौपीतमतएवकुक्षिस्थमंधतमसंगाढध्वान्तमाचक्ष्महे ब्रूमहइ सन्वयः। औत्मेक्षिकाउत्प्रेक्षामात्रविषयाःकलंकादयः । अपिनाखाभाविकस्यभूच्छा यवस्यसमुच्चयोऽर्थसिद्धइति । नायंसुधांशुरिसत्रनेतिशब्दोपात्तखाच्छाब्दः । इहतुपरम तलोत्कीर्तनेनखानभिमतखसूचनादर्थगम्यइयर्थः । एकत्रानेकापन्हवरूपतयाप्यत्र चित्र्यंबोध्यम् ॥ २५॥
सएवयुक्तिपूर्वश्चेदुच्यतेहेत्वपन्हुतिः ॥ नेंदु
स्तीवोननिश्यर्कःसिंधोरौर्वोयमुत्थितः॥२६॥ अत्रचंद्रएवतीव्रत्वनैशत्वयुक्तिभ्यांचंद्रत्वसूर्यत्वापन्हवोवड वानलत्वारोपार्थः। यथावा ॥ मंधानभूमिधरमूलशिलासह स्रसंघट्टनव्रणकिणःस्फुरतीदुमध्ये ॥ छायामृगःशशकइत्य तिपामरोक्तिस्तेषांकथंचिदपितत्रहिनप्रसक्तिः ॥ अत्रचंद्रम ध्येमंथनकालिकमंदरशिलासंघट्टनव्रणकिणस्येवछायादीनां संभवोनास्तीतिछायात्वाद्यपन्हवःपामरवचनत्वोपन्यासेना .
विष्कृतः ॥ २६ ॥ हेलपन्हुतिमाह ॥ सएवेति । शुद्धापन्हवएवेसर्थः । युक्तिपूर्वइति । योज्यतेसाध्यम नेनेतियुक्तिहेतुस्तत्पूर्वस्तत्सहितइयर्थः । तथाचशुद्धापन्हवलक्षणएवानुक्त निमित्त इस स्यस्थानेउक्त निमित्तइत्युक्तौहेवपन्हुतिलक्षणंसंपद्यतइतिभावः। नेदुस्सिा दिविरहा कुलोकिः। तीव्रोदारणोयतोऽतोनेंदुः। निशिरात्रौसखानार्कः। और्वस्तुवडवानलइस मरः । नैशवेति । निशिभवोनशस्तत्त्वमित्यर्थः । अत्रापिचंद्रवंस्वाभाविकोधर्मः सूर्यवं खौत्प्रक्षिकमितिध्येयम् । मंथानेति । मंथानोमंथनदंडःसचासौभूमिधरःपर्वतोमंदर स्तस्यमूलभारोयच्छिलासहस्रतेनसंघटनाद्योव्रणस्तस्यकिणश्चिन्हमिन्दुमध्यस्फुरतिम काशते । छायाभूमेः । मृगोहरिणः । शशकःशशःइत्येषामतिपामराणांमूर्खतमाना
Page #33
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः मुक्तिः । हियस्मात्तेपांछायादीनांतत्रंदुमध्यभागेकथंचिदपिकेनापिप्रकारेणप्रसक्ति
स्तिीसन्वयः । वैशाखमंथमंथानमंथानोमंथदंडकेइसमरः । नास्तीतीति । इति हेतोरित्यर्थः ॥ २६ ॥
अन्यत्रतस्यारोपार्थःपर्यस्तापन्हुतिस्तुसः॥ ना
यंसुधांशुःकिंतर्हिसुधांशुःप्रेयसीमुखम् ॥ २७॥ यत्रक्वचिद्वस्तुनितदीयधर्मनिन्हवः अन्यत्रवर्णनीयेवस्तुनित स्यधर्मस्यारोपार्थःपर्यस्तापन्हुतिः। यथाचंद्रेचंद्रत्वनिन्हवो वर्णनीयेमुखेतदारोपार्थः । यथावा ॥ हालाहलोनैवविवि घरमाजनाःपरंव्यत्ययमत्रमन्वते ॥ निपीयजागर्तिसुखेनतं शिवःस्टशनिमांमुह्यतिनिद्रयाहरिः॥ पूर्वोदाहरणेहेतूक्तिर्ना स्त्यत्रतुसाऽस्तीतिविशेषः । ततश्चपूर्वापन्हुतिवदत्रापिदैवि ध्यमपिद्रष्टव्यम् ॥ २७ ॥ पर्यस्तापन्हुतिमाह ॥ अन्यत्रेति । सःअपन्हवः। तथाचतदारोपार्थस्तस्यापन्हवइ तिलक्षणम् । निषेधस्यचनखाधिकरणेप्रतियोग्यारोपार्थखसंभवोनवास्वा धिकरणेस्वा रोपइत्यर्थसिद्धमेवारोपस्यान्याधिकरणसमन्यत्रेत्यनेनोक्तं । अतएवपर्यस्तापन्हुतिरि त्युच्यते । पर्यस्ताआरोपविपरीतारोपव्यधिकरणे तितदर्थात् । नचचंद्रेचंद्रखनिषेध स्यकथंमुखेतदारोपार्थवमितिवाच्यं । आरोपदाळसंपादकलेननिषेधस्यतदर्थतायाअनु भवसिद्धखात् । अतएवढारोपरूपकमेवेदंनापन्हुतिरितिमाचांसिद्धांतस्तदनुसारेणैव चचित्रमीमासायांप्रकृतस्यनिषेधेनयदन्यत्वप्रकल्पनमियपन्हुतिलक्षणमुक्तं।इहखलंका ररत्नाकराद्यनुसारेणायम्मभेदउपदर्शितसामान्यलक्षणाभिप्रायेणापन्हुतिलेनोक्तइति निरवा । हालाहलइति । हालाहलोविर्षनैवभवतिकिंतुरमालक्ष्मीविषं । जनाःपरंके वलमत्रास्मिन्विषयेव्यसयंवैपरीत्यंमन्वतेअभ्युपगच्छंति । कुतस्तत्राह । यस्माच्छि वस्तं हालाहलंनिपीयसुखेनजागर्ति । हरिस्तुइमारांस्पृशन्त्सननिद्रया मुह्यति । स्मर नितिपाठेस्मरनपिमुह्यति । किमुस्पृशनिसर्थः । तथाचरमायाविषरूपलेमोहजन कलंहेतुः । हालाहलस्यतखापन्हवेचजागरमुखप्रयोजकखमितिबोध्यं । हालाहलोवि पेइतिविश्वः । अत्रस्पृशन्मुह्यतीतिकार्यकारणयोःपौर्वापर्यविपर्ययरूपातिशयोक्तिर लंकार साहेतूक्तिः । ततश्चेति । हेतूक्तितदनुक्तिरूपभेदादित्यर्थः। पूर्वापन्हुतिवच्छुद्धा पन्हुतिवत् । द्वैविध्यंशुद्धपर्यस्तापन्हुतिहेतुपर्यस्तापन्हतिरिसेवंद्विप्रकारखम् ॥२७॥
भ्रांतापन्हुतिरन्यस्यशंकायांभ्रांतिवारणे ॥ ता
Page #34
--------------------------------------------------------------------------
________________
कुवलयानंदः । पंकरोतिसोत्कंपंज्वरःकिनसखिस्मरः ॥ २८ ॥ अत्रतापंकरोतीतिस्मरवृत्तांतेकथितेतस्यज्वरसाधारण्याजु बुद्ध्यासख्याज्वरःकिमितिपृष्ट नसखिस्मरइतितत्त्वोक्त्यानी तिवारणकृतं । यथावा॥ नागरिकसमधिकोन्नतिरिहमहिषः कोयमुभयतःपुच्छः ॥ नहिनहिकरिकलभोयंशुंडादंडोयम स्यनतुपुच्छम् ॥ इदंसंभवद्भांतिपूर्विकायांभ्रांतापन्हुतावुदा हरणं । कल्पितभ्रांतिपूर्वायथा॥ जटानेयवेणीकृतकचकला पोनगरलंगलेकस्तूरीयंशिरसिशशिलेखानकुसुमम् ॥ इयं भूति गेप्रियविरहजन्माधवलिमापुरारातिभ्रांत्याकुसुमशर किंमांप्रहरसि ॥ अत्रकल्पितभ्रांतिर्जटानेयमित्यादिनिषेध मात्रोन्नेया पूर्वप्रश्नाभावात् । दंडीत्वत्रतत्त्वाख्यानोपमेत्युप माभेदंमेने । यदाह ॥ नपञमुखमेवेदंन गौचक्षुषीइमे ॥ इतिविस्पष्टसादृश्यात्तत्त्वाख्यानोपमामतेति ॥२८॥ भ्रांतापन्हुतिरिति । अन्यस्यप्रकृतस्य भ्रांतिवारणेवार्यतेऽनेनेतिवारणं । तथाच भ्रांतिवारकेतत्वाख्यानेसतीत्यर्थः। भ्रांतंभ्रमः । भावेक्तः। भ्रांत्यपन्हुतिरित्यर्थः । एवंचतत्वकथनहेतुकभ्रांतिविषयनिषेधोभ्रांतापन्हुतिरितिलक्षणंबोध्यं । तस्यतापका रिवरूपस्मरवृत्तांतस्य । नागरिकेति। नगरेभवोनागरिकस्तंप्रतिग्रामीणस्यप्रश्नः। सम धिकापश्वंतरेभ्यउन्नतिरुच्चतायस्यैवंभूतउभयतोमुखपृष्ठभागयोः पुच्छंयस्यैवंभूतश्चको यंमहिषइति नहिनहीत्युत्तरं । महिषइत्यनुपज्यते । अयंकरिकलभाकरिशावकः।क लभःकरिशावकइतिकोशात्कलभइत्येतावतैवसिद्धेकरिपदमुत्कृष्टकरिबोधार्थ । अयम स्यशुंडादंडोनतुपुच्छमिति । पुच्छइतिपाठोप्यर्द्ध दिखात्साधुरेव । अप्रयुक्तवतुतत्र परंविचार्यमितिपूर्वोदाहरणेसंदेहरूपभ्रांतिविषय वरखापन्हवः ज्वर किमितिमश्नेन तद्विषयसंदेहावगमात। इहतुमहिषखनिश्चयरूपभ्रांतिविषयस्यमहिषवस्येतिततोभेदः। जटेति विरहिण्याइयमुक्तिः। हेकुसुमशरपुरारातेहरस्यभ्रांसामांकिंकुतःमहरसिपीडय सि।यतोनेयंजटाकिंतुवेणीकृतोऽवेणीवेणीसंपद्यतेतथाकृतःकचानांकालपः। तथागलेग रलं तदपित्वियंकस्तूरी। एवंशिरसिनैषाशशिलेखाकिंतुकुसुमं । तथाइयमंगेभूतिर्भस्म नभवतिपरंतुप्रियविरहाजन्मयस्यैवंभूतोधवलिमापांडिमेति।अवयॊबहुव्रीहिर्व्यधिक रणोजन्मायुत्तरपदइतिवामनसूत्रायधिकरणोपिबहुव्रीहिनदुष्टः। कल्पितेतिकुसुमथरे
Page #35
--------------------------------------------------------------------------
________________
- चंद्रिकासमेतः उत्प्रेक्षितेत्यर्थः । निषेधमात्रोन्नेयेति ।निषेधस्यप्रसक्तिपूर्वकलादितिभावः। मेनेइसस्व रसोद्भावनं । तद्बीजंतूपमाबोधकस्येवादेरसत्त्वेपितदुपगमेरूपकस्याप्युपमावस्यादिति स्पष्टमेव ॥ २८॥
छेकापन्हुतिरन्यस्यशंकातस्तथ्यनिन्हवे ॥ प्र
जल्पन्मत्पदेलमाकांतःकिनहिनूपुरः ॥२९॥ कस्यचित्कंचित्प्रतिरहस्योक्तावन्येनश्रुतायामुक्तेस्तात्पर्यात रवर्णनेनतथ्यनिन्हवेछेकापन्हुतिः। यथा नायिकयानर्मसखी प्रतिप्रजल्पन्मत्पदेलग्नइतिस्वनायकवृत्तांतेनिगद्यमानेतदाक
Wकांतःकिमितिशंकितवतीमन्याम्प्रतिनूपुरइतिनिन्हवः । सीत्कारंशिक्षयतिव्रणयत्यधरंतनोतिरोमांचम् ॥ नागरिकः किंमिलितोनहिनहिसखिहैमनःपवनः ॥ इदमर्थयोजनया तथ्यनिन्हवेउदाहरणं । शब्दयोजनयायथा ॥ पञत्वन्नयने स्मरामिसततंभावोभवत्कुंतलेनीलेमुह्यतिकिंकरोमिमहितैः क्रीतोऽस्मितेविभ्रमैः ॥ इत्युत्स्वप्नवचोनिशम्यसरुषानिर्भ त्सितोराधयाकृष्णस्तत्परमेवतव्यपदिशन्क्रीडाविटःपातुवः॥ । सर्वमिदंविषयांतरयोजनेउदाहरणे । विषयैक्येप्यवस्थाभेदे नयोजनेयथा ॥ वदंतीजारवृत्तांतंपत्यौधूर्तासखीधिया ॥ प तिंबुढासखिततःप्रबुद्धास्मीत्यपूरयत् ॥ २९ ॥ छेकापन्हुतिरिति । छेकोविदग्धस्तत्कृताऽपन्हुतिश्छेकापन्हुतिरितिलक्ष्यनिर्देशः वाक्यान्यथायोजनहेतुकःशंकितताविकवस्तुनिषेधइतिलक्षणम् । अन्यस्यशंकातइत्य न्यशंकाया निवर्तनीयलेनहेतुतयाव्यपदेशः। संतापात्स्नातीतिवत् । अत्रचशुद्धाप न्हुतिवारणायाद्यविशेषणं। ममकिलश्रुतिमाहतदर्थिकामित्यधिकताद्रूप्यरूपकवारणा यशंकितेति । नचानेनैवशुद्धापन्हुतिवारणाद्वाक्येसादिव्यर्थमितिवाच्यम् ॥ 'कस्यवा नभवेद्रोषःप्रियायाःसवणेधरे॥स गंपद्ममाघ्रासीर्वारितापिमयाधुना॥' इतिव्याजोक्ता वतिप्रसंगवारकखेनतत्सार्थक्यात् । यद्वक्ष्यति। छेकापन्हुतेरस्याश्चायं विशेषोयत्तस्यां वचनस्यान्यथानयनेनापन्हवः। अस्यामाकारस्यहेलंतरवर्णनेनगोपन मिति। तथ्यनिन्ह वेइति । ता विकनिषेधेडसर्थः । नूपुरोमंजीरः। मंजीरोनूपुरोऽस्त्रिवामियमरः । नर्मस खीक्रीडासखी । अत्रकान्तपराया मजल्पन्मत्पदे लग्नइत्युक्तेपुरस्तात्पर्यकखवर्णने
Page #36
--------------------------------------------------------------------------
________________
३२
कुवलयानंदः नकांतखापन्हवोमुख्योनूपुराभेदपतिपत्तिस्तुतदंगमितिबोध्यम् । सीत्कारमिति । सीत्कारंतदनुकारिमुखध्वनिशिक्षयति। अधरंअधरोष्ठम् । व्रणयतिव्रणोस्यातीतित्रणी प्रणिनंकरोतीसर्थेतत्करोतीतिणिच् । तथारोमांचंतनोतिविस्तारयतीतिवाक्यत्रयंना गरिकाभिमायणप्रियसखींप्रतिकयाप्युक्तं तदाकर्ण्यनागरिकःकिंमिलितइतिशंकितव तीमन्यांप्रतितच्छंकानिवृत्तयेनहीसादिनाहैमन्तिकपवनपरसवर्णनेनतालिकस्यनागरि कस्यापन्हवः। सीत्कारशिक्षादिकर्तृवस्यनागरिकइवपवनेपिसत्त्वात्। तदाह। अर्थयोज नयेति । विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबंधित्ववर्णनयेत्यर्थः। इ दमित्युदाहरणमितिचजात्यभिप्रायेणैकवचनम् । हेमंतशब्दात्तत्रभव इयर्थेसर्वत्राणचत लोपश्चेसणितलोपेचहेमनइतिरूपसिद्धिः । प्रजल्पन्नित्युदाहरणेएकस्य वाक्यस्यान्य थायोजनमिहखनेकेषामितिभेदः । शब्दयोजनयेति । अर्थभेदेपिशब्दश्लेषमात्रेणेत्य र्थः । पद्मइति । क्रीडायाविटोभोक्ताकृणोवोयुभान्पातुरक्षवितिसंबंधः। कीदृशः। इत्युत्खनचःस्वप्नेउद्गतमुत्स्वप्नंवचनमर्थात्कृष्णस्यानुभाष्यानूघराधयानिर्भत्सितःस न्तद्वचनंतत्परमेवराधापरमेवव्यपदिशन्कथयन् । इतिकिं । हे पोरमेवनयनेसततंभरा मि । नीलेभवत्या कुंतलेकेशपाशेममभावोंत:करणवृत्तिरूपः। मुह्य िमोहंमाप्नोति।न नुचित्तासंगोनिवर्त्यतांतत्राह । किंकरोमिअकिंचित्करोस्पियतस्तेतवमहितैःपूज्यैर्वि भ्रमैर्विलासैक्रीतोस्पिमूल्येनगृहीतोस्पीति। किंकरोस्पीतिकचित्पाठोयुक्ततरः। तत्र चास्त्रीत्यहमर्थकमव्ययं । अहंकिंकरोदास-क्रीतोस्मीत्यर्थः । राधापरखेतुहेराधेइत्यर्था संबोधनं । पद्मरूपेवनयनेस्तरामीतिविशेषः। शेषपूर्ववत् । अत्ररमासंबोध्यकस्तन्नयन स्मरणरूपोनवाक्यार्थोऽपिवसंबोध्यकः । पद्मरूपखन्नयनस्मरणरूपइत्यपन्हवस्तत्प रमेवतद्यपदिशन्नित्यनेनप्रकाश्यते। नचात्रार्थस्यरमाराधासाधारणवमपितुप इतिलिं गवचनश्लिष्टशब्दयोजनैवेति । विषयांतरेति । विवक्षितविषयभिन्नेसर्थः । अवस्था जाग्रत्स्वप्नादिरूपा । वदंतीति । पत्यौभतरिसखीधियासखिभ्रमेणजारवृत्तांतस्वका मुकवातावदंतीधूर्ताकाचित्पतिबुध्वासखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखी तिपुनःसंबोधनमप्रतार्यतासूचनाय । तत उक्तवृत्तांतानंतरंप्रबुद्धाजागरणवती । अत्र नासौजाग्रदवस्थावृत्तांतःकिंतुस्वा प्रकइत्यवस्थाभेदयोजनयापन्हवःसखीत्यादिवाक्य शेषेणप्रकाश्यते ॥ २९ ॥
कैतवापन्हुतिय॑क्तोव्याजाद्यैर्निन्हुतेःपदैः ॥ निर्या तिस्मरनाराचाः कांतादृक्पातकैतवात् ॥ ३० ॥ अनासत्यत्वाभिधायिनाकैतवपेदननेमेकांताकटाक्षाः किंतु
Page #37
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः स्मरनाराचाइत्यपन्हवःप्रतीयते ॥ रिक्तेषुवारिकथयाविपि नोदरेषुमध्यान्हजूंभितमहातपतापतप्ताः । स्कंधांतरोत्थित दवाग्निशिखाच्छलेनजिव्हांप्रसार्यतरवोजलमयंते ॥३०॥ कैतवापन्हुतिरितिलक्ष्यनिर्देशः । व्याजायै पदैनिन्हुतेर्व्यक्तौअभिव्यक्तीसत्यां कैतवापन्हुतिरितिव्यवहर्तव्यमित्यर्थः । कैतवेनापन्हुतिरितिव्युत्पत्तेः। व्याजाचैरि त्यनेनमिषकपटछलछद्मकैतवादयोगृह्यते । एवंचकैतवादिपदव्यंग्यापन्हुतिखलक्षणं योध्यम् । नाराचावाणादृक्पाता:कटाक्षाःअपन्हवोनिषेधः । प्रतीयतइति । असत्यख स्यविषयबाधाधीनखादितिभावः। रिक्तेष्वितिग्रीष्मवर्णनम् । तरवोवृक्षावारिणोजल स्यकथयावार्तयापिरिक्तेषुशून्येपुविपिनस्यारण्यस्योदरेषुमध्यप्रदेशेषुजलमर्थयतेप्रार्थयं ते । कीदृशाः मध्यान्हेभितःप्रवृद्धोयोमहानातपउष्णतस्यतापस्तपनंतेनतप्ताःसंत साः। किंकृता स्कंधांतरात्प्रकांडाभ्यंतरादुत्थितोयोदवाग्निर्दावानलस्तस्ययाशिखा ज्वालातस्याःश्छलेनजिव्हांप्रसार्येति । अस्त्रीप्रकांडःस्कंधःस्यान्मूलाच्छाखावधिस्तरो रित्यमरः । अत्रनेयंदवाग्निशिखा अपितुजेव्हितिछलपदात्प्रतीयते । अत्रचानभिहित वाच्यतादोपनिरासायकथयापिवनोदरेष्वितिपठनीयं ॥३०॥ इत्यपन्हुतिप्रकारणं ॥
संभावनास्यादुत्प्रेक्षावस्तुहेतुफलात्मना ॥ उक्तानु क्तास्पदाद्यावसिद्धासिदास्पदेपरे ॥ ३१ ॥ धूमस्तो मंतमःशंकेकोकोविरहशुष्मणां ॥ लिंपतीवंतमोंगा निवर्षतीवांजनंनभः ॥ ३२ ॥ रक्तौतवांघीमृदुलौभु विविक्षेपणाद्ववम् ॥ त्वन्मुखाभेच्छयानूनंपनेर्वैराय तेशशी ॥ ३३ ॥ मध्यःकिंकुचयोऽत्यैबद्धःकनकदा
मभिः ॥ प्रायोखंत्वत्पदेनैक्यप्राप्तुंतोयेतपस्यति॥३४॥ अन्यधर्मसंबन्धनिमित्तेनान्यस्यान्यतादात्म्यसंभावनमुत्प्रे क्षा।सावस्तुहेतुफलात्मतागोचरत्वेनत्रिविधा।अत्रवस्तुनःक स्यचिदस्त्वंतरतादात्म्यसंभावनाप्रथमास्वरूपोत्प्रेक्षेत्युच्यते। अहेतोर्हेतुभावेनाफलस्यफलत्वेनोत्प्रेक्षाहेतूत्प्रेक्षाफलोत्प्रेक्षे त्युच्यते।अत्रआद्यास्वरूपोत्प्रेक्षाउक्तविषयानुक्तविषयाचेति द्विविधा परेहेतुफलोत्प्रेक्षेसिद्धविषयाऽसिद्धविषयाचेतिप्रत्ये
Page #38
--------------------------------------------------------------------------
________________
कुवलयानंदः कंद्विविधाएवंषण्णामुत्प्रेक्षाणांधूमस्तोमेत्यादीनिक्रमेणोदाह रणानि । उत्प्रेक्षालक्षयति ॥ संभावनेति । अत्रोत्प्रेक्षेत्यनंतरंसाचत्रिधेत्यध्याहार्यं । तथाचसं भावनाउत्प्रेक्षापदवाच्यास्यात्साचवस्तुहेतुफलरूपेणविधेयर्थः । वस्तुहेतुफलानांचसं भावनाधर्मत्वंस्वविधेयकखसंबंधेन । तेनवस्तुहेतुफलविधेयकलेनेतिपर्यवसितार्थः। वस्तुखंचहेतुखेनफलखेनवाविवक्षितंयत्तद्भिनवं । नातोवस्तुखस्यकेवलान्वयितयावि भागसंगतिः । उक्तेसादि । अत्रआसामुत्प्रेक्षाणांमध्येआद्यावस्तूत्प्रेक्षा । उक्तंचानु तंचोक्तानुक्तेआस्पदेयस्याइतिविग्रहः। आस्पदंचोत्प्रेक्षायाधर्मिरूपोविषयः । सिद्धा सिद्धेखत्रविग्रहःपूर्ववत् । धूमेति। तमाकोकीविरहशुष्मणांधूमस्तोमशंकेइसन्वयः। को कस्पचक्रवाकस्सस्त्रीकोकीतस्याविरहरूपाणांशुमणामनीनांसंबंधिनंधूमसमूहमियर्थः । लिंपतीवेति । अत्रतमइतिनभइतिचकर्तृपदं । रक्ताविसादिदयितांपतिनायकस्योक्तिः। तवमृदुलौसुकुमारावंध्रीचरणोध्रुवंभुविविक्षेपणाद्धेतोरक्तवर्णाविति । खन्मुखेति । पद्मगतायास्वन्मुखकांतरिच्छयाहेतुनेसर्थः । वैरायतइतिवैरंकरोतीयर्थेशब्दवैरकल हाभ्रकण्वमेघेभ्यःकरणइतिक्यङ् । मध्यइति । मध्यभागःकुचर्यो सैधारणार्थंकन कस्यदामभीरज्जुभिरितिनिगीर्याध्यवसानरूपातिशयोक्तयावलीभिर्बद्धःकिमित्यर्थः । प्रायइति। अब्जंकमायोबहुधाखचरणेनसहैक्यं प्राप्तोयेजलेतपस्यतितपश्चरतीयर्थः। कर्मणोरोमंथतपोभ्यांवर्तिचरोरितिक्यङ् । तपसःपरस्मैपदं चेतिपरस्मैपदम् । लक्ष गंपरिष्कुरुते अन्यधर्मेति । अन्यस्यविषयिणोयोधर्मस्तत्संबंधरूपेणनिमित्तेनान्य स्यान्यविषयकमन्यस्यविषयिणस्तादात्म्येनसंभावनमित्यर्थः । अन्यस्येतिषष्ठयों विषयताधर्मितारूपा । विषयिणइतिषष्ठयर्थस्तुविशेषणतारूपाविषयता । अन्य खेनोत्कीर्तनंचसंभावनायाआहार्यतासूचनाय । तथाचविषयिनिष्ठधर्मसंबंधप्रयुक्तंवि षयधर्मिकंतादात्म्यसंसर्गेणविषयिविधेयकमाहार्यसंभावनमुत्प्रेक्षेतिपर्यवसितम् । त निष्ठधर्मसंबंधप्रयुक्तमाहार्यतत्संभावनमितितुनिष्कर्षः । इतरांशस्यव्यावर्तकतयास्त्र रूपकथनमात्रपरखात् । मुखंचंद्रमन्यइत्युत्प्रेक्षायांचंद्रनिष्ठाल्हादकखादिधर्मसंबंधप्रयु तंमुखेचंद्रसंभावनमाहार्यमस्तीतिलक्षणसमन्वयः । बाधाद्यभावदशायांतुजायमाना मुखादौचंद्रादिसंभावनोत्प्रेक्षेतितद्वारणायाहार्येति । एतेन 'विरक्तसंध्यापरुषंपुरस्ताद्य थारजापार्थिवमुज्जिहीते । शंकेहनूमत्कथितप्रवृत्तिःप्रत्युद्गतोमांभरतःससैन्यः' ॥ इत्य वरजोभरोद्गमनरूपससैन्यप्रत्युद्धर्मसम्बन्धमयुक्तायांभरतेतत्संभावनायामपिनाति व्याप्तिः । तस्याअनाहार्यवात् । 'संभावनंयदीत्थंस्पादित्यूहोन्यस्यसिद्धय'इतिवक्ष्य माणसंभावनालंकारविषये । 'यदिशेषोभवेद्वक्ताकथिता:स्युर्गुणास्तवे ॥' इसादाव
Page #39
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः तिव्याप्तिवारणायमयुक्तांतं । 'सर्वातिशायिसौंदर्यशंकेसत्यवतोमुखं ॥ येनसामृगशा वाक्षीसावित्रीतरलीकृता॥' इसादावतिप्रसंगवारणायतनिष्ठेतिसंभाव्यमानवृत्तित्वंध मविशेषणं । तत्रसावित्रीतरलीकारकखरूपोधर्मोमुखवृत्तिर्नतुसंभाव्यमानवृत्तिरितिना तिप्रसंगइतिदिक । वस्तुहेतुफलात्मतावस्तुहेतुफलतादात्म्यम् । ननुसंबंधांतरेणोत्मे क्षायाअसंग्रहइतिचेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमितिप्राचीनमतानुसारेणेत्थमभिधाना देतत्सूचनायैवलक्षणेऽत्रचतादात्म्योपादानमिति । नन्वलंकारसर्वस्वकारादिभिःखरू पोत्पेक्षेतिव्यवहृतायास्तुरीयायाअपिसत्त्वात्रिविधेययुक्तमिसाशंक्याहअत्रेति । आ सांमध्येयाप्रथमावस्तूत्प्रेक्षासैवखरूपोत्प्रेक्षेत्युच्यतइयर्थः । रजनीमुखेसर्वत्रविसृत्वरस्यतमसोनेल्यदृष्टिप्रतिरोधकत्वादिधर्मसम्बन्धेनगम्यमानेननिमत्तेनसद्यःप्रियविघटितसर्वदे शस्थितकोकांगनाहृदुपगतप्रज्वलिष्यद्विरहाऽनलधूमस्तोमतादात्म्यसम्भावनास्वरूपोत्प्रेक्षातमसोविषयस्योपादानादु क्तविषया । तमोव्यापनस्यनभःप्रभृतिभूपर्यंतसकलवस्तु सान्द्रमलिनीकरणेननिमित्तेनतमःकर्तृकलेपनतादात्म्योत्प्रे क्षा।नभःकर्तृकांजनवर्षणतादात्म्योत्प्रेक्षाचानुक्तविषयास्वरू पोत्प्रेक्षा। उभयत्रापिविषयभूततमोव्यापनस्यानुपादानात्। नन्वत्रतमसोव्यापनेननिमित्तेनलेपनकर्तृतादात्म्योत्प्रेक्षान भसोभूपर्यंतंगाढनीलिमव्याप्तत्वेननिमित्तेनांजनवर्षणकर्तृ तादात्म्योत्प्रेक्षाचेत्युत्प्रेक्षादयमुक्तविषयमेवास्तु । मैवम् । लिम्पतिवर्षतीत्याख्यातयोःकर्तृवाचकत्वेपिभावप्रधानमारख्यातमितिस्मृतेर्धात्वर्थक्रियायाएवप्राधान्येनतदुपसर्जनत्वे नान्वितस्यकर्तुरुत्प्रेक्षणीयतयाअन्यत्रान्वयासंभवात् । अ तएवआख्यातार्थस्यकर्तुःक्रियोपसर्जनत्वेनान्यत्रान्वयासंभ वादेवअस्योपमायामुपमानतयान्वयोपिदंडिनानिराकृतः । ‘क यापमानस्यान्यग्भूतोसौक्रियापदे॥ स्वक्रियासाधन व्यग्रोनालमन्ययपेक्षितुमिति॥' विस्तरस्येति । प्रसरणशीलस्येसर्थः । तमसइतिसंभावनेसनेनान्वेति । षष्ठयों
Page #40
--------------------------------------------------------------------------
________________
३६
कुवलयानंदः विषयतातमोविषयेसर्थः। प्रतिरोधकखादीयादिपदात्पसरणशीलखस्यसंग्रहः। प्रियैःप तिभिर्विघटितावियुक्ताः। व्यापनस्पेतिषष्ठ्यंतस्यपूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेत नस्यतमसइत्यस्यापि । अनुपादानादितिविषयिवाचकाभ्यालिंपतिवर्षतिभ्यामन्ये नानुपादानादिसर्थः । यथाश्रुतेताभ्यामेवसाध्यवसानलक्षणयोपादानादसंगतेः । उक्तविषयमेवेति । सकृदुच्चारिताभ्यांलिपतिवर्षतिभ्यांशत्त्यालेपनवर्षणयोःसाध्य वसानलक्षणयाचसाधारणधर्मपुरस्कारेणव्यापनस्यचोपस्थापनस्ययुगपत्तिद्वयविरो धेनासंभवादित्याशयः। स्मृतनिरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयतया । अन्यत्रोत्प्रेक्षायां । अन्वयसंभवादितिनिराकांक्षवादितिभावः । अतएवाख्याता र्थस्यकर्तुःक्रियोपसर्जनखेनान्यत्रान्वयासंभवादेवकचिदतएवेत्युत्तरमयमेवव्याख्यान ग्रंथ प्रमादलिखितोदृश्यते । न्यग्भूतेतिगुणभूतइयर्थः । स्वक्रियेति । क्रियांप्रति साधनसेनान्वितइयर्थः । व्यपेक्षितुमाकांक्षितुं । नालंनसमर्थः। तथाचनिराकांक्षखा दुपमानखेनान्वयोनसंभवतीतिभावः । एतेनतमसिलेपनकर्तृवमुत्पेक्ष्यमिसलंकारसर्व स्वकारमतमपास्तम् । तस्यापिकर्तृविशेषणवाद्विववक्षितविवेकेनलेपनस्यैवोत्प्रेक्ष्यखा च । एवंचप्रधानभूतलेपनक्रियागोचराभावनैवनिगीर्णव्यापनविषयेतिसिदं । नचयु गपदृत्तिद्वयविरोधाशंक्यस्तदनभ्युपगमात् । केचित्तुतमोनभसोर्विषयस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रे क्षेत्याहुः। तन्मतेस्वरूपोत्प्रेक्षायांधयुत्प्रेक्षाधर्मोत्प्रेक्षाचेत्ये चंद्वैविध्यंद्रष्टव्यम् । चरणयोःस्वतःसिद्धरक्तिमनिवस्तुतोवि क्षेपर्णनहेतुरित्यहेतोस्तस्यहेतुत्वेनसंभावनाहेतूत्प्रेक्षाविक्षेप णस्यविषयस्यसत्त्वात्सिद्धविषया। चंद्रपद्मविरोधेस्वाभावि केनायिकावदनकान्तिप्रेप्सानहेतुरितितत्रतहेतुत्वसंभावना हेतूत्प्रेक्षावस्तुतस्तदिच्छायाअभावादसिद्धविषया । मध्यः स्वयमेवकुचौधरति नतुकनकदामबन्धत्वेनाऽध्यवसितायाव लित्रयशालितायाबलात्इतिमध्यकर्तृककुचकृतेस्तत्फलत्वेनोत्प्रेक्षासिद्धविषयाफलोत्प्रेक्षा । जलजस्यजलावस्थितेरुद वासतपस्त्वेनाऽध्यवसिताया कामिनीचरणसायुज्यप्राप्तिन फलमिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्ष णादसिद्धविषयाफलोत्प्रेक्षा ।
Page #41
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
केचिदितिमतइतिचास्वरसोद्भावनं । तद्वीजंतुतमानभसोः कर्तु खेन विषयखेनचवा रद्वयमन्वयक्लेशः । तथाधयुत्प्रेक्षासाधर्मप्रयुक्ताधर्मोत्प्रेक्षा तुतत्सहचरितधर्मसंबंधमयु केतिलक्षणाननुगमः । नचतभिष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगमड़ तिवाच्यं । सर्वत्र सादृश्यनिमित्तायाएवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्रयुक्तगौ रवस्यानुपादेयत्वादिति । हेतुखेनेति हेतुरूपतयेसर्थः । हेतु संभावनाहेतुरूपता संभा वना । फलत्वेनफलरूपतया । एवमग्रेपिबोध्यं । अथेोदाहृतासूत्प्रेक्षासुबोधप्रकारःम दर्श्यते । तत्रधूमस्तोममिया दौकोकांगनाविरहानलसंबंधिधूमस्तोमा भिन्नतमोविषया संभावने तिबोधः । नामार्थयोरभेदान्वयात् । एवंमुखं चंद्रमन्य इत्यादावपि । नूनंमुखंचं द्रइयादीतु चंद्रप्रकारक संभावनाविपयोमुखमितिबोधः । मुखविषयाचंद्रप्रकारिकाच सं भावनातादात्म्यसंसर्गिकैव। तथानुभवाच्चमत्कारप्रयोजकस्यसंसंगीतरस्याभावाच्च। नचै चंद्रप्रकारिकातस्य चंद्रोपसर्जनत्वात् । एवंधुवेवादिशब्दसमभिव्याहारेपिबोध्यम् । लिपतीवेसनुक्तविषयोत्प्रेक्षोदाहरणे तुलिंपतिना साध्यवसानलक्षणयालेपनव्यापनोभ यसाधारणेनसांद्रमलिनीकारकत्वादिनारूपेणोपस्थापिते तमोव्यापनेलेपनसंभावनान्व यात्सांद्रमलिनीकारकं तमः कर्तृकांगकर्मलेपन प्रकारकसंभावनाविषयइतिबोधः । व्यं जनयोपस्थितेव्यापनेतादृशसंभावनान्वयइतिप्रदीपकृतः । एवंवर्षतीसादावपिबोध्य म् । विक्षेपणावभियादि हेतूत्प्रेक्षोदाहरणेहेतुः पंचम्यर्थः । तत्रचाभेदेन सर्था न्वयः । हेतोश्चस्वप्रयोज्याश्रयत्व संबंधेनरक्तत्वविशिष्टेतस्यप्रकारतासंबंधेन संभावना यांतस्याश्चविषयतयाचरणयोरन्वयः । तथाचभूम्यधिकरणक विक्षेपणाभिन्नहेतुकर क्तप्रकारकसंभावनाविषयावंघी इतिबोधः । नचतादात्म्य संबंधे नहेतुविधेयकत्वाभावा
हेतूत्प्रेक्षास्यात्कितुतादात्म्येनतथाविधरक्त स्वरूपोत्प्रेक्षैवेतिवाच्यम् । विवक्षित
३७
विवेकेनविक्षेपणेहेत्वभेदस्योत्प्रेक्षणीयतयाविक्षेपणंप्रतिविशेष्यभूतस्यापितोर्विधेयखो पगमात् । मुखंचंद्रइयारूपकइवानुयोगित्वमुखस्याभेदस्य विक्षेपण संसगत्वाभ्युपगमेनच विक्षेपणेहेत्वभेद भानसंभवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षायामुखतः प्रतीतावपिविवक्षावशे नहेतूत्प्रेक्षात्वेनैवव्यपदेशः । यथादद्भ्राजुहोतीसत्रमुखतोद धिविशिष्टहोममतीतावपिवि वक्षितविवेकेन होमेदधिविधित्वव्यपदेशइतिबोध्यं । न चस्वप्रयोज्यत्व संबंधेनस्वप्रयोज्या श्रयत्व संबंधेनवा हेतुरूपधर्मोत्प्रेक्षैवरक्तादौ स्वीक्रियतां कृतमीदृशकल्पनाक्लेशेनेतिवाच्य म् । धर्मोत्प्रेक्षांगीकारेदूषणस्यप्रागेवावेदितत्वात् । अतएव ' हर्षाल्लग्नामन्येल लिततनु तपादयोः पद्मलक्ष्मीः' इतिहेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतो पितत्र हर्षहेतुकलगनतादा त्म्य संभावनमेवास्वाभाविकेलगनेऽभिमतम् । अस्मदुक्तरीयातुलक्ष्मीरूपेविषयेयथो क्तहर्षहेतुकलगनतादात्म्यसंभावनमुचितं । लगनस्यधयुपसर्जनत्वेनसंभावनायामन्व
Page #42
--------------------------------------------------------------------------
________________
३८
कुवलयानदंः यायोगादितिध्येयं । एवंवन्मुखाभेच्छयेससिद्धविषयहेतूत्पेक्षायामपिबोध्यं । विषय सिद्धबासिद्धवाभ्यांबोधेविशेषाभावात् । मध्यःकिमियादिफलोत्प्रेक्षास्थलेफलंचतु र्थ्यर्थः । तत्रचाभेदेनप्रकृयान्वयःपूर्ववत् । फलस्यचप्रयोजकखसंसर्गेणबद्धखेतड्डा रकेणतेनैवबदे॒वान्वयस्तत्तादात्म्यसंसर्गकसंभावनायामध्येविषयतया । एवंचकुचध रणाभिन्नफलककनकदामकरणकवद्धखाश्रयसंभावनाविषयोमध्यइतिबोधः। एवंप्रा योजमिसादावपिफलंतुमुनोर्थइतिपूर्ववदेवबोधः। फलोत्प्रेक्षाखंचोपदर्शितरीयोपपाद नीयमितिबहुवक्तव्येपिविस्तरभयादुपरम्यते ।
अनेनैवक्रमेणोदाहरणांतराणि॥बालेंदुवक्राण्यावकासभावा द्वभुःपलाशान्यतिलोहितानि।सद्योवसंतेनसमागतानांनखक्ष तानववनस्थलीनां ॥अत्रपलाशकुसुमानांवक्रत्वलोहितत्वे नसंबंधेननिमित्तेनसद्यःकृतनखक्षततादात्म्यसंभावनाउक्त विषयास्वरूपोत्प्रेक्षा । पूर्वोदाहरणेनिमित्तभूतधर्मसंबंधोग म्यइहतूपात्तइतिभेदः । नन्विवशब्दस्यसादृश्यपरत्वेनप्र सिद्धतरत्वादुपमैवास्तु।लिंपतीवेत्युदाहरणेलेपनकर्तरुपमा नत्वार्हस्यक्रियोपसर्जनत्ववदिहनखक्षतानामन्योपसर्जनत्व स्योपमाबाधकस्याभावात्।उच्यते। उपमायायत्रक्वचित्स्थि तैरपिनखक्षतैःसहवक्तुंशक्यतयावसंतनायकसमागतवनस्थ लीसंबंधित्वस्यविशेषणस्यानपेक्षितत्वादिहतदुपादानंपला शकुसुमानांनखक्षततादात्म्यसंभावनायामिवशब्दमवस्थाप यति। तथात्वएवतद्विशेषणसाफल्यात्। अस्तिचसंभावनाया मिवशब्दोदूरेतिष्ठन्देवदत्तइवाभातीति॥ पिनष्टीवतरंगाग्रैः समुद्रःफेनचंदनम् ॥ तदादायकरौरंदुर्लिपतीवदिगंगनाः॥ अत्रतरंगाप्रैःफेनचंदनस्यप्रेरणंपेषणतयोत्प्रेक्ष्यते । समुद्रादु स्थितस्यचन्द्रस्यप्रथमंसमुद्रपूरप्रसूतानांकराणांदिक्षुव्यापन चसमुद्रोपांतफेनचंदनकृतलेपनत्वेनोत्प्रेक्ष्यते । उभयत्रक मेणसमुद्रप्रांतगतफेनचंदनपुंजीभवनंदिशांधवलीकरणंचनि मित्तमितिफेनचंदनप्रेरणकिरणव्यापनयोर्विषययोरनुपादाना
Page #43
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः दनुक्तविषयेस्वरूपोत्प्रेक्षे। एषांतूपात्तयोःसमुद्रचंद्रयोरेवतत्क ढेकपेषणलेपनरूपधर्मात्प्रेक्षेतिमतं । तेषांमतेपूर्वोदाहरणेध र्मिणिधर्म्यतरतादात्म्योत्प्रेक्षा।इहतुधर्मिर्णिधर्मसंसर्गोत्प्रेक्षे तिभेदोवगंतव्यः॥रात्रौरवेर्दिवाचेंदोरभावादिवसप्रभुः॥भूमौ प्रतापयशसीसृष्टवान्सततोदिते॥रात्रौरवेर्दिवाचंद्रस्याभावः सन्नपिप्रतापयशसोःसर्गेनहेतुरितितस्यतहेतुत्वसंभावनासि द्धविषयाहेतूत्प्रेक्षा॥ बालेंदुवक्राणीति । नविद्यतेविकासोयेषांतान्यविकासानितेषांभावाद्विकासरहित खाद्धेतोर्बालेंदुवद्वितीयाचंद्रवद्वक्राणितथातिशयेनलोहितान्यारक्तानिपलाशानिपला शकुसुमानिवसतैननायकेनसमागमप्राप्तानांवनस्थलीनामगनानांसद्यस्तत्कालसंभूता निनखक्षतानीवबभुःशुशुभिरइसन्वयः । पूर्वेति । धूमस्तोममियत्रेयर्थः । ननु लो केसंभावनायामिवशब्दोनदृष्टइयतआह । अस्तिचेति । पिनष्टीवेति । समुद्रस्तरंगा णामग्रभागैःफेनरूपचंदनपिनष्टीवइंदुस्तत्फेनचंदनमादायकरैःकिरणैर्दियूपाअंगनालिं पतीवानुलिंपतीवेसर्थः। समुद्रोपांतेति । समुद्रस्योपांतेतटेयत्फेनचंदनंतत्कृतंयत्तासां दिशांलेपनंतत्त्वेनेसर्थः । उभयत्र उभयोरुत्प्रेक्षयोः । येषामलंकारसर्वस्वकारादीनां । रात्राविति । सप्रक्रांतःप्रभुभूपतिर्भूमौरात्रौरवेरभावाद्धेतोरिवदिवाचेंदोरभावाद्धेतो रिवसततंनिरंतरमुदितेप्रतापयशसीसृष्टवानिर्मितवानियर्थः । रक्तावित्युदाहरणभाव रूपोहेतुरिहत्वभावरूपइतिभेदः। विवस्वतानायिषतेवमिश्राःस्वगोसहस्रणसमंजानानां ॥ गा वोपिनेत्रापरनामधेयास्तेनेदमांध्यंखलुनांधकारैः ॥ अत्रवि वस्वतारुतस्वकिरणैःसहजनलोचनानांनयनमसदेवरात्रावां ध्यप्रतिहेतुत्वेनोत्प्रेक्ष्यतइत्यसिद्धविषयाहेतूत्प्रेक्षा ॥ पूरंवि धुर्वर्द्धयितुंपयोधेःशंकेयमेणांकमणिंकियंति ॥ पयांसिदोन्धि प्रियविप्रयोगेसशोककोकीनयनेकियंति ॥ अत्रचंद्रेणकृतंस मुद्रस्यहणंसदेवतदातेनकृतस्यचन्द्रकांतद्रावणस्यकोकांग नाबाष्पत्रावणस्यचफलत्वेनोत्प्रेक्ष्यतइतिसिद्धविषयाफलो त्प्रेक्षा ॥ रथस्थितानांपरिवर्तनायपुरातनानामिववाहनाना म्॥ उत्पत्तिभूमौतुरगोत्तमानांदिशिप्रतस्थेरविरुत्तरस्यां ॥ अ
Page #44
--------------------------------------------------------------------------
________________
कुवलयानंदः
त्रोत्तरायणस्याश्वपरिवर्त्तनम सदेव फलत्वेनोत्प्रेक्ष्यतइत्यसि द्धविषयाफलोत्प्रेक्षा । एताएवोत्प्रेक्षा' मन्ये शंकेध्रुवंप्रायोनून मित्येवमादिभिः॥उत्प्रेक्षाव्यज्यते शब्दैरिवशब्दोपितादृशः 'इ त्युत्प्रेक्षाव्यंजकत्वेन परिगणितानां शब्दानांप्रयोगेवाच्याः । ते षामप्रयोगेगम्योत्प्रेक्षायथा ॥ त्वत्कीर्तिभ्रमणश्रांताविवेशस्व
गनिम्नगाम् ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥
४०
विवस्वतेति । विवस्वता सूर्येण स्वस्यगोसहस्रेण किरणसहस्रेण सममिश्रा मिश्रिताजनानां नेत्रापरनामधेया गावोप्यनायिषते वनीताइव । यथागोपालेन परकीयाभिर्गोभिर्मिश्राः स्वी यागावोनीयते तथागोपदवाचख साजाये नमिश्रिताविवस्वतापिनीताइवेयर्थः । खलु संभा वनायां। तेननयनेनहेतुनाइदमांध्यंनबंधकारैरित्यन्वयः । गौः स्वर्गच बलविदर्रेश्माचकुलि शेपुमान्। स्त्रीसौरभेयीदृग्वाणदिग्वाग्भूष्वप्युभूम्निचेतिमेदिनी । अत्रचानायिषते वेति विषयोत्प्रेक्षणपूर्वकं तस्य हेतुत्वेनोत्प्रेक्षणमितिपूर्वस्माद्वेदः । एवंपूर्वत्र इच्छये तिगुणरू पोहेतुरिहतुक्रियारूपइत्यपिद्रष्टव्यं । अत्रचोत्प्रेक्षाद्वयसत्त्वे पिहेतूत्प्रेक्षायाः प्राधान्यात्त खेनैव व्यपदेशो नतुस्वरूपोत्प्रेक्षात्वेन तस्या अंगखात् । एवमन्यत्रापिबोध्यं । पूरमिति । अ विधुचंद्रः पयोधेःपूरंवर्धयितुमेणांकमणिचंद्रकांतंकियं तिलोकोक्तया अपरिमितानिप यांसिदोग्धीतिशंके । तथाप्रियैः पतिभिर्विप्रयोगे वियोगेस तिसशोकानाकोकांगनानां नयनेकर्मभूते कियंतिपयांसिदोग्धीतिशंकेइत्यन्वयः । दुहेर्द्विकर्मकत्वादेणांकमणिमिति द्वितीया । एवनयनेइत्यत्रापिमध्यः किमित्यत्रैकस्यवद्धत्वस्यफलखेनकुचधृतेरुत्प्रेक्षणमिह तुद्रावण त्रावणयोर्द्वयोः फलत्वेनपूरवर्धनस्यतदितिभेदः । बृंहणंवर्द्धनं । तदावर्धनकाले तेनचंद्रेण । रथस्थितानामिति । रविःरथे स्थितानांनियुक्तानांपुरातनानांवाहनानामश्वा नांपरिवर्तनायेव तुरगोत्तमानामुत्पत्तिभूमावुत्तरस्यांदिशिप्रतस्थइत्यन्वयः । प्रायोब्जमि सत्रैक्यस्यगुणस्यफलत्वेनोत्प्रेक्षणमिह तु परिवर्तन क्रियायाइतिभेदः । नन्वलंकार सर्वस्व 'कारादिभिरन्येषामपिजासादिभेदानामुक्तत्वात्कुतस्तेनप्रदर्शिताइसा शंक्याह । एताए वेतिउक्तभेदाएवेत्यर्थः । उत्प्रेक्षा इस नंतरंचमत्कारविशेषप्रयोजिकाइतिशेषः । तथा चजात्यादिभेदानांचमत्कार विशेषानाधायकत्वादप्रदर्शनमितिभावः । इत्युत्प्रेक्षेति । इ सनेनोत्प्रेक्षाबोधकत्वेनेसर्थः । त्वकीर्तिरिति । अत्रानुपात्तस्वर्गगमन विषयास्वर्गगामवे शतादात्म्योत्प्रेक्षाविशेषणीभूत भ्रमणश्रतत्वरूपहेतूत्प्रेक्षावाप्रतीयतइतिबोध्यं ॥ ३१॥ ॥ ३२ ॥ ३३ ॥ ३४ ॥ इतिश्री मत्तत्सदुपाख्यवैद्यनाथकृतायामलंकार चंद्रिकायां श्रीमत्कुवलयानंदीयटीकायामुत्प्रेक्षाप्रकरणम् ॥ 11 11 ॥
Page #45
--------------------------------------------------------------------------
________________
चंद्रिका समेतः
रूपकातिशयोक्तिःस्यान्निगीर्याध्यवसानतः । पश्य नीलोत्पलद्वंद्वान्निःसरतिशिताः शराः ॥ ३५ ॥ विषयस्यस्वशब्देनोल्लेखनंविषयिवाचकेनैवशब्देन ग्रहणंविष
४१
यनिगरणं तत्पूर्वकंविषयस्यविषयीरूपतयाध्यवसानमाहार्य निश्चयस्तस्मिन्सतिरूपकातिशयोक्तिः । यथा नीलोत्पलशर शब्दाभ्यांलोचनयोः कटाक्षाणांचग्रहणपूर्वकंतद्रूपताध्यवसा नम् । यथावा ॥ वापीकापिस्फुरतिगगने तत्परंसूक्ष्मपद्यासो पानालीमधिगतवती कांचनी मैंद्रनीली ॥ अग्रेशैलौसुकृति सुगमौचंदनछन्नदेशतत्रत्याना॑सुलभममृतंसन्निधानात्सुधां शोः ॥ अत्रवाप्यादिशब्दैर्नाभिप्रभृतयोनिगीर्णाः ॥
अतिशयोक्तिलक्षयति ॥ रूपकातिशयोक्तिरिति । ग्रहणमुपस्थापनं । विषयिरूप सयेति । विषयिणोरूपमस्यतस्यभावस्तत्तातयेत्यर्थः । रूपंचाभेदताद्रूष्यान्यतरत् । तस्मि न्सतीति । सप्तमीसमर्थात्त सिरियभिप्रायेण । एवं चानुपात्तविषयधर्मिकाहार्य निश्चयवि षयीभूतंविषय्य भेदताद्रूप्यान्यतरद्रूपका तिशयोक्तिरितिलक्षणंबोध्यं । अत्ररूपकवार णायानुपात्तेति । अयमेव च रूपकाद स्यांविशेषोऽतिशयइत्युच्यते । भ्रांतिवारणायाहा र्येति । उत्प्रेक्षावारणाय निश्चयेति । नीलोत्पलेति । अत्रनीलोत्पलपदात्साध्यवसानल क्षणयाशक्यलक्ष्योभयानुगतकांतिविशेष।दि पुरस्कारेणोपस्थितेकामिनीनयनेशत्तयुप स्थितस्यनीलोत्पलखविशिष्टस्याभेदसंसर्गेणान्वयः । शक्तयुपस्थितयोः कृतीष्टसाधन तयोरिवशक्तिलक्षणाभ्यामुपस्थितयोरप्येक पदार्थ योस्तात्पर्यवशेनान्वयांगीकारेबाघ काभावात् । एवंच नीलोत्पलाभिन्नकां तिविशेषवद्वंद्व। दितिबोधा दियमभेदातिशयो क्तिरित्युच्यते । नयैवंसतिरूपकादवैलक्षण्यमितिवाच्यम् । रूपकेविषयिभेदव्याप्य स्यविषयतावच्छेदकस्यभानेनवैलक्षण्यस्यस्फुटत्वात् । यदात्यभेद भानेनतात्पर्यं किंतुभे दभानेतद।कांतिविशेषादिरूपताद्रूप्यस्यैवबोधात्ताद्रूप्यातिशयोक्तिर्वक्ष्यतेइ तिबोध्यं । वापीति । मध्यभागमारभ्य मुखपर्यंत नायिकांगवर्णनमिदम् । गगनेसूक्ष्मतयातद्वद्दु लक्ष्येमध्येकाप्यनिर्वचनीय शोभावापीतद्वद्वं भीरानाभिःस्फुरतिशोभते तत्परंतदूर्ध्वभागे ऐन्द्रनीलीइन्द्रनीलघटितासूक्ष्मपचासरणिस्तद्वच्छ्यामारोमावलिः स्फुरतीत्यनुषज्यते । किंभूता कांचननिर्मितांसोपानपंक्ति तत्सदृशीं त्रिवलीमधिगतवतीप्राप्तवती । तथाअ प्रेतदृर्ध्वदेशे शैलीतद्वत्तुंगविशालौ कुचौ स्फुरतइतिविभक्तिपरिणामेनसंबध्यते । कीदृ
Page #46
--------------------------------------------------------------------------
________________
१२
कुवलयानंदः शौ मुकृतिनापुण्यकृतांसुगमौसुलभगमनौमुलभौच । पुनः कीदृशौ चंदनतरुभिश्चं दनपकेनचाच्छनोव्याप्तोदेशोययोस्तथाभूतौ । तत्रसानांतदाश्लिष्टानांचसुधांशोस्तद्व दाल्हादकस्यमुखस्यसनिधानादमृतंतद्वदास्वाद्यमधरमाधुर्यसुलभमिसन्वयः ॥
अत्रातिशयोक्तौरूपकविशेषणंरूपकेदर्शितानांविधानामिहा पिसंभवोस्तीत्यतिदेशेनप्रदर्शनार्थम् । तेनात्राप्यभेदातिशयो क्तिस्तादूप्यातिशयोक्तिरितिद्वैविध्यंद्रष्टव्यं । तत्राप्याधिक्य न्यूनताविभागश्चेतिसर्वमनुसंधेयं । यथावा ॥ सुधाबद्धग्रासे रुपवनचकोरैरनुसृतांकिरज्योत्स्नामच्छांलवलिफलपाकप्र णयिनीं ॥ उपप्राकारायंप्रहिणुनयनेतर्कयमनागनाकाशेको यंगलितहरिणःशीतकिरणः॥इत्यत्रकोयमित्युक्त्याप्रसिद्धचं - द्राद्भेदस्ततउत्कर्षश्चगर्भितः॥ एवमन्यत्राप्यूहनीयम्॥३५॥
विधानांभेदानां । इतीयस्यप्रदर्शनार्थमित्यनेनान्वयः।अतिदेशेनेतिसादृश्येनेसर्थः । मुख्यरूपकाभेदस्यातिशयोक्तावभावाद्रूपकसदृशपरं । षण्मासमग्निहोत्रंजुव्हतीसत्रा मिहोत्रपदवद्धर्मातिदेशकमिसाशयः । आधिक्यन्यूनतेसत्रानुभयोक्तरुक्तोदाहरणेषु प्रसिद्धतरवादनुपादानंबोध्यम् । यत्त्वत्रकैश्चिदुक्तं विर्षायवाचकपदस्यविषयेसा ध्यवसानलक्षणाया शक्यतावच्छेदकमात्रप्रकारकलक्ष्यविशेष्यकबोधखकार्यतावच्छेद कं एवंचनिगरणेसर्वत्रविषयतावच्छेदकधर्मरूपेणैवविषयस्यभाननविषय्यभिन्नखेनेति स्थितेऽभेदातिशयोक्तिस्तादूप्यातिशयोक्तिरितिद्वैविध्यमयुक्त मितितत्मौढि विलसि तम् । शक्यतावच्छेदकस्यलक्ष्येपूर्वमप्रीतखेनतद्विशिष्टतयालक्षणायाअसम्भवात् । यद्धर्मविशिष्टे शक्यसंबंधग्रहस्तद्धर्मप्रकारकलक्ष्योपस्थितेःसमानप्रकारकशाब्दबोधेहेतु खाल्लक्षणापरिहार्यायाअनुपपत्तेस्तदवस्थवाच । एवमपितात्पर्यवशात्तादृशबोधांगी कारेतद्वशादेवशक्याभेदप्रकारकबोधेपिबाधकाभावान्मात्रपदेनविषयतावच्छेदकस्यैव व्यातनादितिदिक् । सुधाबद्धेति । विद्धशालभंजिकाख्यायांनाटिकायांस्फटि कपाकारशिखरगतांमृगांकावलीमालोकयतोराज्ञोविदूषकंमत्युक्तिरियम् । प्राकारा असमीपेनयनेपहिणुप्रेरय मनाईपत्तर्कय अनाकाशे अनंतरिक्षेकोयंशीतकिरणश्चंद्र इतिमुखेचंद्रगताल्हादकारिखरूपताऍप्याध्यवसानम् । कीदृशः गलितश्श्युतोहरि णोयस्मात्तथाभूतस्तननिष्कलंकतयोत्कर्षाभिव्यक्तिः । पुनःकीहक् । सुधायांब दोग्रासस्तदभिलाषायैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसृतालवल्याः फलपाकस्यप्रणयि नीसदृशीमच्छांखच्छांज्योत्स्वान्तत्त्वेनाध्यवसितांकान्तिप्रभाकिरन्प्रसारयनिसर्थः ।
Page #47
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
४३
लवलीलताविशेषोहरफा रेवडी तिभाषाप्रसिद्धः । प्राकारोवरणः शालइयमरः । स माबद्धग्रासैरितिक चित्पाठस्तत्राप्युक्तएवार्थः । नवलवलीतिपाठेनवश्वासौलवलिपा कश्चेयन्वयोबोध्यः । नन्विहाभेदविवक्षैव किं नस्यादतआह अत्रेति । कोयमिसनेना निर्ज्ञातत्वप्रकाशनात्प्रसिद्धस्य निर्ज्ञातत्वात्तद्वैलक्षण्यावगतिरितिभावः । गर्भितोगलिते त्यादिविशेषणव्यंग्यखेनाभिप्रेतः । अन्यत्रापीति । 'अनुच्छिष्टोदेवैरपरिदलितोराहुदश नैःकलंकेनाश्लिष्टोन खलुपरिभूतोदिनकृता ॥ कुहूभिर्नो लिप्सोनचयुवतिवक्रेणविजितः कलानाथः कोयंकनक लतिकायामुदयते॥' इत्यादावियर्थः । अथवान्यत्रापिन्यूनतायाम पीसर्थः । कोयंभूमिगतश्चंद्रइयादा व दिव्यत्वरूप न्यूनताप्रकाशनमूहनीयमितिभावः । ननूक्तोदाहरणेष्वयमितिविषयस्योपादानात्कथमतिशयोक्तिरितिचेदत्राहुः । इदंखस्य विषयिविशेषणत्वेन विवक्षायामतिशयोक्तिरेव यदातुविषयविशेषणत्खविवक्षातदारूप कमितिव्यवस्था । अतएवप्रकाशकृतादशमरूपकातिशयोक्त्यादि संदेहसंकरेनयनानंद दायीं दोबिंवमेतत्प्रसीदतीत्युदाहृतमिति ॥ ३५ ॥
यद्यपन्हुतिगर्भत्वंसैवसापन्हवामता ॥ त्वत्सू तिसुधाराजन्भ्रांताः पश्यंतितांविधौ ॥३६॥ अत्रत्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चंद्र मंडलस्थममृ तंनभवतीत्यपन्हुतिगर्भा । यथावा ॥ मुक्ता विद्रुममंतरामधुरसः पुष्पं परं धूर्वहं प्रालेयद्युतिमंड लेखलुतयोरेकासिकानार्णवे ॥ त चोदंचतिशंखमूर्ध्निन पुनः पूर्वाचलाभ्यंतरेतानीमानिविकल्प यंतितइ मेयेषांनसादृक्पपथे॥ अत्राधररसएवमधुरस इत्याद्य तिशयोक्तिः पुष्परसोमधुरसोनभवतीत्यपन्हुतिगर्भा । अलंका रसर्वस्वकृतास्वरूपोत्प्रेक्षायांसापन्हवत्वमुदाहृतं। 'गतासुतीरं तिमिघट्टनेनससंभ्रमंपौरविलासिनी षु॥ यत्रोल्लसत्फेनततिच्छ लेनमुक्ताट्टहासेव विभातिशिप्रा 'इतिततस्त्वियानत्रभेदः । एत शुद्धा पन्हुतिगर्भं । यत्रफेनततित्वमपन्हुतं तत्रैवाट्टहासत्वो त्प्रेक्षणादिहतुपर्यस्तापन्हुतिगर्भत्वमिंदु मंडलादावपन्हुतस्या मृतादेःसूक्तमादिषुनिवेशनात् । इदंचपर्यस्तापन्हुतिगर्भत्व मुत्प्रेक्षायामपि संभवति । तत्रस्वरूपोत्प्रेक्षायांयथा ॥ जानेति रागादिदमेवबिंबं बिंबस्यचव्यक्तमितोऽधरत्वं ॥ द्वयोर्विशेषा
Page #48
--------------------------------------------------------------------------
________________
कुवलयानदंः वगमाक्षमाणांनानिभ्रमोभूदनयोजनानां ॥ अत्रप्रसिद्धफले बिंबतामपन्हुत्यातिरागेणनिमित्तेनदमयंत्यधरेतदुत्प्रेक्षापर्य स्तापन्हुतिगर्भा । हेतूत्प्रेक्षायांतद्गर्भत्वंप्राग्लिखितेहेतूत्प्रेक्षा दाहरणेएवदृश्यते । तत्रचांधकारेष्वांध्यहेतुत्वमपन्हुत्यान्यत्र
तन्निवेशितम् । फलोत्प्रेक्षायांयथा॥ रवितप्तोगजःप्रयास्त लि ह्यान्बाधितुंध्रुवं॥सरोविशतुनस्नातुंगजनानंहिनिष्फलं ॥ अ
जगजस्यसरःप्रवेशंप्रतिफलेस्नानेफलत्वमपन्हुत्यपद्मबाधनेत निवेशितं३६ अलमनयाप्रसक्तानुप्रसक्त्या प्रकृतमनुसरामःएनाविभजते॥ यद्यपन्हुतीति।अंपन्हुतिगर्भवपर्यस्तापन्हुतिगर्भवं सैवरूपकाति श योक्तिरेव । तथाचसापन्हवखनिरपन्हवखभेदेनद्विविधाऽतिशयोक्तिरितिभावः । मुक्ते ति । तान्यनुभवैकवेद्यानीमानिवस्तूनितेइमेजना विकल्पयंतिसदसद्वेतिविकल्पविष याणिकुर्वति । येषांजनानांसाप्रक्रांतासुंदरीदृक्पथेलोचनमार्गेनास्तीयन्वयः । तादृश मुंदरीदर्शनशालिनस्तुविकल्पयंतीतिभावः । तानिकानिवस्तूनितत्राह । मुक्तामौक्ति कंविद्रुमंप्रवालं चांतराअनोमध्यमधुरसः। अंतरांतरेणयुक्तेइतिद्वितीया । पुष्पंपरके वलंधूर्वहंभारवाहकंनतुमधुरसयुक्तं । तयोर्मुक्ताविदूमयोः खलुनिश्चितप्रालेयद्युतिमंडले चंद्रमंडलेएकासिकाएकस्मिन्नासिकाअवस्थितिरैकाधिकरण्यमित्यर्थः । नवर्णवेसमुद्रे तच्चचंद्रमंडलंचशंखस्यमूर्तिमस्तके उदंचतिउदयंप्राप्नोति नपुनःपूर्वाचलस्योदयगिरेर भ्यंतरेउदंचति । अत्रमुक्ताविद्रुममधुरसपालेयातिमंडलशंखशब्दै क्रमेणदंताधरतन्मा धुर्यमुखकंठानिगीः पूर्वोदाहरणेभ्रांतखोत्यास्पष्टोऽपन्हवः इहतुपरंधर्वहमित्युक्त्या गूढइतिभेदः । प्रालेयंमिहिकाचेसमरः । गतास्विति । पुरेभवाःपौर्यस्तासुविलासि नीषु तिमीनांमत्स्यानांसंघटनेनससंभ्रमंसभयंतीरंप्रतिगतासुसतीषु यत्रनगयोंशिप्रान दीउल्लसंतीनांफेनततीनांछलेनमुक्त कृतोऽट्टहासउद्धतहास्यंयथातथाभूतेवविभातीय न्वयः । इतीतिइयत्रेयर्थः । इंदुमंडलादावित्यादिपदात्पुष्परसादिपरिग्रहः । सू क्यादिष्विति सूक्तिमाधुर्यादिष्विसर्थः। आदिनाअधरमाधुर्यपरिग्रहः। निवेशनाद भेदाध्यवसानात् । जानेइति दमयंतींवर्णयतोनलस्योक्तिः। अतिशयितादागाल्लौहिया दिदमधरस्वरूपमेवबिंबमितिजाने नतुबिंबफलमिसेवकारार्थः । विवस्यचिंवफलस्यातो स्मादोष्ठादधरखंनिकृष्टवंव्यक्तंस्फुटं । कथंतर्हि विपरीतालोकेप्रसिद्धिस्तत्राह । द्वयोरन योविशेषस्यतारतम्यस्यावगमेबोधेऽक्षमाणामसमर्थानांजनानांनाम्निभ्रमोविपर्यासोभू दिति। अन्यत्रेति । सूर्यकर्तृकेनेत्रापरपर्यायगोनयनेइयर्थः । निवेशितमुत्प्रेक्षितं । रवी
Page #49
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः ति । रविणासंततोगजस्तस्यरवेद्यान्पक्ष्यान्बंधूनितियावत् । ध्रुवप्रायोकाधिनुसरण विशतिनतुस्नातुंस्नानार्थीहियस्माद्जस्यस्नानंनिष्फलनिष्प्रयोजनमियन्वयः।प्रसक्ता नुप्रसक्त्येति । अतिशयोक्तेःसापन्हवत्वकथनप्रसंगादलंकारसर्वखदुक्तंखरूपोत्प्रेक्षा यांशुद्धापन्हुतिगर्भवदर्शितंतदनुप्रसक्त्याचत्रिविधास्वप्युत्प्रक्षामुपर्यस्तापन्हुतिगर्भव मिसर्थः ॥ ३६॥
भेदकातिशयोक्तिस्तुतस्यैवान्यत्ववर्णनं ॥ अ
न्यदेवास्यगांभीर्यमन्यद्धैर्यमहीपतेः ॥ ३७॥ अत्रलोकप्रसिद्धगांभीर्याद्यभेदोपिभेदोवर्णितः । यथावा ॥ अन्येयंरूपसंपत्तिरन्यावैदग्ध्यधोरणी ॥ नैषानलिनपत्राक्षी सृष्टिःसाधारणीविधेः॥ ॥३७॥ भेदकेति । तस्यैवतज्जातीयस्यैवान्यववर्णनंतजातीयभिनवेनवर्णनंतचाहार्यबोध्य मेवमग्रेपितेनभ्रांतीनातिव्याप्तिः । इदंचलोकोतत्तरखपतिपत्त्यर्थम् । अन्यदेवेति। अ स्यमहीपतेगांभीर्यमन्यदेवप्रसिद्धगांभीर्य भिन्नमेवेसर्थः । अन्येयमिति । रूपंसौंदर्यवै दग्ध्यंचातुर्यधोरणीपरिपाटीएषानलिनपत्राक्षीविधेःसाधारणीसृष्टिनैवेसन्वयः । अ त्रोत्तरार्धेनभंग्याऽन्यववर्णनं विशेषः ॥ २७ ॥
संबंधातिशयोक्तिःस्यादयोगेयोगकल्पनम् ॥सौ .
धाग्राणिपुरस्यास्यस्प्टशंतिविधुमंडलं ॥ ३८ ॥ यथावा ॥ कतिपयदिवसैःक्षयंप्रयायात्कनकगिरिःकतवासरा वसानः॥ इतिमुदमुपयातिचक्रवाकीवितरणशालिनिवीररु द्रदेवे ॥ अत्रचक्रवाक्या सूर्यास्तमयकारकमहामेरुक्षयसंभा वनाप्रयुक्तसंतोषासंबंधेपितत्संबंधोवर्णितः ॥ ३८ ॥ संबंधेति । अयोगेअसंबंधेयोगकल्पनंसंबंधवर्णनम् । संबंधश्चाभेदभिन्नवेससन्य खाद्यनिरूपितोग्राह्यः। तेनरूपकातिशयोक्त्यादिप्रभेदेषुनातिव्याप्तिः।सौधेति।सौधो स्त्रीराजसदनमियमरः । नन्वत्रैवस्पृशंतीवेंदुमंडलमितीवपदप्रयोगेउत्प्रेक्षाप्रतीतेस्तद प्रयोगेगम्योत्प्रेक्षासमुचितं । इवादिसखेयावाच्योत्प्रेक्षासैवेवाद्यभावेगम्योत्स्रक्षेतिनिय मात्।अन्यथावत्कीर्तिभ्रमणश्रांतेसादिपूर्वोदाहृतेपद्येपिगम्योत्प्रेक्षानस्याद्विशेषाभावा दितिचेन्मैवम् ।उपदर्शितनियमस्यालंकारांतराविषयएवाभ्युपगमात् ।अन्यथानूनंमुखं चंद्रइसादौनूनमिसप्रयोगेगम्योत्ोक्षापत्तेः । एवंचप्रकृतेऽसंबंधेसंबंधवर्णनरूपातिशयो
Page #50
--------------------------------------------------------------------------
________________
कुवलयानंदः त्यलंकारविषयेनगम्योत्प्रेक्षावसरः । तत्कीर्तिरित्युदाहरणेतुभ्रमणश्रांतवरूपहेत्वंशे गम्योत्प्रेक्षाभिप्रेता नतुस्वगंगाप्रवेशांशइतिसर्वमवदातं । असंदिग्धमुदाहणांतरमाह। यथावेति । कतिपयेति । वीररुद्रदेवाख्येनृपेवितरणशालिनिदानशालिनिसतिचक्रवा कीइतिमुदंसंतोषभुपयातिप्राप्नोति । इतिकिम् । कृतंवासरस्यावसानंनाशोयेनसक नकगिरिःसुमेरु कतिपयैरल्पैर्दिवसःक्षयंप्रयायादिति । संभावनायांलिङ् ॥ ३८॥
योगेप्ययोगोऽसंबंधातिशयोक्तिरितीर्यते ॥ त्व
यिदातरिराजेंद्रस्वर्द्वमान्नाद्रियामहे ॥ ३९ ॥ अत्रस्वर्द्वमेष्वादरसंबंधेपितदसंबंधोवर्णितइत्यसंबंधातिश योक्तिः । यथावा ॥अनयोरनवद्यागिस्तनयोति॒भमाणयोः॥ अवकाशोनपर्याप्तस्तवबाहुलतांतरे ॥ ॥ ३९ ॥ योगेपीति । योगेससप्ययोगवर्णनमित्यर्थः । स्वर्गस्थाद्रुमा कल्पवृक्षादयः स्वई मेष्वितिविषयसप्तमी स्वर्द्धमविषयेयआदरस्तस्यसंबंधेयर्थादार्थषु यद्वा अर्थिषुस्वर्द्ध मविषयादरसंबंधाभावप्रतीतीतत्समानवित्तिवेद्यतयास्वद्रुमेष्वत्यादरविषयखाभावाव गमाद्यथाश्रुतमेवसाधु । अनयोरिति ।अनवद्यानिनिर्दृष्टान्यंगानियस्यास्तथाभूतेइतिसं बोधनं । जंभमाणयोर्बद्धमानयोरनयोःस्तनयोस्तवबाहुलतयोरंतरेमध्येपर्याप्तोऽवकाशो नास्तीयन्वयः । अत्रबाहुलतयोरंतरेस्तनपर्याप्तावकाशसंबंधेपितदसंबंधउक्तः॥३९॥
अकमातिशयोक्तिःस्यात्सहत्वेहेतुकार्ययोः ॥
आलिंगंतिसमंदेवज्यांशराश्चपराश्चते ॥४०॥ अत्रमौायदाशरसंधानंतदानीमेवशत्रवःक्षितौपतंतीतिहे तुकार्ययोःसहत्वंवर्णितं। यथावा॥मुंचतिमुंचतिकोशंभजति चाजतिप्रकंपमरिवर्गः ॥ हमीरवीरवड़ेत्यजतित्यजतिक्षमा माशु॥ अत्रखडस्यकोशत्यागादिकालएवरिपूणांधनगृहत्या गादिवर्णितः॥४०॥
अक्रमेति । क्रमापौर्वापर्यंतदभावोऽक्रमस्तद्रूपस्यातिशयोक्तिरियर्थः । सहलेसम कालखे आलिंगंतिसमंयुगपज्ज्यांमौवी पृथ्वींच परा शत्रवः । मुंचतीति । हमीर संज्ञकस्यवीरस्यखड़े कोशंपिधानमुंचतिससरीणांवर्ग:समूहोपिकोशंभांडारंमुंचति । त थाखड्नेप्रकंपमुल्लासनंभजतिसतिसप्रकृष्टंकपंभजति । एवंखड्नेक्षमांशांतिसजतिसति सोपिक्षमांपृथ्वत्यिजतीत्यर्थः । कोशोस्त्रीकुभलेखङ्गपिधानेऽोघदिव्ययोरित्यमरः अत्रशतप्रसयभंग्यायोगपद्यवर्णनंविशेषः । धनगृहेतिधनसंबंधिगृहेत्यर्थः ॥ ४० ॥
Page #51
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
चपलातिशयोक्तिस्तुकार्येहेतुप्रसक्तिजे ॥ या स्यामीत्युदिते तन्व्या वलयोभवदूर्मिका ॥ ४१॥
४७
अत्रनायकप्रवासप्रसक्तिमात्रेणयोषितोतिकायै कार्यमुखेन दर्शितम् । यथावा ॥ आदातुंसक दीक्षितेपिकुसुमे हस्ताग्रमालो हितंलाक्षारंजनवार्तयापिसहसा रक्तंतलंपादयोः ॥ अंगानाम नुलेपनस्मरणमप्यत्यंत खेदा वह हंताधीरदृशः किमन्यदलका मोदोपि भारायते ॥ यामिनयामीतिधवेवदति पुरस्तात्क्षणेनत न्वंग्याः॥गलितानिपुरोवलयान्यपराणितथैवदलितानि ॥४१॥
चपलेति । हेतोःप्रसक्तिर्ज्ञानंतज्जन्ये कार्ये सतीत्यर्थः । यास्यामीति । उदितेउक्ते प्रियेणेतिशेषः । तन्व्याऊर्मिका अंगुलीयकंवलयः कंकणमभवदित्यर्थः । ऊर्मिका खंगुलीयेस्याद्वस्त्रभंगतरंगयो रितिविश्वः । कार्यमुखेनेति । अंगुलीयकस्य कंकणपदमा प्तिरूपकार्यवर्णनद्वारेणेत्यर्थः । आदातुमिति । सहजसौकुमार्यवत्या विरहदशायांतदति शयवर्णनमिदम् । हंतेतिखेदे । आदातुं ग्रहीतुं सकृदेकवारमपिकुसुमेईक्षितेससधीर दृशोहस्ताग्रमालोहितंभवतीतिशेषः । अपिनाकिमुगृहीतेइतिगम्यते । लाक्षयाय इंजनंतद्वार्त्तया पिसहसा अकस्मात्पादयोस्तलं रक्तंभवति किमुरजनेनेतिपूर्ववत् । एव मंगानांचंदनादिनायदनुलेपनं तत्स्मरणमप्यसंत खेद करं किमुतानुलेपनं किमन्यद्वाच्य मितिशेषः । अलकानामगुरुधूपाद्यामोदोपि भारायते भारइवारचतीसर्थः । कर्तरिक्य ङ् । अत्रादानादिरूप हेतुप्रसक्तिमात्रेणहस्ताग्रलौहित्यादिरूपकार्योत्पत्तेः साक्षादेवव र्णनं नतुकार्यमुखेनेति पूर्वस्माद्भेदः । हेतुकार्ययोरिव हे तुमसतिकार्ययोरपिसमकाल त्वं संभवतीतिसूचयितुमुदाहरणांतरमाह । यामीति । धवेदयितेयामिनयामीतिवदति सतितत्क्षणेनतत्कालमेवतन्वंग्याः पुरोवलयान्यग्रिम कंकणानिपुरः प्रथमंगलितान्यपरा ण्यपितथैवतत्कालमेवदलितानिभग्नानीत्यन्वयः । पुरोग्रेप्रथमेचस्यादितिविश्वः । अत्र वदतिगलितानीतिशतृप्रत्ययेन समकालतावगतिः ॥ ४१ ॥
अत्यंतातिशयोक्तिस्तुपौर्वापर्यव्यतिक्रमे ॥ अ
येमानोगतः पश्चादनुनीताप्रियेणसा ॥ ४२ ॥
यथावा ॥कवींद्राणामासन्प्रथमतरमेवगणभुवश्चलडूंगासंगा कुलकरिमदामोदमधुराः ॥ अमीपश्चात्तेषामुपरिपतितारुद्रनृ
Page #52
--------------------------------------------------------------------------
________________
૪૮
कुवलयानंदः
पतेः कटाक्षाः क्षीरोदप्रसरदुरुवीची सहचराः ॥ एतास्तिस्रो प्यतिशयोक्तयः कार्यशैघ्यप्रत्यायनार्थाः ॥ ४२॥
असंतेति । अत्रहेतुकार्ययोरित्यनुवर्तते तत्पौर्वापर्येतिक्कचित्पाठः साधुरेव । व्य तिक्रमोऽत्रवैपरीत्यम् । अग्रेप्रथमं अनुनीतासमाहिता । कवींद्राणामिति । कविश्रे ष्ठानामंगण संबंधिन्यो भूमयः प्रथमतरमेव प्रथममेवचलतांच पलानां भृंगाणां भ्रमराणामा संगेनाकुलानांकरिणांमदजलस्यामोदेनपरिमलेनमधुरारमणीया आसन्नभवन् । पश्चाद नंतरं तेषांकवीनामुपरिरुद्रसंज्ञकस्यनृपतेरमीदृश्यमानाः कटाक्षाः पतिताः । कीदृशाः क्षीरमुदकं यस्य तथाभूतस्यक्षीरार्णवस्य प्रसरती नामुरुवीचीनांबृद्द तरंगा णांसहचरास्तत्स दृशाइत्यर्थः । उदकस्योदः संज्ञायामित्युदादेशः । अत्रयथोक्तकटाक्षरूपकार्यमुखेननृ पतिप्रसादरूप हेतुकथनं पूर्वस्माद्विशेषः । एताअव्यवहितोक्ताः । अथोक्तेषुप्रभेदेष्वनुगत प्रवृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इतिचेदत्राहुः । तावत्प्रभेदान्यतम त्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेवचसामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातियोक्तिः प्रभेदांत रंत्वनुगतरूपाभावाद लंकारांतरमेव । नचा न्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं संभवतीतिवाच्यम् । अन्यत्वादिभिर भिन्नवस्तुप्रतीतेरेवचमत्कारित्वेनानुभवसिद्धतयान्यत्वादिभिरभेदमतीसंगीकारेऽनुभ वासंगतेः । अन्यतमत्वंतुनालंकारविभाजकोपाधितांभजते चमत्काराप्रयोजकत्वादिति वति । वस्तुतस्तु रूपकभिन्नत्वेस तिचमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिश योक्तिसामान्यलक्षणं । रूपकवारणायससंतं भ्रांतिवारणायाहार्येति उत्प्रेक्षानिरासा यनिश्चयेति। रूपकातिशयोक्तावभेदस्य द्वितीयप्रभेदेऽन्यत्वस्य तृतीये संबंधस्यचतुर्थेऽसंबं धस्यपंचमेसहत्वस्यषष्ठेहेतुप्रसक्तिजन्यत्वस्यसप्तमे पूर्वापरत्त्रयोश्च तथाविधारोपविषयत्व सत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्यरूपकस्वभावोक्तिभिन्नेषुप्रायशः सर्वालं कारेषु सत्त्वादतिप्रसंगइतिवाच्यं । इष्टापत्तेः । अलंकारांतराणांचमत्कारेप्रधानतयातद गलेनावस्थिताया अतिशयोक्तेरप्राधान्येनव्यपदेशानईत्खात् । प्राधान्येनव्यपदेशाभवं तीतिन्यायात्। अलंकारांतराणामेवप्रधानत्वेन व्यपदेशार्हखात् । अतएवकाव्यप्रकाशकृ ताविशेषालंकारप्रसंगेऽभिहितं सर्वत्रैवंविधेविषयेऽतिशयोक्तिरेवप्राणत्वेनावतिष्ठते । तांविनाप्रायेणालंकारत्वाभावात् । अतएवोक्तं ' सैषासर्वत्रवक्रोक्तिरनयार्थीविभाव्य ते ॥ यत्नोऽस्यांकविभिः कार्यः कोलंकारोनयाविना ' इति ॥ दंडिनाप्युक्तं 'अलंकारां तराणामप्येक माहुः परायणम् । वागीशसहिता मुक्तिमिमामतिशयाव्हयामिति' ॥४२॥ इति श्रीमत्तत्सदुपाख्यवैद्यनाथ कृतायामलंकारचंद्रिकायां श्रीमद्रंगराजाध्वरींद्रसूनुश्रीम दप्पयदीक्षितकृत कुवलयानंदटीकायामतिशयोक्तिमकरणं संपूर्णम् ॥ ॥ ॥ ॥
Page #53
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः वानामितरेषांवाधर्मैक्यंतुल्ययोगिता संकुचंतिसरोजा निस्वैरिणीवदनानिच॥४३॥ त्वदंगमार्दवेदृष्टेकस्यचित्ते नभासते ॥ मालतीशशभृल्लेखाकदलीनांकठोरता॥४४॥ प्रस्तुतानामप्रस्तुतानांवागुणक्रियारूपैकधर्मान्वयस्तुल्ययोगि ता। संकुचंतीतिप्रस्तुततुल्ययोगितायाउदाहरणं । तत्रप्रस्तुत चंद्रोदयकार्य्यतयावर्णनीयानांसरोजानांप्रकाशभीरुस्वैरिणी वदनानांचसंकोचरूपैकक्रियान्वयोदर्शितः। उत्तरश्लोकेनायि कासौकुमार्यवर्णनेप्रस्तुतेऽप्रस्तुतानांमालत्यादीनांकठोरता रूपैकगुणान्वयः। यथावा ॥ संजातपत्रप्रकरान्वितानिसमुह हंतिस्फुटपाटलत्वं॥विकस्वराण्यर्ककराभिमर्शाहिनानिपद्मा निचवृद्धिमीयुः।नागेंद्रहस्तास्त्वचिकर्कशत्वादेकांतशैत्यात्क दलीविशेषाः ॥ लब्ध्वापिलोकपरिणाहिरूपंजातस्तादूर्वोरु पमानबाह्याः॥ अत्रग्रीष्मवर्णनेतदीयत्वेनप्रस्तुतानांदिना नांपानांचैकक्रियान्वयः। ऊरुवर्णनेऽप्रस्तुतानांकरिकराणां कदलीविशेषाणांचैकगुणान्वयः ॥ ४३॥४४॥ तुल्ययोगितालक्षयति ॥ वर्ष्यानामिति । वर्ण्यलेनप्रस्तुतानामित्यर्थः । इतरेषांम स्तुतानाम् । एतच्चोभयमपिसावधारणं । वर्णानामवेतरेषामेववेत्यर्थः। बहुवचनमनेका र्थकम् । द्वयोर्धर्मेक्यस्यापिसंग्राह्यखात् । धर्मेक्यं धर्मस्यऐक्यमेकलं एकोधर्मइतिया वत् । सचचमत्कारकारीबोध्यः । एवंचानेकप्रस्तुतमात्रसंबद्धैकचमत्कारिधर्माने काप्रस्तुतमात्रसंबद्धकधर्मान्यतरखलक्षणंबोध्यम् । मुखंविकसितस्मितमित्यादावति प्रसंगवारणायानेकेति । अत्रचमुखप्रेक्षितादिरूपानेकवर्ण्यसंबंधोनकोधर्मइतितन्निरा सः । दीपकवारणायमात्रेति । प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरवनिवेशः। खदंगेति । भियांपतिदयितोक्तिः । तवांगस्यमार्दवेसौकुमार्येदृष्टेसतिकस्यचित्तेमाल सादीनांकगेरतानभासतेअपितुसर्वस्यैवेसर्थः । शशंबिभर्तीतिशशभृच्चंद्रस्तस्यलेखा कला । गुणक्रियारूपेति । एतच्चतथाविधधर्ममस्यप्रायशोगुणक्रियारूपत्वमिसभि प्रेसोर नतुलक्षणे तेनरूपेणधर्मस्यनिवेशः । गौरवात्प्रयोजनाभावाच्च । यत्तुकैश्चिदेत द्रंथक्षणलालसैर्धर्मस्यगुणक्रियारूपलेनलक्षणेनिवेशइयाशयमारोप्याभिहितं । तदे तदापाततः 'शासतिबयिहेराजन्नखंडावनिमंडलं ॥ नमनागपिनिश्चिंतेमंडलेशत्रुमि
Page #54
--------------------------------------------------------------------------
________________
कुवलयानंदः त्रयोः' इयत्राभावरूपधर्मस्यैवान्वयादितितदिदमापाततोपिनमनोरमम् । तथाहि । शासतीतिखदुदाहृतपधेनिश्चिंतेनेतिनिश्चितभेद शत्रुमित्रमंडलधर्मतयोपात्तः सचगुण स्वरूपएव । चिंताभाववद्भेदस्यचिंतानातिरिक्तखात् । अन्यथाचिंताभावाभावस्या प्यतिरिक्तखापत्तेः। अथतत्रापिवैपरीयादिष्टापत्तिमालंबसे भवखेवंतुष्यतुभवान् एवम प्यभावस्यकथंगुणबहिर्भावः । जातिक्रियाद्रव्यातिरिक्तस्यैवचतुष्टयीशब्दानांप्रवृत्ति रितिवदद्भिर्वैयाकरणैस्तदनुसारिभिश्चालंकारिकैर्गुणखांगीकारात् । अतएवजातिगु णयोर्विरोधेप्रकाशकृद्भिरुदाहृतं गिरयोप्यनुन्नतियुजइति।तथाविद्यानाथेनापि अमदः सार्वभौमोपीति । वस्तुतस्तुलक्षणेनतेनरूपेणधर्मस्यनिवेशोऽभिप्रेतइसावेदितमतोनका प्यनुपपत्तिरिति । स्वैरिणीस्वेनईरितुंशीलमस्यास्तादृशीव्यभिचारिणीतियावत् । स्वादीरेरिणोरितिहिद्धिः। स्वैरिणीपांसुलाचस्यादिसमरः। संजातेति । दिनानिपना निचद्धिमीयुःप्रापुः । कीदृशानि संजातैःपत्राणांप्रकरैःसमूहैरन्वितानि । पूर्वप त्राणांवसंतेनविगलनात् । तथास्फुटाविकासिताःपाटलाक्षविशेषायेषुतानितेषांभा वस्तलं । समुद्रहंतीतिशतं । दधानानीयर्थः। पद्मपक्षेतु स्फुटानिविकासितानिच तानिपाटलानिपाटलवर्णानितेषांभावस्तत्त्वमिसादिपूर्ववत् । एवमर्कस्यकरैः किरणैर भिमर्शनाद्विकखराणिभासुराणिदिनानि। पद्मानितुविकासशालीनिानागेंद्रेति। नागेंद्रा णांगजश्रेष्ठानांहस्ताःशुण्डा कदलीविशेषाश्च परिणाहोविशालता तच्छालिरूपंस्वरू पंलब्ध्वापियथाक्रमंखचिकर्कशतात्कठोरखादेकांतेननियमेनशैसाचहेतोलोंकेतस्याःपा र्वसाऊर्वोरुपमानाबाह्याउपमानवरहिताजाताइसन्वयः । तदीयखेनेति तत्कालिकले नेसर्थः । ग्रीभकालिकवस्तुवर्णनस्यैवग्रीभवर्णनरूपखादितिभावः । एकक्रियेति द्धिप्राप्तिरूपकक्रियान्वयइयर्थः । एकगुणेतिउपमानबाह्यखरूपैकगुणेसर्थः ॥४३॥४॥
हिताहितेवृत्तितौल्यमपरातुल्ययोगिता ॥ प्रदी
यतेपराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४५ ॥ अत्रहिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्यपराभवदान स्यचश्लेषेणाभेदाध्यवसायावृत्तितौल्यं । यथावा॥ यश्चनिबंपरशु नायश्चैनंमधुसर्पिषा ॥ यश्चैनंगंधमाल्याद्यैःसर्वस्यकटुरेवसः ॥ अत्रवृश्चतिसिंचत्यर्चतिइत्याध्याहारेणवाक्यानिपूरणीयानि । पूर्वोदाहरणंस्तुतिपर्यवसायि इदंतुनिंदापर्यवसायीतिभेदः।इ यंसरस्वतीकंठाभरणोक्तातुल्ययोगिता ॥ ४५ ॥ हिताहितेइति । हिताहितविषयेइत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तनव्यवहर
Page #55
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः णमितियावत्तस्यतौरयंसाम्यं । अपरापूर्वोक्त विलक्षणा। प्रदीयतइति । पराउत्कृष्टा भूतिःसंपत्तिरेवपराभूति पराभवः। शत्रूणांसमूहःशात्रवम् । तस्यसमूहइयण् । पराभ वदानस्येति । शत्रुसंबंधिपराभवसंपादनस्येत्यर्थः । पराभवस्यमुख्यदानासंभवात् । अतएवसंमदानबासंभवान्मित्रशात्रवयोरितिसंबंधसामान्येषष्ठी । श्लेषेणपराभूतिपद श्लेषेण । यथावेति । अत्रचशब्दाअप्याविरोधद्योतकाः । अत्रेति। योपिनिबंपरशु नाछिनत्ति योप्येनंमधुयुक्तेनसर्पिषाआज्येनसिंचति योप्येनंगंधमाल्याद्यैरर्चति इतिक मेणेसर्थः । उकपकारस्यतुल्ययोगितापदवाच्यखेवृद्धसंमतिदर्शयति इयमिति। तथचा वृद्धव्यवहारामानार्थस्तुल्ययोगिताशब्दइतिभावः । अत्रकेचिदाहुः। नेयंतुल्ययो गितापूर्वोक्ततुल्ययोगितातोभेदमर्हति । वर्ष्यानामितरेषांवेसादिपूर्वोक्तलक्षणक्रांतता द। एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रखस्यपरंपरयातादृशशब्दस्यवाधर्मस्यैक्यात। यश्चनिंबमिसत्रापिकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मवसंभवादिति तदेतत्पेशलम् । तथाहि । यत्रानेकान्वयिनज्ञातोधर्मस्तेषामौपम्यगमकलेनचमत्क तिजनकस्तत्रपूर्वोक्तप्रकारः । यत्रतुहिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहगतस्तुतिनिंदान्यतरद्योतकतयाचमत्कृतिजनकवंतत्रापरइतिभेदात् । नपत्रप राभूतिशब्दस्यतदर्थकर्मदानस्यवापरंपरयाशत्रुमित्रगतलेनभानं अपितु श्लेषषलादेकजे नाध्यवसितस्यतादृशदानस्थराजगतखेनैवेतिकथंपूर्वोक्तलक्षणाक्रांतलम् । एतेनयश्चनि पमिसत्रकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मखमितिनिरस्तम् । वस्तुग सातद्धर्मबस्यालंकारतासंपादकखाभावात् । अन्यथासंकुचंतिसरोजानीसेतावतैवतु ल्ययोगितालंकारापत्तेः। किंबनेकगतलेनज्ञायमानधर्मवस्यैवतुल्ययोगिताप्रयोजक ममितितदभावेतदंतर्गतिकथनमसमंजसमेव। अथाप्युक्तोदाहरणयोस्तथाभानमस्तीया ग्रहस्तथापिनपूर्वोत्तलक्षणस्यात्रसंभवः'धर्मोर्थइवपूर्णश्रीस्वयिराजविराजते' इतिम कृतयोरुपमायामतिव्याप्तिवारणार्थमनेकानुगतधर्मवपर्याप्तविषयितासंबंधावच्छिन्नाव च्छेदकताकचमत्कृतिजनकताश्रयज्ञानविषयधर्मसमितिविवक्षायास्तत्रावश्यकखात्म कृतेचहितवाहितवादेविषयस्याधिकस्यानुप्रवेशादितिविभावनीयम् ॥ ४५ ॥
गुणोत्कृष्टैःसमीकत्यवचोन्यातुल्ययोगिता ॥ लो कपालोयमःपाशीश्रीदःशकोभवानपि ॥ १६ ॥ अत्रवर्णनीयोराजाशकादिभिलोकपालत्वेनसमीकतः । य थावा ॥संगतानिमृगाक्षीणांतडिद्विलसितान्यपि॥क्षणद्वयन तिष्ठंतिघनारब्धान्यपिस्वयम् ॥ पूर्वत्रस्तुतिरिहतुनिंदा इयं
Page #56
--------------------------------------------------------------------------
________________
कुवलयानंदः काव्यादर्शदर्शिता । इमांतुल्ययोगितांसिद्धिरितिकेचियवज
हुः । यदाहजयदेवः 'सिद्धिःव्यातेषुचेन्नामकीय॑तेतुल्यतो तये ॥ युवामेवेहविख्यातोत्वंबलैर्जलधि लैः' इति । मतां तरेष्वत्रवक्ष्यमाणंदीपकमेव ॥ १६ ॥ गुणोत्कृष्टैरिति । गुणैरुत्कृष्टाः श्रेष्ठास्तैरियर्थः । समीकृससाम्यविवक्षिखा वचइति वचनंवच प्रतिपादनमितियावत् अर्थात्तत्साधारणधर्मस्य । अन्येतिधर्मस्यवयावण्यर्ग तलादुक्तविलक्षणेसर्थः पाशोऽस्यास्तीतिपाशीवरुणःप्रचेतावरुणापाशीयमरः श्रीदः कुबेरः शक्रइंद्रः लोकपालपदंचेंद्रादिषुरूद।राज्ञितुयोगमात्रेणप्रयुक्तं। संगतानीतिसंगता निसंगमाः तडितांविद्युतांविलसितानि घननिबिडंयथास्यात्तथाआरब्धानीति संगमप क्षे घनैर्मेधैरारब्धानीतिचतडिद्विलसितपक्षेर्थः काव्यादर्शएतन्नामकदंडिकृतग्रंथेदर्शि तातुल्ययोगितापदवाच्यखेननिर्दिष्टााकेचिदालंकारिकाव्यवजन्हुर्व्यवहृतवंतः।ख्या तेषुगुणलेनमसिद्धेषु।युवामेवेति।इहभूलोके बलै सैन्यैः अत्रचसैन्यजलयो प्रसरणशील बादिसादृश्याद्धिंबप्रतिबिंबभावेनाभेदमाश्रिसधमक्यंबोध्यं । मतांतरेष्वितिबहुवचने नबव्हसंमततयादंयुक्ततुल्ययोगितायामस्वरसोध्वन्यते। सचदीपकतुल्ययोगितयोर्भे दकथनावसरेव्यक्तीभविष्यतीतिसंक्षेपः ॥ ४६ ॥ इतिश्रीमत्तत्सदुपाख्यवैद्यनाथक तायामलंकारचंद्रिकाख्यायांकुवलयानंदटीकायांतुल्ययोगितामकरणं ॥ ४६॥
वदंतिवावानांधमक्यंदीपकंबुधाः॥ म
देनभातिकलभःप्रतापेनमहीपतिः ॥ १७॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयोदीपकम् । यथाकलभमहीपा लयोःप्रस्तुताप्रस्तुयोर्भानक्रियान्वयः। यथावा ॥ मणिःशा णोल्लीढःसमरविजयीहेतिदलितोमदक्षीणोनागःशरदिसरि तःश्यानपुलिनाः ॥ कलाशेषश्चंद्रःसुरतमृदिताबालवनि तातनिनाशोभंतेगलितविभवाश्चार्थिषुनृपाः॥ अत्रप्रस्तुता नांनृपाणामप्रस्तुतानांभण्यादीनांचशोभैकधर्मान्वयः। प्रस्तु तैकनिष्ठःसमानोधर्मःप्रसंगादन्यत्रोपकरोति प्रासादार्थमारो पितोदीपइवरथ्यायामितिदीपसाम्याहीपक।संज्ञायांचेतिइ वार्थेकन्प्रत्ययः। यद्यपि 'सुवर्णपुष्पांप्टथिवींचिन्वंतिपुरुषास्त्र यः। शूरश्चकृतविद्यश्चयश्चजानातिसेवितुं' इत्यत्रप्रस्तानामतु
Page #57
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
प्रस्तुतानांयुगपद्धर्मान्वयस्तथापिप्रासंगिकत्वंनहीयते । वस्तु गत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैववर्णनस्या प्रस्तुतेऽन्वयात् । न हिदीपस्य रथ्याप्रासादयोर्युगपदुपकारत्वेनजामात्र श्रपित स्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन चप्रासंगिकत्वंहीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्यदप्रस्तुतमितिविशेषाग्रहणा त्सर्वोद्देशेनैवधर्मान्वयइतिविशेषः । अयंचानयोरपरोविशे षः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेप्यत्राप्रस्तु
तमुपमानंप्रस्तुतमुपमेयमितिव्यवस्थितउपमानोपमेयभाव स्तत्रतुविशेषाग्रहणादैच्छिकः सइति ॥ ४७ ॥
५३
दीपकंलक्षयति॥वदंतीति। वर्ण्यवर्ण्यान्वितैकचमत्कारिधर्मोदीपकमित्यर्थः । उपमा दिवारणायात्रा पिपूर्ववल्लक्षणपरिष्कारोबोध्यः । कलभःक रिशावकः। भानक्रियेतिक्रि यारूपैकधर्मान्वयइत्यर्थः । अत्रापिक्रियाविशेषणीभूतयोर्मद प्रतापयोबिंबप्रतिबिंबभा वोबोध्यः । यथावेति । शाणेननिकषपाषाणेनोल्ली उल्लिखितोमणिः तथातिभिरायु धैर्निहतः कृतक्षतः समरे संग्रामे विजयशी लोयोद्धा मदेनक्षीणोनागोहस्ती शरत्कालेश्या ना निशुष्काणिपुलिनानिजल निर्मुक्ततटानियासांताः सरितोनद्यः कलामात्रावशिष्टश्चं द्रः सुरतेमृदिताचुंबनालिंगनाद्युपमर्दम्ला यितांगी बालानवयौवनावनितास्त्री एवमर्थिषु याचकेषु गलितः संक्रांतो विभवः समृद्धिर्येषांतेनृपाश्च तनिम्नातनोः कृशस्यभावस्तनिमा कार्श्यतेनशोभंतइत्यन्वयः । शाणस्तुनिकषः कषइत्यमरः । शोभैकेति। शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदीपक मिहत्वं तदीपकमितिभेदः। प्रस्तुतामस्तुतसाधारणधर्मस्यदीपकप दवाच्यतायांबी जमाह । प्रस्तुतैकेयादि । प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्वयविवक्षया भिहितइतियावत् । रध्यायामिवेसनंतरमुपकरोतीत्यनुषज्यते । इतीतिचाध्याहार्यं । इतिदी पकसादृश्यात्समानोधर्मोदीपकमुच्यतइतिशेषः । यत्रधर्मस्य पूर्वप्रस्तु तेन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र प्रसंगोपकारित्वमित्याशयेनशंकते । यद्यपी ति। सुवर्णेति सु वर्णमेवपुष्पंयस्याइतिविग्रहः । त्रयोगुणत्रयान्यतमयुक्ताः शूरचे सादिं प्रत्येकं चकारोनैरपे क्ष्यद्योतकः । कृतविद्यःप्रख्यातविद्यः एतच्चप्रासंगिकं पद्यं यदायत्म संगे पठ्यते तदा तस्यप्र स्तुतत्वमितरयोस्त्वप्रस्तुतत्वमितिबोध्यं । युगपदिति त्रयश्चिन्वंतीति त्रिष्वपियुगपदन्वय इत्यर्थः। चिन्वंती तिबहुवचनांतस्यप्रस्तुतमात्रेणैकवचनांतेन पूर्वमन्वयायोगादितिभावः । समाधत्ते तथापीति । प्रासंगिकलंप्रसंगो पकारित्वं । नहीयतइति । तथाचधर्मस्य पश्चादन्वयोन तत्रप्रयोजकइतिभावः किंतर्हिप्रयोजकं तत्राहवस्तुगत्येति । प्रस्तुतोद्देशेनप्रस्तुतोद्देश्यका
Page #58
--------------------------------------------------------------------------
________________
५४
कुवलयानंदः न्वयवोधेच्छयाप्रस्तुतस्यैवपदाभिहितस्यैववर्णनस्यकर्मव्युत्पत्त्यातद्विषयधर्मस्य तथाच चमत्कारायमस्तुताप्रस्तुतान्वितस्वार्थम्बोधयखितीच्छयोच्चरितपदाभिहितधर्मस्योभय त्रान्वयेप्युहेशाख्येच्छाविषयताप्रस्तुतएवनखप्रस्तुते किंतुविशेषणताख्यविषयतैवेतित थाविधोदेश्यताविरहएवप्रासंगिकखेबीजमिसाशयः।एतदेवोपपादयतिनहीतिापासंगि कब्रमितिदीपम्पयोरथ्यातिथिविषयेप्रसंगोपकारिखमियर्थः। तथाचखन्मतेतस्यपासं गिकवनस्यादितिभावः।इदमुपलक्षणं। जामाविषयेप्रासंगिकखापत्तिरपिबोध्या।एत देवतुल्ययोगितातोभेदकमित्याहतुल्ययोगितायांत्रितिाननूद्देश्यखानुद्देश्यखयोश्चमत्का राप्रयोजकखानालंकारभेदप्रयोजकलंयुक्तमित्यस्वरसादाह अयंचेति। अयंवक्ष्यमाणः अनयोर्दीपकतुल्ययोगितयोः अत्रदीपकेउपमानोपमेयभावइत्यनंतरंगम्यइतिशेषः। तत्र तुल्ययोगितायां विशेषाग्रहणात्मस्तुताप्रस्तुतस्वरूपव्यवस्थापकाभावात् । ऐच्छिकोऽ व्यवस्थितः सउपमानोपमेयभावः । नव्यास्तुनैतावतापितुल्ययोगिताऽतोदीपकस्य पृथक्भावरचितः । धर्मस्यसकृत्तिवमूलायाविच्छित्तेरविशेषात् । अन्यथातुल्ययोगि तायामपिधर्मिणांकेवलप्रकृतवस्यकेवलाप्रकृतखस्यचविशेषस्यसखादलंकारद्वैतापत्तेः । तस्मात्तुल्ययोगितायाएववैविध्यमुचितमित्याहुः ॥ ४७ ॥ इतिश्री वैद्यनाथकृतालं कारचंद्रिकायांकु०टी०दीपकप्रकरणम् ॥
त्रिविधंदीपकावृत्तौभवेदावृत्तिदीपकं ॥ वर्षत्यं बुदमालेयंवर्षत्येषाचशर्वरी ॥ १८ ॥उन्मी लंतिकदंबानिस्फुटंतिकुटजोद्गमाः ॥ माद्यति
चातकास्तृप्तामायतिचशिखावलाः ॥ ४९ ॥ दीपकस्यानेकोपकारार्थतयादीपस्थानीयस्यपदस्यार्थस्योभ योऽऽऽवृत्तौत्रिविधमावृत्तिदीपकं। क्रमेणार्धत्रयेणोदाहरणा निदर्शितानि।यथावा ॥ उत्कंठयतिमेघानामालावर्गकलापि न।यूनांचोत्कंठयत्यद्यमानसंमकरध्वजः॥शमयतिजलधर धाराचातकयूनांतृषंचिरोपनतां ॥क्षपयतिचवधूलोचनजल धाराकामिनांप्रवासरुचिंवदनेननिर्जितंतवनिलीयतेचंद्रबि बमबुधरे॥अरविंदमपिचसुंदरिनिलीयतेपाथसांपूरे॥ एवंचा वृत्तीनांप्रस्तुताप्रस्तुतोभयविषयत्वाभावेपिदीपकच्छायापत्ति मात्रेणदीपकव्यपदेशः ॥४८॥४९॥
Page #59
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
त्रिविधमिति । दीपकस्यावृत्तावावृत्तिदीपकं भवेतच्चत्रिविधमियर्थः। वर्षतीति । श वरी रात्रिः वर्षवत्सरइवाचरतीत्यर्थः । कदंबानिकदंबकुसुमानिउन्मीलतिविकसंति कु टजोद्गमाः कुटजकलिकाःस्फुटंतिविकसंति तृप्ताश्चातकामाद्यंतिमत्ताभवंति शिखाव लामयूराश्वमाद्यंतीयन्वयः । त्रैविध्यमुपपादयन्नेव व्याचष्टे दीपकस्येति । क्रमेणेति। आ द्येर्धेवर्षतीतिशब्दावृत्तिः । अलंकारसंपादकत्वाच्चनकथितपदत्वं दोषः । द्वितीयेविका सरूपस्यार्थस्यावृत्तिः । उन्मीलतिस्फुटंतीतिशब्द भेदे नतस्यैवबोधनात् । तृतीयेतुद्वयो रावृत्तिः स्फुटैवेति । उत्कंठयंतीति । मेघानांमालापंक्तिः कला पिनांमयूराणांवर्ग समूहं उत्कंठयत्यूर्ध्वकंठोयस्यतादृशं करोति। तथामकरध्वजः कामोयूनां तरुणानां मानसमुत्कं ठयत्युत्सुकंकरोतीत्यर्थभेदेपिशब्दावृत्तिः । शमयतीति । जलधरस्य मेघस्यधारापंक्तिचा तकतरुणानांचिरकालमुपनतांप्राप्तपिपासांशमयतिवधूलोचनयोर्जलधारा अश्रु किश्चकामिनांप्रवासेच्छांक्षपयतीसेक एवनाशरूपार्थः शब्दभेदेनोक्तइयर्थावृत्तिः । वदनेने ति । पाथसांजलानां । अत्रनिलीयते शब्दस्यतदर्थस्यतिरोधानस्यचावृत्तिः ननुप्रस्तुता र्थं सकृदुपात्तस्यप्रसंगादप्रस्तुतोपकारिखेदीपकमित्युक्तं नचावृत्तातत्संभवतीतिकथमा वृत्तिदीपक मुक्तमित्याशंक्याह एवं चेति । दीपस्थानी यशब्दार्थयोरावृत्तौ चेसर्थः । प्रस्तुता प्रस्तुतेति । अंबुदमालादीनांविरहोदी पकतया केवलमस्तुतत्वाचंद्रबिंबारविंदयोश्चकेवला प्रस्तुतत्वादितिभावः । दीपकच्छायेति दीपक सादृश्ये सर्थः तच्चप्रस्तुत (प्रस्तुतोपकारयो ग्यत्वंवर्षतीयादौ श्लेषवशेनास्तीतिभावः । मात्रपदे नदी पकात्पृथगेवायमलंकारोनतुत त्मभेदइतिसूचितं। अतएव दंडिना' अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि ॥ दीपकस्था नमेवेष्टमलंकारत्रयंयथा' इत्युक्त विकासंतीत्यायुदाहृतं । दीपकस्थानंस्थानापर्नसदृश मितियावत् ॥ ४८ ॥ ४९ ॥ इसलंकारचंद्रिकार्याआवृत्तिदीपकप्रकरणम् ॥ ॥ वाक्ययेोरेकसामान्येप्रतिवस्तूपमामता ॥ ता
पेन भ्राजते सूर्यः शूरश्वापेनराजते ॥ ५० ॥ यत्रोपमानोपमेयवाक्ययोरेकः समानोधर्म्मः पृथनिर्दिश्यते साप्रतिवस्तूपमा । प्रतिवस्तुप्रतिवाक्यार्थमुपमासमानधर्मो स्यामितिव्युत्पत्तेः । यथात्रैवभ्राजतेराजतइत्येकएवधर्मड पमानोपमेयवाक्ययोः पृथग्भिन्नपदाभ्यांनिर्दिष्टः । यथावा ॥ स्थिराशैली गुणवतांखल बुद्ध्यानबाध्यते ॥ रत्नदीपस्यहिशि खावात्ययापिननाश्यते ॥ यथावा ॥ तवामृतस्यंदिनिपादपंक जेनिवेशितात्माकथमन्यदिच्छति ॥ स्थितेऽरविंदेमकरंद नि
Page #60
--------------------------------------------------------------------------
________________
कुवलयानंदः भैरेमधुव्रतोनेक्षुरसंसमीक्षते॥अत्रयद्यपिउपमेयवाक्येअनि च्छा उपमानवाक्येअवीक्षेतिधर्मभेदःप्रतिभाति तथापिवीक्ष णमात्रस्यावर्जनीयस्यप्रतिषेधानहत्वात् इच्छापूर्वकवीक्षाप्र तिषेधोयमनिच्छापर्यवसितएवेतिधमैक्यमनुसंधेयं ।अर्थात त्तिदीपकंप्रस्तुतानामप्रस्तुतानांचा प्रतिवस्तूपमातु प्रस्तुतार स्तुतानामितिविशेषः। आवृत्तिदीपकंवैधय॒णनसंभवति प्र तिवस्तूपमातुवैधयेणदृश्यते। यथा।विदानेवहिजानातिविद्ध जनपरिश्रमं ॥ नहिवंध्याविजानातिगुरूप्रसववेदनाम् ॥ यदिसंतिगुणाःपुंसांविकसंत्येवतेस्वयं । नहिकस्तूरिकामोदः शपथेनविभाव्यते ॥ ॥५०॥ सकृद्धर्मोक्तिप्रसंगादसकृतद्धर्मोक्तिगम्यवाक्यार्थसादृश्यकंप्रतिवस्तूपमालंकारंलक्ष यति । वाक्ययोरिति । द्विवचनमेकाभिप्रायंमालानुरोधादितिबोध्यं । एकसामा न्येएकस्मिन्समानधर्मेसति । सूर सूर्यः । लक्षणंब्याचष्टे । यत्रेति । उपमानोपमेयेति भावप्रधानं । उपमानोपमेयभावपरयोरिसर्थः। प्रथगिति भिन्नशब्देनेसर्थः। अयमे वचवस्तुप्रतिवस्तुभावइत्युच्यते । स्थिरेति। शैलीसदृत्तं । रत्नमेवदीपोरत्नदीपः । अ त्रपूर्वार्द्धमुपमेयवाक्यमुत्तरार्धमुपमानवाक्यम् । उभयत्रचनाशाभावरूपःसमानधर्मःश ब्दभेदेनोपात्तः । सामान्याभावमात्रबोधकस्यापिबाधतेरत्रनाशरूपविशेषपरखात् । अयमेवचपूर्वोदाहरणाद्भेदः । तवेति । ईश्वरंप्रतिभक्तस्योक्तिः । अमृतप्रस्रवणशीले तवपादपंकजेनिवेशितआत्मांतःकरणंयेनतादृशोभक्तोऽन्यदमृतातिरिक्तंफलंकथमि च्छति नकथमपीयर्थः । अमृतंचात्रब्रह्मानंदरूपं हिनिश्चितं । मधुव्रतोभ्रमरोमकरंदेनर सेननिर्भरेव्याप्तेऽरविदेस्थितेसतिइक्षुरसंनवीक्षतइत्युपमानवाक्यं । अवर्जनीयस्येति । अनिष्टेपिखसामग्रीवशाजायमानस्येयर्थः । इच्छापूर्वकेति । तथाचवीक्षतेरिच्छापूर्वक वीक्षणेलक्षणेतिभावः। अनिच्छापर्यवसितइति। सविशेषणेहीतिन्यायादितिभावः।उ न्मीलंतिकदंबानीतिपूर्वोदाहृतायामादृत्तावतिव्याप्तिमाशंक्याह । अर्थावृत्तिरित्या दि । शब्दात्तौतुधर्मस्यैकेनैवशब्देनावृत्त्याबोधनानभिन्नशब्दबोध्यसमितिनातिव्या तिरतोवृत्तिपर्यंतानुधावनं । एवंचभिन्नशब्दबोध्यैकधर्मगम्यंप्रस्तुताप्रस्तुतवाक्यार्थ सादृश्यप्रतिवस्तूपमेतिलक्षणंबोध्यं । दृष्टांतालंकारेतिव्याप्तिवारणायभिन्नशब्दबोध्ये ति । तत्रतु बिंबप्रतिबिंबभावापन्नधर्मगम्यंसादृश्यमितिनातिव्याप्तिः । “दि विभातिय थाभानुस्तथालंभ्राजसेभुवि इत्यादिवाक्यार्थोपमायामतिव्याप्तिवारणायगम्य मिति ।
Page #61
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
५७
अर्थावृत्तिवारणायप्रस्तुता प्रस्तुतेति । 'आननंमृगशावाक्ष्यावीक्ष्यलोलालकानृतं । भ्रम मरसंकीर्णस्मरामिसरसरुिहं' इतिस्मरणाल्लं कारेतिव्याप्तिवारणायवाक्यार्थेति । अत्रहि दिविभातीतिवाक्यार्थोपमायांगगनाधिकरणशोभाश्रयभानु सदृशो भूम्यधिकरणकशो भाश्रयस्त्वमितिप्रतीतिवन्नस्मर्यमाणतादृश सरोरुहसदृशं तथाविधमाननमितिप्रतीतिर्ये नवाक्यार्थगतोपमागम्यास्यात् । किंतु स्मरणासंपृक्तातादृशसरोरुहसदृशं तादृशमानन मितिपदार्थगतोपमैवेतितद्वारणमितिदिक् । प्रस्तुताप्रस्तुतत्व योश्च मत्कृतिविशेषाप्रयो जकतयानालंकारभेदप्रयोजकत्व मिसखरसादाह अयंचेति । वक्ष्यमाणइत्यर्थः । वि द्वानेवेति । यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणाविद्वान्नजानातीतिपूर्ववाक्यार्थस्तस्य चनहिवंध्येत्युत्तरवाक्यार्थः सधर्मैव तथापिरूपवसेवाकाशइत्यादिप्रयोगवारणायभावा न्वयस्याप्यावश्यकतयाविद्वान् जानातीतिवाक्यार्थस्याऽपिमती तेस्तदभिप्रायेणवैधम्र्यो दाहरणसंबोध्यं । ननु वैधम्र्म्येणोपमेतिव्याहततस्याः साधर्म्यरूपत्वादितिचेत्ससम् । वैधर्म्ये णोपन्यस्तेननहिवंध्ये तिवाक्यार्थेनाक्षिप्तस्यापितुप्रसवित्र्येव जानातीतिवाक्यार्थस्योप मानवेनविवक्षणान्मुखतोवैधर्म्यप्रती तावपिसाधर्म्यएवपर्यवसानान्नदोषः । वैधर्म्येणेस स्यचवैधर्म्यद्वारइत्यर्थः । यदिसंतीति । एवकारोभिन्नक्रमः । स्वयमेवविकसंतिप्रका शतइत्यर्थः । अत्रापिगुणाः स्वयंप्रकाशतइतिभावान्वयविधर्माकस्तूरिकामोदःशपथेन नज्ञायतइतिवाक्यार्थस्तदाक्षिप्तेन किंतु स्वयमेवप्रकाशतइतिवाक्यार्थेन चौपम्यंगम्यमि तिपूर्ववद्वैधम्र्योदाहरणत्वसंगतिः । यत्वत्र कैश्चिदुक्तं विद्वानेवेतिपद्यं भवतुनामकथंचिद्वै धम्र्योदाहरणं यदिसंतीतितु नयुक्तम् । वैधम्र्योदाहरणंप्रस्तुतधर्मिविशेषोपारूढार्थदा ययस्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्यधर्म्यतरारूढस्या प्रकृतार्थस्यकथनं । यथा 'वं शभवो गुणवानपिसंग विशेषेण पूज्यतेपुरुषः ॥ नहितुंबीफलविकलो वीणादंड ः प्रयातिम हिमानं' इत्यादी अत्रहिसंगविशेषेण पूज्यतेइतिप्रस्तुतार्थाक्षिप्तस्य संगविशेषेणविनानपू ज्यतइतिस्वव्यतिरेकस्यसजातीयो नहितुंबीफलविक लइत्याद्यप्रकृतार्थोनिबद्धइतिवैध यदाहरणत्वम् । यदिसंतीत्यत्र तु स्वयंप्रकाशं तेन परेणेत्यस्य प्रस्तुतस्यैव सजातीयोऽमक तोर्थः। शपथेननविभाव्यते किंतुखयमेवेतिप्रकृतार्थानुरूपतयैवपर्यवसानादिति । त त्रेदंवक्तव्यम् । वंशभवइत्यादिभवदुदाहृतपद्येपिकथंवैधम्र्योदाहरणखं । नहीयादेस्तुं बीफलविकलो महिमानंनप्रयात्यपितुतद्युक्तइतिप्रकृतार्थानुरूपतयैव पर्यवसानादिति । किंबहुना सर्वत्रैव वैधम्र्योदाहरणे साधर्म्य पर्यवसानंविनानोपमा निर्वाद्दइतितदुच्छेदप्रसं गः अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थे नवैधर्म्यात्तदुदाहरणलं तर्हिप्रकृतेपितदस्तीतितु यं । यदपि प्रस्तुतेत्यादिवैधम्र्योदाहरणत्वनिर्वचनंतदयुक्तं । 'भटाः परेषांविशरारुतामगु दधत्यवाते स्थिरतांहिपांसवः' इतिवैधर्म्य दृष्टांताव्यापनात् । नात्रप्रस्तुतवाक्यार्थः स्व
८
Page #62
--------------------------------------------------------------------------
________________
५८
कुवलयानंदः
व्यतिरेकमा क्षिपतिकिंत्वप्रकृतवाक्यार्थ एवेतिदिक् ॥ ५० ॥ इसलंकारचंद्रिकायांप्र
तिवस्तूपमालंकारप्रकरणम् ॥
चेद्विंबप्रतिबिंबत्वंदृष्टांतस्तदलंकृतिः ॥ त्वमे
वकीर्तिमान्राजन्विधुरेवहिकांतिमान् ॥ ५१ ॥
यत्रोपमानोपमेयवाक्ययोर्भिन्नावेवधर्मौविंत्र प्रतिबिंबभावेन निर्दिष्टयैतत्रदृष्टांतः । त्वमेव कीर्तिमानित्यत्रकीर्तिकां त्योर्बिंब प्रतिबिंबभावः । यथावा ॥ कामंनृपाः संतिसहस्रशोन्येराज न्वतमाहुरनेनभूमिं ॥ नक्षत्रताराग्रहसंकुलापिज्योतिष्मती चंद्रमसैवरात्रिः ॥ यथावा ॥ देवींवाचमुपासतेहिबहवः सारं तुसारस्वतंजानीतेनितरामसौ गुरुकुलतिष्टोमुरारिः कविः ॥ अब्धिर्लेघितएववानरभटैः किंत्वस्यगम्भीरतामापातालनिम नपीवरतनुर्जानातिमथाचलः॥ नन्वत्रोपमानोपमेयवाक्ययो र्ज्ञानमेकएवधर्मइतिप्रतिवस्तूपमायुक्ता । मैवा अचेतनेमंथाच
लेज्ञानस्यबाधितत्वेनतत्रजानातीत्यनेनसागराधस्तलावधि संस्पर्शमात्रस्यविवक्षितत्वात् । अत्रोदाहरणेपदावृत्तिदीपका द्विशेषः पूर्ववत्प्रस्तुताप्रस्तुतविषयत्वकृतोद्रष्टव्यः । वैधर्म्येणा प्ययं दृश्यते । कृतंचगर्वाभिमुखं मनस्त्वयाकिमन्यदेवनिहता श्वनोद्विषः ॥ तमांसितिष्ठतिहितावदंशुमान्न यावदायात्युदया द्विमौलिताम् ॥ ५१ ॥
दृष्टांतालंकारंलक्षयति || चेदिति । वाक्ययोरित्यनुवर्तते । धर्मयोरित्यध्याहार्यं । तदितितदेवर्थकं अर्थतोव्याचष्टे । यत्रेति । यत्रकाव्ये । तथाचोपमानोपमेयवाक्या र्थघटक धर्मयोबिंबप्रतिबिंबभावोदृष्टांतइतिलक्षणम् । काममिति । अनेनप्रकृतराजवि शेषेणराजन्वतीं शोभनराजवतीम् राजन्वान्सौराज्येइतिनिपातः । नक्षत्राण्यश्विन्या दीनिसप्तविंशतिः तारास्तदितराः गोबलीवर्दन्यायात् ग्रहाभौमादयः संकुलाव्याप्ता ज्योतिष्मतीति प्राशस्त्येमतुप् । अत्रराजन्वतीज्योतिष्मतीत्यनयोबिंबप्रतिबिंबभावः पूर्वोदाहरणे कीर्तिकांसोर्विबप्रतिबिंबभावप्रयोजकं मनोहारित्वरूपंसा दृश्यमार्थमिहतुरा जज्योतिषोःप्राशस्त्यरूपंतच्छाब्द मितिभेदः । देवीमिति । देवीं वाचंसरखतीं बहवउपा सतेहिसेवंतएव हिशब्दस्यैवकारार्थत्वात् । तुपरंसरखतीसंबंधिसारं असौप्रसिद्धोगुरुकु
Page #63
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
लेक्लिष्टोऽध्ययनश्रमवान्मुरारिनामाकविर्नितरामतिशयेनजानीते । अत्रदृष्टांतमाह।वा नररूपैर्भटैर्योदृभिरब्धिर्लंघितएवकिं खस्याब्धे गंभीरतांपातालपर्यंत निमग्रापीवरास्थूला तनुर्यस्यैवंविधोमन्थाचलो मंदराद्रिरेवजानातीति । दृष्टान्तोदाहणत्वासंगतिमाशंकते नन्विति । वाक्ययेोरितिसप्तमी । एकधर्मइत्यनंतरं शब्दभेदेन निर्दिष्टइतिशेषः । सा गरस्याधस्तनोयोऽवधिरितिगंभीरता पदार्थकथनं संस्पर्शस्तुलक्षणयाजानात्यर्थइतिबो ध्यम्। तथाचधर्मभेदान्नप्रतिवस्तूपमा किंतुसारस्वतसारज्ञानसागराधस्तलावधिसंस्पर्श योर्विवप्रतिबिंबभावादृष्टांतालंकार एवेसाशयः । 'वर्षसंबुदमा लेयं वर्षयेपाचशर्वरी' इति वत्पदावृत्तिदीपकंस्यादिसाशंक्य समाधत्ते। अत्रेति । पूर्ववदर्थावृत्तिप्रतिवस्तूपमयोरिव । प्रस्तुताप्रस्तुतेतिदृष्टांतःप्रस्तुताप्रस्तुतविषयः । पदावृत्तिस्तु तदन्यतरमात्रविषयेसर्थः । यद्यप्यत्रात्मनेपदपरस्मैपद भेदेन पद भेदान्नपदावृत्तिशंकोचिता तथापिपाठपरिवर्तनेन पदाभेदेपिनपदावृत्तेरयं विषयइतिबोधयितुमेतदुक्तं । अयंदृष्टांतः । कृतंचेतिनृपंप्रति मंत्रिणउक्तिः । हेराजन्त्रयामनो गर्वस्याभिमुखंनतुगर्वितं कृतंच । किमन्यदपेक्षितमि तिशेषः । एवंशस्त्रप्रयोगादिकं विनानोऽस्माकं द्विषः शत्रवोनिहताश्वनतुनिहनिष्यंते । अंशुमान्सूर्यो यावदुदयाद्रेमलितांशिरोलंकारतांनायातितावदेवतमांसितिष्ठति तस्मि स्तुतथाभूतेन तिष्ठतीतिदृष्टांतः । अत्रमनोगर्वाभिमुखीकरणवैरिननयोरंशुमदुदयाचल मस्तकानागमनतमःस्थियोश्वयथाक्रमंवैधर्म्येण बिंबप्रतिबिंब भावः ॥ ५१ ॥ इसलंकार चंद्रिकायांदृष्टांतालंकारप्रकरणम् ॥
वाक्यार्थयोः सदृशयोरैक्यारोपोनिदर्शना ॥ य हातुः सौम्यतासेयं पूर्णैदोरकलंकता ॥ ५२ ॥ अत्रदातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य पूर्णेदोरकलंकत्व स्योपमानवाक्यार्थस्ययत्तद्र्यामैक्यारोपः । यथावा ॥ अरण्य रुदितंकृतंशवशरीरमुद्वर्तितंस्थलेऽन्नमवरोपितं सुचिरमूखरेव र्षितं । श्वपुच्छमवनामितंबधिरकर्णजापः कृतो धृतोंधमुखद र्पणोयद बुधोजनः सेवितः ॥ अत्राबुधजनसेवायाअरण्यरोद दनादीनांयत्तद्भयामैक्यारोपः ॥ ५२ ॥
५९
निदर्शनांलक्षयति ॥ वाक्यार्थयोरिति । सदृशवाक्यार्थ संबंधीय ऐक्यारोपः । उपमे यवाक्यार्थेउपमानवाक्यार्थाभेदारोपइतियावत् । यद्दातुरिति । दातुःसौम्यतेतियत् इ तिसामान्येनपुंसकं । सेयमितिविधेयाभिप्रायकं स्त्रीलिंगं । यत्तद्भयमिति । यद्यपिमुख चंद्रइतिवद्दातुः सौम्यता पूर्णे दोर कलंक तेसे तावताप्यैक्यारोपः संभवति तथापियत्तद्भयां
Page #64
--------------------------------------------------------------------------
________________
कुवलयानंदः शीघ्रस्फुटतयातदवगमात्तदुपन्यासः । अरण्येति । अबुधोमूोजन सेवितोयदितिगुणी भूतसेवन क्रियापरामर्शः । उत्तरवाक्यगतेनयच्छब्देनतच्छब्दाक्षेपात् । तदरण्यरुदितं कृतमित्याद्यन्वयः । उर्तनंयवगोधूमादिचूर्णेनमलापकर्षणं । स्थलनिर्जलप्रदेशे । अ ब्जंजलजम् । ऊखरेअंकुरायोग्यक्षारभूभागे । शुनःपुच्छंश्वपुच्छं अवनामितंऋजुतासंपा दनायनम्रीकृतं । बधिरस्पकर्णेजपएवजापःप्रलापइत्यर्थः । अंधस्यमुखेतत्संमुखंदर्प णोधृतः । इसेवनिरर्थकलेनसदृशानामनेकेषांवाक्यार्थानामबुधजनसेवनरूपप्रकृतवा क्याथैऐक्यारोपःपूर्वत्रलेकस्यैवैक्यारोपइतिविशेषः ॥ ५२॥
पदार्थवृत्तिमप्येकवदंत्यन्यांनिदर्शनां ॥ त्वन्ने
त्रयुगुलंधत्तेलीलांनीलांबुजन्मनोः ॥ ५३ ॥ अत्रनेत्रयुगलेनीलांबुजगतलीलापदार्थारोपोनिदर्शना । य थावा ॥ वियोगेगौडनारीणांयोगंडतलपांडिमा ॥ अदृश्यत सखर्जूरीमंजरीगर्भरेणुषु॥ पूर्वस्मिन्नुदाहरणेउपमेयेउपमान धर्मारोपइहतूपमानेउपमेयधर्मारोपइतिभेदः । उभयत्राप्य न्यधर्मस्यान्यत्रासंभवेनतत्सदृशधर्माक्षेपादौपम्येपर्यवसानं तुल्यं। इयंपदार्थवृत्तिनिदर्शनाललितोपमेतिजयदेवेनव्याह ता।यद्यपि वियोगेगौडनारीणामितिश्लोकःप्राचीनैर्वाक्यार्थ वृत्तिनिदर्शनायामुदाहृतस्तथापि विशिष्टयोर्धर्मयोरैक्यारोपो वाक्यार्थवृत्तिनिदर्शना । उपमानोपमेययोरन्यतरस्मिन्नन्य तरधर्मारोपःपदार्थवृत्तिनिदर्शनेतिव्यवस्थामाश्रित्यास्माभिरि होदाहृतः । एवंच त्वयिसतिशिवदातर्यस्मद्भ्यर्थितानामि तरमनुसरंतोदर्शयंतोर्थिमुद्रां ॥ चरमचरणपातैर्दुग्रहंदोग्धुका माःकरशमनुसरामःकामधेनौस्थितायां ॥दोामब्धितिती पतस्तुष्टुवुस्तेगुणार्णवम्'इत्यादिषुवाक्यभेदाभावेपिवाक्यार्थ वृत्तिरेवनिदर्शना । विशिष्टयोरैक्यारोपसद्भावात् ॥निदर्शनांतरमाह॥पदार्थेति।पदार्थदृत्तिंपदार्थसंबंधिनीम्।एकेआलंकारिकाःअन्यां पूर्वोक्तविलक्षणाम्।खनेत्रेति। लीलांशोभानीलांबुजन्मनोर्नीलोत्पलयोः। वियोगइति। गौडदेशगतानांनारीणांवियोगेखकांतवियोगकालेयोगडतलेपाण्डिमापांदुवर्णोभवति सखजूरीणांलतानांमंजरीगर्भस्थेषुरेणुष्वदृश्यतदृष्टइसन्वयः। उपमानेयथोक्तरेणुरूपे।
Page #65
--------------------------------------------------------------------------
________________
६१
चंद्रिकासमेतः उपमेयेउपमानधर्मारोपएवपदार्यनिदर्शनायामाचीनैरुदाहरणात्कथमियंपदार्थनिदर्श नोच्यतइतिशंकायामाह । उभयत्रेति । उपमेये उपमानधर्मारोपेउपमानेउपमेयधर्मारोपे चेयर्थः। तथाचौपम्यपर्यवसायिखस्यैवपदार्थनिदर्शनाजीवातुलेनारोपविषयस्योपमेय खेननिवेशेषयोजनाभावादिहापिसायुक्तैवेतिभावः। नन्वेवंसतिवाक्यार्थनिदर्शनालक्ष णस्यात्रातिव्याप्तिरिसाशंक्याशयवानाह । यद्यपीति । वियोगकालीनगौडनारीगंड तलपांडिम्नःखर्जूरीमंजरीगर्भरेणुदृष्टपांडिम्नश्चयत्तद्यामैक्यारोपसत्त्वादितिभावः । अर्थविशेषविवक्षयातिव्याप्तिपरिहरन्नेवस्वाभिमतनिदर्शनाद्वयविषयविभागदर्शयति। तथापीति विशिष्टयोबिबपतिबिंबभावापन्नधर्मविशिष्टयोः एवंचवाक्यार्थशब्देनैताह शार्थविवक्षणाद्वियोगइसायुदाहरणेनातिव्याप्तिरितिभावः । उपमानेखादि । एतच स्वरूपकथन। नन्वेवंरूपेणलक्षणेनिवेशः। ताद्रूप्यरूपकातिव्याप्तिवारणायोपमाकल्पक बस्यारोपविशेषणस्यावश्यकलेनोपमाकल्पकस्तत्तद्धर्मारोपइसेतावतएवलक्षणस्यनि र्दुष्टवात् । तदुक्तं । 'अभवन्वस्तुसंबंधउपमापरिकल्पकइति । सानूप्यरूपकेतुतादूप्याव च्छिनाभेदएवविवक्षितोनपुनरुपमेतितद्वारणम् । ननु खयिसतीसायुदाहरणेकापिनि दर्शनानस्यादन्यधर्मस्यान्यत्रारोपात्रएकवाक्यखेनवाक्यार्थभेदाभावाच्च पदार्थवा क्यार्थनिदर्शनयोरसंभवादिसाशंक्याह । एवंचेति । उक्तव्यवस्थाश्रयणेचेयर्थः विशिष्टयोरिति। बिंबप्रतिबिंबभावापनवस्तुविशिष्टयोरिसर्थः। तत्रतावत्पूर्वपद्येभोशि व अस्मदभ्यर्थितानादातरिवयिसतिइतरंक्षुद्रंप्रभुमनुसरंतोर्थिनांमुद्रांचिन्हंदर्शयंतोवयं कामधेनौस्थितायांदोग्धुकामाश्चरमयोःपाश्चासयोश्चरणयोःपातैर्दुर्ग्रहंदुःखेनग्राह्यंकरभ मुष्ट्रशिशुमनुसरामइसर्थकेसकलकामदमहेश्वरकालीनक्षुद्रधनिकानुसरणकर्तुःकामधेनु स्थितिकालीनतथाविधकरभानुसरणकर्तुश्चैक्यारोपः । तत्रोपमानकोटिविशेषणयोः कामधेनुकरभयोरुपमेयकोटिविशेषणयोश्चमहेश्वरक्षुद्रधनिकयोर्यथाक्रमविवप्रतिबिंब भावोबोध्यः । एवमनुसरणयोरपि । एवंदोामिसत्राप्यब्धिगुणसमूहयोविवप्रतिबिं बभावोबोध्यः।
वाक्यार्थयोःसदृशयोरितिलक्षणवाक्येवाक्यार्थशब्देनबिंबप्रति बिंबभावापन्नवस्तुविशिष्टस्वरूपयोःप्रस्तुताप्रस्तुतधर्मयोर्विवाक्ष तत्वादिति।एवंच राजसेवामनुष्याणामसिधारावलेहन।पंचा ननपरिष्वंगोव्यालीवदनचुंबनम्' इत्यत्रप्रस्तुताप्रस्तुतवृत्तांत योरेकैकपदोपात्तत्वेपिवाक्यार्थवृत्तिनिदर्शनायानक्षतिःतयो बिबप्रतिबिंबभावापन्नवस्तुविशिष्टव्यवहाररूपत्वात्।अतएव
Page #66
--------------------------------------------------------------------------
________________
कुवलयानंदः
निदर्शनायारूपकाद्भदेः। रूपकेह्यविशिष्टयोरेवमुखचंद्रादिकयो रैक्यारोपः। ' अघि दं डोहरे रूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ॥ विधिविष्ट पद्मस्यनालदंडोमुदेस्तुनः' इतिविशिष्टरूपकोदाहरणेपिनबिं बप्रतिबिंब भावापन्नवस्तुविशिष्टरूपता। विधिविष्टरकमलश्लि ष्टत्वरूपसाधारणधर्मवत्ता संपादानार्थमेवताद्विशेषणोपादाना त् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषुदातृपूर्णेद्वादीना
६२
मानंदकरत्वादिनेवात्रविशेषणयोबिंबप्रतिबिंब भावाभावात् । यत्रतुविषयिविशेषणानांपरस्परसादृश्येनबिंबप्रतिबिंब भावो स्ति'ज्योत्स्नाभस्मच्छ्ररणधवलाविभ्रतीतारकास्थीन्यंतर्धान व्यसनरसिकारात्रिकापालिकीयं ॥ द्वीपाद्वीपंभ्रमतिदधतीचंद्र मुद्राकपा लेन्यस्तं सिद्धांजन परिमलंलांछन स्यच्छलेन' । इतिसा वयवरूपकोदाहरणेतत्रापिविषयविषयिणोस्तद्विशेषणानांच प्रत्येकमेवैक्यारोपोनतुज्योत्स्नादिविशिष्टरात्रिरूपविषयस्यभ स्मादिविशिष्टकापालिकीरूपविषयिणश्वविशिष्टरूपेणैक्यारो पोस्तीति । तस्माद्राजसेवामनुष्याणामित्यादावपिवाक्यार्थ वृत्तिनिदर्शनैवयुक्ता । मतांतरेत्विह पदार्थवृत्त्यैवनिदर्शनया भाव्यमिति ॥ ५३ ॥
नन्वियंव्यवस्थामूलविरुद्धेयाशंक्याह । वाक्यार्थयोरिति । ननुवाक्यार्थश ब्दस्यावांतरवाक्यार्थसाधारणानेक पदार्थपरत्वेनैवोक्तोदाहण संग्रहसंभवादेवंविधगुरुत रार्थपरत्वंनयुक्तमित्यत आह । एवंचेति । एवंविधार्थविवक्षणेचेसर्थः। अवलेहनंजिव्हया घट्टनं । पंचाननः सिंहस्तस्य परिष्वंग आलिंगनम् । व्याली भुजंगी अशक्यत्तं बलवदनिष्ट जनकत्वंचसाधारणोधर्मः । प्रस्तुतवृत्तांतोराजसेवा । निदर्शनायास्तल्लणस्यनक्षतिर्ना व्याप्तिः । तयोःप्रस्तुताप्रस्तुतवृत्तांतयोः । असिधारादिभिः समं राज्ञोबिंबप्रतिबिंबभा वात्तद्विशिष्टयोश्चैक्यारोपादितिभावः । एवं तर्हि सदृशयोरैक्या रोपइत्येव लक्षणमस्त्विया शंक्याह। अतएवेति । एतादृश विशेषणविवक्षणादे वेसर्थः। भेदो व्यावृत्तिः। तथाचतदभा वेरूपके तिप्रसंगःस्यादितिभावः । कथमनेनतद्वारणंतत्राह । रूपकेहीति । अविशिष्टयो बिंबप्रतिबिंबभावापन्नवस्त्वविशिष्टयोः। विंबप्रतिबिंबभावापन्ने सस्यव्यावृत्तिदर्शयति । अंध्रिदंडइत्यादि । बलैर्देयविशेषस्य निग्रहे बंधने कर्त्तव्ये ऊर्ध्वमुत्क्षिप्तोहरेरंघ्रिदं डोवोयु
Page #67
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
६३
ष्माकंमुदेऽस्त्वितिसंबंधः । कीदृशः विधेर्ब्रह्मणोविष्टर आसनंतद्रूपस्य पद्मस्थनालदंडइ सर्थः । विशिष्टरूपकेति ऊर्ध्वोत्क्षिप्तत्वविशिष्टांघ्रिदंड विधिविष्टर पद्म संबंधित्वविशिष्ट नालदंड संबंधिरूपकेयर्थः विशेषणेति । ऊर्ध्वोत्क्षिप्तत्वरूपोपमेयविशेषणविधिविष्टरप संबंधित्वरूपोपमानविशेषणयोरित्यर्थः । एवकार सूचितबिंबप्रतिबिंबभावव्यतिरेकं स्फुटयति । यद्दातुरिति । अभावादिति । सादृश्याभावादितिभावः । रूपकविशेषेऽ तिव्याप्तिमा शंक्य परिहरति यत्रत्वियादिना । यत्रत्वियस्यइतिसावयवरूपकोदाहरणेइ यग्रेतनेनान्वयः । विषयविषयिविशेषणानामारोपविषयारोप्यमाणसंबंधिनांविशेषणा नाम् । ज्योत्स्नेति । इयंरात्रिरेवकापालिकी योगिनीद्वीपा द्वीपांतरं भ्रमतीयन्वयः। एतत्प्र धानरूपकम् । एतदंगभूतान्यपराणिविशेषणैः प्रतिपाद्यंते । यथा ज्योत्स्नारूपेण भस्मना छुरणमंगलेपस्तेनधवलातारकारूपाण्यस्थीनिविभ्रती अंतर्धानस्य व्यसने कौतुकेरसिका चंद्ररूपेमुद्राकपाले न्यस्तं लांछनस्यछलेन सिद्धां जनस्यपरिमलं चूर्णदधती धारयंती । दी क्षाकालगृहीतोपकरणेषुमुद्रोपपदनाम्ना पाखंडानांव्यवहारइतिचंडीदासः । मुद्रापरिम लशब्दौ प्रशंसार्थावियन्ये । मुद्राचिन्हं तद्रूपेकपालेइतिवार्थः । विषयविषयिणोरात्रि कापालिक्योः । तद्विशेषणानां तत्संबंधिनांज्योत्स्नाभस्मादीनां । यथाश्रुते रात्रिकापा लिकीतिसमासस्योत्तरपदार्थप्रधानतयाज्योत्स्नादीनांरात्रिविशेषणत्वाभावादसंगतेः प्रत्येकमेवेति । शुद्धस्वरूपेणैवेत्यर्थः । नखिति । उक्तयुक्त्या विशेषणत्वाभावादितिभावः । वस्तुतोभस्मादेः कापालिकींप्रसपिनविशेषणत्वमपितुतत्कोटिनिविष्टत्वमेवेसपिबोध्यं । वाक्यार्थशब्दस्यबिंबप्रतिबिंबभावापन्नवस्तुविशिष्टार्थ परत्वमंगी कृत्यराजसेवेत्युदाहर णेवाक्यार्थवृत्तिनिदर्शनात्वमुक्तमुपसंहरति । तस्मादिति । उक्तलक्षणस्यव्यवस्थित त्वादित्यर्थः । मतांतरेखिति । सदृशयोर्वाक्यार्थयोरैक्या रोपइतियथाश्रुतलक्षणांगीक र्तृमतेइत्यर्थः । इहराजसेवेत्युदाहरणे । पदार्थवृत्त्यैवेति । उपमाकल्पक एकपदार्थेअ परपदार्थ तद्धर्मान्यतरारोपइतितल्लक्षणस्यतदभिमतत्वादितिभावः ॥ ५३ ॥
अपरांबोधनं प्राहुः क्रिययाऽसत्सदर्थयोः ॥ नश्येद्राजविरो धीतिक्षीणं चंद्रोदयेतमः ॥ ५४ ॥ उदयन्नेव सवितापद्मेष्व पयतिश्रियं॥विभावयन्समृद्धीनां फलं सुहृदनुग्रहः ॥ ५५ ॥ कस्यचित्किंचित्क्रियाविशिष्टस्यस्वक्रिययापरान्प्रत्यसतः सतो वार्थस्य बोधनंयन्निबद्ध्यते तद् परानिदर्शनामाहुः । असदर्थबो धने उत्तरार्धमुदाहरणम् । तत्रनश्यदितिबोधयदितिवक्तव्येबो धयदित्यस्यगम्यमानत्वादप्रयोगः । ततश्वराज्ञा चंद्रेणसहवि
Page #68
--------------------------------------------------------------------------
________________
कुवलयानंदः रूद्धयस्वयंनाशक्रिययाविशिष्टतमःस्वकीयनाशक्रिययादृष्टा तभूतयाअन्योप्येवंराजविरुद्धचेन्नश्येदित्यनिष्टपर्यवसायिन मर्थबोधयदेवनष्टभितिनिबंधनादसदर्थनिदर्शना। तथा उत्त रश्लोकेसवितास्वोदयसमयएवपद्धेषुलक्ष्मीमादधानःस्वयाप अलक्ष्म्याधानक्रिययापरान्प्रतिसमृद्धीनांफलंसुहृदनुग्रहएवे तिश्रेयस्करमर्थबोधयन्निबइतिसदनिदर्शना । यथावा ॥ उन्नतंपदमवाप्ययोलघुहेलयैवसपतेदितिब्रुवन्॥शैलशेखरग तःपृषद्गणश्चारुमारुतधुतःपतत्यधः ॥ अत्रगिरिशेखरगतोट ष्टिबिन्दुगणोमंदमारुतमात्रेणापिकंपितःपतन्लघोरुन्नतपद प्राप्तिःपतनहेतुरित्यसदर्थबोधयन्निबद्धइत्यसदर्थनिदर्शना॥निदर्शनांतरमाह ॥ अपरामिति।पूर्वविलणामियर्थः।निदर्शनामियनुषज्यते। क्रिय याऽसत्सदर्थयोर्बोधनमपरांनिदर्शनांप्राहुरितिसंबंधः सदसदर्थयोरितिवक्तव्येपिछंदो ऽनुरोधादित्यमभिधानं। समुद्राभ्राद्घइसादिसौत्रनिर्देशेनपूर्वनिपातविधेरनित्यत्रज्ञा पनातालक्षणव्याचष्टे कस्यचिदिति।अत्रासतःसतोवेतिविभागकथनंनतुलक्षणांतर्गतं । उदासीनार्थबोधनेचमत्कारिखाभावेनैवानतिप्रसंगात्।स्वक्रिययासहकारिभूतयाक्रिया विशिष्टस्यवस्तुनःसंबंध्यर्थस्यबोधनंबोधानुकूलोव्यापारोयनिबद्धयतेवर्ण्यतेसानिद र्शनेति लक्षणीअथ निवातपद्मोदरसोदराभ्यांविलोचनाभ्यामवलोकयंती॥ नकेवलंयू निमनोभवेपिव्यनक्तिकंचित्तपसःप्रभावं'इसादावतिव्याप्तिःअवलोकनक्रियाविशिष्ट याकामिन्यातपःप्रभावबोधनस्यवर्णनादितिचेत्न क्रिययेसनेनदृष्टांतविधयाबोधनस्य विवक्षितत्वात् । उक्तोदाहणेचलिंगविधयाबोधकवेनतदभावात् । इत्थंचदृष्टांततयाकि याविशिष्टस्यार्थबोधकर्सवर्ण्यमानं निदर्शनेतिपर्यवसितं नश्येदिसत्रबोधनस्यावर्णना कथमुदाहरणखमतआहातति उदाहरणइयर्थः। लक्ष्येलक्षणंसंगमयति।ततश्चेति।बोध नस्यगम्यमानखान्चेसर्थः। दृष्टांतभूतयेति । दृष्टांतेष्वनुभूतयाविद्यमानयेसर्थः। दृष्टांतोभू तःसंजातोययेतिवा ।एवंतमोवत् । चंद्रस्यापिराजखं सोमोवैब्राह्मणानांराजेत्यादिश्रुति प्रसिद्धं । अनिष्टपर्यवसायिनमर्थनाशरूपानिष्टसाधनंराजविरुद्धखरूपमर्थं। उन्नतमिति योलघुरल्पबुद्धिरल्पपरिमाणश्वसउनतंपदं उत्कर्षमुच्चस्थानंचावाप्यहेलयैवपतेदितित्रु वन्कथयन्शैलशखरगतोगिरिमस्तकवींपृषद्गणोजलबिंदुसमूहश्चारुणामदनापिमारु तेनधुत कंपितोऽधःपतत्युत्कर्षाद्धीयतेऽधोदेशेचपततीसर्थः । ध्रुवमितिपाठेबोधन स्यपूर्ववद्गम्यमानखादप्रयोगः । दृषत्कणइतिपाठेपाषाणकणइसर्थः ॥
Page #69
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः चूडामणिपदेधत्तेयोदेवरविमागत। सतांकार्यातिथेयीतिबोध यनगृहमेधिनः ॥ अत्रसमागतंरविंशिरसासंभावयन्नुदयाच लास्वनिष्ठयारविधारणक्रिययासमागतानांसतामेवंगृहमेधि भिरातिथ्यंकार्यमितिसदर्थबोधयन्निबद्ध इतिसदर्थनिदर्शना। अत्रकेचित्वाक्यार्थवृत्तिपदार्थवृत्तिनिदर्शनाद्वयमसंभववस्तु संबंधनिबंधनमितितृतीयातुसंभवद्वस्तुसंबंधनिबंधनतिचव्य वहरंति। तथाहि । आद्यनिदर्शनायांवाक्यार्थयोरैक्यमसंभव तयोःसाम्येपर्यवस्यति। द्वितीयनिदर्शनायामप्यन्यधर्मोऽन्य त्रासंभवन्धर्मिणोःसाम्येपर्यवस्यति। तृतीयनिदर्शनायांतुस्व क्रिययापरान्प्रतिसदसदर्थबोधनंसंभवदेवसमतांगीकरोति। बोधयन्गृहमेधिनइत्यादौहिकारीषोग्निरध्यापयतीतिवत्सम र्थाचरणेणिचःप्रयोगः। ततश्चयथाकारीषोनिःशीतापनयनेन बदूनध्ययनसमर्थान्करोतिएवंवर्ण्यमानःपर्वतःस्वयमुपमान भावेनगृहमेधिनउक्तबोधनसमर्थान्क क्षमतोयथायपर्वतःस मागतरविंशिरसासंभावयत्येवंगृहमेधीसमागतंसंतमुचितपू
जयासंभावयेदित्यतःसंभवतिबोधनसंबंधइति ॥५४॥५५॥ चूडे ति। यउदयाचलआगतंदेवंरावंचूडामणे पदेस्थानेमस्तकेधत्तेधारयति । किंकुर्वन् । गृहमेधिनोगृहस्थान्सतामातिथेयीकार्येतिबोधयन्।आतिथेयीअतिथ्य अत्रउक्तनिदर्श नात्रयविषयोकेचिदिसस्ये तव्यवहरंतीत्यनेनान्वयः।धर्मिणोरिति।धर्मयो साम्यमात्रे णचमत्कारानिष्पत्तेस्तत्कृतविवप्रतिबिंबभावेनर्मिणो साम्यावगतिरितिभावः । ग भीकरोतीति । स्वविशेषणखेनस्वीकरोतीत्यर्थः। दृष्टांततयाबोधनस्यैवतत्रविवशिक्षत खात् । एतदवोपपादयतिबोधयन्नित्यादिना। करीषंशुष्कगोमयंतस्यायंकारीषः । स मर्थाचरणेसमर्थकरणे। सामोत्पादनइतियावत् । भावप्राधान्यात् । उपमानभावेन ष्टांतलेन । एवंप्रदर्शितेनिदर्शनात्रयेनिदर्शनापदप्रवृत्तिनिमित्तस्यैकस्याभावान्नानार्थ एवनिदर्शनाशब्दइतिबाध्यं ॥ ५४॥५५॥ इसलंकारचंद्रिकायांनिदर्शनाप्रकरणम् ॥
व्यतिरेकोविशेषश्चेदुपमानोपमेययोः ॥ शैला
इवोन्नताःसंतःकिंतुप्रकृतिकोमलाः ॥ ५६ ॥ अयमुपमेयाधिक्यपर्यवसायीव्यातिरेकः । यथावा ॥ पल्लवतः
Page #70
--------------------------------------------------------------------------
________________
कुवलयानंदः कल्पतरोरेषविशेषःकरस्यतेवीर ॥ भूषयतिकर्णमेकापरस्तुक गतिरस्कुरुते॥तन्यूनत्वपर्यवसायीयथारक्तस्त्वंनवपल्लवैरह मपिश्लाघ्यैःप्रियायागुणैस्त्वामायांतिशिलीमुखाःस्मरधनुर्मु तास्तथामामपि ॥ कांतापादतलाहतिस्तवमुदेतहन्ममाप्या वयोःसर्वतुल्यमशोककेवलमहंधात्रासशोकःकृतः॥ अनुभय पर्यवसायीयथा । दृढतरनिबद्धमुष्टेःकोशनिषण्णस्यसहजम लिनस्य ॥ कृपणस्यरूपाणस्यचकेवलमाकारतोभेदः॥५६॥ व्यतिरेकंलक्षयति ॥ व्यतिरेकइति । विशेषोवैलक्षण्यं । उपमेयस्याधिक्यमुत्कर्षः। पल्लवतइति । पंचम्यर्थतसिल । कल्पतरोःपल्लवतःपल्लवादेषवक्ष्यमाणस्तेतवकरस्यविशे पइतिसंबंधः। एकापल्लवः परोहस्तः । कर्णराधेयंतिरस्कुरुते दानातिशयेनैतिभाव: अत्रोपमेयस्यकरस्योत्कर्षः । पूर्वोदाहरणेउन्नतखेनौपम्यंशाब्दमिह तुरक्तवत्कोमलखा दिप्रयुक्तद्गम्यमितिभेदः । तम्यूनखेति । उपमेयन्यूनलेयर्थः । रक्तस्वमिति । अ शोकक्षपतिविरहिणकस्यचिक्तिः । हेअशोक आवयोःसर्वतुल्यंसमानम् । अहं केवलंधात्राविधात्रासशोकःशोकसहितःकृतः। खंतु शोकरहितइयशोकपदश्लेषादवग म्यते । किंतत्सर्वसमानंतत्राह रक्तइसादि । खनूतनैःपल्लवैरक्तोरक्तवर्णः अहमपि प्रियायाःश्लाघनीयैर्गुणैःसौंदर्यादिभीरक्तोऽनुरक्तः अर्थात्प्रियायाम् । हेसखेखांप्रति शिलीमुखाभ्रमराआयांतिमांप्रसपिस्मरेणधनुषामुक्ताःप्रेरिता शिलीमुखाबाणाआयां ति । एवंकांताया पादतलस्याघातोयथातवमुदेसंतोषायतद्वत्तथाममापिसंतोषायेसर्थः । कामिनीपादघातेनाशोकस्यपुष्पोद्गमइतिकविप्रसिद्धिः । अत्रोपमेयस्यसशोकलेना पकर्षः । अनुभयपर्यवसायीउपमेयोत्कर्षापकर्षान्यतरपर्यवसानरहितः। दृढतरेति।क पणस्यकृपाणस्यखड्गस्यचाकारतोदीर्घावर्णादाकृतेश्चकेवलंभेदोवैलक्षण्यं । प्रकारांत रेणतुसाम्यमेवेसर्थः। कथंतत्राह दृढतरेसादि । दृढतरंनिबद्धोमुष्टियनेति । कृपणपक्षेध नव्ययवैमुख्येनमुष्टिमोचनाभावात् । खड्गपक्षेतुदृढतरंनिबद्धःसंबद्धोमुष्टिर्मुष्टिग्राह्यभा गोयस्येसर्थः। कोशोभांडारगृहंतत्रनिषण्णउपविष्टः कृपणः कोशेपिधानकेनिषण्णःस्थि तइति खड्गपक्षेसहजमलिन स्वभावमलिन मलिनवेषत्वात्कृपणः खड्गस्तुकृष्णवर्ण खादिति।एवंचकिंचिद्धर्मप्रयुक्तसाम्यवत्तयाप्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यंग्य तिरेक शरीरं ।वैलक्षण्यंतुकचिदुपमेयस्योत्कर्षेकचिच्चतदपकर्षेपर्यवसन्नं कचितुतदन्य तरपर्यवसानविरहे पिस्ववैचित्र्यविश्रांतमात्रमितिबोध्यं । एतेनचरमभेदद्वयतदुदाहरण दूषणंकस्यचिदापातरमणीयमिवभासमानंप्रयुक्तंवेदितव्यं । असंतासारतयातनानुवाद महतीत्युपरम्यते ॥ ५६ ॥ इसलंकारचंद्रिकायांव्यतिरेकप्रकरणम् ॥
Page #71
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
सहोक्तिः सहभावश्चेद्भासतेजनरंजनः ॥ दिगं तमगमत्तस्यकीर्त्तिः प्रत्यर्थिभिः सह ॥ ५७ ॥
६७
यथावा ॥ छायासंश्रयतेतलंविटपिनांश्रतिवपथैिः समंमूलं यातिसरोजलस्यजडताग्लानेवमीनैः सह ॥ आचामत्यहिमां शुदीधितिरपस्तप्ते वलोकैः समनिद्रागर्भगृहं सहप्रविशतिक्रांत वकांताजनैः ॥ जनरंजनइत्युक्तेरने नसार्दै विहरांबुराशेरित्या. दौ सहोक्तिरलंकारः ॥ ५७ ॥
सहोक्तिरितिलक्ष्यनिर्देशः । सहभावइत्यादिलक्षणं । सहभावः साहिसं । जनरंजनः सहृदय जनाल्हादकः । एवंचचमत्कृतिजनकं साहित्यं सहोक्तिरितिलक्षणं । दिगंतमिति । तस्यराज्ञःकीर्तिःप्रत्यर्थिभिः शत्रुभिः सह दिगंतमगमदियन्वयः । अत्रचतृतीयाया निरू पितत्वार्थकतयाप्रत्यर्थिनिरूपितसाहित्य वतीकीर्तिगमनाश्रयइतिबोधे एकधर्मान्वयित्वरू पसाहित्यबलात्प्रत्यर्थिनामपिंगमनान्वयप्रतीतिः । तदुक्तं । 'सासहोक्तिः सहार्थस्य बला देकंद्विवाचकं' इति । छायेति । ग्रीष्ममध्यान्हवर्णनमिदम् । छायापांथैरध्वगैः समं सार्धं विटपिनांतरूणांतलंमूलप्रदेशंसंश्रयते । कुतइत्याकांक्षायामुत्प्रेक्षते श्रांतेवेति । श्र मचात्रातपातिशयकृतो बोध्यः । एवमग्रेपि । जडताशीतलताग्लानेव सरोजलस्यमूलमधी देशं मीनैर्मत्स्यैः सहयातिगच्छति । ग्लानिर्बलापचयः । तथा अहिमाउष्णा अंशवः कराय स्यैवंभूतस्यरवेर्दीधितिस्तप्तेवसंत प्ते वसती लोकैः समं अपः जलानिआचामतिपिवति । दीधि तिःस्त्रियामित्यमरः। निद्राक्लांतेवसती कांता जनैः सहगर्भगृहमभ्यंतर गृहं प्रविशति । तत्रैवत दुद्भवात्। क्क्रांतिस्तेजोहानिः । सौकुमार्यातिशयेनतत्सौलभ्यात्कांतोपादानं । इत्यादावि ति|इंदुमतीस्वयंवरेरघुवंशे 'अनेनसार्द्धविरहांबुराशेस्ती रेपुतालीवनमर्मरेषु ॥ द्वीपांतरा नीत लवंग पुष्पैर पाकृतस्वेदलवामरुद्भिः' इतिपद्यं । अत्रसहोक्तिचमत्कारिखान्नालंकार रूपेत्यर्थः ॥ ५७ ॥ इत्यलंकार चंद्रिकायांसहोक्तिमकरणम् ॥
विनोक्तिश्वेद्विनाकिंचित्प्रस्तुतंहीनमुच्यते ॥ वि द्याहृद्यापिसाऽवद्याविनाविनयसंपदम् ॥ ५८ ॥
यथावा ॥ यश्चरामंनपश्येत्तुयं चरामोनपश्यति ॥ निंदितःस भवेल्लोकेस्वात्माप्येनंविगर्हते ॥ अत्रचरामदर्शनेनविनाहीन त्वंविनाशब्द मंतरेणैवदर्शितम् ॥ ५८ ॥
विनोक्तिरिति । किंचिद्विनामस्तुतंवर्ण्यहीनंदुष्टमुच्यते चेत्तदाविनोक्तिनामालंका
Page #72
--------------------------------------------------------------------------
________________
६८
कुवलयानंदः रइयर्थः । विद्येति । विनयसंपत्तिविनायाविद्यासाहयामनोहरापिदुष्टेसन्धयः। अ अप्रस्तुतायाविद्यायाविनयंविनादुष्टत्वमुक्तम् । यश्चेति । यःपुरुष स्वात्मास्वांतःकरणं विगर्हतेनिंदतिरामदर्शनंविनेति । रामकर्मकंरामकर्तृकंचदर्शनं विनेसर्थः । अंतरे णापीति। विनापीयर्थः। तथाचविनोक्ति रिसर्थग्रहणंनतुशब्दग्रहणमितिभावः ॥५०॥
तञ्चेत्किंचिद्विनारम्यंविनोक्तिः सापिकथ्यते ॥ वि
नाखलैर्विभात्येषाराजेंद्रभवतःसभा ॥ ५९ ॥ यथावा ॥आविर्भूतेशशिनितमसामुच्यमानेवरात्रि:शस्या चिर्तुतभुजइवच्छिन्नभूयिष्ठधूमा ॥मोहेनांतर्वरतनुरियंलक्ष्य तेमुक्तकल्पागंगारोधःपतनकलुषागृह्नतीवप्रसादं ॥ अत्रतमः प्रभृतीन्विनानिशादीनांरम्यत्वंविनाशब्दमंतरेणदर्शितं॥५९॥ प्रकारांतरमाह॥तच्चेदिति। तत्प्रस्तुतंकिंचिद्विनारम्यंचेत्सापिविनोक्तिःकथ्यतइस न्वयः। इत्थंचकिंचियतिरेकेणप्रस्तुतस्यरम्यबारम्यखान्यतरवर्णनंविनोक्तिरितिप्रका रद्वयसाधारणंसामान्यलक्षणंबोध्यम् । यत्तुहृद्योविनार्थसंबंधएवविनोक्तिःहृद्यखंच विनाकृतस्यवस्तुनोरमणीयखारमणीयखाभ्यांभवतीसर्वाचीनैरुक्तंतदयुक्तम् । कार णंविनाकार्योत्पत्तिकथनरूपेविभावनालंकारेऽतिव्याप्तेर्वारणायविनार्थसंबंधप्रयुक्तम स्तुतगतरमणीयखादेरपिलक्षणेनिवेशस्यावश्यकखादिति । आविर्भूतइति ।मानवतीवि षयेनायकस्यपरामर्शोयं । इयंवरतनुरंत अंतःकरणेमोहेनमानावेशेनमुक्तकल्पाईन्यू नमुक्तालक्ष्यते । केव पूर्वरोधसस्तटस्यपतनेनकलुषाअनंतरंकालुष्यापगमात्यसादंनैर्म ल्यंगृण्हत्याश्रयंतीगंगेव तथाशशिनिचंद्रेआविर्भूतेउ दतेसतितमसामुच्यमानारात्रिरि व। एवंछिन्नोनष्टोभूयिष्ठोधूमोयस्याएवंभूतानिशिभवस्यहुतभुजोवन्हेचिःशिखेवेति । दर्शितमिति । अर्थतोबोधितमियर्थः॥५९॥ इत्यलंकारचंद्रिकायांविनोक्तिप्रकरणम्॥
समासोक्तिःपरिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्यचेत् ॥
अयमैंद्रीमुखंपश्यरक्तचुंबतिचंद्रमाः ॥ ६ ॥ यत्रप्रस्तुतवृत्तांतेवर्ण्यमानेविशेषणसाम्यबलादप्रस्तुतवृत्तांत स्यापिपरिस्फूर्तिस्तत्रसमासोक्तिरलंकारः। समासेनसंक्षेपेण प्रस्तुताप्रस्तुतवृत्तांतयोर्वचनात्। उदाहरणमयमैद्रीति।अत्र हिचंद्रस्यप्राचीप्रारंभलक्षणमुखसम्बधलक्षणेउदयेवर्ण्यमाने
Page #73
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्तशब्दस्यारुणकामुक साधारण्याचुंबतीत्यस्यप्रस्तुतार्थसंबन्धमात्रपरस्यशक्यार्थी तरसाधारण्याच्चन्द्रमःशब्दगत पुल्लिंगेन ऐंद्रीशब्दगत स्त्रीलिंगे नतत्प्रतिपाद्येद्रसंबंधित्वेन चोपस्कृतादप्रस्तुत परवनितासक्त पुरुषवृत्तांतःप्रतीयते । यथवा ॥ व्यावलगत्कुचभारमाकु लकचं व्यालोलहाराव लिखत्कुंडलशोभिगंड युगलं प्रस्वेदिव त्रांबुजं ॥ शश्वदत्तकर प्रहारमधिकश्वा संरसादेतयायस्मात्कं दुकसादरंसुभगया संसेव्यसेतत्कृती ॥ अत्रकंदुकवृत्तांतवर्ण्य मानेव्यावलगत्कुचभारमित्यादिक्रियाविशेषणसाम्याद्विपरी तरतासक्तनायिकावृत्तांतःप्रतीयते । पूर्वत्रविशेषणानिश्लिष्टा नीहासाधारणानीतिभेदः । सारूप्यादपिसमासोक्तिर्द्दश्यते।समासोक्तिलक्षयति ॥ समासोक्तिरिति । प्रस्तुतेवर्ण्यमाने अप्रस्तुतस्याप्रस्तुतवृत्तां तस्यपरिस्फूर्त्तिश्चेत्तदासमासोक्तिरित्यन्वयः । अयमिति । इंद्रस्येय मैंद्रीमाची मुखमा दिभागोवदनंच रक्तोरक्तवर्णोऽनुरक्तश्च चुंबनं संबंधोवक्त्रसंयोग विशेषश्च यथाश्रु तलक्षणस्यवक्ष्यमाणे । 'असावुदयमारूढः कांतिमान् रक्तमंडलः ॥ राजाहरति सर्वस्य हृदयंमृदुलैः करैः' इत्यादिप्रकृतामकृत श्लेषेऽतिव्याप्तेराह विशेषणसाम्यबलादिति । विशेषणमात्र साम्यबलादियर्थः । एवंच विशेषणमात्र साम्यगम्याप्रस्तुतवृत्तांतलक्ष णंबोध्यं । उदाहृतश्लेषेचाप्रकृतनृपवृत्तांतस्यविशेष्यवाचिनाश्लिष्टेनराजपदेनाप्यवग मान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थदर्शयति । समासेनेति । वचनात्प्र तिपादनात् । लक्ष्येलक्षणं संगमयति । अत्रेति । प्रारंभ आदिभागः । साधारण्या चिल्ल ष्टत्वात् । यद्यपिचुंबतीसत्रन श्लेषस्तथाप्यर्थद्वयबोधकत्वमात्रेणतस्यसाधारण्योक्तिः । उपस्कृतादितिसाधारण्यादिसस्यविशेषणं । तत्र चंद्रमः शब्दगतेन पुल्लिंगेननायकत्वाभि व्यक्त्याउपस्कारः । ऐंद्री तिस्वरूप परं तद्गतेनस्त्रीलिंगेनतदर्थस्य नायिकालाभिव्यक्तया ऐंद्रीशब्दप्रतिपाद्येनेंद्र संबंधित्वेन च परकीयत्वाभिव्यक्त्येतिबोध्यं । वृत्तांतोव्यवहारोमु खचुंबनरूपः । व्यावल्गदिति । नायिकानुरक्तस्य कस्यचित्क्रीडालंबन कंदुकं प्रत्युक्ति रियम् । हेकंदुकसुभगया सुंदर्या एतयानायिकयारसात्प्रीतिविशेषात्सादरमादरसहितं यथास्यात्तथायस्मासंसेव्यसेतत्तस्मात्कृतीधन्योसत्यिन्वयः । कथमित्याकांक्षायां संसे वनक्रियांविशिनष्टि व्यावल्गदियादिना । व्यावल्गद्विशेषत आसमंताञ्चलन्कुचभा रोयत्र तथा आकुलाः क्रीडा वेशेनेत स्ततः पर्यस्ताः कचाः केशा यत्र एवं व्यालोलादोला
६९
Page #74
--------------------------------------------------------------------------
________________
कुवलयानंदः
यिताहाराबलियत्र तथाखद्यांचंचलाभ्यांकुंडलाभ्यांशोभायुक्तंगंडयुगलंयत्र ए वंप्रस्वेदयुक्तंवक्त्रांबुजंयत्र शन्निरंतरंदत्तःकरणप्रहारोयत्र तथाअधिकावासोय प्र तथेति वृत्तांतःविपरीतरतरूपः अत्रापिकंदुकशब्दगतपुल्लिंगेननायकखाभिव्यक्ति र्बोध्या। श्लिष्टानीति श्लेषमूलकाभेदाध्यवसायविषयाणीयर्थः। साधारणानीति श्ले विनवप्रकृताप्रकृतवृत्तांतयोरनुगतानीसर्थः। तथाचलक्षणेसाम्यशब्देनश्लेषकृतंस्वार सिकंचसाम्यविवक्षितमितिभावः । सारूप्यात्सादृश्यात् ।
यथावा ॥ पुरायत्रस्रोतःपुलिनमधुनातत्रसरिताविपर्यास यातोघनविरलक्षावःक्षितिरुहां ॥ बहोदृष्टंकालादपरमिवम न्येवनमिदनिवेशःौलानांतदिदमितिबुद्धिंद्रढयति॥अत्रवन वर्णनेप्रस्तुतेतत्सारूप्यात्कुटंबिषुधनसंतानादिसमृद्ध्यसमृ दिविपर्यासंप्राप्तस्यतत्समाश्रयस्यग्रामनगरादेर्वृत्तांतःप्रतीय ते। अत्रच प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यब लाद्वाऽप्रस्तुतवृत्तांतस्यप्रत्यायनंतत्प्रस्तुतविशेष्येतत्समारो पार्थ सर्वथैवप्रस्तुतानन्वयिनःकविसंरंभगोचरत्वायोगात्। त तश्वसमासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपकइवप्रस्तुतेअप्रस्तुतरूपसमारोपोस्ति । मुखंचंद्रइत्यत्र मुखेचंद्रत्वारोपहेतुचंद्रपदसमभिव्याहारवद्रक्तश्रृंबतिचंद्रमा इत्यादिसमासोक्त्युदाहरणेचंद्रादौजारत्वाद्यारोपहेतोस्तहा चकपदसमभिव्याहारस्याभावात् । 'निरीक्ष्यविद्युन्नयनैःप योदोमुखंनिशायामभिसारिकायाः ॥ धारानिपातैःसहकिं नुवांतश्चंद्रोयमित्याततरंररासे' इत्येकदेशविवर्तिरूपकोदाहर णइवप्रस्तुतेअप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्र हिविद्युन्नयनैरित्यत्रनिरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपम यूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानु
रोधात् । पयोदेअनुक्तमपिद्रष्टुपुरुषत्वरूपणंगम्यमुपगम्यते ॥पुरेति । उत्तरचरितेसीतासागानन्तरंकदाचिद्वनम्प्रतिगतस्यभगवतोरामचन्द्रस्येयमु तिः। पुरावनवासकालेसरितांनदीनांस्रोतः प्रवाहोपत्रप्रदेशेआसीत्तत्राधुनापुदिन
Page #75
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः स्तीतिशेषः । तथाक्षितिरुहातरूणांघनविरलभावोविपर्यासंवैपरीसंयातप्राप्तः । सां द्राणांविरलताविरलानाशाखापल्लवादिद्धयासांद्रताजातेसर्थः । तथाचबहोर्भूयसः कालादनंतरंदृष्टमिदंवनमपरमन्यदिवमन्येपरंतुशैलानांपर्वतानांनिवेशोविन्यासविशेष स्तदेवेदंवनमितिबुद्धिप्रत्यभिज्ञारूपांद्रढयतिदृढीकरोतीसर्थः । तत्सारूप्यादिति।वन सादृश्यादिसर्थः । ग्रामादौकिंवनसादृश्यमियाकांक्षायांतद्गर्भविशेषणमाह । कुटुंबि वित्यादि । कुटुंबिषुकुटुंबिगतोयोधनसमृद्धयसमृद्धयोर्विपर्यासस्तंपाप्तस्येसर्थः। तत्स माश्रयस्यतादृशकुटुंबिसमाश्रयस्य । तथाचसमृद्धय समृद्धिविपर्यासवदाश्रयत्वंसाह श्यमितिभावः। किमस्यसादृश्यस्योत्थापकमितिचेत्धनविरलेतिविपर्यासमितिच । ताभ्यामुक्तसादृश्यगर्भीकरणात् । एलेनैषासादृश्यगर्भविशेषणोपस्थापितसादृश्यमूला समासोक्तिरितिमूलग्रंथानवबोधस्तद्विरोधश्चेतिदूषणमलग्नवेदितव्यम् । अथात्रामस्तु तवृत्तांतस्य विशेषणसाम्यगम्यवाभावादुक्तलक्षस्याव्याप्तिरितिचेन्न । विशेषणसाम्य गम्यसादृश्यगम्यतेपिविशेषणसाम्यगम्यत्त्यानपायात्। प्राधान्यात्तुपरंसारूप्यस्यगमक खोपदर्शनंसारूप्यादितिग्रंथेन । एवमग्रेपिविशेषणसाम्यात्सादृश्याद्वेतिविकल्पोक्ति रपिप्राधान्याभिप्रायैवेतिनिरवा । एवमलंकारंनिरूप्यतद्बोधप्रकारमुपदर्शयितुंभूमि कामारचयति । अत्रचेति । अत्रएषूदाहरणेषु । अप्रस्तुतवृत्तांतस्येति । अप्रकृतजा रादिसंबंधिनश्शुंबनादिव्यवहारस्पेयर्थः । विशेष्येचंद्रादौ । सर्वथाआरोपानारोपान्य तरविधया । प्रस्तुतानन्वयिनःप्रकृतान्वयशून्यस्य । यद्वा सर्वथैवेसस्यक सादिनान्व यःकविसंरंभेतिस्वप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेयर्थः । अप्रस्तुतकृत्तांतस्य चुंबनादेरिवाग्रस्तुतस्यजारादेरपिचंद्रादौसमारोपइतिमतंनिराकरोति। नखिति।अप्रस्तु तरूपेति । अप्रस्तुतस्वरूपेसर्थः। कुतस्तत्राह मुखमियादि।तादात्म्येनचंद्रारोपेतादात्म्य स्यापिसंसर्गविधयाआरोपविषयवात्तस्यचचंद्रखानतिरेकाचंद्रखारोपेत्युक्तिः । नतुम कारतयाचंद्रखारोपउक्तइतिभ्रमितव्यम् । चंद्रइतिशब्देन। चंद्रविशेषणवेनोपस्थितस्य चंद्रखस्यमुखेविशेषणतयाऽरोपासंभवात् । एवंजारखेसत्रापिबोध्यं तद्वाचकेतिजारवा चकेयर्थः। ननुजारादिपदसमभिव्याहाराभावाच्छ्रौतारोपासंभवेप्यार्थोजाराद्यारोपो स्तु । नहितत्रापितादृशसपभिव्याहारोहेतुः रूपकध्वनेरुच्छेदापत्तेरिसाशंक्याहानिरी क्ष्येति । पयोदोमेघोविद्युत्स्वरूपैर्नयनैर्निशायामभिसारिकायामुखंवीक्ष्यधारानिपा तैःसहवांतःकिंवयंचंद्रइतिमखाआर्ततरंयथास्यात्तथाररासेआक्रंदनंकृतवानियर्थः । उदाहरणइवेतिव्यतिरेकदृष्टांतः । अत्रयथागमकमस्तितादृशस्यसमासोत्त्युदाहरणे भावादिसर्थः । तथाचार्थारोपोप्यनाशंक्यइतिभावः। ननु विद्युन्नयनैरिसत्रकिमप्रस्तु तारोपगमकंयदभावात्समासोक्तौतदभावइत्यतोगमकंदर्शयितुमाह तत्रेति । आनुगु
Page #76
--------------------------------------------------------------------------
________________
कुवलयानंदः
ण्यादानुकूल्यात् । उपमितसमा सस्यपूर्वपदार्थप्रधानतयानयनसदृश विद्युत्करणकत्व स्यनिरीक्षणेसंभवात्प्रतिकूलवमितिभावः । अनुक्तमप्य श्रौतमपि । रूपणमारोपः ।नचेह तथा निरीक्षणवत्त्वय्यागते किमितिवेपतएषासिंधुरिति श्लोके सेतुकत्वादिवञ्चाप्रस्तुतासाधारण वृत्तांत उपात्तोऽस्ति 1 नाऽपिश्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुत वृत्तांतयोरप्रस्तुतवृत्तांतस्यविद्युन्नयन वत्प्राधान्यमस्ति । येन तदनुरोधात्त्वंसे तुमंथकदित्यत्रेव प्रस्तुते नुक्तमप्यप्रस्तुतरूपस मारोपमभ्युपगच्छेम तस्माद्विशेषणसमर्पिता प्रस्तुतव्यवहार समारोपमात्रमिहचारुताहेतुः । यद्यपि प्रस्तुता प्रस्तुतवृत्तांत योरिहश्लिष्टसाधारण विशेषणसमर्पित योर्भिन्नपदोपात्तविशे पणयोरिव विशेष्येणैवसाक्षादन्वयादस्तिसमप्राधान्यम् त
1
७२
थाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारो पोंगी कार्यः । तथाहि । यथाप्रस्तुतविशेष्येऽप्रस्तुतवृत्तांतस्या न्वयायोग्यता तथैवाप्रस्तुतेपिजारादौ नास्तिप्रस्तुतवृत्तांतस्या न्वययोग्यता । एवंच समप्रधानयोः प्रस्तुता प्रस्तुतवृत्तांतयो रन्यतरस्यावश्यमारोपेभ्युपगन्तव्ये श्रुतएव प्रस्तुतेऽप्रस्तुतस्या रोपश्चारुताहेतुरितियुक्तम् । नन्वेवंसतिविशेषणसाम्यादप्र स्तुतस्यगम्यत्वंसमासोक्तिः । 'विशेषणानांसाम्येनयत्रप्रस्तु तवर्तिनां ॥ अप्रस्तुतस्य गम्यत्वंसासमासोक्तिरिष्यते ' इ त्यादीनि प्राचीनानांसमासोक्तिलक्षणानिन संगच्छेरन् । प्रस्तु तेश्लिष्टसाधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्ब नाद्यप्रस्तुतवृत्तांत समारोपमात्रस्यचारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्यंजनानपेक्षणादि
तिचेदुच्यते ॥ -
नचेति । इहसमासोत्तयुदाहरणे । तथानिरीक्षणवन्नयनकरणक निरीक्षणवत्से तुकत्वादीयादिनामंथनकारित्वपरिग्रहः । नन्विहापिपरनायिका मुख चुंबन रूपस्या प्रस्तुतवृत्तांतस्याप्रस्तुतासाधारण धर्मवाद प्रस्तुतारोपगमकत्वस्यादित्याशंक्य परिहरति
Page #77
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
७३ नापीति । साधारणादीसादिनासादृश्यगर्भविशेषणसंग्रहः । वृत्तांतयोरितिनिर्धारणे षष्ठी । वृत्तांतयोर्मध्येइत्यर्थः । विद्युभयनवदिति । प्रस्तुताप्रस्तुतयोविद्युभयनयोर्म ध्येययानयनस्योत्तरपदार्थप्रधानसमासात्प्राधान्यंतथानास्तीत्यर्थः । सेतुमंथदिति पाठः। सेतुबंधकृदितिवपपाठ कथंचिदर्थतोऽनुवादत्वेनव्याख्येयः । उपसंहरति तस्मादिति । मात्रपदेनाऽप्रस्तुतारोपव्यवच्छेदः। विद्युन्नयनवत्समासकृतश्रौतमाधान्या भावेपिविशेषणसामर्थ्यावगतस्याप्रस्तुतत्तांतस्यार्थतःमाधान्यमस्तीतिशंकते। यद्यपी ति । नन्वप्रस्तुतकृत्तांताभिन्नत्वेनावगतस्यप्रस्तुतकृत्तांतस्यप्रस्तुतविशेष्येणान्वयात्कथ मप्रस्तुतवृत्तांतस्यप्राधान्यमितिशंकानिरासायाह विशेष्येणैवेति। ननु तद्विशेषणीभूत प्रस्तुतवृत्तांतेनेत्येवकारार्थः। समाधत्तेतथापीति । अयमाशयः। नात्रश्लिष्टादिवि शेषणैःसमर्पितःपरनायिकामुखचुंबनादिरूपोऽप्रस्तुतवृत्तांतःप्रागेवकयापिठ्युत्पत्त्याम स्तुतगतत्वेनभासते । यद्वलादप्रस्तुतजाराधारोपावगतिःस्यात् । अपितुताटस्थ्येना बगतेतस्मिन्प्रस्तुतासंबद्धस्यकविसंरंभगोचरत्वायोगात्मस्तुतसमारोपितखेनपर्यवसान मिति । नन्वेवंतर्हिप्रस्तुतवृत्तांतस्याप्यप्रस्तुतवृत्तांताश्रयधर्मिण्यन्वयोस्तु । असंबदा भिधानप्रसंगपरिहारस्यतुल्यवादिसाशंक्याह । तथाहीसादि । एवंचयोग्यतारूपवि निगमकविरहेच मास्तुतार्हकस्याप्यन्वयस्तत्राह । अवश्यमिति । अन्यथाऽसंबद्धा भिधानप्रसंगापत्तेरितिभावः । किंतर्हि विनिगमकंतत्राह । श्रुतएवेति । तथाचश्रुतम स्तुतार्थोपस्कारकतयाचमत्कारहेतुखमेवविनिगमकमितिभावः । अप्रस्तुतस्याप्रस्तुत वृत्तांतस्य । नन्वेवमिति । एवमप्रस्तुतसमारोपानंगीकारे विशेषणानामियादिविद्या नायोक्तंलक्षणं। प्रस्तुतवर्तिनांविशेषणानांसाम्येनेनेत्यन्वयः। प्रस्तुतेसमारोपार्थम् ।
स्वरूपतोऽप्रस्तुतवृत्तांतस्यारोपोनचारुताहेतुः । किंत्वप्रस्तुत कामुकादिसंबंधित्वेनावगम्यमानस्यतस्यारोपः।तथाभूतस्यै वरसानुगुणत्वात्।नचतावदवगमनेविशेषणपदानांसामर्थ्य मस्ति । अतःश्लेषादिमहिनाविशेषणपदैःस्वरूपतःसमर्पितेन वदनचुंबनादिनातत्संबंधिनिकामुकादावभिव्यक्तेपुनस्तदी यत्वानुसंधानंतत्रभवति।यथास्वरूपतोदृष्टेनराजावादिनात त्संबंधिनिराजादौस्मारितेपुनरवादौतदीयत्वानुसंधानमिति विशेषणसाम्येनवाच्योपस्कारकस्याप्रस्तुतव्यंजनस्यास्त्यपे क्षाअतएवश्लिष्टविशेषणायामिवसाधारणविशेषणायामप्य प्रस्तुतव्यवहारसमारोपइत्येवप्राचीनानांप्रवादः। कंदुकेव्या
Page #78
--------------------------------------------------------------------------
________________
७४
कुवलयानंदः वल्गत्कुचभारत्वादिविशिष्टवनितालेव्यत्वस्यकामुकसंबंधि त्वेनैवसमारोपणीयत्वात् । स्वरूपतःकंदुकेपितस्यसत्वेनास मारोपणीयत्वात्ाकिंचसारूप्यनिबंधनत्वेनोदाहृतायांसमा सोक्तावप्रस्तुतवृत्तांतस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैवग म्यतयातेनरूपेणतत्रसमारोपसिद्धेः । अन्यत्रापितथैवयुक्त मितियुक्तमेवप्राचीनानांलक्षणमितिविभावनीयं ॥६॥ अप्रस्तुतमिव्यंजनानपेक्षायामपि समारोप्यमाणवृत्तान्तविशेषणत्वार्थे तदपेक्षणाम लक्षणासंगतिरिसाह । स्वरूपतइत्यादि । सरूपतोऽप्रस्तुतसंबंधित्वेनाज्ञायमानस्य नन्वपेक्षासोऽपिविशेषणसाम्यस्यतयंजनासामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशं क्यसाक्षादसामर्थ्य पिवृत्तांताभिव्यक्तिद्वारातत्संभवान्मदोषइत्याह ।नचेसादि । तदी यखानुसंधानंकामुकसंबंधिखानुसंधानं । तत्रमुखचुंबनादौ । अनुसंधानंतद्वतिपाठः। अनुसंधानवदितिपाठेयथेयस्यासंगतःअतएवाप्रस्तुतव्यंजनस्यापेक्षणादेव । नन्वत्र स्तुतधर्मिव्यंजनानपेक्षणेईदृशःप्रवाद कुतोनयुक्तस्तत्राह । कंदुकइति। विशिष्टत्यस्यसे व्यत्वेनान्वयः। संबंधिखेनैवेत्येवकारोक्तमेवार्थसोपपतिकमाह स्वरूतपइति । अप्रस्तुत कामुकसंबंधित्वानालिंगितरूपेणेयर्थः। तथाचारोपासंभवात्तादृशपवादानुपपत्तिरिति भावः।श्लिष्टविशेषणायामयमैंद्रीत्यादौमुखचुंबनादेःखरूपतोप्यारोपस्यैवसत्त्वात्साया रणविशेषणायामुपष्टंभकत्वेनप्रवादोपन्यासः । ननुतत्रापितादृशवनितासेव्यखस्यताह शवनिताकृतविपरीतरतपात्रत्वरूपस्याप्रस्तुतवृत्तांतरूपस्यखरूपतोप्यारोपस्यैवसंभवा नताशपवादानुपपत्तिरतआइकिंचेतिायुक्तमिति।तत्सामान्यादितरेषुतथासमितिन्या यादितिभावः।लक्षणमितिजातावेकचनातदेवमुक्तरीया अयमैंद्रीमुखंपश्यरक्तश्चुंबतिचं द्रमाः' इत्यत्रशक्तिव्यंजनाभ्यांप्राचीप्रारंभसंबंधाश्रयश्चंद्रोजारसंबंधिसानुरागपरनायि कामुखचुंबनाश्रयइतिबोधः। अप्रस्तुतवृत्तांताभिन्नत्वेनाध्यवसितस्यप्रस्तुतवृत्तांतस्पता दात्म्येनाप्रस्तुतारोपविषयेप्रस्तुतधार्मण्यन्वयइतिमतेतुसानुरागपरनायिकामुख चुंबना भिन्नमाचीमारंभसंयोगाश्रयोजाराभिन्नश्चंद्रइतिबोधः। एवमुदाहरणांतरेप्यनेनैवप्रका रेणबोधप्रकाराऊहनीयाः ॥ ६० ॥ इत्यलंकारचंद्रिकायांसमासोक्तिप्रकरणम्
अलंकारः परिकरः साभिप्रायविशेषणे ॥ सु
धांशुकलितोत्तंसस्तापंहरतुवःशिवः ॥६१ ॥ अत्रसुधांशुकलितोत्सइतिविशेषणंतापहरणसामर्थ्याभिप्रा यगर्भम्। यथावा॥ तवप्रसादात्कुसुमायुधोपिसहायमेकंमधु .
Page #79
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
मेवलब्ध्वा॥ कुर्याहरस्यापिपिनाकपाणेधैर्यच्युतिं के ममधन्वि नोन्ये ॥ अत्रपिनाकपाणेरितिहरविशेषणंकुसुमायुधइत्यर्थल
७५
भ्याहमर्थविशेषणंचसारासारायुधत्वाभिप्रायगर्भं । यथावा ॥ सर्वाशुचिनिधानस्य कृतघ्नस्यविनाशिनः ॥ शरीरकस्यापिक तेमूढाः पापानि कुर्वते ॥ अत्रशरीरविशेषणानितस्यहेयत्वे नासंरक्षणीयत्वाभिप्रायगर्भाणि । व्यास्थंनैकतया स्थितं श्रुतिग णंजन्मीनवल्मीक तो नाभौनाभवमच्युतस्यसुमहद्भाष्यंचना भाषिषं॥चित्रार्थानबृहत्कथामचकथं सुत्राणिनासंगुरुर्देवत्व गुणवृंद वर्णन महंकतै कथं शक्नुयां ॥ अत्र श्रुतिगणंनव्यास्थाभि त्यादीनिविशेषणानिस्वस्मिन्व्यासाद्यसाधारणकार्यकर्तृत्वनि षेधमुखेननार्हव्यास इत्याद्यभिप्रायगर्भाणि । -
गुणीभूत व्यंग्यप्रभेदभूतसमासोत्त्यलंकारप्रसंगात्तत्प्रभेदं परिकरालंकारलक्षयति । अलंकारइति । अलंकार खोत्कीर्तनंच दोषाभावेनैव गतार्थ खमितिशंकानिरासार्थं । तत्प्रपंचनंचाग्रेकरिष्यते । साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्राय पूर्वकंत थाभूतार्थव्यंजकइतियावत् । इत्थंच प्रकृतार्थोपपादकार्थ व्यंजक विशेषणत्वं लक्षणंबो ध्यं । ध्वनावतिव्याप्तिवारणायप्रकृतार्थोपपादकेति । हेललंकारवारणाय बोधकवंवि हाय व्यंजकत्वनिवेशः । वक्ष्यमाणपरिकरांकुरालंकारवारणाय विशेषणेति । तत्रतुवि शेष्यंतथेतिनातिप्रसंगः सुधांश्विति । सुधांशुनाकलितः कृत उत्तंसः शेखरोयेन सइतिह रविशेषणं । उत्तंसःकर्णपूरे स्याच्छे खरेचावतंस व दि तिविश्वः सामर्थ्याभिप्रायं साम
यंव्यंजकं । तवेति । इंद्रप्रतिकामस्योक्तिः । तवप्रसादात्कुसुमायुधोप्यहं मधुंवसंत मेवैकंमुख्यंसहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौयस्यतादृशस्यापिहरस्यधैर्यच्युतिधैर्य स्खलनं कुर्या । अन्येधन्विनोधनुर्धराममपुरः के अगणनीयाइयर्थः । कुसुमायुधइतिवि :शेषणंचेयन्वयः । अर्थलभ्येति । कुर्यामित्युत्तमपुरुषाक्षिप्तेयर्थः । अभिप्रायगर्भम भिप्राय पूर्वकं । अतएवावयवार्थमात्र विश्रांतखाद्धरपदेननपौनरुत्तयमपि । सर्वेति । सर्वे षामशुचीनांरक्त पूयरे तो विण्मूत्रादीनां निधानस्यस्थानभूतस्य कृतघ्नस्योत्तमान्नपानादि कृतोपकारनाशकस्य । शरीरकस्येतिनिंदायांकप्रत्ययः । कृतेतदर्थं तत्संरक्षणार्थ मितियावत् । विशेषणानिपूर्वार्धोक्तानि । तस्यशरीरस्य । व्यास्थमिति । राजानंप्र तिकवेरुक्तिः हेदेवराजन ब्रगुणानांहृदस्यसमूहस्यवर्णनंकर्तुमहं कथं शक्नुयां शक्तो भवेयमि सन्वयः । कुतस्तत्राह । यतोहमेकरूपतया स्थितं वेदसमूहं नव्यास्थमनेकशाखा रूपेणन
Page #80
--------------------------------------------------------------------------
________________
७६
कुवलयानंदः विस्तारिवान् । तथाचतत्कर्ताव्यासोनभवामीतिव्यज्यते । एवमग्रेपि । वल्मी कतोवल्मीकाजन्माऽस्यास्तीतिजन्मी नभवामीतिशेषः तथाचनावाल्मीकिरिति।अ च्युतस्यनाभौनाऽभवंनोत्पन्नाइसनेननाचतुर्मुखइति । सुमहद्भाष्यंमहाभाष्यंचना भाषिषंनभाषितवानियनेननाहंसहस्रजिव्ह शेषइति । चित्रोविचित्रोर्थोयस्यास्तां हत्कथांनअचकथंकथितवानियनेननाहतद्वक्ताशिवोगुणाढ्योवेति । मुत्राम्णिइंद्रेगुरुरु पदेशकोनासमिसनेननाईवाक्पतिरितिचव्यज्यते ।
तत्राद्ययोरुदाहरणयोरेकैकंविशेषणंसमनंतरयोःप्रत्येकंबहूनि विशेषणानि । तत्रापिप्रथमोदाहरणेसर्वाणिविशेषणान्ये काभिप्रायगर्भाणिपदार्थरूपाणिच । द्वितीयोदाहरणेभिन्ना भिप्रायगर्भाणिवाक्यार्थरूपाणिचेतिभेदः । एतेषुव्यंग्यार्थस द्भावेपिनध्वनिव्यपदेशः। शिवस्यतापहरणेमन्मथस्यकैमुति कन्यायेनसर्वधन्विधैर्यभंजकत्वेशरीरसंरक्षणार्थपापमाचरतां मूढत्वेस्वस्यवर्णनीयराजगुणकथनाशक्तत्वेचवाच्यएवोपस्का रकत्वात् । अतएवव्यंग्यस्यवाच्यपरिकरत्वात्परिकरइतिना मास्यालंकारस्य । केचित्तुनिष्प्रयोजनविशेषणोपादानेऽपुष्टा र्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्यदोषाभावमात्रं नकश्चिदलंकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासेपरंवै चित्र्यविशेषात्परिकरइत्यलंकारमध्येपरिगणितइत्याहुः । व स्तुतस्त्वनेकविशेषणोपन्यासएवपरिकरइतिननियमः । श्ले षयमकादिष्वदुष्टार्थदोषाभावेनतत्रैकस्यापिविशेषणस्यसा भिप्रायस्यविन्यासेविच्छित्तिविशेषसद्भावात्परिकरोपपत्तेः।उक्तेदाहरणेषुवैलक्षण्यदर्शयति तत्रेयादिना । एकैकमेकस्यविशेष्यस्यैकमेव स मनन्तरयोरनन्तरोक्तयोःप्रयेकमेकं विशेष्यप्रति तत्रापितयोर्मध्येपि एकाभिप्रायगर्भा ण्येकार्थाभिप्रायपूर्वकाणि । वाक्यार्थेति । नव्यास्थमियादि निषेधवाक्यार्थषट्स्योक्त रीसाहेतुखेनांतिमवाक्यार्थेविशेषणबादितिभावः । एतेषुउक्तोदाहरणेषु । ध्वनिव्यप देशोध्वनिव्यवहारः । तत्रहेतुमाह तापहरणेखादिना । तापहरणेइसादिसप्तम्यंतच तुष्टयस्यवाच्यइसनेनसामाधिकरण्येनान्वयः । उपस्कारकलादिति । तथाचापरांग रूपगुणीभूतव्यंग्यभेदनामध्वनिव्यवहारइतिभावः । नन्वेवमपियथाश्रुतलक्षणस्य
Page #81
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
निःशेषच्युतेत्यादिध्वनावतिव्याप्तिरित्यत आह अतएवेति । वाच्योपस्कारकत्वादेवे सर्थः। परिकरत्वादंगत्वात् । तथाचपरिकरपदमहिम्न प्रकृतार्थोपपादकत्वस्यव्यंग्य विशे षणस्यलाभान्नातिव्याप्तिरितिभावः । अपुष्टार्थेतिभावप्रधानं । उक्तत्वादिति । अ osपुष्टः कष्टो व्याहतपुनरुक्तदुःक्रमग्राम्याइयादिनाऽलंकारिकैरुक्तखादिसर्थः । कथं तर्हितैरेवास्यालंकारत्वेनकथनमत आह एकनिष्ठेति । तादृशेतिसाभिप्रायेत्यर्थः । दो षाभावेनेति । अपुष्टार्थत्वस्य दोषत्वाभावेनेयर्थः । उद्भटालंकारसंपत्यास हृदयैव मुख्यरूप दूषकताबीजाभावादितिभावः विच्छित्तिचमत्कृतिः परिकरत्वोपपत्तेः परिकरस्यालं कारखोपपत्तेः । तत्रदोषः स्यात्प्रसत्याविच्छित्तिविशेषस्यतदभावयुक्तत्वा संभवात्तत्म योजकमलंकारत्वमावश्यकमितिभावः
७७
यथा॥अतियजेतनिजांयदिदेवतामुभयतश्च्यवते जुषतेप्य ॥ क्षितिभृतैवस दैवतकावयंवनवतानवताकि महिदुहा ॥ अत्रहि पुरुहूत पूजोद्युक्तान्नंदादीन्प्रतिभगवतः कृष्णस्य वाक्येगोवर्ध नगिरिरेवचास्माकंरक्षकत्वेन दैवतमितिसएव पूजनीयोनत्व रक्षकः पुरुहूतइत्येवंपरे वनवतेतिगोवर्द्धन गिरेर्विशेषणंकानन वत्त्वान्निर्झरादिमत्त्वाञ्चपुष्पमूलफलतृणादिभिरारण्यकाना मस्माकमस्मद्धनानांगवांचायमेवरक्षकइत्यभिप्रायगर्भं । ए वमत्रसाभिप्रायैकविशेषणविन्यासस्याऽपिविच्छित्तिविशेषव शादस्यसाभिप्रायस्याऽलंकारत्वसिद्धावन्यत्रापि सुधांशुकलि तोत्तंस इत्यादौ तस्यात्मलाभोननिवार्यते । अपिच एकपदा र्थहेतुकं काव्यलिंगमलंकारइतिसर्वसंमतं तद्वदेकस्यापिविशे पणस्यसाभिप्रायस्यालंकारत्वंयुक्तमेव ॥ ६१ ॥
यमकस्थलेउदाहरति। यथेति । निजदेिवतामतिक्रम्ययदियजेत अर्थाद्देवतांतरं पूजयेत् तदोभयतोलाकद्वय च्यवते भ्रश्यत्य घंपापमपिजुषते सेवतेप्राप्नोतीतियावत् । कानिजा देवतातत्राह । वयंवनवताप्रशस्तव नयुक्तेन क्षितिभृतागोवर्द्धन गिरिणैव सदैवतकादैवत सहिताः । सएवास्माकंदैवतमित्यर्थः । अनवताऽरक्षकेण । अहिदुहाइद्रेण । किंप्रयो जनमितिशेषः । अहिर्वृत्रासुरः। अहिर्वृत्रासु रेसर्पेइ तिविश्वः । नन्वेवंसतितत्रैवालंकार तास्यान्नतुसुधांशुकलितोत्तंस इत्यादावत आह एवमिति । विच्छित्तिविशेषेतिदोषाभा वप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपितादृशविच्छित्तिविशेषेमानाभावः ।
Page #82
--------------------------------------------------------------------------
________________
७८
कुवलयानंदः । विच्छित्तिसामान्यतुपर्युदस्तदोषाभावेनाप्युपपन्नम्। आपत्कालपर्युदस्तस्यमृच्छौचही नतादोषस्याभावेनेवतदानीमपिमृच्छौचक रतिशयाधानमितिनालंकारत्वसिद्धिरि सतआह अपिचेति। भस्मोदूलनभद्रमस्तुभवतेरुद्राक्षमालेशुभंहासोपानपरंपरेगिरिसुता कांतालयालंहतिः ॥ आचाराधनतोषितेनविभुनायुष्मत्सपर्यासुखालोकोच्छेदिनिमो क्षनामनिमहामोहेनिलीयामहे' इसादौमोक्षस्यमहामोहवेमुखालोकोच्छेदिलं सुखालो कोच्छेदिनीसेकपदार्थोहेतुरितिकाव्यलिंगमलंकारखेनयथास्वीकृतंनतुनिर्हेतुत्वदोषा भावमात्रतयाविच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीतिभावः ॥ ६१ ॥ इसलंका रचंद्रिकायांपरिकरप्रकरणम् ॥
साभिप्रायविशेष्येतुभवत्परिकरांकुरः ॥ चतु
पुरुषार्थानांदातादेवश्चतुर्भुजः ॥ ६२ ॥ अत्रचतुर्भुजइतिविशेष्यपुरुषार्थचतुष्टयदानसामर्थ्याभिषा यगर्भ । यथावा॥ फणींद्रस्तेगुणान्वक्तुंलिखितुंहैहयाधिपः॥ द्रष्टुमाखंडलःशक्तःक्वाहमेषक्कतेगुणाः। फणींद्रइत्यादिविशे ष्यपदानिसहस्रवदनाद्यभिप्रायगर्भाणि ॥६२॥ साभिप्रायइति । अत्रविशेषणपदस्थानेविशेष्येतिप्रक्षिप्यपूर्ववल्लक्षणंबोध्यं । तच्च परिकरेऽतिव्याप्तिवारणार्थ लक्ष्येलक्षणंसंगमयति अत्रेति । यद्यपिदेवांतरव्यावर्तक तयाचतुर्भुजइतिविशेषणंतथापिनृपादिसाधारणदेवपदशक्तेर्विष्णौनियमनेनविशेष्य प्रतीत्यौपयिकतयाविशेष्यपदबमभिमतंबोध्यं । असंदिग्धमुदाहरति । फणींद्रइति । राजानंप्रतिकवेरुक्तिः । तवगुणान्वक्तुंफणींद्रःशेषोऽसमर्थइत्यध्याहार्य । एवमग्रेपि। हैहयाधिपःकार्तवीर्यः । आखंडलइंद्रः। उभयत्रगुणानिसनुषज्यते । एषमर्त्यधर्मः । अहंकतेगुणा केतिक शब्दौमहदंतरंसूचयतः । सहस्रमुखखादीसादिनासहस्रबाहुबसह स्रनयनखयो संग्रहः । अत्रानेकेषांविशेष्यपदानांतत्तदभिप्रायगर्भवविशेषः ॥ ६२ ॥ इतिपरिकरांकुरप्रकरणम् ॥
नानार्थसंश्रयः श्लेषोवर्ध्यावर्योभयाश्रितः॥सर्वदोमाधवः पायात्सयोगंगामदीधरत् ॥६३॥अजेनत्वन्मुखंतुल्यंहार
णाहितसक्तिना॥उच्चरद्भूरिकीलालः शुशुभेवाहिनीपतिः६४ अनेकार्थशब्दविन्यासः श्लेषः सचत्रिविधः प्रकृतानेकविषयः अप्रकृतानेकविषयःप्रकताप्रकतानेकविषयश्च ।सर्वदेत्यादिक
Page #83
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
मेणोदाहरणानि । तत्रसर्वदो माधवइतिस्तोतव्यत्वेनप्रकृतयो हरिहरयोः कीर्तनंप्रकृतं श्लेषः । अजंकमलमन्नश्चंद्रस्तयोरुप मानमात्रत्वेनाप्रकृतयोः । कीर्तनमित्यप्रकृतश्लेषः । वाहिनीप तिः सेनापतिः समुद्रश्च ॥ तत्रसमितौशस्त्र प्रहारोत्पतद्रुधिरस्य सेनापतेरेववर्णनं प्रकृतमितिप्रकृताप्रकृतश्लेषः । यथावा ॥ त्रा तःकाकोदरोयेनद्रोग्धापिकरुणात्मना ॥ पूतनामारणख्यातः समस्तुशरणंप्रभुः ॥ नीताना मा कुलीभावंलुब्धैर्भूरिशिलीमु खैः॥ सदृशेवन वृद्धानांकमलानांत्वदीक्षणे ॥ असावुदयमारू ढः कांतिमानुरक्तमंडलः ॥ राजाहरतिलोकस्य हृदयंमृदुलैः करैः॥ तत्राद्येस्तोतव्यत्वेन प्रकृतयोः रामकृष्णयोः श्लेषः द्विती येउपमानत्वेनाप्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरतिलोकस्येतिचंद्रवर्णन प्रस्तावे प्रकृतस्य प्रत्यग्रोदितचंद्रस्या प्रकृतस्यनवाभिषिक्तस्यनृपतेःश्लेषः।
श्लेषंलक्षयति । नानार्थेति । नानार्थस्यशब्दस्य संश्रयोयोजनं श्लेषइतिलक्षणं । वर्ण्यसा दिविभागः । वर्ण्यचावर्ण्यचवर्ण्यवर्ण्योभयंचएतत्रयाश्रितस्तद्विषयइत्यर्थः । सर्वेति । सर्वदः समाधवः पायात् यः अगंगोवर्धन पर्वतंगां पृथ्वींचवराहावतारेधृतवानितिविष्णुप क्षे। हरपक्षेतु सउमाधवः सर्वदापायात् । योगंगांधृतवानित्यर्थः । हरिणेनमृगेणांकरूपतया आहिताकृतासक्तिः संगोयस्येतिचंद्रपक्षे। हरिणा सूर्येणेतिकमलपक्षे उच्चरच्छखपातैरुद्ग च्छत्कीलालंरुधिरंयस्य सवाहिनीपतिः सेनापतिः । तथावाहिनीनां नदीनां पतिःसमुद्र श्वेतिपक्षेकीलालंजलं । समितीसंग्रामे । त्रातइति । येनकरुणायुक्तांतः करणेनद्रोहकर्ता पिअदरोभयशून्यः काकस्त्रातो रक्षितो नतुहतः । सपवित्रनामा । रणेख्यातोविभूरामोमे शरणमस्त्वित्यर्थः । कृष्णपक्षेतुका कोदरः कालिय सर्पः पूतनायाराक्षस्यामारणेनख्यात इतिशेषः । नीतानामिति । दयितांप्रतिनायकोक्तिः । तवईक्षणेनेत्रेकमलानां पद्मानां हरिणानांचसदृशेस्तइत्यन्वयः । कीदृशानांवनेजले अरण्येचदृद्धिंप्राप्तानाम् । तथालु ब्धैर्लोभशीलैर्भूरिभिःशिलीमुखैर्भ्रमरैराकुलीभावव्याप्ततांनीतानामितिपद्मपक्षे । हरि णपक्षेतु लुब्धैः व्याधैः कर्तृभिर्भूरिशिलीमुखैर्बाणैः करणभूतैराकुलीभावंचपलतांनीता नामित्यर्थः । मृगमभेदेकमलइतिविश्वः । असाविति । उदयं शैलमभिहार्द्धच रक्तरक्तव र्णमनुरक्तंच मंडलंर्विबंदेशश्च राजाचंद्रोनृपश्च मृदुलैरभिनवैरल्पैश्च करैः किरणैर्यावध नैश्च । प्रसग्रोदितेतिअभिनवोदितेत्यर्थः
—
७९
Page #84
--------------------------------------------------------------------------
________________
कुवलयानंदः यदत्रप्रकताप्ररुतश्लेषोदाहरणशब्दशक्तिमूलध्वनिमिच्छति प्राञ्चः । तत्प्रस्ताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यंग्यत्वाभिप्रायनत्वप्रकृतार्थस्यैवव्यंग्यत्वाभिप्रायं। अप्रक तार्थस्यापिशक्त्याप्रतिपाद्यस्याभिधेयत्वावश्यंभावेनव्यक्त्यन पेक्षणात्। यद्यपिप्रकृतार्थेप्रकरणबलाज्झटितिबुद्धिस्थेसत्येव पश्चान्नृपतितद्वाह्यधनादिवाचिनांराजकरादिपदानामन्योन्य सन्निधानबलात्तत्तद्विषयशक्त्यंतरोन्मेषपूर्वकमप्रस्तुतार्थःस्फु रेत्। नचैतावतातस्यव्यंग्यत्वं । शक्त्याप्रतिपाद्यमानेसर्वथैव व्यक्त्यनपेक्षणात्पर्यवसितेप्रकृतार्थाभिधानेपश्चात्स्फुरतिचेत्
कामंगूढश्लेषोभवतु । अस्तिचान्यत्रापिगूढ श्लेषः ॥ननु प्रकरणेनाभिधायानियमनादप्रकृतार्थस्यव्यंग्यवमेवेतिकथंश्लेषइसाशंक्याह यदि ति । अलंकारस्येति । नचैवंशब्दशक्तिमूलवस्तुध्वनेरुच्छेदइतिवाच्यम् । 'शनिरश निश्चतमुच्चैनिहंतिकुप्यसिनरेंद्रयस्मैलं । यत्रप्रसीदसिपुनःसभात्युदारोनुदारश्च' इत्यत्र शनिविरुद्धरूपेप्रस्तुतेऽशनिशब्देनाभिधयाप्रतीयमानेऽपितन्मूलकस्यविरुद्धावपिबद नुवर्तनार्थमेकंकार्यकुरुतइतिवस्तुध्वनेरशनिशब्दव्यक्तिमूलस्यसंभवात् । अलंकारस्ये सस्योपलक्षणखात् । अन्योन्यसन्निधानबलात्परस्परार्थसंबंध्यर्थवाचकशब्दसमभि व्याहाररूपशब्दांतरसनिधिबलात् । तथाचाप्रकृतेप्यभिधानियामकमस्तीतिभावः ए तावतापूर्वापरभावमात्रेणतस्याप्रकृतार्थस्यगूढ श्लेषइति । गूढलंचाप्रकृतखेनद्वितीयार्थ स्यशीघ्रमप्रययात् ।
अयमतिजरठाः प्रकामगुर्वीरलघुविलंबिपयोधरोपरुद्धाः॥स ततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति॥ दमग्निमधुरर्यमोपलादर्शितश्वयथुचाभवत्तमः ॥ दृष्टयस्तिमि रजंसिषेविरेदोषमोषधिपतेरसन्निधौ।अत्रहिसमासोक्त्युदाह रणयोःप्राकरणिकेर्थेप्रकरणवशाज्झटितिबुद्धिस्थेविशेषणसा म्यादप्रस्तोपिवृद्धवेश्यावृत्तांतादिःप्रतीयते तत्रसमासोक्तिर भंगश्लेषइतिसर्वेषामभिमतमेव।एवमन्यत्रापिगूढश्लेषेध्वनि बुद्धिर्नकार्या ॥अयमिति । माधेरैवतकगिरिवर्णनं । अयंगिरिस्तटीभिर्तीत्यन्वयः । किंभूताः ।
Page #85
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
८१. अगिजरठाअसंतकठिनाः । प्रकामगुरितिमहसः। अलघुभिर्विलंबमानैर्मेधैाप्ताः । निरंतरंपाणिनामगम्यरूपाःपरिणतातिर्यक्रंतप्रहारिणोदिग्गजायासुताः। वृद्धवेश्या पक्षेतु जरठाजीर्णाःपयोधरा कुचा अगम्या संगमायोग्या परिणतेप्रकटेदिककरिकेया सांताइसर्थः । दिग्वर्तुलंदशानक्षतं करिकानखक्षतं । दिग्दष्टवर्तुलाकारकरिकानखरेखि केतियादवः। मंदमिति ओषधीनांपत्युश्चंद्रस्यासन्निधौससर्यमोपलाःसूर्यकांतामंदीभूत मनिधृतवंतः। तमादर्शितःश्वयथुःपुष्टख्येनतथाऽभवत् । दृष्टयस्तिमिरजंदोषाध्यसि षेविरे । पक्षांतरे ओषधिपतिर्वैधः । एवंमंदाग्निवशोथतिमिराणिरोगविशेषाः। तृ त्तांतादिरित्यादिपदाद्रोगिवैद्यवृत्तांतःपरिगृह्यते । अभंगश्लेषइति । तथाच श्लेषस्थले व्यंजनाविरहादप्रकृतेतत्स्वीकारेश्लेषव्यवहारःसर्वेषामनुपपन्नास्यादितिभावः ॥
यथावा ॥ रम्याइतिप्राप्तवतीःपताकारागंविविक्ताइतिवर्द्ध यंतीः॥ यस्यामसेवंतनमवलीकाःसमंवधूभिर्वलभीर्युवानः॥ अत्रद्वितीयांतविशेषणसमर्पितार्थातराणांशब्दसामर्थ्येनव धूभिरन्वयः विभक्तिभेदात्। नचविभक्तिभेदेपितदन्वयाक्षेप कंसाधर्म्यमिहनिबद्धमस्ति । यतः 'एतस्मिन्नधिकपयाश्रियं वहंत्यःसंक्षोभंपवनभुवाजवेननीताः॥ वाल्मीकेररहितरामल क्ष्मणानांसाधर्म्यदधतिगिरांमहासरस्यः॥' इत्यत्रेवाक्षिप्तश्ले
षोभवेत् ॥रम्याइति । माघएवद्वारकावर्णनम् । यस्यांद्वारकायर्यायुवानोवधूभिःसमंवलभी प्रासादो परितनगृहाण्यसेवंतसेवितवंतः । किंभूताः रम्याः इतिहेतोः । पताकावैजयंती। प्राप्त वती:विविक्ताविजनाः इतिहेतोः । रागरतिवर्द्धयंतीः । नमंतिवलीकानिछादनपटल प्रांतायासांताः। वधूपक्षे पताकासौभाग्यानि । पताकावैजयत्यांस्यात्साभाग्यनाटकांक योरितिमेदिनी । रागमनुरागं । विविक्ता सतीखेनपवित्राः नमत्रिवलीकाश्चेति । न चेति । यतइसस्पइयत्रवाक्षिप्तःश्लेषोभवेदित्यग्रेतनेनान्वयः । एतस्मिमिति । तत्रैव रैवतकगिरिवर्णनं । एतस्मिन्गिरौमहत्यःसरस्यावाल्मीकेच्नेगिरांसाधम्यसादृश्यंदध तिधारयति । किंभूतानांगिरा। अरहितौसंबद्धौरामलक्ष्मणौयामुवथाभूतानां सरसीप क्षे अरहिताःसंयुक्तारामा पतयोयासांतथाभूतालक्ष्मणाःसारसवनितायामुताइति।किं भूताःसरस्यः । अधिकांजलशोभावहंसः पवनसंभूतेनवेगेनसंक्षोभंतरंगाकुलवनीता: प्रापिताः वाल्मीकि गिरस्तु । अधिकारकपयोयामुताः । पवनभुवाहनूमतावेगेननिजे नसंक्षोभमुद्भटखंप्रापिताइति ॥
११
Page #86
--------------------------------------------------------------------------
________________
८२
कुवलयानंदः सममित्येतत्तुक्रियाविशेषणंसहार्थत्वेनाप्युपपन्न वधूषुश्लिष्ट विशेषणार्थान्वयात्प्राक्द्रागप्रतीतंसाम्यंनालंबते तस्मादर्थ सौंदर्यबलादेवतदन्वयानुसंधानमितिगूढ श्लेषः।तदनुतद्वला देवसमशब्दस्यसाधार्थकल्पनभितिवाच्यस्यैवोपमालंका रस्यांगमयमित्यलंप्रपंचेन । तस्मात्सिद्धं श्लेषत्रैविध्यं एवंच श्लेषःप्रकारांतरेणापिद्विविधःसंपन्नः । उदाहरणगतेष्वनकी लालवाहिनीपत्यादिशब्देषुपरस्परविलक्षणंपदभंगमनपेक्ष्या नेकार्थक्रोडीकारादर्भगः सर्वदोमाधवःयोगंगाहरिणाहितश तिनेत्यादिशब्देषुपरस्परविलक्षणंपदभंगमपेक्ष्यनानार्थकोडी कारात्सरंगःश्लेषइति । तत्रसभंगश्लेषःशब्दालंकारः अभंग श्लेषस्त्वर्थालंकारइतिकेचित् । उभयमपिशब्दालंकारइत्य न्ये । उभयमप्यर्थालंकारइतिस्वाभिप्रायः। एतद्विवेचनंतुचि
त्रमीमांसायांद्रष्टव्यम् ॥ ६३॥ ६४ ॥ नन्वत्रापिसममित्यस्यतुल्यार्थखात्साधर्म्यनिबंधोस्तीतिकुतोनश्लेषाक्षेपस्तत्राह । स ममिति । द्राक्शीघ्रं । साम्याथसाम्यार्थकलं । तथाचानुपपत्त्यभावात्तन्मूलका क्षेपोनसंभवतीतिभावः । कथंतर्हितदवगमस्तत्राहं । अर्थसौंदर्येति । विशेषणानांवधू भिरन्वयेचमत्कृतेरनुसंधानात्तदन्वयतात्पर्य ग्रहइतिभावः । तदनुश्लेषानुसंधानानंतरं, तद्वलाच्लेषबलात्।साधार्थेति।साधर्म्यरूपार्थस्येसर्थः। अर्थसाम्याभावेपि सकलक लंपुरमेतज्जातंसंप्रतिसुधांशुबिंबमिवेसादिवच्छब्दसाम्यस्यसंभवादितिभावः। एवका रेणव्यंग्यखव्यवच्छेदः। तत्रतयोर्मध्याशब्देति।जनुकाष्ठन्यायनशब्दयोरेवश्लिष्टवादि तिभावः । अर्थेति शब्दाभेदादेकलुतगतफल द्वयन्यायेनार्थयोरेवश्लिष्टत्वादितिभावः । केचिदलंकारसर्वसकारादयः। उभयमपीति सभंगाभंगश्लेषद्वयमपीयर्थः। शब्दस्यपरि वृत्त्यसहसेनान्वयव्यतिरेकाभ्यांतद्गतखावधारणादितिभावः। अन्येमम्मटभट्टाः। नन्व भिप्रायस्यार्थालंकारमध्यकथनादवगतस्यापिविशेषतःकथनमंतरेणकथमुपपत्तिरिया शंक्याह एतदितिायद्यप्युत्प्रेक्षाग्रंथानंतरंचित्रमीमांसानकापिदृश्यते तथाप्ययमाशयउ भीयते । चमत्कारेऽर्थमुखप्रेक्षिखादर्थालंकारखमिति । अनुप्रासयमकादेस्तुनचमत्का रेऽर्थमुखप्रेक्षिसमितिनतेषामर्थालंकारसमपितुशब्दवैचित्र्यात् । शब्दालंकारनमेवेति ॥६३ ॥ ६४ ॥ इसलंकारचंद्रिकायांश्लेषप्रकरणम् ॥
Page #87
--------------------------------------------------------------------------
________________
૮૨
चांद्रकासमतेः
अप्रस्तुतप्रशंसास्यात्सायप्रस्तुताश्रया ॥ ए कः कृतीशकुंतेषुयोन्यंशक्रान्नयाचते ॥ ६५ ॥ यत्राप्रस्तुतवृत्तांतवर्णनं प्रस्तुतवृत्तांतावगतिपर्यवसायि तंत्रा प्रस्तुतप्रशंसालंकारः । अप्रस्तुतवृत्तांतवर्णनेन प्रस्तुतावगति श्वप्रस्तुताप्रस्तुतयोः संबंधेसतिभवति । संबंधश्वसारूप्यं सामा न्यविशेषभावः कार्यकारणभावोवासंभवति । तत्रसामान्यवि शेषभावेसामान्याद्विशेषस्या विशेषाद्वासामान्य स्यावगतौद्वैवि ध्यं । कार्यकारणभावेपि कार्यात्कारणस्यकारणाद्वाकार्यस्याव गतौद्वैविध्यं । सारूप्यात्तएको भेदइत्यस्याः पंचप्रकाराः । यदा
'कार्येनिमित्तेसामान्येविशेषेप्रस्तुते सति ॥ तदन्यस्यवचस्तु ल्ये तुल्यस्येतिच पंचधेति ॥ तत्रसारूप्यनिबंधनाऽप्रस्तुतप्रशं सोदाहरणंएकः कृतीति। अत्राप्रस्तुतचातकस्यप्रशंसाप्रशंसनीय त्वेनप्रस्तुते तत्स रूपे क्षुद्रेभ्योयाचनान्निवृत्तेमानिनिपर्यवस्यति।
अप्रस्तुतेति । साअप्रस्तुतप्रशंसाप्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येनतात्पर्यविष योयस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसे सर्थः । एकइति । कृती कुशलः शकुंतेषुपक्षिषुमध्ये यश्चातकः शक्रादिं द्रादन्यंनयाचतइयर्थः । कार्येइति । कार्येप्रस्तुतेस तितदन्यस्यकारणस्यवचः प्रतिपादनं निमित्तेकारणेमस्तुते सतितदन्यस्य कार्यस्य । एवंसा मान्यमस्तुते स तितदन्यस्यविशेषस्य विशेषेप्रस्तुते सतितदन्यस्यसामान्यस्यतुल्ये प्रस्तुते तदन्यस्यतत्सदृशस्येत्यर्थः । अन्यशब्दस्य मतिसंबंधिपरत्वात् । तत्सरूपेतत्सदृशे ॥
यथावा ॥ आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितोमृगप तेः पदवींयदिश्वा ॥ मत्तेभकुंभतटपाटनलंपटस्यनादं करिष्यति कथंहरिणाधिपस्य ॥ अत्रशुनकस्यनिंदानिंदनीयत्वेन प्रस्तुतेत सरूपे कृत्रिमवेषव्यवहारादिमात्रेणविद्वत्ताभिनयवतिवैधेये पर्यवस्यति । यथावा ॥ अंतश्छिद्राणिभूयांसिकंटका बहवो बहिः ॥ कथंकमलनालस्यमाभूवन्भंगुरागुणाः ॥ अत्रकमल नालवृत्तान्त कीर्तनन्तत्सरूपे बहिः खलेषुजाग्रत्सुभ्रातृपुत्रादि भिरंतः कलहं कुर्वाणेपुरुषेपर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्र
Page #88
--------------------------------------------------------------------------
________________
कुवलयानंदः शंसाशब्दःस्तुतिनिंदास्वरूपाख्यानसाधारणकीर्तनमात्रपरो द्रष्टव्यः ।आबद्धेति । आवद्धाःया कृत्रिमाः सटाःस्कंधलोमानितर्जटिलाव्याप्ताअंसभित्तिःस्क धदेशोयस्यैवंभूतःश्वाशुनकोमृगपतेःसिंहस्यपदास्थानंयद्यारोपितः । तादृशसटायुक्त खेनसिंहसाम्यंप्रापितइयर्थः। तथापिमत्तानामिभानांगजानांकुंभतटस्यपाटनेविदार णेलंपटस्यव्यसनिनोहरिणानामधिपस्यनादसिंहनादंकथंकरिष्यतीसर्थः । अभिनय बत्यनुकुर्वतीतिसप्तम्यंत। वैधेये मूर्खे। मूर्खवैधेयवालिशाइत्यमरः। अंतरिति । छिद्राणिरं ध्राणिदोषस्थानानिच कंटकाःशूकाःखलाश्च भंगुराभंगशीलाः गुणाःसौभाग्यादयस्तं तवश्च । अत्रस्तुतिनिंदोदासीनस्वरूपाख्यानमात्रमिति श्लिष्टविशेषणखमितिचभेदः। एवंचेति । उक्तोदाहरणेषुप्रस्तुतपरस्याप्रस्तुतवर्णनस्यत्रिरूपखेसतीयर्थः ॥ ।
सामान्यनिबंधनायथा ॥ विधायवैरंसामर्षेनरोडरौयउदास ते ॥ प्रक्षिप्योदर्चिषंकक्षेशेरतेतेऽभिमारुतं ॥ अत्रप्रागेव सामर्षेशिशुपालेरुक्मिणीहरणाद्वैरंदृढीकृतवताकृष्णेनतस्मि नुदासितुमयुक्तमितिवक्तव्येर्थेप्रस्तुतेतत्प्रत्यायनार्थसामान्य मनिहितं । यथावा ॥सौहाईस्वर्णरेखाणामुच्चावचभिदाजुषां। परोक्षमितिकोप्यस्तिपरीक्षानिकषोपलः। अत्रयदित्वंप्रत्यक्ष मिवपरोक्षेपिममहितमाचरसितदात्वमुत्तमःसुहृदितिविशेषे वक्तव्यत्वेनप्रस्तुतेसामान्यमभिहितं । विशेषनिबंधनायथा॥ अंकाधिरोपितमृगश्चंद्रमामृगलांछनः ॥ केसरीनिष्ठुरक्षिप्तमृ गयूथोमृगाधिपः ॥अत्रकृष्णप्रतिबलभद्रवाक्येमाईवदूषणप रेपूर्वप्रस्तावानुसारेणकूरएवख्यातिभाग्भवतिनतुमदुरितिसा मान्यवक्तव्येतत्प्रत्यायनार्थमप्रस्तुतोविशेषोभिहितः। एवंट हत्कथादिषुसामान्यतःकंचिदर्थम्प्रस्तुत्यतद्विवरणार्थमप्रस्तुत
कथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसाद्रष्टव्या ॥विधायेति । येनरामनुष्याः सक्रोधेऽरौशत्रविरंविधायोदासीनाभवंतितेकक्षेतृणेउद चिषमणिनिक्षिप्याभिमारुतंपवनाभिमुखंशेरतेनिद्रांकुर्वतीसर्थः । सौहार्वेति । सौहार्दा निमैत्राण्येवस्वर्णरेखाइतिरूपकं तासांपरीक्षणेनिकषोपलः परोक्षमितिसंज्ञितः कोप्य स्तीसन्वयः अंकेति ।मालांछनइत्युच्यतइतिशेषः। निष्ठुरंक्षिप्तानिनिरस्तानिमृगयथा नियेनतादृशःकेसरीसिंहोमृगाधिपइत्युच्यतइतिचशेषः ॥
Page #89
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
८५
कारणनिबंधनायथा ॥ हृतसारमिवेंदुमंडलंदमयंतीवदनाय वेधसा ॥ कृतमध्य बिलंविलोक्यतेघृतगंभीरखनीखनीलिम॥ अत्राप्राकरणिकेंदु मंडलगततयोत्प्रेक्ष्यमाणेनदमयन्तीवदन निर्माणार्थ सारांशहरणेन तत्कार्य रूपंवर्णनीयतया प्रस्तुतंदम यंतीवदन गतलोकोत्तरसौंदर्य प्रतीयते । यथावा ॥ मदीयवर दराजस्तवे | आश्रित्यनूनममृतद्युतयः पदंतेदेहक्षयोपनतदि व्यपदाभिमुख्याः ॥ लावण्य पुण्यनिचयंसुहृदित्वदास्येविन्य स्ययांतिमिहिरंप्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचंद्रकर्तृक तयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन त त्कार्यमनंतकोटिचंद्रलावण्यशालित्वमनन्यमुखसाधारणंभ गवन्मुखे वर्णनीयतया प्रस्तुतंप्रतीयते ॥ -
हृतेति । हृतोगंभीरायांखन्यां गर्ते स्वस्याकाशस्यनीलिमायेने तिमंडल विशेषणम् । आ श्रियेति । हेदेवप्रतिमासंभिन्ना अमृतद्युतयश्चंद्रास्ते विष्णोः पदमाकाशमेवपदं चरणमाश्रि त्यदेहस्यक्षयेउपनतंसंपन्नंदिव्यपदस्याभिमुखत्वमेषामेवंभूताः संतस्त्वदास्य रूपे सुहृदिमि त्रे नूनं लावण्यस्वरूपस्य पुण्यस्यनिचयं विन्यस्यमिहिरं सूर्यमतियांतीत्यन्वयः ॥तथाहि । चंद्रस्तावन्मंत्र लिंगाहृद्विक्षयाभ्यामभेदेपिभेदाध्यव
सायाद्वाप्रतिमासंभिन्नत्वेनवर्णितस्तेनाऽतीताचंद्राअनंतको टयइतिलब्ध| कालस्यानादित्वात्सर्वेषां चतेषामाकाशसमाश्र यणंश्लेषमहिम्ना भगवच्चरणसमाश्रयत्वेनाध्यवसितां भगवच्चर प्रपन्नानांचदेहक्षयोपस्थितौ परमपदप्राध्याभिमुख्यं तदानी मेवस्व सुहृद्वर्गेस्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमंडलप्रा प्तिश्वेत्येतत्सर्वश्रुतिसिद्धमिति । तदनुरोधेन तेषांदेहक्षयकाल स्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्राक्प्रत्यक्षसि द्वं पुण्यत्वेन निरूपितस्यलावण्यस्यप्रहाणंनिमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवतिभगवन्मुखेन्यसन
मुत्प्रेक्षितं । यद्यपिसुहृद्वहुत्वे तावदल्पपुण्यसंक्रमोभवति तथा प्यत्र सुहृदित्येकवचनेन भगवन्मुखमेव चंद्रस्य सुहृद्भूतंनमुखांत
Page #90
--------------------------------------------------------------------------
________________
कुवलयानंदः
राणिचंद्र सादृश्यगंधस्यास्पदानीतिभगवन्मुखस्येतरमुखेभ्यो व्यतिरेकोपिव्यंजितः । ततश्चतस्मिन्नेव सर्वेषां स्वस्वयावल्लाव ण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्ततोर्थः स्पष्टमेवप्रतीयते यद्यपि श्रुतौसूर्यमंडलप्रात्यनन्तरभाविविरजानदीक्रमणान न्तरमेवसुहृत्सु कृतसंक्रमणं श्रूयते तथापिशारीरकशास्त्रेतस्या र्थवशात्प्राग्भावःस्थापित इतितदनुसारेणविन्यस्यमिहिरम्प्र तियांतीत्युक्तम् ॥
रः सएवशा
मंत्र लिंगादिति । नवोनवोभवतिजायमानइत्यादिमंत्रसामर्थ्यादित्यर्थः । मंत्रस्यमानांत रसिद्धार्थानुवादकत्वादाह वृद्धीति । श्रुतीति तत्सुकृतदुष्कृते विधुनुते तस्यभियाज्ञातयः सुकृतमुपयातअप्रियादुष्कृत मितिकौषीतकी श्रुतिः । सयत्वत्क्षिप्येन्मनस्तावदादित्यंग च्छतीतिसवायुमागच्छतिसतत्र विजिहितेययथारथचक्रस्य स्वते नस ऊर्ध्वमाक्रमतेसआ दित्यमागच्छतीति श्रुतौ सआदित्यमागच्छतीत्यनंतरंस आगच्छतिविरजांनदींतांम नसैवात्येतितत्सुकृतदुष्कृते विधुनुतइतिश्रुतौ । शारीरकेति । शरीरेभवः शारीरः स रीरक आत्मातत्प्रतिपाद केत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्वपापादिसागाभावेऽ चिरादिमार्गप्राप्तिपूर्वक ब्रह्मप्राप्तेरसंभवेनपाठक्रमस्याऽर्थक्रमेण बाधादितिभावः । स्था पितइति । सांपरायेतर्तव्याभावात्तथाह्यन्यइतितार्तीयाधिकरणे सिद्धांतितइत्यर्थः ॥ - कार्य निबंधनायथा ॥ नाथत्वदंघ्रिन खधावनतोयलग्नास्तत्कांति लेशकणिका जलाधिंप्रविष्टाः ॥ ताएवतस्य मथनेनघनीभवंत्यो नूनं समुद्रनवनीतपदं प्रपन्नाः॥अत्रभगवत्पादांबुजक्षालन रूपा यदिव्य सरित्यक्तकरसादिवलग्ग्रानांतयासह समुद्रंप्रविष्टानां तन्नखकांतिलेशकणिकानां परिणामतया संभाव्यमाने समुद्रन वनीतपदवाच्येन चन्द्रेणकार्येण तन्नख कांत्युत्कर्षः प्रतीयते । य थावा ॥ अस्याश्वेद्गतिसौकुमार्यमधुनाहंसस्य गर्वैरलं संलापो यदिधार्यतां परभृतैर्वाचंयमत्वव्रतं ॥ अंगानामकठोरतायदिह पत्प्रायैव सामालती कान्तिश्चेत्कमला किमत्रबहुना काषायमा लंबतां ॥ अत्रनायिकागतिसौकुमार्यादिषुवर्णनीयत्वेन प्रस्तु तेषुहंसादिगत गर्वशांत्यादिरूपाण्यौचित्येनसंभाव्यमानानि कार्याण्यभिहितानि ॥ -
८६
Page #91
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः नाथेति । हेनाथविणो खच्चरणनखप्रक्षालनजलेगंगारूपेलग्नाः तेषांनखानांकां तिलेशकणिका समुद्रप्राप्ताः ताएवचकणिकास्तस्यजलधेर्मथनेनसांद्रतांपाप्तानूनंस मुद्रसंबंधिनवनीतस्यचंद्रस्यपदंप्राप्ताः । चंद्ररूपेणपरिणताइत्यर्थः । तयातहारेण तदि सनंतरहेतुरितिशेषः । तद्धेतुनखकांत्युत्कर्षइयर्थः । अस्याश्चेदिति । अस्याःका मिन्यागतिसौकुमार्यदृष्टंचे दिसध्याहारेणान्वयः । एवंसंल्लापोभाषणंयदिश्रुतस्तदापर भृतैःकोकिलैर्वाचंयच्छतीतितथातस्यभावोमौनमेवव्रतंसाध्यतां । अकठोरतामार्दवंय दिदृश्यतेतदासाप्रसिद्धामालतीदृषत्मायैवपाषाणतुल्यैवलक्ष्यतइति । कांतिदृष्टाचेत्त दाकमलालक्ष्मी काषायंवस्त्रमालंबतामाश्रयतु । किमत्रबहुनोक्तेनेसन्वयः । गसादिषु गतिसौंदर्यादिषु संभाव्यमानान्युत्प्रेक्षमाणानि ॥
एतानिचपूर्वोदाहरणइवनवस्तुकार्याणि किंतुतन्निरीक्षणका र्याणिलजातिरश्चायदिचेतसिस्यादसंशयंपर्वतराजपुत्र्यात केशपाशंप्रसमीक्ष्यकुर्युलिप्रियत्वंशिथिलंचमर्यः' इत्युदाहर णांतरेतथैवस्पष्टीअंगानामकठोरतेतितृतीयपादेतुवर्णनीयांग सौकुमा-तिशयनिरीक्षणकार्यत्वमपिनाक्षेप्यमालतीक ठोरत्वेविवक्षितं। प्रतिप्रयोगिविशेषापेक्षकठोरत्वस्यतदकार्य त्वात्किंतुतबुद्धेरेव । इदमपित्वदंगमार्दवेदृष्टइत्याद्युदाहरणां
तरेतथैवस्पष्टम् ॥पूर्वोदाहरणाद्वैलक्षण्यमाह । एतानीति । कार्याणीयर्थः । लज्जेति । तिरश्चांपश्चा दीनांचेतसियदिलज्जास्यात्तदाचमर्योगोमृगा पर्वतराजपुत्र्यास्तंतथारमणीयंकेशपाशं प्रसमीक्ष्य वाला केशाःप्रियायासांतास्तथातत्त्वंशिथिलंकुर्युरियन्वयः । तथैवनिरी क्षणकार्यखमेव । अर्याक्षेप्येति । दृषत्पायवरूपाक्षिप्लेयर्थः । इदमप्यप्रस्तुतबुद्धेः कार्यवमपि । अपिनाप्रस्तुतबुद्धे कारणवंप्रागुक्तंसमुच्चीयते। 'खदंगमाईवेदृष्टेकस्यचि तेनभासते॥ मालतीशशभृल्लेखाकदलीनांकठोरता इतितुल्ययोगितायांप्रागुदाहृतं॥
अर्थस्यकार्यत्वइवबुद्धःकार्यत्वेपिकार्यनिबन्धनत्वंनहीयतइ ति । एतादृशान्यपिकार्यनिबंधनाप्रस्तुतप्रशंसायामुदाहृता निप्राचीनैः । वस्तुतस्तुतदतिरेकेपिनदोषः। नह्यप्रस्तुतप्रशं सायांप्रस्तुताप्रस्तुतयोःपंचविधएवसंबधईतिनियंतुंशक्यते। संबंधांतरेष्वपितदर्शनात् । यथा ॥ तापत्रयौषधवरस्यतव
Page #92
--------------------------------------------------------------------------
________________
कुवलयानंदः स्मितस्यनिःश्वासमंदमरुतानिबुसीकतस्य । एतेकडंकरचया इवविप्रकीर्णाजैवातृकस्यकिरणाजगतिभ्रमंति। अत्रह्यप्रस्तु तानांचंद्रकिरणानाम्भगवन्मंदस्मितरूपदिव्यौषधधान्यविशे पकडंकरचयत्वोत्प्रेक्षणेनभगवन्मन्दस्मितस्य तत्सारतारूपः कोप्युत्कर्षःप्रतीयते । नचधान्यकडंकरचययोःकार्यकारणभा वादिसंबंधोस्ति । अतःसहोत्पत्त्यादिकमपि संबंधांतरमाश्रय
णीयमेव ॥ननु कार्यरूपेणाप्रस्तुतेनार्थेनयत्रप्रस्तुतंतत्कारणमवगम्यते साकार्यनिबंधनाऽप्रस्तुत प्रशंसोच्यते । नचोदाहतेषुत्तत्संभवः । मालतीकठोरत्वादेरप्रस्तुतस्यार्थस्याकार्यताया स्वयैवदर्शितवात् । एवंप्रस्तुतस्यकाभिनीगतिनिष्ठसौंदर्यातिशयादनिरीक्षणस्यैवका रणवेनस्वरूपतस्तस्याकारणखादिसतआह अर्थस्येति । अयमाशयः । अर्थस्याप्र स्तुतखेसुतरांतद्धद्धेरप्रस्तुतलात्कार्यवाचनतावदप्रस्तुतकार्यवांशासंभवः । अर्थवस्यप्र योजनाभावेनलक्षणेऽनिवेशादव्यावर्तकखाच । नापिप्रस्तुतस्यकारणखांशस्यासंभवः। स्वरूपतस्तस्याहेतुलेपिज्ञातस्यहेतुलादिति । ननु गतिसौंदर्यादेर्शानमेवहेतुर्ननुज्ञायमानं गतिसौंदर्यादि । तदभावेपिज्ञानमात्रात्कार्योत्पत्तेरियस्वरसादाह वस्तुतस्विति । तदतिरेके तस्याःप्राचीनोदाहृताप्रस्तुतप्रशंसायाअतिरेकेप्रकारपंचकाधिक्ये । तापे ति । हेहरेतवनिःश्वासरूपमंदमारुतेननिबुसीकृतस्यबुसरहितीकृतस्यस्मितरूपस्याऽऽ ध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाःकडंकरचयाबुससमूहाइवैतेजैवातकस्यचं द्रस्यकिरणाजगतिभ्रमंतीसन्वयः । तत्सारतारूपः किरणसारतारूपः ॥
एवमुपमानोपमेयावाश्रित्यतत्रकविकल्पितकार्यकारणभाव निबंधनेअप्रस्तुतप्रशंसेदर्शितेततोन्यत्रापिदृश्यते।यथा॥का लिंदिब्रूहिकुंभोद्भवजलधिरहन्नामगृह्णासिकस्माच्छनोर्मेनर्म दाहंत्वमपिवदसिमेनामकस्मात्सपन्याः ॥ मालिन्यंतर्हिक स्मादनुभवसिमिलत्कजलैर्मालवीनांनेत्रांभाभिःकिमासांस मजनिकुपितःकुंतलक्षोणिपालः॥ अत्रकिमासांसमजनीति मालवीनान्तथारोदनस्यनिमित्तेप्टष्टे तत्प्रियमरणरूपनिमित्त मनाख्यायकुपितःकुन्तलक्षोणिपालइतितत्कारणमभिहित मितिकारणनिबंधना।मालवान्प्रतिप्रस्थितेनकुंतलेश्वरेणकिं
Page #93
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः तेनाशिताइतिष्टष्टेतद्वधानंतरभाविजलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहितमित्यत्रैवकार्यनिबंधनापि पूर्वस्यांप्रश्नःशाब्दो स्यामार्थइतिभेदः ॥६५॥ एवमिति । हृतसारमित्युदाहरणेचंद्रवदने उपमानोपमेयपदार्थावाश्रियचंद्रसारां शहरणस्यसताकविप्रौढोक्तिकल्पितंकारणवम् । एवमन्येष्वपिद्रष्टव्यम् । कालिंदी ति । नर्मदायाःसमुद्रस्यचसंवादोयम् । तत्रयमुनाभ्रांत्यासमुद्रेणकालिंदीत्युक्तेकोपा त्साकूतंनर्मदायाउत्तरं हेकुंभोद्भवागस्यमुनेब्रूहीति । ततः पुनःसमुद्रस्यप्रतिवचनम् । अहंजलधिर्भवामि ममशत्रोनमिकस्माद्धतोगृहण्हासीति । सापुनराह नर्मदाहमियादि। ततः समुद्रःपुनराह तर्हिकुतोमालिन्यमनुभवमीति। सापुनराह मिलत्कज्जलैर्मालवदेशां गनानांनेत्राश्रुभिरिति । ततःकिमासांजातमितिसमुद्रस्यप्रश्नः । कुंतलदेशाधिपाकु पितइतिनर्मदायाउत्तरम् ॥ ६५ ॥ इत्यलंकारचंद्रिकायामप्रस्तुतप्रशंसाप्रकरणम् ॥
प्रस्तुतेनप्रस्तुतस्यद्योतनेप्रस्तुतांकुरः ॥ किं
शृंगसत्यांमालत्यांकेतक्याकंटकेद्धया ॥६६॥ यत्रप्रस्तुतेनवर्ण्यमानेनाभिमतमन्यत्प्रस्तुतंद्योत्यते तत्रप्रस्तु तांकुरालंकारः। उत्तरार्द्धमुदाहरणं । इहप्रियतमेनसाकमुखा नेविहरंतीकाचिद्रूगंप्रत्येवाहेतिवाच्यार्थस्यप्रस्तुतत्वानचाना मंत्रणीयामंत्रणेनवाच्यासंभवादप्रस्तुतमेववाच्यमिहस्वरूप प्रस्तुतावगतयेनिर्दिष्टमितिवाव्यं । मौग्ध्यादिना,गादाव प्यामंत्रणस्यलोकेदर्शनात् ।।
प्रस्तुतेनेति । प्रधानभूतप्रस्तुतांतराभिव्यंजकंप्रस्तुतवर्णनंप्रस्तुतांकुरालंकारः । प्र स्तुतस्याभिव्यंजकखादंकुरइवांकुरइतिव्युत्पत्तेः । किमिति । हेभ्रमरमालत्याविद्यमा नायांकंटकेद्धयाकण्टकव्याप्तयाकेतक्याप्रियोजनमितिप्रस्तुतेनभ्रमरवृत्तांतेनमयिम नोहारिण्यांससांकिमुद्वेगकारिण्यापरवनितयेतिनायकत्तान्तःप्राधान्येनप्रस्तुतोऽभि व्यज्यते । कथमिह गवृत्तांतस्यप्रस्तुतखंतत्राह । इहेति। तथाच गसंबोध्यकलात्तद तातोपिप्रस्तुतइतिभावः। अनामंत्रणीयामंत्रणेनसंबोध्यखायोग्यसंबोधनेन । वाच्यासं भवागसंबोध्यकवाच्यार्थासंभवात् ॥
यथा॥ कस्त्वंभोःकथयामिदैवहतकमांविद्धिशाखोटकवैराग्या दिववक्षिसाधुविदितंकस्मादिदंकथ्यते ॥ वामेनात्रवटस्तम
Page #94
--------------------------------------------------------------------------
________________
कुवलयानंदः
ध्वजनः सर्वात्ममासेवते नच्छायापिपरोपकारकरिणीमार्ग स्थितस्यापि ॥ इत्यत्रचेतनाचेतनप्रश्नोत्तरवत्तिर्यगामंत्रण स्यात्यंतमसंभावितत्वाभावात् एवंप्रस्तुतेनवाच्यार्थेन भ्रंगो पालंभरूपेणवक्रयाः कुलवध्वाः सौंदर्याभिमानशालिन्याः क्रूर जनपरिवृत्तिदुष्प्रधर्षायांपरवनितायांविट सर्वस्वापहरण संक ल्पदुरासदायांवेश्यायांवा कंटकसंकुलकेत की कल्पायांप्रवर्तमा नंप्रियतमं प्रत्युपालंभोद्योत्यते ॥ -
कस्त्वमिति । शाखोटकतरूप्रतिकस्यचित्पथिकस्यप्रश्नोक्तिः । कथयामीत्याद्युत्त रं । वैराग्यादिववदसीतिपुनःप्रश्नः । साधुविदितमितिशाखोटकस्योत्तरं । कस्मादिदं वैराग्यमिति पुनः प्रश्नः । कथ्यतइतिपुनरुत्तरंप्रतिज्ञायशाखोटक आह । वामभागे नोपलक्षितोत्रवटो स्तितंपांयोजनः सर्वात्मानास भित्पत्रछायादिभिः सेवते आश्रयति । ममपुनर्मार्गेस्थितस्यापिनच्छायापिपरोपकारसंपादिके तिभूताधारत्वादितिभावः । वा मेनेतिमार्गेतिचश्लिष्टं । अत्यंतमारोपेणापि । परवनितायामितिवेश्यायामितिचविषय समी । तद्विषयइत्यर्थः विटानां सर्वस्वस्याहरणेयः संकल्पस्तेनदुरापैतिवेश्याविशेषणं ॥ यथावा ॥ अन्यासुतावदुपमर्द सहा सुभ्रंग लोलं विनोदयमनः सुमनोलतासु ॥ बालामजातरजसंकलिकामकालेव्यर्थ कदर्थ • यसिकिंनवमल्लिकायाः ॥ अत्राप्युद्यानमध्येचरं तं भृंगंप्रत्युपा लंभइतिवाच्यार्थस्यापिप्रस्तुतत्वं । इदं च प्रौढांगनासुसतीषुबा लिकांरत ये क्लेशयतिकामिनिशृण्वतिकस्याश्विद्विदग्धायावच नमितितंप्रत्युपालंभोद्योत्यते । यथावा ॥ कोशद्वंद्वमियंदधा तिनलिनी कादम्बचं चूक्षतंधत्तं चूतलतानवं किसलयं पुंस्कोकि लास्वादितं ॥ इत्याकर्ण्य मिथः सखीजनवचः सादीर्घिकाया स्तटेचैलतिनतिरोदधेस्तनतटंबिंबाधरंपाणिना ॥ अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेनदीर्घिकायास्तटइत्यनेनचवाच्या र्थस्य प्रस्तुत त्वंस्पष्टम् । प्रस्तुतांतरद्योतनंचोत्तरार्धेस्वयमेवक विनाविष्कृतम् । अत्रायोदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः ॥
Page #95
--------------------------------------------------------------------------
________________
- चंद्रिकासमेतः अन्येति । श्रृंगन्याम्पमर्दक्षमासुसुमनसांपुष्पाणांसवासुतापवावपमल्लिका याःकलिकासंजातरजस्काभवतिलोलंचपलंमनोविनोदय । लोलमितिक्रियाविशे षणंवा । नवमल्लिकायालताविशेषस्यबालामभिनवामसंजातरजस्कांकलिकामकाले व्यर्थकिमितिकदर्थयसिपीडयसीयन्वयः । रजःपुष्परजः स्त्रीणांरेतश्च । शृण्वतीति । एतद्वचनंशव तिसतीसर्थः । कोशेति । इयंनलिनीकमलिनीकोशद्वंद्वमुकुलयुगलंकादंब स्यहंसस्यचंच्वाक्षतंकृतक्षतंदधातिधत्ते तथेयंचूतस्याम्रस्यलतानूतनंपल्लवंपुंरूपैःकोकि लैरास्वादितंचर्वितंधत्ते इतिदीपिकायावाप्यास्तटेमिथःपरस्परंसखीजनस्यवचआक Wसामस्तुतानायिकाकमलमुकुलाम्रपल्लवव्याजेनैतामदीयस्तनाऽधरक्षतवृत्तांतकथयं तीतिज्ञाखाचैलस्यवस्त्रस्यांतेनमातेनस्तनतटंतिरोदधे बिंबरूपमधरंचपाणिनातिरोध आच्छादितवतीयन्वयः । अन्यापदेशेति । अन्यस्यापदेशोमिषंयत्रतादृशमियर्थः ।
अप्रस्तुतप्रशंसायांवाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति तत्रा । भिधायामपर्यवसितायांतेनप्रस्तुतार्थव्यक्तिरलंकारः। इहतु वाच्यस्यप्रस्तुतत्वेनतत्राभिधायांपर्यवसितायामर्थसौन्दर्यब लेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति। वस्तुतस्त्वयमप्यलंकारएव ध्वनिरितिव्यवस्थापितंचित्रमीमांसायां । तृतीयोदाहरणस्य त्वलंकारत्वेकस्यापिनविवादः। उक्तंहिध्वनिकता शब्दार्थश क्याक्षिप्तोपिव्यंग्योर्थःकविनापुनः॥ यत्राविष्क्रियतेस्वोक्त्या सान्यैवालंकृति ने 'इति। एतान्यपिसारूप्यनिबंधनान्युदा . हरणानिसंबंधांतरनिबंधनान्यपिकथंचिद्वाच्यव्यंग्ययोःप्रस्तु
तत्वनिबंधनेनोदाहरणीयानि । दिमात्रमुदाहीयते ॥तदीयमेवग्रंथदर्शयति । अप्रस्तुतेयादि । व्यवस्थापितमिति । प्रस्तुतखेपिमुख्य तयातात्पर्याभावादत्राप्यभिधापर्यवसानाभावादितिभावः । सान्यैवेति । साअलंक तिर्खने सकाशादन्यैवेत्यर्थः । प्रस्तुतत्वलंभनेनप्रस्तुतत्वमाप्त्या ॥
रात्रिःशिवाकाचनसन्निधत्तेविलोचनेजायतमप्रमत्ते॥ समान धर्मायुवयोःसकाशेसखाभविष्यत्यचिरेणकश्चित् ॥ अत्रशिव सारूप्यमिवतदेकदेशतयातहाच्यंललाटलोचनमपिशिवरात्रिमाहात्म्यप्रयुक्तत्वेनवर्णनीयमितितन्मुखेनकृत्स्नंशिवसारू प्यंगम्यं । यथावा॥ वहंतीसिंदूरंप्रबलकबरीभारतिमिरत्विषां
Page #96
--------------------------------------------------------------------------
________________
कुवलयानंदः . दैवीकृतमिवनवीनार्ककिरणं ॥ तनोतुक्षेमंनस्तववदनसौं
दर्यलहरीपरीवाहःस्रोतःसरणिरिवसीमंतसरणिः ॥ अत्रवर्ण नीयत्वेनप्रस्तुतायाःसीमंतसरणेवदनसौंदर्यपरीवाहत्वोत्प्रेक्ष णनपरिपूर्णतटाकवत्परीवाहकारणीभूतास्वस्थानेअमान्तीव दनसौंदर्यसमृद्धिःप्रतीयते । सापिवर्णनीयत्वेनप्रस्तुतैव ॥रात्रिरिति । हेविलोचनेशिवाकल्याणरूपाकाचनानिर्वचनीयमभावारात्रिः । शि शिवरात्रिरिसर्थः । संनिधत्तेसंनिहिताभवसतोयुवांअप्रमत्तेजाग्रतंजाग्रदूपेभवतम् । कुतस्तत्राह । युवयोःसकाशेसमीपेअचिरेणसमानधर्मासदृशःसखाकश्चिद्भविष्यति तृ तायलोचनंभालेभविष्यतीयर्थः । तदेकदेशतयेतिशिवरात्रिमाहात्म्यप्रयुक्तत्वेहेतुः तच्चवर्ण्यखे । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवंचैकदेश्येकदेशभावसंबंधनिबंधनख मत्रदर्शितम् । वहंतीति । भगवसाःसीमंतवर्णनमिदम् । अथिशिवेतवसीमंतसरणि नःक्षेमंतनोलिसन्वयः । कीदृशी सिंदूरंवहती। किमिव प्रबलानांकेशपाशरूपांध कारदीप्तीनांसमूहबंदीकृतंबालार्ककिरणमिवासरणिःकेव खद्वदनसौंदर्यलहरीणांपरीवा हरूपा स्रोतःससरणिरिवेति।परीवाहोजलनिर्गममार्गः।जलोच्छासाःपरीवाहाइसमरः।।
यथावा॥अंगासंगिमृणालकांडमयतेशृंगावलीनांरुचनासामौ क्तिकमिंद्रनीलसरणिश्वासानिलाद्गाहते॥ दत्तेयंहिमवालुका पिकुचयोर्धत्तेक्षणंदीपतांतप्तायःपतितांबुवत्करतलेधाराम्बुसं लीयते अत्रनायिकायाविरहासहत्वातिशयप्रकटनायसंताप वत्कार्याणिमणालमालिन्यादीन्यपिवर्णनीयत्वेनविवक्षिता नीतितन्मुखेनसंतापोवगम्यः । यत्रकार्यमुखेनकारणस्यावग तिरपिश्लोकेनिबद्धानतत्रायमलंकारःकिंत्वनुमानमेवायथा॥ परिम्लानंपीनस्तनजघनसंगादुभयतस्तनोर्मध्यस्यांतःपरिमि लनमप्राप्यहरितं ॥ इदंव्यस्तन्यासंप्रशिथिलभुजाक्षेपवलनैः कशांग्याःसंतापंवदतिनलिनीपत्रशयनं ॥अंगेति । विरहसंतापवर्णनं । अंगसंबद्धंमृणालकांडं गेभ्योविशेषरहितांतत्समां रुचकांतिमयतेप्राप्नोति । तापातिशयेनमलिनीभावात् । नासामौक्तिकंश्वासानि लादत्युष्णादेतोरिंद्रनीलमणे पदवीतत्साम्यंगाहतेमाप्नोति । तथा कुचोदत्तानिहिते यहिमवालुकाकपूरंक्षणंदीपरूपतांधत्ते । एवंकरतलेधारारूपेणसिक्तंजलंतप्तायःपिंड
Page #97
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः पतितजलवत्सलीयते तापातिशयाच्छोषप्राप्नोतीयर्थः।उदाहरणदयेपिकार्यनिबंधनवं व्यक्तं नतत्रायमिति । द्वयोरपिवाच्यखादितिभावः। अयमित्युपलक्षणम् अप्रस्तुत शंसापिनेतिबोध्यं । किंकृतस्तर्हितत्रचमत्कारोऽतआह किंखिति । परीति । रत्नाव त्यांस्वविरहातुरायाःसागरिकायाःशयनमुपगतस्पराज्ञइयमुक्तिः। इदं बिसिनीपत्ररचि संशयनंकशांग्याःसंतापंवदत्यनुमापयति । किंभूतं पीनस्तनजघनसंगादुभयतऊर्ध्वा धोभागयोःपरिम्लानं । तनो कुशस्यमध्यस्यपरिमिलनसंघर्षमप्राप्यअंतर्मध्यभागेहरि तवर्ण । एवंप्रकर्षणशिथिलयोर्भुजयोराक्षेपैश्चलनैश्चव्यस्तोविषमीकृतोन्यासोरचनाय स्यताहशमिति ॥ ६६ ॥ इसलंकारचंद्रिकायांप्रस्तुतांकुरप्रकरणम् ॥
पर्यायोक्तंतुगम्यस्यवचोभंग्यंतराश्रयं ॥ नम
स्तस्मैरुतौयेनमुधाराहुवधूकुचौ ॥ ६७ ॥ यदेवगम्यविवक्षितंतस्यैवांग्यंतरेणविवक्षितरूपादपिचारुत रेणकेनचिद्रूपांतरेणाभिधानंपर्यायोक्तं । उत्तरार्द्धमुदाहरणं । अत्रभगवान्वासुदेवःस्वासाधारणरूपेणगम्योराहुवधुकुचवैय र्थ्यकारकत्वेनरूपांतरेणसएवाभिहितः ॥लोकंपश्यतियस्यां निःसयस्यांधिंनपश्यति।ताभ्यामप्यपरिच्छेद्याविद्याविश्वगुरो स्तव॥अत्रगौतमःपतंजलिश्चस्वासाधारणरूपाभ्यांगम्यौरूपा तराम्यामभिहितौ । यथावा ॥निवेद्यताहंतसमापयंतौशिरी षकोशम्रदिमाभिमानम् । पादौकियङ्करमिमौप्रयासेनिधित्स तेतुच्छदयंमनस्ते॥अत्रकियडूरंजिगमिषेतिगम्यएवार्थोरूपां
तरेणाभिहितः ॥'ननु प्रस्तुतकार्याभिधानमुखनकारणस्यगम्यत्वमपिप्रस्तुतांकुरविषयश्चेत्किर्ताहपर्या योक्तमित्याकांक्षायामाह पर्यायोक्तमिति । वचःप्रतिपादनं भंग्यंतराश्रयंभंग्यंतरम कारकं । लक्षणंपरिष्कुरुते यदेवेति। तथाचविवक्षितस्वप्रकारातिरिक्तनचारुतरण रूपेणव्यंग्यस्याभिधानंपर्यायोक्तमितिलक्षणं । पर्यायेणभंग्यंतरेणोक्तमभिहितंव्यंग्य योतिव्युत्पत्तेः। लक्षणेस्वपदं व्यंग्यपरं।नचव्यंग्यस्यैववाच्यखनिष्फलंविरुद्धंचेतिवा च्यं प्रकारभेदात् । तदुक्तं 'यदेवोच्यतेतदेवव्यंग्यंयथातुव्यंग्यं नतथोच्यत' इति। चा रुतरेणेतिविशेषणात् । नमोराहुशिरश्छेदकारिणेदुःखहारिणेइसत्रनपर्यायोक्तप्रसंगः स्वासाधारणरूपेणवासुदेवखेन। यत्तुराहुशिरश्छेदकारिखरूपव्यंग्यमादायैवपर्यायोक्तं
Page #98
--------------------------------------------------------------------------
________________
कुवलयानंदः वक्तुमर्हनतुविशेषणसामर्थ्यलभ्यवासुदेवखमादायेति तदयुक्तं राहुशिरश्छेदकारिख स्यवाच्यसिद्धचंगखेनतेनापिविवक्षितंव्यंग्यं प्रधानभूतंवासुदेवखंतदादायैवतत्कथनौ चित्यात् । राहुस्त्रीकुचनष्फल्यकारिणेहरयेनमइयत्रतुराहुशिरश्छेदकारिखमेवविवक्षि तंव्यंग्यमितियुक्तंतदादायपर्यायोक्तमिति विभावनीयम् । लोक मिति ।यस्याक्षपादस्यां निर्लोकंपश्यति अथचसलोकोयस्यपतंजले शेषावतारस्यांग्रिनपश्यतिउरगखात। ता भ्याअक्षपादपतंजलिभ्यां । अपरिच्छेद्याअनाकलनीया। निवेद्यतामिति । नलंमति दमयंसाउक्तिः । तवअल्पदयंमनःकर्तृशिरीषकलिकामृदुखाभिमानमपनयंतौइमौपादौ कियहूरपर्यंतंप्रयासेनिधातुमिच्छति । इंतखेदे। एतभिवेद्यतांकथ्यतामित्यर्थः ॥
यथावा ॥ देववंदेजलधिशरधिंदेवतासार्वभौमव्यासप्रष्ठाभु वनविदितायस्यवाहाधिवाहाः॥भूषापेटीभुवनमधरंपुष्करपु पवाटीशाटीपालाःशतमखमुखाश्चंदनद्रुर्मनोभूः ॥ अत्रय स्यवेदावाहाभुजंगमाभूषणानीत्यादितद्वाक्यार्थव्यवस्थितौवे दत्वाद्याकारणावगम्याएववेदादयोव्यासप्रमुखविनेयत्वाद्या कारेणाभिहिताः परंतुदेवतासार्वभौमत्वस्फुटीकरणायविशे षणविक्षेष्यभावव्यत्यासेनप्रतिपादिताः । अत्रालंकारसर्व स्वकतापिपर्यायोक्तस्यसंप्रदायागतमिदमेवलक्षणमंगीकृतंग म्यस्यापिरंग्यंतरेणाभिधानंपर्यायोक्तमिति। 'चक्राभिघातप्र सभाज्ञयैवचकारयोराहुवधूजनस्य ॥ आलिंगनोहामविला सवंध्यरतोत्सवंचुंबनमात्रशेष'इतिप्राचीनंतदुदाहरणंत्वन्य थायोजितं । राहुवधूगतेनविशिष्टेनरतोत्सवेनराहुशिरश्छेदः
कारणरूपोगम्यतइति ॥देवमिति । देवतासार्वभौमसकलदेवत्ताऽधीश्वरदेववंदे । कीदृशं जलधिरेवशर विस्तूणंयस्यतथाभूतंत्रिपुरसंहारेशरीरकृतस्यविष्णोविश्रांतिस्थानखात् । तथाभुवनेषु विदिताःख्याताःव्यासःप्रष्ठोऽरयोयेषांतेव्यासप्रमुखावसिष्ठाद्यायस्यवाहानांवाहनानां वेदानामधिवाहावाहनाधिकृताभवंति । पुरोऽगाग्रेसरप्रष्ठाऽग्रतःसरपुरःसराइसम रः। एवमधरंभुवनंपातालंभूषणपेटिका सर्पभूषणखात् । पुष्करमाकाशंपुष्पवाटि का पुष्पस्थानीयचंद्रोद्माधारखात् । शतमखइंद्रस्तत्प्रमुखाअम्यादयोदिक्पाला शाटीपालनाधिकृताः दिगंबरखेनदिशामेवशाटीरूपसात् । मनोभूश्चंदनतरुः चं
Page #99
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः दनस्थानीयभस्मसंबंधिवात् । मदनभस्मनाशिवेनांगानामनुलेपनस्यपुराणेषुप्रसिद्धः । अत्रलक्षणंसंगमयति अत्रेति । व्यवस्थितौविवक्षायांसयां । अवगम्याव्यंग्याः । विनेयत्वेति शिक्षणीयलेयर्थः । आदिनापातालगुप्तवादिपरिग्रहः । अभिहिताइ ति । वाहायधिकृतवादिनाव्यासादिप्रतिपत्तौसमानवित्तिवेद्यखेनव्यासादिविनेय खादेरपितेष्ववगमादितिभावः। साक्षादेवव्यासादिविनेयखाद्याकारणकिमितिननिर्दि टाइसाशंक्याह परंखिति । यद्यप्युक्तविशेष्यविशेषणभावेपिदवतासार्वभौमखमवगम्य तेतथापिस्फुटप्रतिपत्त्यर्थंतद्वैपरत्यिंकृतमिसर्थः । चक्रेति । योदेवःसुदर्शनचक्रस्याभि घातेयाप्रसभंआज्ञातयैवराहुवधूजनस्यसुरतोत्सवमालिंगनस्योदामाउद्भटायविलासा स्तैवंध्यरहितंचुंबनमात्रावशेषंचकारेयन्वयः । विशिष्टेनोक्तविशेषणविशिष्टेन । एवंच दृशोदाहरणयोजनेच । अनुपपत्तिमिति । गम्यस्यराहुशिरश्छेदस्यभंग्यंतरे णानभिधानादव्याप्तिमाशंक्येसर्थः। अभिधानायोगादिति । अयमाशयः । अत्र हिराहुशिरश्छेदकारीतिवासुदेवइतिवाव्यंग्यंराहुवधूजनसंबंधिताशरतोत्सवकारिखे नप्रकारांतरेणाभिधीयतइतिनवक्तुंशक्यं । धर्मिणोवासुदेवस्यप्रक्रांतखनयच्छब्दाभि हितवेनचव्यंग्यखायोगात्।व्यंग्यस्यचराहुशिरश्छेदकारिखस्यवासुदवेवस्यवाधमस्यम कारांतरेणानभिधानात्।तस्मात्पर्यायेणकार्यादिद्वारेणोक्तंगम्यमाक्षिप्तवेतिलक्षणार्थः।।
एवंचगम्यस्यैवाभिधानमितिलक्षणस्यानुपपत्तिमाशंक्याह॥ यद्गम्यं तस्यैवाभिधानायोगात्कार्यादिद्वारेणैवाभिधानंलक्षणे विवक्षितमितिलक्षणंक्लिष्टगत्यायोजितम् । लोचनकतापर्या योक्तंयदन्येनप्रकारेणाभिधीयतइतीदमेवलक्षणमंगीकृत्यतदु दाहरणेचकार्येणशब्दाभिहितेनकारणंव्यंग्यंप्रदर्यतत्रलक्षणं लक्ष्यनामचक्लिष्टगत्यायोजित।वाच्यादन्येनप्रकारेणव्यंग्येनो पलक्षितंसद्यदभिधीयतेतत्पर्यायेणप्रकारान्तरेणव्यंग्येनोपल क्षितमुक्तमितिसर्वोयंक्तशःकिमर्थइतिनविद्मः।प्रदर्शितानिहि गम्यस्यैवरूपांतरेणाभिधानेबहून्युदाहरणानि चक्राभिघातप्र सभाज्ञयैवेतिप्राचीनोदाहरणमपिस्वरूपेणगम्यस्यभगवतोरू पांतरेणाभिधानसत्त्वात्सुयोजमेव ॥आभिधानमाक्षेपोव्यंजनंवा । पर्यायोक्तमिति । कचित्पर्यायोक्तइतिपाठस्वयुक्तः • व्यंगेनोपलक्षितमुक्तमितिव्याख्यानग्रंथविरोधात् । नविद्मइति । यच्छब्दाभिहित . स्थापिभगवतोवासुदेवखादिनारूपांतरेणव्यंग्यतयायथाश्रुतेबाधकाभावादितिभावः।
Page #100
--------------------------------------------------------------------------
________________
कुवलयानंदः नचाभिधाविषयेकर्थव्यंजनेतिवाच्यं । वासुदेववादिनाप्रतीयमानेभगवसभिधाविषय बासंभवात् । तस्याःस्वावच्छेदकधर्मेणैवबोधकखात् । अतएवोक्तं 'शक्यादन्येनरूपे णज्ञातेभवतिलक्षणा' इति । इहतुलक्षणाईवभावाद्वयंजनोपगम्यतइति ॥
यत्तु तत्रराहुशिरश्छेदावगमनंतत्रप्रागुक्तरीत्याप्रस्तुतांकुरए वा प्रस्तुतेनचराहोःशिरोमात्रावशेषेणालिंगनवंध्यत्वाद्यापा दानरूपेवाच्यभगवतोरूपांतरेउपपादिते तेनभगवतःस्वरूपे
णावगमनंपर्यायोक्तस्यविषयः ॥ननुप्रस्तुतेनतादृशरतोत्सवरूपेणकार्येणप्रस्तुतस्यैवराहुशिरश्छेदरूपकारणस्यप्रतीतौच मत्कृितिविशेषस्तस्याअलंकारत्वंगमयति । तच्चलोच्यमानप्रस्तुतप्रशंसायाअसंभवादु क्तरीयापर्यायोक्तरूपतयैवस्वीकर्तव्यमिसाशंक्याह । यत्त्विति । अलंकाराणामिय त्तानियमाभावेनप्रस्तुतांकुरस्याप्यलंकारांतरखादेवंविधराब्दाखारस्यभंगेनप्राचीनलक्ष णव्याख्यानमयुक्त मितिभावः । संक्षेपतोदर्शितमपिपर्यायोक्त विषयविशद यति प्रस्तु तेनेसादिना। यत्तुभगवद्रूपेणावगमनंविशेषणमर्यादालभ्यतेनासुंदरंपर्यायोक्तस्यवि षयइतितदविचारितरमणीयम् । नहिपर्यायोक्तव्यंग्यसौंदर्यकृतोविच्छित्तिविशेषः किं तुभंग्यंतराभिधानकृतएव । व्यंग्यंतुभंग्यंतराभिधानतोऽमुंदरमेवप्रायशोदृश्यते । य थाइहागंतव्यमिति विवक्षितेव्यंग्ये अयंदेशोऽलंकरणीयः सफलतामुपनेतव्यइसादा वतस्तदसुंदरखोद्भावनमकिंचित्करमेव । अलंकारसर्वस्वकारग्रंथविरोधोद्भावनंतु तच्छिक्षाकारिणंप्रतिनशोभते । उपजीव्यखाद्भावनपिग्रंथस्याकिंचित्करमेवयुक्ति विरोधइतिपरोत्कर्षासहिष्णुखमात्रमुद्भावयितुरवगमयतीसलंविस्तरेण ॥ ६७ ॥
पर्यायोक्तंतदप्याहुर्यव्याजेनेष्टसाधनम् ॥ या
मिचूतलतांद्रष्टुंयुवाभ्यामास्यतामिह ॥ ६८॥ अत्रनायिकांनायकेनसंगमय्यचूतलतादर्शनव्याजेननिर्गच्छं त्यासख्यातत्स्वाच्छंद्यसंपादनरूपेष्टसाधनंपर्यायोक्तीयथावा॥ देहिमत्कंदुकंराधेपरिधाननिगहित।इतिविख्सयन्नीवतिस्याः कृष्णोमुदेस्तुनः ॥ पूर्वत्रपरेष्टसाधनमत्रकंदुकशोधनार्थनीवी विस्तूंसनव्याजेनस्वेष्टसाधनमितिभेदः ॥६८॥ प्रकारांतरेणपर्यायोक्तंलक्षयति । पर्यायोक्तमिति । रमणीयेनव्याजेनमिषेणस्व स्यपरस्यवाइष्टस्ययत्साधनसंपादनंतदपिपर्यायोक्तम् । पर्यायेणव्याजरूपेणोक्तंयोति . व्युत्पत्तेः । संपादनेति । संपादनरूपयदिष्टंतत्साधनंतत्करणमियर्थः । देहीति ।
Page #101
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
परिधानेनाधरवस्त्रेणनिगूहितमाच्छादितमित्यर्थः । एवंचप्रकारद्वयसाधारणंतदन्यत रत्वंसामान्यलक्षणंबोध्यम् || ६८ || इसलंकारचंद्रिकायांपर्यायोक्तप्रकरणम् ॥
उक्तिर्व्याजस्तुतिर्निदास्तुतिभ्यस्तुतिनिंदयोः ॥ कः स्वर्धनिविवेकस्ते पापिनोनयसेदिवम् ॥ ६९ ॥ साधु दूति पुनः साधुकर्तव्यंकिमतः परम् ॥ यन्मदधैविलू नासितैरपि नखैरपि ॥ ७० ॥
निंदयास्तुतेःस्तुत्यानिंदायावाअवगमनंव्याजस्तुतिः । कः स्वर्धुनीत्युदाहरणे विवेको नास्तीतिनिंदाव्याजेन गंगासुकृतिव देवमहापातकादिकृतव तोपि स्वर्गनयतीतिव्याजरूपया निन्द यातत्प्रभावातिशयस्तुतिः साधुदूतीत्युदाहरणे मदर्थे महांतंक्ले शमनुभूतवत्यसीतिव्याजरूपयास्तुत्या मदर्थनगतासि कि न्तु रंतु मे वगतासि धिक्त्वदूतिकाधर्मविरुद्ध कारिणीमितिनिं दावगम्यते ॥ -
९७
१३
उक्तिरिति । अत्रनिंदास्तुतिभ्यामितिस्तुतिर्निदयोरितिचेतरेतरयोगोन विवक्षितः । तथाचानंदयास्तुतेः स्तुत्याचनिंदायाः स्तुयास्तुतेश्चक्तिरभिव्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमेव्याजेनस्तुतिरितिचरमयोर्व्याजरूपास्तुतिरितिचव्युत्पत्तेः । अतएवव्याजस्तुति पदार्थानुगमाभावान्दियानिंदाभिव्यक्तिर्व्याजनिंदा ख्यमलंकारांतरमित्यप्रेक्ष्यते । ए वमाद्येप्रकारद्वयेस्तुतिनिंदयोः समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति च त्वारोभेदाः । अंसस्तुभिन्नविषयस्तुतिकएकएवेतिपंचभेदाः । लक्षणंतुव्याजनिंदा भि नेत्खसतिस्तुतिर्निदान्यतरपर्यवसायिस्तुतिर्निदान्यतरत्वं सर्वानुगतंबोध्यम् ॥ -
यथावा ॥ कस्तेशौर्य मदो यो हुत्वय्येकंसप्तिमास्थिते ॥ सप्तस प्तिसमारूढाभवंतिपरिपंथिनः ॥ अर्द्धदानववैरिणागिरिजया प्यर्द्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावेसमुन्मीलति ॥ गंगासागर मंबरंशशिकलानागाधिपःक्ष्मातलं सर्वज्ञत्वमधीश्व रत्वमगमत्त्वांमांचभिक्षाटनं ॥ अत्राद्योदाहरणे सप्तसप्तपद गत श्लेषमूलनिंदाव्याजेनस्तुतिर्व्यज्यते । द्वितीयो दाहरणेसर्व ज्ञः सर्वेश्वरोऽसीतिराज्ञः स्तुत्याव्याजरूपयामदीयवैदुष्यादिदा
Page #102
--------------------------------------------------------------------------
________________
कुवलयानंदः रियादिसर्वजानन्नपिबहुप्रदानेनरक्षितुंशक्तोऽपिमाकिमपि नददासीतिनिंदाव्यज्यते। सर्वमिदंनिंदास्तुत्योरेकविषयत्वे
उदाहरणम् ॥कस्तइति । नृपंप्रतिकवेरुक्तिः । खयियोटुमेकंसप्तिमश्वमास्थितेआरूढेसतिपरिपं थिनःशत्रवःसप्ताश्वसमारूढाभवंतीयन्वयः । लप्तसप्तयोऽश्वाअस्येतिसूर्यस्सप्तचतेस तयोऽश्वास्तत्समारूढाइतिद्वितीयोर्थोनिंदाद्योतकः । खयासंमुखाहताःसूर्यमंडलंभिला दिवमुपगताइतिस्तुतीपर्यवसानं । अर्द्धमिति । शिवस्यदेहार्धदानवानावैरिणाहरिणा आहृतं । हरिहरात्मकस्यैकस्यविग्रहस्यप्रसिद्धः। एवं गिरिजयाप्य वशिष्टार्धमातं। हे देवराजनित्थमुक्तप्रकारेणजगतीतलेस्मरहरस्याभावेसमुन्मीलतिप्रकाशमानेसतिगंगा सागरंपसगमदिसायन्वयः । नागाधिपःशेषः क्ष्मातलंपातालं । खामितिपूर्वान्वितं । वैदुष्यादीति । विद्वत्तादीयर्थः । आदिनातपःशीलादिपरिग्रहः । दारिद्यादीसा दिपदेनकुटुंबबाहुल्यादिपरिग्रहः । नचात्रराजवर्णनप्रस्तावेकथंस्तुतेाजरूपसमिति वाच्यं । स्तुतिपर्यवसानविवक्षायांस्वकीयभिक्षाटनोद्धाटनस्यासंगतखेनस्तुतेरुक्तनिंदा रूपोपालंभपर्यवसानस्यानुभवसिद्धस्याविरुद्ध खात् ॥ - भिन्नविषयत्वेनिंदयास्तुत्याभिव्यक्तिर्यथा ॥ कस्त्वंवानररा मराजभवनेलेखार्थसंवाहको यातःकुत्रपुरागतःसहनुमान्निई ग्धलंकापुरः। बद्धोराक्षससूनुनेतिकपिभिःसंताडितस्तर्जितः सव्रीडातपराभवोवनमृगःकुत्रेतिनज्ञायते । अत्रहनुमनिंदया इतरवानरस्तुत्यभिव्यक्तिः । स्तुत्यानिंदाभिव्यक्तिर्यथा ॥ यहकंमुहुरीक्षसेनधनिनांब्रूषेनचाटून्मृषानैषांगर्ववचःशृणोषि नचतान्प्रत्याशयाधावसि । कालेबालतृणानिखादसिपरंनि द्रासिनिद्रागमेतन ब्रूहिकुरंगकुत्रभवताकिन्नामतप्तंतपः॥अ त्रहरिणस्तुत्याराजसेवानिर्विण्णस्यात्मनोनिंदाभिव्यज्यते।
अयमप्रस्तुतप्रशंसाविषयइत्यलंकारसर्वस्वकारः ॥कस्वमिति । अंगदंप्रतिकस्यचिद्राक्षसस्यप्रश्नः । रामरूपस्यराज्ञोभवनेलेखार्थस्यसं देशस्यवाहकोस्मीत्त्युत्तरं। पुरापूर्वमागतोनिर्दग्धलंकापुर सहनुमान्कुत्रयातइतिपुनःपू वस्यप्रश्नः । बद्धइयागुत्तरार्धमंगद स्योत्तरं । राक्षसस्यरावणस्यनुनाबद्धइतिहेतोःक पिभिर्वानरैःसम्यक्ताडितस्तर्जितःसवनमृगोहनुमान्वीडयालज्जयाआत्ताप्राप्तःपराभ
Page #103
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
1
वोयेन तादृशः कुत्र्यातइति नज्ञायतइत्यन्वयः । यदिति । हेकुरंग यद्यस्माद्धनिनांमुखं मुहुर्मुहुर्वारंवारंनेक्षसेनपश्यति । मृषामिथ्या चाटूनभियशब्दान्नवदसि । यदितिसर्व असंबध्यते । एषांधनिनां गर्वयुक्तंव वनंनशृगोषि । तान्धनिकान्प्रतिआशयाधनाश यानधावसि । परंकेवलंकाले क्षुधा समये खादसिभक्षयसि निद्राया आगमेचनिद्रां प्राप्नो षि । तत्तस्मात्कुत्रतीर्थेकि नामतपस्तप्तहू ही सन्वयः । निर्विण्णस्यखिन्नस्य ॥तेन हिसारूप्यनिबंधनाप्रस्तुतप्रशंसोदाहरणांतरंवैधर्म्येणापिट इयते । यथा ॥ धन्याः खलुवनेवाताः काल्हाराः सुखशीतलाः ॥ राम मंदीवरश्यामयेस्पृशंत्यनिवारिताः ॥ अत्रवाताधन्याइत्य प्रस्तुतार्थादहमधन्यइतिवैधम्र्येणप्रस्तुतोर्थः प्रतीयत इतिव्युत्पा दितं इयमेवाप्रस्तुतप्रशंसान कार्यकारणनिबंधनेति दंडीयदाह "अप्रस्तुतप्रशंसास्यादुप्रकांडे तुयास्तुतिः ॥ सुखंजी वंतिहरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्न सुलभैर्जलदर्भा कुरादिभिः ॥ से यमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्लेशनिर्विण्णे नमनस्विना" इति । वस्तुतस्त्वत्रव्याजस्तुतिरित्येवयुक्तं त्यानिन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातेावैचित्र्यविशेष सद्भावा त् । अन्यथाप्रसिद्धव्याजस्तुत्युदाहरणेष्वप्य प्रस्तुताभ्यांनिंदा स्तुतिभ्याम्प्रम्तु ते स्तुतिनिन्देगम्येते इत्येतावताव्याजस्तुतिमा त्रमप्रस्तुतप्रशंसास्यात् । एवंचानयाप्रक्रिययायत्रान्यगतस्तु तिविवक्षयान्यस्तुतिः क्रियतेतत्रापिव्याजस्तुतिरेव | अन्यस्तु तिव्याजेन तदन्यस्तुतिरित्यर्थानुगमसद्भावात् । यथा ॥ शि खरिणिक्कनुनाम कियच्चिरं किमभिधानमसावकरोतपः ॥ तरु णियेनतवाधरपाटलंदशतिबिंब फलंशुकशावकः । अत्रशुक शावकस्तुत्यानायिकाधर सौभाग्यातिशयस्तुतिर्व्यज्यते ॥ ७० ॥ तेनहीसस्यइतिव्युत्पादितमिसग्रेतनेनान्वयः । कल्हारंजलपुष्पविशेषः तत्संबंधि नःकाल्हाराः सुखयंती तिसुखाश्च तेशी तलाश्वेसर्थः । अप्रकांडे अप्रस्तावे । तथाचाप्रस्तु ताचासौ प्रशंसा चेतिव्युत्पत्तिरितिभावः । नपरसेविनोऽपरसेविनः प्रशस्यतेस्तूयते । मतद्वयेप्यस्वरसवीजं दर्शयति वस्तुतस्त्विति । अभिव्यक्तिरिति । योऽप्रस्तुतप्रशंसातो
स्तु
९९
Page #104
--------------------------------------------------------------------------
________________
१००
कुवलयानंदः वैचित्र्यस्यविषयआलंबनभूतोविशेषड्यन्वयः । अन्यथा ततोवैचित्र्येपितदंतर्भावांगी कारे। एवंचेति । अन्यगतस्तुतिनिंदाभ्यामन्यगतनिंदास्तुसभिव्यक्त्योाजस्तुतिल सिदौचेयर्थः । प्रक्रिययाप्रकारेण शिखरिणीति। नायकांपतिनायकस्योक्तिः।हेतरु णिमसौशुकबालको नामवितर्के कनुकस्मिशिखरिणिपर्वतेकियत्कालंचिरंकिमभि धानंकिंनामकंतपअकरोघेनहेतुनातवाधरवत्पाटलंरक्तवबिफलंदशतीयन्वयः।।७० इसलंकारचंद्रिकायांव्याजस्तुतिप्रकरणम् ॥ ॥ ॥ ॥ . ॥
निंदायानिंदयाव्यक्तिर्व्याजनिंदेतिगीयते ॥ वि
धेसनिंद्योयस्तेप्रागेकमेवाहरच्छिरः ॥ ७१ ॥ अत्रहरनिंदयाविषमविपाकंसंसारंप्रवर्तयतोविधेरभिव्यंग्या निंदाव्याजनिंदा । यथावा ॥ विधिरेवविशेषगहणीयःकरट त्वंरटकस्तवापराधः॥सहकारतरौचकारयस्तेसहवासंसरलेन कोकिलेन।अन्यस्तुत्यान्यस्तुत्याभिव्यक्तिरितिपंचमप्रकारव्या जस्तुतिप्रतिबंदीभूतेयंव्याजनिंदा ननुयत्रान्यस्तुत्यान्यस्तु तेरन्यनिंदयान्यनिंदायाश्चप्रतीतिस्तत्रव्याजस्तुतिव्याजनिं दालंकारयोरभ्युपगमेस्तुतिनिंदारूपाप्रस्तुतप्रशंसोदाहरणेष्व प्रस्तुतप्रशंसानवक्तव्या तेषामपिव्याजस्तुतिव्याजनिंदाभ्यां क्रोडीकारसंभवादितिचेदुच्यते । यत्राप्रस्तुतवृत्तांतात्स्तुति निंदारूपात्तत्सरूपःप्रस्तुतवृत्तांतःप्रतीयते । अंतश्छिद्रा .. णिभूयांसीत्याद्रौतत्रलब्धावकाशासारूप्यनिबंधनाप्रस्तुतप्र शंसा अत्रापिवर्तमानाननिवारयितुंशक्या। अन्यस्तुत्याऽ न्यस्तुतिरन्यनिंदयान्यनिंदेत्येवंव्याजस्तुतिव्याजनिंदेअपि संभवतश्चेत्कामंतेअपिसंभवेताम् । नत्वस्यापरित्यागः । य द्यपिविधिरेवविशेषगर्हणीयइतिश्लोकेविधिनिंदयातन्मूलका कनिंदयाचाविशेषज्ञस्यप्रभोस्तेनचविद्वत्समतयास्थापितस्य मूर्खस्यचनिंदाप्रतीयतइतितत्रतालप्यनिबंधनाऽप्रस्तुतप्रशं साप्यास्त तथाापसैवव्याजनिंदामूलेतिप्रथमोपस्थितासापि तत्रदुर्वारा। एवंव्याजनिंदामूलकव्याजनिंदारूपेयमप्रस्तुत
Page #105
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः प्रशंसेतिचमत्कारातिशयः। एवमेवव्याजस्तुतिमूलकव्या जस्तुतिरूपाप्यप्रस्तुतप्रशंसादृश्यते ॥व्याजनिंदांलक्षयति ॥ निंदायाइति। यत्रान्यनिंदयाऽन्यस्यनिंदायाअभिव्यक्तिः पर्यवस्यतिसाव्याजनिंदा । इतरनिंदाव्याजेननिदेतिव्युत्पत्तेः । विधेइति । हेविधेब ह्मन्पापूर्वतेतवैकमेव शिरोयोऽहरदच्छिनत्सएवार्थाद्धरोनिंद्यइसन्वयः । निंदयेस भिव्यंग्येत्यनेनान्वितं । निंदयाभिव्यंग्याविधेनिंदाव्याजनिंदेत्यन्वयः। विषमविपा कंदारुणपरिणामं । विधिरेवेति । विशेषतोगर्हणीयोनिंदनीयः । हेकरटकाकरंटर टनंकुरु । योसौविधिराम्रवृक्षेसरलेनसौम्येनकोकिलेनसहवासंतवचकारेसन्वयः । ननु केनाप्यालंकारिकेणानुक्तायाव्याजनिंदायाः कथमलंकारखेनांगीकरणमित्याशं क्याह प्रतिबंदीति । तुल्ययुक्त्यापतिबंदीस्थानीयेसर्थः । तथाचस्तुतिवनिंदाया मप्यप्रस्तुतप्रशंसातोवैचित्र्यविशेषात्तदनंतर्भावेव्याजस्तुतीचार्थानुगमाभावादनंतर्भावे पृथगलंकारतायाऔचित्यायातखात्प्राचीनैरनुक्तापिस्वीकत्तुंमुचितेत्याशयः । प्रागु क्तयोरेक कृतीशकुंतेष्विसाबद्धकृत्रिमेसनयोरप्रस्तुतप्रशंसोदाहरणखासंगतिमाशंकते नन्विति । क्रोडीकारःखविषयीकरणम् । अन्यत्रलब्धात्मकस्यालंकारद्वयस्यकचि संकरेपिनदोषइसाशयेनसमाधत्ते यत्रेति । एतच्चइसादावित्यनेनान्वितं । अस्या अप्रस्तुतप्रशंसायाः। सैवाप्रस्तुतप्रशंसैव । लावण्येति ॥
यथावा ॥ लावण्यद्रविणव्ययोनगाणतःक्लेशोमहानर्जितः स्वच्छंदंचरतोजनस्यहृदयचिंताज्वरोनिर्मितः । एषापिस्व गुणानुरूपरमणाभावाद्वराकीहता कोर्थश्चेतसिवेधसाविनिहि तस्तन्वीमिमांतन्वता ॥ अत्राप्रस्तुतायास्तरुण्याःसृष्टिनिंदा व्याजेनतनिंदाव्याजेनचतत्सौन्दर्यप्रशंसाप्रशंसनीयत्वेनक विविवक्षितायाःस्वकवितायाःसृष्टिनिंदाव्याजेनतनिंदाव्या जेनचशब्दार्थचमत्कारातिशयप्रशंसायांपर्यवस्यति । अस्य श्लोकस्यवाच्यार्थविषयेयद्यपिनात्यंतसामंजस्यं नहीमेविक ल्पावीतरागस्येतिकल्पयितुंशक्यम् । रसाननुगुणत्वाद्वीत रागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापिरागिणइति युज्यते।तदीयविकल्पेषुवराकीतिरूपणतालिंगितस्यहतत्यमं गलोपहितस्यचवचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्या
Page #106
--------------------------------------------------------------------------
________________
१०२
- कुवलयानंदः त्यन्तमनुचितत्वाचस्वात्मनितदनुरूपतासंभावनायामपिरा गित्वेहिपशुप्रायतास्यात् । तथापिविवक्षितप्रस्तुतार्थतायान्न किंचिदसामंजस्यम् । अतएवास्यश्लोकस्याप्रस्तुतप्रशंसापर
त्वमुक्तंप्राचीनः । वाच्यासंभवेप्यप्रस्तुतप्रशंसोपपत्तेरिति॥७॥ इमांतन्वीतन्वतासृजतावेधसाचेतसिकोऽर्थःकामनाविषयभूतोविनिहितोऽभिसंहितः। किंयोजनमुहिश्येयंनिर्मितेत्यर्थः । नन्वनायासेनातिसुंदरतन्वीनिष्पत्तिरेवप्रयोजनं तदभावेपिवालीलामात्रेणतन्निर्माणस्यादतआह लावण्येसादि । यतोलावण्य रुपस्यद्रविणस्यधनस्यव्ययोनगणितः महान्क्लेशोजितःकृतः खेच्छाचारिणोजन स्यउदासीनस्यापिहृदयेचिंतैवज्वरोनिर्मितः। एषापिवराकीदीनावगुणानुरूपस्यव रस्याभावाद्धतेवहतानष्टप्रायात । थाचबव्हायाससाध्यबाद निष्टानुबंधिवाचनतन्व्याः प्रयोजनखम्नापिलीलामात्रेणतन्निर्माणंचसंभवतीतिभावः । तन्निंदाव्याजेनतरुणी निंदाव्याजेन । तत्सौंदर्यप्रशंसाशब्दार्थचमत्कारातिशयप्रशंसायांपर्यवस्यतीखन्व यः । तन्निदाव्याजेनखकवितानिंदाव्याजेन । कवितासौंदर्यरूपा । प्रस्तुतार्थ स्यासंतमस्फुटखात्कथमस्यपद्यस्यतत्परतमित्याशंकामपनेतुंभूमिकामारचयति अस्ये त्यादि । रसाननुगुणवादिति । वीतरागेशृंगारस्यासंभवादितिभावः । ननुशृं गारसंभवेपितन्वीनिर्माणनिंदया शांतरसपरिपोषादस्त्येवरसानुगुणवमतआह वीत रागेति । नापिरागिणइत्यनंतरंइमेविकल्पाइत्यनुषज्यते । विवक्षितेति ।खकवितासौं दर्यरूपेयर्थः । अतएववाच्यार्थासामंजस्यादेव । वाच्यासंभवेपिवाच्यसामंजस्या संभवेपि । तथाचवाच्यार्थासामंजस्यमेवास्फुटेप्यप्रस्तुतार्थतात्पर्यगमयतीतिभावः ॥ ७१ ॥ इसलंकारचंद्रिकायांव्याजनिंदाप्रकरणं ॥
आक्षेपः स्वयमुक्तस्यप्रतिषेधोविचारणात् ॥ चं
द्रसंदर्शयात्मानमथवास्तिप्रियामुखं ॥ ७२ ॥ अत्रप्रार्थितस्यचंद्रदर्शनस्यप्रियामुखसत्वेनानर्थक्यंविचार्या थवेत्यादिसूचितःप्रतिषेधआक्षेपः। यथावा ॥ साहित्यपाथो निधिमंथनोत्थंकर्णामृतंरक्षतहेकवींद्राः॥ यत्तस्यदैत्याइवलुं ठनायकाव्यार्थचोराःप्रगुणीभवंति। गृहंतुसर्वेयदिवायथेच्छं नास्तिक्षतिःक्वापिकवीश्वराणां ॥ रत्नेषुलुप्तेषुबहुश्वमत्रद्या पिरत्नाकरएवसिंधुः ॥ अत्रप्रथमश्लोकेनप्रार्थितस्यकाव्यार्थ
Page #107
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः चोरेभ्योरक्षणस्यस्वोल्लिखितवैचित्र्याणासमुद्रगतरत्नजालव दक्षयत्वंविचित्यप्रतिषेधआक्षेपः ॥ ७२ ॥
आक्षेपइति । स्वयमुक्तस्यार्थस्यकिं चिन्निमित्तमभिसंधायप्रतिषेध आक्षेपः । सूचिते ति। पक्षांतरपरिग्रहस्यपूर्वपक्षप्रतिक्षेप नियतत्वादितिभावः । नचात्रकैमर्थ्यरूपपंचमप्र ती पप्रभेदे नगतार्थत्वं शंकनीयं । तस्यात्रप्रतिषेधप्रतिनिमित्तत्वेनाप्राधान्यात् । असंदिग्धमु दाहरति साहित्येति । हेकविश्रेष्ठाः साहित्य समुद्ररूपाणांभारतादीनांमंथनादिवपरिशी लनादुत्थितमुत्पन्नं कर्णयोरमृतमिवाल्हाद कंकाव्यंरक्षत । यद्यस्मात्तस्य लुंठनार्थदेखाइव काव्यरूपस्यार्थस्यवित्तस्यचोराः प्रगुणीभवंति बहुलीभवंती यन्वयः । गृण्हें खिति । यदि वेयथवेसनेनसमानार्थं । लुप्तेष्वपहृतेषु । खोल्लिखितेति स्वयमुद्धावितेत्यर्थः । वैचित्र्या णामर्थवैचित्र्याणाम् ॥ ७२ ॥
निषेधाभासमाक्षेपं बुधाः केचनमन्वते ॥ नाहं दूतीतनोस्तापस्तस्याः कालानलोपमः॥७३॥
१०३
केचिदलंकार सर्वस्वकारादयइत्थमाहुः । ननिषेधमात्रमाक्षेपः किंतुयोनिषेधोबाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमा क्षिपति आक्षेपः। यथादूत्याउक्तौ नाहं दूतीतिनिषेधोबाधित त्वादाभासरूपः संघटन कालोचितकैतववचनपरिहारेण यथा र्थवादित्वेपर्यवस्यन्निदानीमेवागत्य नायिकोजीवनीयेतिवि शेषमाक्षिपति । यथावा ॥ नरेंद्रमोलेन वयंराज संदेशहारिणः॥ जगत्कुटुंबिनस्तेऽद्यनशत्रुः कश्विदीक्ष्यते ॥ अत्रसंदेशहारिणा मुक्तौ न वयंसंदेशहारिणइति निषेधानुपपन्नः संधिकालोचित कैतववचन परिहारेणयथार्थवा दिव्वेपर्यवस्यन्सर्वजगतीपाल कस्यतवन कश्विदपिशत्रुभावेनावलोकनीयः किंतु सर्वेपिरा जानोभृत्यभावेन संरक्षणीयाइतिविशेषमाक्षिपति ॥ ७३ ॥
अर्थांतर पर्यवसिताऽर्थं तरमतियोगिकत्वेनावस्थितः । विशेषं व्यंग्यार्थविशेषं । संघ नेति । संयोजनकाले उचितयत्कैतववचनं मिथ्यावचनंतस्य परिहारस्तेनोपलक्षितेयथा र्थवादि लेइत्यर्थः । नाहं दूती त्यत्र हि दूती पदेन दूतीगत मिथ्यावादिखविशिष्टंलक्ष्यतेतद भावस्तुयद्यपि यथार्थवादि तथापित दुपलक्ष्यत्वात्तत्पर्यवसानो क्तिः। नरेंद्रे ति । संधिक रणार्थमागतानां दूतानामुक्तिः । नरेंद्राणांराज्ञांमौलिः श्रेष्ठः । संधीति । संधिकालेउचि
Page #108
--------------------------------------------------------------------------
________________
कुवलयानंदः तंयत्कैतववचनंतत्परिहारेणोपलक्षितेइतिपूर्ववदर्थः । अत्राहुःसंदेशहारिषुतभिषधस्य बाधात्संदेशहारिपदेनकैतववचनप्रयोक्तृत्वविशिष्टलक्ष्यते । तनिषेधेनचसयवादिवरू पोविशेषोव्यज्यतइत्ययमेवनिषेधेनविशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिविशेषो निषेधेनकेवलेनाक्षेप्नुशक्यते । तस्यजगत्कुटुंबिनइत्युत्तरार्धगम्यत्वात् । एवंस्थितेकथमु च्यतेतवनकश्चिदपीत्यादीति।तत्रोच्यते। नवयमितिनिषेधाभावेकेवलादुत्तरार्धान्नोक्त विशेषावगतिःस्यात् । संधिकालोचितकैतववचनखेनैवसंभाव्यमानखात् । अपितुतत्का लीनसंध्यभिप्रायमात्रावगमः । निषेधेनतुतत्परिहारेयुक्तउक्तविशेषावगमइसनुभवसा क्षिकमेतत् । सयवादिबादिकंतूक्तविशेषेव्यंजनीयेद्वारभूतंनतुतदेवविशेषरूपमचमत्का रिखात् । अतएवनाहंदूतीसत्रवस्तुवादिखादिर्विशेषोव्यज्यतइत्यलंकारसर्वस्वकारः। व स्तुवादिलमादिरिभूतंयस्यतादृशोविशेषइतितदर्थइति एतेननाहंदूतीतिपूर्वोदाहरणम पिव्याख्यातम् ॥ ७ ॥ . आक्षेपोन्योविधौव्यक्तनिषेधेचतिरोहिते ॥ ग
च्छगच्छसिचेत्कांततत्रैवस्याजनिर्मम ॥७॥ अत्रगच्छेतिविधिय॑क्तः मागाइतिनिषेधस्तिरोहितः कांतो हेश्यदेशेनिजजन्मप्रार्थनयात्ममरणसंसूचनेनगर्भीकतः। य थावा ॥ नचिरंममतापायतवयात्राभविष्यति ॥ यदियास्य सियातव्यमलमाशंकयापिते ॥अत्रापिनचिरंममतापायोति स्वमरणसंसूचनेनगमननिषेधोगीकृतः॥७४ ॥ अस्यैवप्रभेदांतरमाह आक्षेपोन्यइति । प्रार्थनयामरणसूचनद्वारेणभितोव्यंग्यत्वे नांतर्भावितः । एतच्चतिरोहितइत्यस्यार्थकथनंतदेवमपन्हुतिभिन्नखेसतिचमत्कारका रिनिषेधवंसामान्यलक्षणंबोध्यं ॥७४॥ इत्यलंकारचंद्रिकायामाक्षेपालंकारप्रकरणम् ॥
आभासत्वेविरोधस्यविरोधाभासइष्यते ॥ वि
नापितन्विहारेणवक्षोजौतवहारिणौ ॥ ७५ ॥ अत्रहाररहितावपिहारिणौहृद्यावितिश्लेषमूलकोविरोधाभा सः । यथावा ॥ प्रतीपभूपैरिवकिंततोभियाविरुद्धधमैरपिभे ततोज्झिता ॥ अमित्रजिन्मित्रजिदोजसासयद्विचारहक्चा रहगप्यवर्तत ॥ अत्रविरोधसमाधानोत्प्रेक्षाशिरस्कोविरोधा भासइतिपूर्वस्माद्भेदः ॥७५॥ . .
Page #109
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१०५ आभासखइति। विरोधस्याभासवेआपाततोभासमानलेसतिविरोधाभासोनामालं कारः । आभासतइत्याभासः । विरोधश्वासावाभासश्चेतिव्युत्पत्तेः । ईषदर्थकेनचाउन भानस्यापातरूपसमांतरपरिहार्यखरूपंबोध्यते । तथाचैकाधिकरण्येनप्रतीयमानयोः कार्यकारणबेनागृह्यमाणयोर्धर्मयोराभासमानाऽपर्यवसनविरोधखलक्षणंद्रष्टव्यं। शनि रशनिश्चतमुच्चैरिसादावतिव्याप्तिवारणायाद्यविशेषणं । अप्यलाक्षारसासिक्तंरक्तंतच्च रणद्वयमितिविभावनावारणायद्वितीयं । पर्यवसितस्यविरोधस्यदोषवादपर्यवसन्नखवि रोधविशेषणमितिदिक।श्लेषेति।हारोऽनयोरस्तीसर्थेविरोधः मनोहरिणाविसर्थेनतत्प रिहारः। प्रतीपेति । तस्मानलाद्भयेनकृताप्रतिकूलनृपैरिव विरुद्धधर्मरपिभेत्तृताभेद कारितासक्ताकिमित्युत्प्रेक्षा । यस्मात्सनल अमित्राणांशत्रूणांजयकृदपिओजसा मित्रस्यरवेर्जयकृत् अथचमित्रजिदेवनमित्रजिदितिविरोधः। चारदृष्टिरपिविचारेदृष्टि र्यस्यतादृशः विगतचारदगितिचविरोधः। विरोधेति विरोधसमाधानरूपोत्प्रेक्षाशि र प्रधानंयस्यताहशइयर्थः । यत्तुविरोधसमाधानात्मिकयामुखस्थितयोत्पेक्षयाविरो धस्योत्थानमेवभग्नमितिकथमत्रविरोधालंकारइतिकेनचित्सुमनसापिविमनसेवाभिहि तं तदसारं विरोधभानमंतरेणविरुद्धधर्मेरपीत्यायुत्प्रेक्षायाएवानुत्थानेनश्लेषमूलमाभा समानंविरोधमुपजीव्यैवविरोधत्यागोत्पेक्षायाअर्थातरानुगृहीतायास्तत्समाधानत्वेन पश्चादवस्थितखादिति ॥ ७५ ॥ इत्यलंकारचंद्रिकायांविरोधाभासप्रकरणम् ॥
विभावनाविनापिस्यात्कारणंकार्यजन्मचेत् ॥
अप्यलाक्षारसासिक्तरक्तत्वचरणद्वयम् ॥७६ ॥ अत्रलाक्षारसासेकरूपकारणाभावेपिरक्तिमाकथितः । स्वा भाविकत्वेनविरोधपरिहारः। यथावा॥अपीतक्षीबकादंबमसं मृष्टामलांबरं ॥ अप्रसादितसूक्ष्मांबुजगदासीन्मनोरमं॥ अ त्रपानादिप्रसिद्धहेत्वभावेपिक्षीबत्वादिनिबद्धं । विभाव्य मानशरत्समयहेतुकत्वेनविरोधपरिहारः। यथावा ॥वरतनुक बरीविधायिनासुरभिनखेननरेंद्रपाणिना । अवचितकुसुमा पिवल्लरीसमजनिवृतनिलीनषट्पदा । अत्रवल्लांपुष्पाभा वेपिशृंगालिंगनंनिबद्धं तत्रवरतनुकबरीसंक्रांतसौरभनरपति नखसंसर्गरूपहेत्वंतरंविशेषणमुखेनदर्शितमितिविरोधपरिहारः विभावनेति । प्रसिद्धकारणाभावेपिकार्योत्पत्तिविभावनालंकारः। विभाव्यतेकार
Page #110
--------------------------------------------------------------------------
________________
कुवलयानंदः
णांतरंयस्यामितिव्युत्पत्तेः । कारणाभावश्च शाब्द आर्थोवेतिसर्वत्र लक्षणसमन्वयो बोध्यः । एतदेवतंत्रेण सकल विभावनाप्रकारसाधारणंसामन्यलक्षणमाद्यप्रकार विशे षलक्षणंच बोध्यं । तत्राद्यंदर्शितमेव । द्वितीयंतुकारणान्विताभावकथनपूर्वकंकार्योत्प त्तिकथनमित्युदाहरण विशेषबल | देवगम्यतइतिविविच्यनदर्शितं । प्रतिबंधकेसतिका र्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वारणायान्वितेति । तत्रप्रतिबंधकस्यवस्तुतः कार णाभावरूपस्यकथने पिकारणान्वितत्वेनकथनमितितन्निरासः । प्रकार पंचके पिकार णान्विताभावस्यार्थतोगम्यत्वात्कथनेति । अप्यलाक्षेति । लाक्षारसेन आसमंतात्सिक्तं लाक्षारसासिक्तं पश्चान्नञ्समासः । तस्याःकामिन्याः । अपीतेति । अपीताः पानशून्याः । क्षीबामत्ताः कादंबाः कलहंसायत्र । तथा असंसृष्टंसंमार्जनशून्य ममलमंबरमाकाशयत्र । ए वमप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिनायत्प्रसादनं तच्छून्यं सूक्ष्म लघ्वंबुयत्र । एवं भूतंजगन्मनोहरमासीदित्यन्वयः । परमार्थतस्तुशुद्धां ब्विसेवकाव्यादर्शेदृष्टः पाठः । वि भाव्यमानेति । वर्ण्यमानेसर्थः । वरेति । वरतनोः केशपाशरचनासंपादकेनातएव सुरभिनखेन राज्ञोहस्तेनावचितकुसुमालून पुष्पापिलतावृंतासक्त भ्रमरासंजातेसर्थः । ७६
१०६
हेतूनामसमग्रत्वे कार्योत्पत्तिश्वसामता ॥ अस्त्रे रतीक्ष्णकठिनैर्जगज्जयतिमन्मथः ॥ ७७ ॥ अत्रजगज्जयेसाध्येहेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुण वैकल्यं । यथावा ॥ उद्यानमारुतोद्धूताश्रूतचंप करेणवः ॥ उ दस्त्रयंतिपांथानामस्पृशंतोविलोचने॥ अत्रबाष्पोद्गमनहेतूना मसमग्रत्वंस्पर्शनक्रियावैकल्यं । इमांविशेषोक्तिरितिदंडीव्या जहार । यतस्तत्र प्रथमोदाहरणेमन्मथस्यमहिमातिशयरूपोडि तीयोदाहरणे चंपकरेणूनामुद्दीपकतातिशयरूपश्वविशेषः ख्या प्यतइति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपिकारणविशे षाभावरूपमितिविभावनाप्रदर्शिता ॥
हेतुनामिति । असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्यतत्संबंधस्यवावैकल्येसति । अस्त्रैरि तिधर्मवैकल्योदाहरणं । संबंधवैकल्ये उदाहरति उद्यानेति । विलोचनेकर्मभूते उदस्र यंति उद्गताश्रूणिकुर्वतीत्यर्थः । क्रियेतिधात्वर्थत्वाभिप्रायं स्पर्शनस्यसंयोगरूपत्वात् । इमांद्वितीय प्रकाररूपांविभावनां व्याजहारेति गुणजातिक्रियादीनांयत्रवैकल्यदर्शनं ॥ विशेषदर्शनायैवसा विशेषोक्तिरिष्यते इतिग्रंथेन व्यवहृतवानित्यर्थए तेनमथमप्रकार
Page #111
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
द्वितीयमकारस्यवैलक्षण्यं दुरुपपादमितिवदन्नपास्तः । वैलक्षण्याभावेहिमाचामलं कारांतरत्वेनकथनमसंतानुपपन्नमेवस्यात् । अस्तिच स्वरूपतः कारणाभावकथनात्का रणगतधर्मवैकल्यद्वारेणतद्विशिष्टकारणाभावकथने सहृदय सिद्धोविच्छित्तिविशेषः । म कारांतरा स्वीकारे लाघवमितितुखयिलाघवोद्भावनमितिकृतमधिकेन ॥ ७७ ॥
कार्योत्पत्तिस्तृतीया स्यात्सत्यपिप्रतिबंधके ॥ नरेंद्रानेवराजन्दशत्यसिभुजंगमः ॥ ७८ ॥
१०७
अत्रनरेंद्राविषवैद्याः सर्पदंशप्रतिबंधकमंत्रौषधिशालिनः श्ले पेण गृहीताइतिसत्येवप्रतिबंध के कार्योत्पत्तिः । यथावा ॥ चि अंतपतिराजेंद्रप्रतापतपनस्तव ॥ अनातपत्रमुत्सृज्यसातप द्विषणम् ॥ ७८ ॥
अकारणात्कार्यजन्मचतुर्थीस्याद्विभावना ॥ शं खाडीणानिनादोयमुदेतिमहदहुतं ॥ ७९ ॥
अत्रशंखत्वेन कमनीयः कामिनीकंठस्तंत्रीनिनादत्वेनतगीतं चाध्यवसीयतइत्यकारणात्कार्यजन्म । यथावा ॥ तिलपुष्पा त्समयातिवायुश्चंदनसौरभः । इंदीवरयुगाच्चित्रंनिःसरतिशि लीमुखाः ॥ ७९ ॥
कार्योत्पत्तिरिति । प्रतिबंध के ससपिकार्योत्पत्तिकथनंतृतीयाविभावना | नरेंद्रा निति । 'नरेंद्रो वार्त्तिकेराज्ञिविषवैद्येपि कथ्यतइतिविश्वः' असिः खड्गएवभुजंगमः । चित्रमिति । प्रतापवतपनः सूर्यः । आतपत्रं छत्रंतद्रहितमनात्पत्रं आतपत्रेणसहितं सातपत्रं ॥ ७८ ॥ ७९ ॥
विरुद्धात्कार्य संपत्तिर्दृष्टाका चिद्विभावना ॥ शी तांशु किरणास्तन्वींहं तसंतापयंतितां ॥ ८० ॥ अत्रतापनिवर्त्तकतयातापविरुद्धैरिंदु किरणैस्तापजनिरुक्ता । यथावा ॥ उदिते कुमारसूर्ये कुवलयमुल्लसतिभातिनक्षत्रं ॥ मुकु लीभवतिचित्रं परराजकुमारपाणिपद्मानि । यथावा ॥ अवि वे किकुचद्वंद्वंहं तु नामजगत्रयं श्रुतिप्रणयिनोरक्ष्णोरयुक्तंजन
Page #112
--------------------------------------------------------------------------
________________
कुवलयानंदः
मारणं । पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वंस्वाभाविकं इहतुश्रुतिप्रणयित्वरूपागंतुकगुणप्रयुक्तमितिभेदः ॥
૧૦૮
उदितइति । कस्यचिद्राजकुमारस्य प्रतापवर्णनं । कुमाररूपेसूर्ये उदितेसतिकोः पृथिव्यावलयं मंडल मे वकुवलयं कुमुद मुल्लासंप्राप्नोति । क्षत्रंक्षत्रियकुलंनभाति । अथ चनक्षत्रंभातीतिचित्रं । तथापरेषां राजकुमाराणांपाणिकमलानि मुकुलीभवंति संकुचंति अंजलि बंधात्तदा कृती निभवतीत्यर्थः । अविवेकीति । विवेको विशेषदर्शनंविश्लेषश्च तच्छून्यं । परस्परंसंश्लिष्टत्वात् । कुचयुगंकर्तृजगत्रतुनाम | श्रुतिर्वेदः कर्णश्च । म णयःपरिचयः ॥ ८० ॥
कार्यात्कारणजन्मापिदृष्टाकाचिद्विभावना ॥ य
शः पयोराशिरभूत्करकल्प तरोस्तव ॥ ८१ ॥ यथावा ॥ जातालताहिशैलेजातुल तायांनजायतेशैलः । सं प्रतितद्विपरीतं कनकलतायगिरिद्वयं जातम् ॥ ८१ ॥
यशइति । करएवदातृत्वात्कल्पतरुः । अत्रपयोधिजन्यात्कल्पतरोःकारणस्यपयो बेरुत्पत्तिःषष्ठीविभावना । जातेति । जातुकदाचित् । कनकलतेव कनकलताकामि नी । गिरिमिवस्तनद्वयं ॥ ८१ ॥ इसलंकार चंद्रिकार्यावि भावनामकरणम् ॥ कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ॥ हृ दिस्नेहक्षयोनाभूत्स्मरदीपेज्वलत्यपि ॥ ८२ ॥
यथावा ॥ अनुरागवतीसंध्यादिवसस्तत्पुरःसरः ॥ अहोंदेव गतिश्वित्रातथापिनसमागमः ॥ ८२ ॥
विशेषोक्तिलक्षयति । कार्याजनिरिति । पुष्कले सहकारिसंपन्नेकारणेसति प्रसिद्ध कारणसमूहसतीतियावत् कार्यस्याजनिरनुत्पत्तिर्विशेषोक्तिः । विशेषस्यानुत्पत्ति निमित्तस्योत्तरवगतिर्यत्रेतिव्युत्पत्तेः । अनुरागेति । अनुरागोरक्तिमारतिश्च । पुरःसरोग्रवर्तीआज्ञाकरश्च । पूर्वोदाहरणेऽनुक्तनिमित्ताइह दैवगतिवैचित्र्यस्यनिमित्त स्योपादानादुक्तनिमित्तेतिभेदः ॥ ८२ ॥ इतिविशेषोक्तिप्रकरणम् ॥
असंभवोर्थनिष्पत्तेरसंभाव्यत्ववर्णनं ॥ को
वेदगोप शिशुकः शैलमुत्पाटयेदिति ॥ ८३ ॥ यथावा ॥ अयं वारामेकोनिलयइतिरत्नाकरइतिश्रितोस्माभि
Page #113
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१०९
स्तृष्णातरलितमनोभिर्जलनिधिः॥ कएवंजानीतेनिजकरपुटी कोटरगतक्षणादेनंताम्यत्तिमिमकरमापास्यतिमुनिः ॥ ८३ ॥
असंभवइति । कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्खवर्णनमसंभवोनामालंका रः । गोपशिशुको गोपालबालकः । निंदायस्वार्थे वाकमययः । उत्पाटयेदुद्धरेत् । अयमिति । वारांजलानां निलयः स्थानं तृष्णापिपासाअर्थाभिलाषश्च तरलितंचंच लीकृतं श्रितअश्रितः मुनिरगस्त्यः एनंसमुद्रंक्षणात् आसमंतात्पास्यतिइदंकोजानीतइ सन्वयः । कीदृशं । निजकर पुटीकरसंपुटमेव कोटरंबिलंतद्गतं । तथाताम्यतोग्लायं तस्तिमयोमत्स्यामकराश्चयस्यैवंभूतमित्यर्थः ॥ ८३ ॥ इयसंभवालंकारप्रकरणम् ॥
विरुद्धभिन्नदेशत्वंकार्यहेत्वोरसंगतिः ॥ विषं
जलधरैः पीतं मूर्च्छिताः पथिकांगनाः ॥ ८४ ॥
ययोः कार्यहेत्वोर्भिन्नदेशत्वंविरुद्धं तयोस्तन्निबध्यमान मसंग त्यलंकारः । यथात्रविषपानमूर्च्छयोर्भिन्नदेशत्वं । यथावा ॥ अ होखलभुजंगस्यविचित्रोयंवधक्रमः॥अन्यस्यदशतिश्रोत्रमन्यः प्राणैर्वियुज्यते ॥ क्वचिदसंगतिसमाधान निबंधनेनचारुतातिश यः । यथावा ॥ अजस्रमारोहसिदूर दीर्घा संकल्पसोपानततिं तदीयां ॥श्वासान्सवर्षत्यधिकं पुनर्यद्धयानात्तवत्वन्मयतामवा प्य ॥ विरुद्धमितिविशेषणाद्यत्रकार्यहेत्वोर्भिन्नदेशत्वं नविरुद्धं तत्रनासंगतिः । यथा ॥ भ्रूचापवल्लीं सुमुखी यावन्नयतिवक्रतां ॥ तावस्कटाक्षविशिखैर्भिद्यते हृदयंमम ॥ ८४ ॥
विरुद्धिमिति । अदृष्टमित्यर्थः । भिन्नदेशत्वं भिन्नाधिकरणत्वं । विषंजलंहालाह लंच । संगतस्यभावःसांगत्यं तदभावोऽसांगत्यं । अजस्रमिति । दमयंतीं प्रतिहंसो क्तिः हेदमयंतिवंतदीयांनलसंबंधिनीं दूर मत्यंतं दीर्घा संकल्प मनोरथस्तद्रूपसोपानपरं परामजस्रं निरंतरमारोहसि । सपुनर्नलोऽधिकं श्वासान् वर्षतिमुंचतीतियत्तत्तवध्याना त्वन्मयतांत्वत्स्वरूपतामवाप्येत्यन्वयः । अत्रचतुर्थपादेनासंगतिसमाधानं । भ्रूचापे ति । चापवल्लीं स्वरूपधनुर्लतां । यावदितिपरिमाणार्थं । वक्रतांनयति आक र्षतीतियावत् । तावत्परिमाणं हृदयंभिद्यतइयर्थः । अत्रहृदयभेदधनुराकर्षणयोः कार्य कारणयोभिन्नदेशस्त्रमेवदृष्टमितिनासंगतिरलंकारः ॥ ८४ ॥
1
Page #114
--------------------------------------------------------------------------
________________
कुवलयानंदः
अन्यत्रकरणीयस्य ततोन्यत्रकृतिश्चसा ॥ अन्यत्कर्तुप्रवृत्त स्यतद्विरुद्धकृतिस्तथा ॥ ८५ ॥ अपारिजातांवसुधां चिकीर्ष न्द्यतिथाकृथाः ॥ गोत्रोद्धारप्रवृत्तेोपिगोत्रोद्भेदं पुराकरोः ८६ अत्रकृष्णंप्रतिशक्रस्यसोपालंभवचनेभुविचिकीर्षिततयातत्र करणीयमपारिजातत्वंदिविकृतमित्येकासँगतिः। पुरागोत्राया उद्धारेप्रवृत्तेन वराहरूपिणातद्विरुद्धंगोत्राणांदलनं खुरकुट्टनैः कृतमितिद्विविधापिश्लेषोत्थापिता । यथावा ॥ त्वत्खडुखंडि तसपत्नविलासिनीनां भूषाभवत्यभिनवाभुवनैकवीर ॥ नेत्रेषु कंकणमथेोरुषुपत्रवल्लीचोकेंद्र सिंह तिलकंकरपल्लवेषु ॥ मोहं जगत्रयभुवामपनेतुमेतदादायरूपमखिलेश्वरदेहभाजां ॥निः सीमकांतिरसनीरधिनामुनैवमोहंप्रवर्धयसि मुग्धविलासिनी नां ॥ अत्राद्योदाहरणेकंकणादीनामन्यत्रकर्तव्यत्वंप्रसिद्ध मि तिनोपन्यस्तं । भवतिनाभावनारूपा अन्यत्रकृतिराक्षिप्यत तिलक्षणानुगतिः ॥
११०
अन्यत्रेति । अन्यत्रकर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणेयाकृतिःकरणंतदप्य संगतिरित्यनुषज्यते । तथाअन्यत्कार्यकर्तुमवृत्तस्य तद्विरुद्ध कार्यकरणंतृतीया असंगतिः। अपगतमरिजातं यस्यास्तां द्यांस्वर्गं । तथापारिजाततरुरहितां अकृथाः कृतवान् । एवंगोत्रायाः पृथिव्याउद्धारायपुरावराहावतारेप्रवृत्तोपितंगोत्राणांपर्वतानामुद्भेदंदल नमकरोः कृतवानित्यर्थः । श्लेषोत्थापिताश्लेषमूलकाभेदाध्यवसायोत्थापिता । य थावेति । हेभुवनैकवीर चोलदेशाधिपसिंहसदृश तवखड्गेनखंडितायेसपत्नाः शत्र वस्तद्विलासिनीनामभिनवाअदृष्टपूर्वाभूषाभूषणानिभवंति । यथानेत्रेषुकंकणं जलकण मेव कंकणंवलयं भवतीसनुषंगः। अथेतिसमुच्चये । ऊरुषुचपत्रयुक्तावल्ली सैवपत्रिका रचना । करपल्लवेषुतिलयुक्तं कंजलमेवललाटभूषणमिति । मोहमिति । हे अखिलेश्वरजगञ्जय वर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमादायमर्यादातिक्रांतकांतिरूपरसस मुद्रेणामुनैवरूपेण सुंदर स्त्रीणांमोहंप्रवर्द्धयसीसन्वयः । अत्रेति । अनयोर्मध्यइयर्थः । आद्योदाहरणेइतिलक्षणानुगतिरित्यन्वयः । भवतिनाभवत्यर्थेनभवनेनेतियावत् । भावनारूपाभवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्रकरणीयस्येत्याद्यसंगतिप्रकार द्वर्यांतरकथनमयुक्तं । अपारिजातामित्युदाहरणेपारिजातराहित्यचिकीर्षारूपकारण
Page #115
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१११
स्यकार्येण पारिजातराहियनेवयैधिकरण्यापेनिवधननेप्राथमिकासंगतितावैलक्षण्यानु पपत्तेः । आलंबनाख्यविषयतासंबंधनचिकीर्षायाः सामानाधिकरण्येनकार्यमाम तिहेतुखात् । एवंनेत्रेषुकंकणमित्यादौकंकणखनेत्रालंकारवयोर्विरुद्धयोः सामानाधि करण्यवर्णनाद्विरोधाभासत्रमुचितं । एवंगोत्रोद्धारप्रवृत्तोपीत्युदाहरणे । विरुद्धा कार्यसंपत्तिदृष्टाकाचिद्विभावनेत्युक्तविभावनाप्रकारेणैवगतार्थत्वादसंगतिभेदांतरक ल्पनानुचिता । मोहमित्यादावपिमोहनिर्वर्तकखमोहजनकखयोविरुद्धयोरेकत्रवर्ण नाद्विरोधाभासएवेतिकैश्चिदुक्तं तदसंगतं उक्तसंबंधेनचिकीर्षायाहेतुत्वासिद्धानहिय दधिकरणेकार्यचिकीर्षा तदधिकरणमंतर्भाव्योक्तसंबंधेनचिकीर्षायाःकार्यहेतुत्वंतांत्रि कसंमतंयुक्तंवा । अन्यत्रचिकीर्षितस्यापिप्रमादादिनान्यत्रकरणेनव्यभिचारात् । अतएवैवंविधवैयधिकरण्यस्यविरुद्धवादपिनप्राथमिकासंगसंतर्भावसंभवः । वस्तु तस्तु विषंजलधरैःपीतंमूर्छिता पथिकांगनाइसत्रेवनात्रकार्यकारणवैयधिकरण्यप्रयुक्तो विच्छित्तिविशेषोपिलन्यत्रकर्तव्यस्यान्यत्रकरणप्रयुक्तएवेतिसहृदयमेवपष्टव्यं । एवं नेत्रेषुकंकणमिसत्रससपिविरोधाभासेऽन्यत्रचमत्कारित्वेनकृप्तालंकारभावाऽन्यत्रकर णरूपाऽसंगतिरपिप्रतीयमानानशक्यानिराकर्तुं । एवंगोत्रोद्धारपत्तोपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्भेदरूपकार्यविरुद्धवाविरुद्धाकार्यसंपत्तिरपिविभावनेस पिनयुक्तं । गोत्रोद्धारप्रवृत्तेर्गोत्रोद्भेदनिवर्तक खाभावेनतद्विरुद्धखाभावात् । कथंचि त्तदभ्युपगमेप्यन्यत्कार्यकर्तुप्रवृत्तेनतद्विरुद्धकायांतरकरणरूपाऽसंगतिरपिमोहजगत्रय भुवामिसादौचमत्कारिखेनलब्धात्मिकाननिवारयितुंशक्यते । नचात्रापिमोहनिवर्त्त कान्मोहोत्पत्तेःसैवविभावनेतिवाच्यं । मोहनिवर्तकस्यसिद्धवदप्रतीतेः । अतएवनवि रोधाभासोपिविशेषोक्तिकथनं तत्रासंगतमेव । नहिगोत्रोद्धारविषयकप्रवृत्तिरूपका रणसखेपिगोत्रोद्धाररूपस्यकार्यस्यानुत्पत्तिरिहप्रतिपाद्यते किंतु विरुद्धकार्योत्पत्तिरे वेतिविभावनीयं ॥ ८५ ॥ इससंगतिप्रकरणम् ॥
विषमंवय॑तेयत्रघटनाननुरूपयोः ॥ के
यंशिरीषमृदंगीक्वतावन्मदनज्वरः॥८६॥ अत्रापिमृदुत्वेनातिदुःसहत्वेनचाननुरूपयोरंगनामदनज्वर योर्घटना। यथावा ॥अभिलषसियदीदोवलक्ष्मीमृगाक्ष्याः पुनरपिसकदधौमजसंक्षालयांकं ॥ सुविमलमबिंबंपारि जातप्रसूनैःसुरभयवदनोचेत्त्वंक्वतस्यामुखंक्क ॥पूर्वत्रवस्तुस तीघटना अत्रचचंद्रवदनलक्ष्म्योस्तर्किताघटनोतिभेदः॥
Page #116
--------------------------------------------------------------------------
________________
११२
कुवलयानंदः विषममिति । परस्परमानुरूप्यरहितयोःपदार्ययोर्वत्रघटनासंबंधोवर्ण्यतेतत्रविषम नामालंकारः। संबंधश्वसंयोगादिः। उत्पाद्योत्पादकभावश्चेतिसर्वप्रकारसाधारणमेत लक्षणंबोध्यं । अभिलषसीति । अंकंकलंक संक्षालय प्रक्षालय अथप्रक्षालनानंतरं । नोचेत्तस्यामुखंक खक इतिवदे यन्वयः । वस्तुसतीवस्तुगसा विद्यमाना। चंद्रेति।चंद्रश्च वदनलक्ष्मीश्चतयोरियर्थः। विरूपकार्यस्येति । कारणविलक्षणस्वरूपस्येसर्थः ॥८७॥
विरूपकार्यस्योत्पत्तिरपरंविषमंमतं ॥ की
तिप्रसूतेधवलांश्यामातवकृपाणिका॥ ८८॥ अत्रकारणगुणप्रक्रमेणविरुद्धाच्छ्यामाधवलोत्पत्तिः । कार्य कारणयोर्निवय॑निवर्तकत्वेपंचमीविभावना। विलक्षणगुण शालित्वेत्वयंविषमइतिभेदः॥ कृपाणिका खड्गः । प्रक्रमेणेति । प्रक्रमः परिपाटी स्वसजातीयकार्यगुणोपाद कवरूपाविरुद्धाकार्यसंपत्तिरितिपंचमविभावनाप्रकारेणाभेदमाशंक्याह कार्येति । अयंविषमउक्तविषमालंकारप्रभेदः ॥ ८८ ॥
अनिष्टस्याप्यवाप्तिश्चतदिष्टार्थसमुद्यमात् ॥ भ
क्ष्याशयाहिमंजूषांदृष्ट्वाखुस्तेनभक्षितः ॥ ८९॥ इष्टार्थमुद्दिश्यकिंचित्कारब्धवतोनकेवलमिष्टस्याऽनवाप्तिः किंतुततोनिष्टस्यापिप्रतिलंभश्चेत्तदपिविषमं ।यथाभक्ष्यप्रेप्स यासर्पपेटिकांदृष्ट्वाप्रविष्टस्यमूषकस्यनकेवलंभक्ष्यालाभः किं तुस्वरूपहानिरपीति । यथावा ॥ गोपालइतिकृष्णत्वंप्रचुर क्षीरवाच्छया।श्रितोमातृस्तनक्षीरमप्यलभ्यंत्वयारुतं ॥इद मर्थावाप्तिरूपेष्टार्थसमुद्यमादिष्टानवाप्तावनिष्टप्रतिलंभेचोदा हरणं । अनर्थपरिहारार्थरूपेष्टार्थसमुद्यमात्तदुभयंयथादिवि श्रितवतश्चंद्रसैहिकेयभयाद्भुवि शशस्यपश्यतन्वंगिसाश्रयस्य ततोभय॥अत्रनकेवलंशशस्यस्वानर्थपरिहारानवाप्तिः किंतुसा श्रयस्याप्यनर्थावाप्तिरितिदर्शितापरानिष्टप्रापणरूपेष्टार्थसमु द्यमात्तदुभयंयथा॥दिधक्षन्मारुतेर्वालंतमादीप्यदशाननः॥
Page #117
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
आत्मीयस्यपुरस्यैव सद्योदहन मन्वभूत् ॥ पुरस्यैवेत्येवकारेणप राष्टिप्रापणाभावोदर्शितः । अनिष्टस्याप्यवाप्तिश्चेतिश्लोकेऽ इष्टानवाप्तेश्चप्रत्येकमपिविषम
निष्टावाप्तेरपिशब्दसंगृहीताया
पढ़ेनान्वयः । ततश्वकेवलानिष्टप्रतिलंभः केवलेष्टानवाप्तिश्वे त्यन्यदपिविषमद्वयलक्षितंभवति ॥
तृतीयप्रकारमा अनिष्टस्यापीति । अपिभिन्नक्रमः इष्टार्थसमुद्यमादनिष्टस्यावा सिरपच तद्विषमित्यर्थः । अपिनाइष्टानवाप्तिः संगृह्यते चकारः पूर्वोक्तविषमसमुच यार्थः । भक्ष्येति । अहिमंजूषांसर्पपेटिकांदृष्ट्वाभक्ष्यस्याशयामविष्टआखुर्मूषकस्तेना हिनाभक्षितइत्यन्वयः। यत्तुप्रविष्टइयस्यागम्यमानत्वान्न्यूनपदत्वमितिकेनचिदुक्तंतदभि निवेशदुष्टस्वहृदयानुभवविकत्थनमित्युपेक्षणीयं । अनिष्टस्यापिप्रतिलभइ सत्राप्यपिभि न्नक्रमोबोध्यः । गोपालइति । हेकृष्णलं गोपालइतिहेतोर्बहुदुग्धवांछयाश्रित आश्रितः त्वयातुमातृस्तनदुग्धमप्यलभ्यं कृतं मुक्तिदानेनेतिभावः । पूर्वत्रेष्ठानवाप्तिरर्थगम्या इहव पिशब्दगम्येतिविशेषः । इदमितिउदाहणमितिच जातावेकवचनं । दिवीति । भुवि सैंहि केवलस्यासिंहि पुत्रस्यासंहस्यभयात् दिवि आकाशे चंद्रमाश्रितवतः शशस्यसाश्रयस्याश्र यसहितस्य ततःसैंहिकेयाद्राहोर्भयमेतत् हे तन्वंगिपश्येयन्वयः। परेति परस्यानिष्टावाप्ति रूपोयइष्टार्थइत्यर्थः। तदुभयंइष्टानवाश्यनिष्टावाप्तिद्वयं । दिधक्षन्निति । दशाननोरावणो मारुतेनुमतेोवालंपुच्छं दग्धुमिच्छन्तंवालमादीप्यदीपयति स्मेत्यर्थः । प्रत्येकमपीति । अपिनाइष्टानवाप्तिसमुच्चिताया अनिष्टावा प्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदे नविषमपरामर्श केन तत्पदेन । तथाचतात्पर्यबलाद्वाक्यमावर्तनीयमितिभावः । य त्वनिष्टस्यैव तदुत्तरापिशब्दसमुच्चितायाइष्टानवाप्तेरप्याप्नोतिनैवान्वयोनतु तत्पदपरामृ ष्टेनविषमेणाव्युत्पत्तेरिति । तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तंवेदितव्यं ॥ -
११३
तत्रकेवलानिष्टप्रतिलंभोयथा ॥ पद्मातपत्ररसिकेसरसीरुहस्य किंबीज मर्पयितुमिच्छसिवापिकायां ॥ कालः कलिर्जगदिदंनक तज्ञमज्ञेस्थित्वाहरिष्यति मुखस्य तवैवलक्ष्मीं ॥ अत्रपद्मातपत्र लिप्सयापद्मबीजावापंकृतवत्यास्तल्लाभोऽस्त्येव किंतुमुखशो भाहरणरूपोत्कटानिष्टप्रतिलंभः । केवलेष्टानवाप्तिर्यथा ॥ खि न्नोसिमुंचशैलं बिभृमोवयमितिवदत्सुशिथिलभुजः ॥ भरभु प्रविततबाहु पुगोपेषुहसन्हरिर्जयति । अत्रयद्यपिशलस्योप
१५
Page #118
--------------------------------------------------------------------------
________________
कुवलयानंदः रिपतनरूपानिष्टावाप्तिरपिप्रसक्तातथापिभगवत्करांबुजसं
सर्गमहिनासानजातेतिशैलधारणरूपेष्टानवाप्तिमात्रम् ॥पोति । दयितांप्रतिनायकोक्तिः । पद्मस्यातपत्रंछत्रतत्ररसिकेहेतन्विवापिकायां सरसीरुहस्यपद्मस्यकंदमर्पयितुंकि मितीच्छसि । यतः हेअज्ञेकलियुगरूपाकाल इदं. जगत्कृतमंचनभवति । ततःकिं तत्राह । इदंसरसीरुहंस्थित्वातवैवमुखस्यलक्ष्मीहरिष्य ति नखन्यस्याइयर्थः । खिन्नोसीति। विभृमोधारयामः । वदत्सुगोपेषुशिथिलौभुजौ यस्यसः भरेणशैलभारेणभुग्नावका वितताविस्तीर्णावाहवोयेषांतथाभूतेषुसत्सुहसन् । अत्रेति । नच भरभुग्नेसनेनबाहुगतास्थिसंधिभंगरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्स वांगचूर्णीभावगर्वापहाररूपायाश्चस्फुटंगम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यतइ तिवाच्यं । अस्थिसंधिभंगस्याशब्दार्थखाद्भगवद्भुजशैथिल्यप्रयुक्तभाराधिक्येनवक्र तापात्रस्य शब्दोपासस्यचक्लेशविशेषानाधायकखेनानिष्टव्यपदेशानहखात् सुहृद्भूतानां गोपानामनिष्टमाप्तौहास्यानुपपत्तेश्च । अतएवनसींगचूर्णीभावोपिगम्यः । गर्वप्रस सयभावाचनतदपहारोपि । यतश्चिरकालशैलधारणजन्यश्रमपरिजिहीर्षयागोपानांप
रातिनिरवयंवृत्तिरिहावगम्यतइतिनिरवयं ॥
यथावा ॥ लोकेकलंकमपहातुमयंमृगांकोजातोमुखंतवपुन स्तिलकच्छलेन।तत्रापिकल्पयसितन्विकलंकरेखांनार्यःसमा श्रितजनंहिकलंकयंति॥अत्रानिष्टपरिहाररूपेष्टानवाप्तिः। य थावा ॥ शापोप्यदृष्टतनयाननपद्मशोभेसानुग्रहोभगवताम यिपातितोय॥ष्यांदहन्नपिखलुक्षितिमिंधनेद्धोबीजप्ररोहज ननींदहनःकरोति ॥अत्रपरानिष्टप्रापणरूपेष्टानवाप्तिः। स्व तोऽनिष्टस्यापिमुनिशापस्यमहापुरुषार्थपुत्रलाभावश्यंभावग र्भतयादशरथेनेष्टत्वेनसमर्थितत्वात्।यत्रकेनचित्स्वेष्टसिद्ध्य थैनियुक्तेनान्येननियोक्तुरिष्टमुपेक्ष्यस्वस्यैवेष्टंसाध्यते तत्रापी ष्टानवाप्तिरूपमेवविषमं ॥लोकइति । हेतन्वि लोकेप्रसिद्धंकलंकमपहंतुंनिवारयितुंमृगांकस्तवमुखंजातस्त त्रापिपुनस्तिलकव्याजेनकलंकरेखांवंकल्पयसिकरोषि । हियस्मानार्यसमाथि तजनंस्वाश्रितजनंकलंकिनंकुवैतीयन्वयः । शापोपीति । मृगयायांप्रमादतोहतपुत्रेण तापसेनवमपिपुत्रशोकान्मरिष्यसीतिशापेदत्तेतंपतिदशरथस्येयमुक्तिः। अदृष्टपुत्रमु
Page #119
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
११५ खपंकजशोभेमयिभगवतालयापातितोऽयंशापोऽपिसानुग्रहोभवतिखलुनिश्चितं इंधनै रिद्धोदीतोदहन कृषियोग्याक्षितिदहनपिबीजांकुरजननांकरोतीतिदृष्टांतः । परेति । परस्यदशरथस्यानिष्टप्रापणरूपंयदिष्टंतस्यानवाप्तिरात्तापसस्येसर्थः । कुतस्तत्राह स्वतइति । नियोक्तु प्रेषयितुः ॥
यथारायंप्रतिप्रेषितादूतीतस्मिन्नेवलयंगता॥ सख्यःपश्यतमौ ढयमविपाकंवाविधेरमुं॥ तस्मिन्नेवलयंगतेतिनायकेदूत्याः स्वाच्छंद्यदर्शितं । यथावा ॥ नपुंसकमितिज्ञात्वाप्रियायप्रषि तंमनः॥ तत्तुतत्रैवरमतेहताःपाणिनिनावय।।एतानिसर्वथैवे टानवाप्तेरुदाहरणानि॥कदाचिदिष्टावाप्तिपूर्वकंतदनवाप्तिर्य थामदीयेवरदराजस्तवे।भानुर्निशासुभवद्रंघ्रिमयूखशोभालो भात्प्रताप्यकिरणोत्करमाप्रभातंतत्रोद्धृतेहुतवहात्क्षणलुप्त रागेतापंभजत्यनुदिनंसहिमंदतापः॥ यथावा॥ त्वदसाम्य मयमंबुजकोशमुद्राभंगात्ततत्सुषुममित्रकरोपकृत्या ॥ ल ब्ध्वापिपर्वणिविधुःक्रमहीयमानःशंसत्यनीत्युपचितांश्रिय
माशुनाशाम् ॥यंप्रतीति । मौढ्यंमूढत्वम् । एवंविधायामाप्तखबुद्धविधैर्दैवस्यविपाकंपरिपाकम् फ लमितियावत् । भानुरिति । हेहरेभानुःसूर्योभवच्चरणकिरणशोभायालोभात्स्वीय किरणसमूहनिशामुप्रभातपर्यंतम्प्रताप्यरात्रौसूर्यकिरणानामगौप्रधेशात्तापयिखातत्रत स्मिन्किरणोत्करेहुतवहादग्ने सकाशादुट्टतेसति रक्ततादर्शनान्मंदसंतापःसन्क्षणमा त्रेणलुप्तरागेनष्टलौहिसेससनुदिनंतापंभजतीयन्वयः । तद्वक्रेति । हेहरेअयंविधुःप र्वणिपूर्णिमायामंबुजस्यकोश कुड्मलःसएवांबुजरूपभांडारगृहंतस्यमुद्रामुकुलीभावोमु. द्रणंच तस्यभंगेनात्तागृहीतातत्सुषमातच्छोभायैस्तादृशायेमित्रकराः सूर्यकिरणाःसुह त्पाणयश्चतेषामुपकृप्यालाभेनखद्वक्रस्यकांतिलब्ध्वाऽपिक्रमेणहीयमानः क्षीयमाणःस ननीयोपचितांप्रद्धांश्रियंआशुनाशोयस्यास्तांशंसतिकथयतीयन्वयः॥ -
अत्राद्यश्लोकेसूर्यकिरणानांरात्रिष्वनिप्रवेशनमागमसिद्धं । सू र्यस्यनिजकिरणेषुभगवञ्चरणारुणिमप्रप्सयातत्कृतंतेषामग्रौप्र तापनंपरिकल्प्यतेषामुदयकालदृश्यमरुणिमानंचतप्तोतना राचानामिवाग्निसन्तापनप्रयुक्तारुणिमानुवृत्तिम्परिकल्प्यसूर्य
Page #120
--------------------------------------------------------------------------
________________
११६
कुवलयानंद:
स्य महतापिप्रयत्नेन तात्कालिकेष्टावाप्तिरेवजायते नसार्वकालिकेष्टावाप्तिरितिदर्शितं । द्वितीयश्लोके चंद्रस्य भगवन्मुखल क्ष्मीलिप्समानस्य सुहृत्त्वेन मित्रशब्दश्लेषवशात्सूर्य परिकल्प्य तत्किरणस्यकमलमुकुलविकासनं चंद्रानुप्रवेशनंच सुहृत्पाणे भगवन्मुख लक्ष्मीनिधानकोशगृहमुद्रामोचनपूर्वक मततो गृही तभगवन्मुख लक्ष्मीकस्यतया भगवन्मुखलक्ष्म्या चंद्रप्रसाधना थैं चंद्रस्पर्शरूपंच परिकल्प्यैतावतापिप्रयत्नेन पौर्णमास्यामेव भगवन्मुखसाम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेतिदर्शितं । क्वचिदिष्टानवाप्तावपितदवाप्तिभ्रमनिबंधनविच्छित्तिविशेषः यथावा ॥ बल्लालक्षोणिपालत्वदहिंतनगरेसं चरंतीकिरातीरत्नान्यादाय कीर्णान्युरुतरखदिरांगारशंकाकुलांगी ॥क्षिस्वाश्री खंडखंडंतदुपरिमुकुलीभूतनेत्राधमन्तीश्वासामोदप्रसक्तैर्मधुक रपटलैर्धूमशकां करोति । अत्रप्रभूतानिसंपादनोद्योगात्तत्संपा दनालाभेऽपितल्लाभो भ्रमोपन्यासमुखेन निबद्धः ॥ ८९ ॥
।
अत्रेति | आगमसिद्धंतस्माद्दिवाग्निरादित्यंप्रविशतिरात्रावादित्यस्तमितिश्रुति सिद्धं प्रवेशनं तत्कृतं सूर्य कृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्यउत्प्रेक्ष्य एवंतेषां किरणानामरुणिमानमारक्तसंचारुणिमनुवृत्तिरूपपरिकल्प्य इतिदर्शितमित्यन्वयः । एवमग्रे पिसुहृत्त्वेनसूर्यं परिकल्यतत्किरणस्यचंद्रा नुमवे शंचशास्त्र सिद्धंसु हत्पाणैर्यथोक्त विशेषणविशिष्टस्य चंद्रस्पर्शरूपंच परिकल्प्य इतिदर्शितमित्यन्वयः 1 बल्लाले ति । हे एतन्नामक भूपाल त्वच्छत्रुनगरेसंचंरती भिल्ली प्रकीर्णी निरत्नान्यादाय उरुतरामहतीयाखदिरांगा रस्य शंका भ्रांतिस्तयाच्या कुलांगीतदुपरिश्रीखंड काष्ठशकलं क्षित्वा मुकुलीभूत नेत्रा फूत्कारं कुर्वतीसती श्वासपरिमलेनमसक्तैरागतैर्भ्रमर समूहैर्धूमशं कांकरोतीत्यन्वयः । प्रभूतेति बहुलेयर्थः । एतेषुच सर्वेषूत्पाद्योत्पादकभावरूपसंबं धगर्भेषुप्रभेदेषुकार्यकारणयोःक्वचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्कचिच्चेष्टोपा दकत्वेनाभिमतस्यकारणस्येष्ठा नवा घ्यनिष्टावाप्तिरूपकार्येणानुरूप्याभावत्सामान्यल क्षणसमन्वयोबोध्यः ॥ ८९ ॥ इसलंकारचंद्रिकायांविषामालंकारः ॥ समंस्याद्दर्णनंयत्रद्वयोरप्यनुरूपयोः ॥ स्वा नुरूपं कृतंसद्महारेणकुच मंडलम् ॥ ९ ॥
Page #121
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
११७ प्रथमविषमप्रतिद्वंदीदंसमं । यथावा ॥ कौमुदीवतुहिनांशु मंडलंजान्हवीवशशिखंडमंडनं॥पश्यकीर्तिरनुरूपमाश्रिता त्वांविभातिनरसिंहभूपते॥चित्रंचित्रंबतबतमहचित्रमेतद्विचि त्रंजातोदैवादुचितघटनासंविधाताविधातायनिंबानांपरिण तफलस्फीतिरास्वादनीया यञ्चैतस्याःकवलनकलाकोविदःका कलोकः ॥ पूर्वस्तुतिपर्यवसायीदंनिंदापर्यवसायीतिभेदः॥१०॥ सममिति । अनुरूपयोरिसनंतरसंबंधस्येतिशेषः । परस्परमनुरूपयोः । संबं धस्यवर्णनंसमंनामालंकारः । सद्मस्थानम् । शशिखंडमंडनंचंद्रकलाभूषणहरं। चित्रमि ति । अत्रचित्रवतशब्दयो/प्साविस्मयातिशयद्योतनाय । परिणतंपकम् । स्फीतिः समृद्धिः । एतस्याःफलसमृद्धःकवलनकलाभक्षणचातुर्यंतत्रकोविदःपंडितः ॥ ९० ॥
सारूप्यमपिकार्यस्यकारणेनसमविदुः ॥ नी
चप्रवणतालक्ष्मी लजायास्तवोचिता॥९१॥ इदंद्वितीयविषमप्रतिद्वंद्विसमं । यथावा ॥ दवदहनादुत्पन्नो धूमोघनतामवाप्यवर्षे स्तं ॥ यच्छमयतितद्युक्तंसोपिचदवमेव निर्दहति ॥ यथावा ॥ आदौहालाहलहुतभुजादत्तहस्तावलं बोबाल्येशंसोर्निटिलमहसाबद्धमैत्रीनिरूढः॥प्रौढोराहोरणि मुखविषणांतरंगीकतोयःसोयंचंद्रस्तपतिकिरणैर्मामितिप्राप्त मेतत् ॥पूर्वत्रकारणस्वभावानुरूप्यकार्यस्यात्रागंतुकतदीयदु ष्टसंसर्गानुरूप्यमितिभेदः ॥ ९१ ॥ . सारूप्यमपीति । कार्यस्यकारणेनसारूप्यमपिसमालंकारः । नीचेति । नीचप्रव णतानीचासक्तता । जल जाया समुद्ररूपजलाज्जातायाः। उचितेति जलस्यतादृशखा दितिभावः । दवेति । घनतांमेघरूपतांवषैलवर्षणैःशमयतिनाशयति । हियस्मा सोपिदवदहनोपिदवमेवस्वोत्पादकंविनिर्दहति । तथाचकारणस्यस्वोत्पादकनाश कलात्कार्यस्यापिधूमस्यतथासमुचितमिसर्थः । आदाविति । विरहिण्याइयमुक्तिः। सोयंचंद्रोमांकिरणैस्तपतीयेतत्प्राप्तं न्यायप्राप्तमित्यर्थः । सकः यादौहालाहलरूपे णहुतभुजाऽग्निनादत्तोहस्तावलंबोयस्यसः। निटिलंललाटंतत्संबंधिमहसानेत्राग्निनाव यासंबद्धयामैत्र्यानिरूढ प्रसिद्धः । प्रौढोयुवा । राहोर्मुखसंबंधिभिविषैरंतरंगीकृतः
Page #122
--------------------------------------------------------------------------
________________
कुंवलयानंदः
ग्रहणकालेसंपर्कातिशयादंतरंगतां प्रापितइयर्थः । अत्रकार्यस्यतापस्य कारणीभूतचंद्र गतदुष्टसंसर्गानुरूपत्वम् ॥ ९१ ॥
११८
विनानिष्टंचतत्सिद्धिर्यमर्थकर्तुमुद्यमः॥ युक्तो वारणला भोयंस्यान्नतेवारणार्थिनः ॥ ९२ ॥
इदंसममनिष्टस्याप्यवाप्तिश्चेत्यर्थिसंगृहीतस्य त्रिविधस्यापिवि षमस्यप्रतिद्वंद्वि । इष्टावाप्तिरनिष्टस्याप्रसंगाच्च । अत्रगजार्थि तयाराजानमुपसर्पतं तद्दौवारिकैर्वार्यमाणं प्रतिनर्मवचनमुदा हरणं । नचात्रनिवारणमनिष्टमापन्नमित्युदाहरणत्वंशक नीयं । राजद्वारिक्षणनिवारणंसंभावितमितितदंगीकृत्यप्रवृत्त स्यविषमालंकारोदाहरणेष्विवातर्कितोत्कटाऽनिष्टापत्त्यभावा त् । किंच यत्रातर्कितोत्कटानिष्टसत्त्व श्लेषमहिम्ना इष्टार्थप्रति पत्तिस्तत्रापिसमालंकारोऽप्रतिहतएव । उच्चैर्गजैरटनमर्थय मान एवत्वामाश्रयन्निहचिरादुषितोस्मिराजन् ॥ उच्चाटनंत्व मपिलंभय सेतदैवमामद्यनैव विफलामहतांहि सेवा ॥ अत्रयद्यपि व्याजस्तु तौस्तुत्यानिंदाभिव्यक्तिविवक्षायांविषमालंकारस्तथा पिप्राथमिकस्तुतिरूपवाच्यविवक्षायांसमालंकारोननिवार्यते ॥
भेदतरमाह । विनेती । अनिष्टंविनायमर्थंकर्तुमुद्यतस्तत्सिद्धिरपिसममिसनु वृत्त्यायोज्यं । यदर्थमितिपाठेयश्चासावर्थश्चत्यर्थः । युक्तइति । वारणंनिवाणं वार णोगजश्च युक्तोनस्यादपितुस्यादेवेत्यर्थः । शोभतइतिकचित्पाठः साधुरेव । अपि संगृहीतस्यापिशब्द संगृहीतस्य । नर्मवचनंपरिहासवचनम् । अत्रैष्टावाप्तिःश्लेषकल्पि ताबोध्या । इष्टार्थप्रतीतिरितिइष्टार्थखेनप्रतीतिरित्यर्थः । अप्रतिहतइति । अ निष्टस्येष्टाभिन्नत्वेनज्ञानकालेऽनिष्टत्वेनाप्रतिभासादितिभावः । उच्चैरिति । गजैरट
तारोहणपूर्वकं गमनम् । इहत्वन्नगरे उषितोस्मिवासंकृतवानस्मि । तदेवम त्मार्थ्यमानमेव उच्चाटनंदूरनिरसनमेव । उच्चैर्गजैरटनंप्रतिमांलंभय से प्रापयसि । हिय स्मात् महतांसेवा विफलानभवतीतिमुखेस्तुतिः । ततोदूरनिरसनरूपार्थातरपरिग्रहे विषमालंकारस्फुनिंदायांपर्यवसानम् । एतेनवैषम्यस्य निंदारूपस्यव्याजस्तु तिविषयत्वेनतयाऽपवादइतिनिरस्तम् । विषमस्यनिंदा मूलखेन तद्रूपत्वाभावादिति ॥ -
Page #123
--------------------------------------------------------------------------
________________
समा
॥
चंद्रिकासमेतः एवंयत्रेष्टार्थावाप्तिसत्त्वेोपश्लेषवशादसतोनिष्टार्थस्यप्रतीतिस्त त्रापिसमालंकारस्यनक्षतिः । यथा ॥ शस्त्रं न खलु कर्तव्यमितिपि त्रानियोजितः ॥ तदेवशस्त्रं कृतवान्पितुराज्ञानलंघिता ॥ अत्र पितुराज्ञानलंघितेत्यनेनविरोधालंकाराभिव्यक्त्यर्थेनखल्वित्य पदद्वयविभागात्मकरूपांतरस्यापिविवक्षायाः सत्त्वेपिनखंलुना तीतिनखल्वित्येकपदेन वस्तुसदर्थौ तर पररूपांतरमादाय लंकाप्यस्त्येव । श्लेपलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापिगत मुदाहरणं । यथा ॥ सत्यंतपःसुगत्त्यैयत्तत्वांबुषुरविप्रतीक्षंसत् अनुभवति सुगतिमनंत्वत्पदजन्मनिसमस्त कमनीयं ॥ ९२ ॥ इष्टार्थावाप्तिसत्वे पिवास्तविकेष्टार्थप्राप्तिस लेपिनक्षतिरिति । अनिष्टप्रतीतेराभासरूप वेना पर्यवसानादितिभावः । शस्त्रमिति । तदेवनखल्वेव । एकपदखेनेत्युपलक्षणे तृती या । एकपदत्वोपलक्षितंयद्वस्तु सदर्थं तर परं रूपांतर मियर्थः । अधीतरंचवास्तविकं पदव्युत्पत्तिकथनेन दर्शितमेव श्लेपलब्धेति । श्लेषेणलब्धा असतीवस्तुतोऽविद्यमाना याइष्टावाप्तिस्तत्प्रतीतिमात्रेणसमालंकारोदाहरणमपिगतमधिगतम् । मात्र पदेनानिष्टा वाप्तिप्रतीतिव्यवच्छेदः । युक्तोवारणलाभोयमियत्र किंचिदनिष्टस्योच्चैरित्यत्रचोत्कटा निष्टस्यमंती तिसत्त्वादुदाहरणांतरमाह यथेति । नायिकांप्रतिनायकस्योक्तिः । हेतन्वि तपःशोभनगत्यैवभवती तिसत्यंयद्यस्मादब्जं कमलम कमलमंबुषुजलेषुरविंप्रतीक्षते तादृशंसतवा तपःकृत्वात्खत्पदरूपेजन्मनिसमस्तेभ्यः कमलेभ्यः कमनीयं सुंदरंसत्सु गर्तिशोभनांगतिमनु भवतीत्यन्वयः । अत्रकमलस्योत्तम लोकरूपगतिप्राप्तयेतपस्य तस्तद लाभे पिशोभनगम नस्यगतिशब्दश्लेषबलादिष्टखेनप्रतीतेरिष्टावा प्रिती तिमात्रं नत्वनिष्टप्रतिभासोपीति ॥ ॥ ९२ ॥ इसलंकारचंद्रिकायांसमालंकारः ॥
११९
विचित्रतत्प्रयत्नश्चेद्विपरीतः फलेच्छया ॥ नमं तिसंतस्त्रैलोक्यादपिलब्धुंसमुन्नतिम् ॥ ९३ ॥ यथावा ॥ मलिनयितुंखल वदनंविमलयति जगतिदेवकीर्ति स्ते ॥ मित्राल्हादकर्तुमित्राद्रुह्यतिप्रतापोपि ॥ ९३॥
विचित्रमिति । फलेच्छयाविपरीतः प्रयत्नश्चेद्विचित्रनामालंकारः । इष्टविपरी ताचरणमितियावत् । नमंतीति नम्रीभवती सर्थः । समुन्नतिमुच्चताम् । मलिनयितु
Page #124
--------------------------------------------------------------------------
________________
१२०
कुवलयानंदः
मिति मलिनीकर्तुमित्यर्थः । विमलयति निर्मलीकरोति । जगतित्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९२ ॥ इतिविचित्रालंकारः
अधिकंष्टथुलाधारादाधेयाधिक्यवर्णनं ॥ ब्र ह्मांडानिजले यत्रतत्र मांतिनतेगुणाः ॥ ९४ ॥ अत्रयत्रमहा जलौघेऽनंतानिब्रह्मांडानि बुहुदकल्पानीत्याधार स्यातिविशालत्वं प्रदर्श्य तत्रनमांतीत्याधेयानां गुणानामाधि क्यंवर्णितं । यथावा ॥ युगांतकालप्रतिसंहृतात्मनोजगतिय स्यांसविकाशमासत॥तनौममुस्तत्रनकैटभद्विषस्तपोधनाभ्या
गमसंभवामुदः ॥ ९४ ॥
अधिकमिति
पृथुलादाधेयापेक्षयाविशालादाधारादाधेयस्याधिक्यवर्णनमेको धिकालंकारः । युगांतेति । युगांतकालेप्रलयेप्रतिसंहृतः स्वस्मिल्लयंप्रापितआत्मा स्त्रविलासरूपःप्रपंचोयेनतादृशस्यकैटभद्विषः श्रीकृष्णस्य यस्यांतनौजगंतिभुवनानिवि काशसहितंयथास्यात्तथा आसतस्थितानि तत्रतस्यांत नौतपोधनस्य नारदस्याभ्यागमा त्संभवो यासांता मुदःप्रीतयोनममुरित्यन्वयः ॥ ९४ ॥
पृथ्वाधेयाद्यदाधाराधिक्यंतदपितन्मतं ॥ किय द्वाक्ब्रह्मयत्रैते विश्राम्यंतिगुणास्तव ॥ ९५ ॥ 'अत्रैतइति प्रत्यक्षदृष्टमहावैभवत्वेनेोक्तानां गुणानां विश्राम्य तीत्यसंबाधावस्था नोक्त्याधारस्यवाग्ब्रह्मणआधिक्यं वर्णितं । यथावा ॥ अहो विशालंभूपालभुवनत्रितयोदरं ॥ मातिमातुम शक्योपियशोराशिर्यदत्रते । अत्रयद्यप्युदाहरणइयेपिकिय arraत अहोविशालमितिचाऽधारयोः प्रशंसा क्रियते तथा पितनुत्वेन सिद्धवत्कतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोरा त्यधिकरणत्वेनाधिकत्वंप्रकल्प्यैवप्रशंसा क्रियतइतितत्प्रशं साप्रस्तुत गुणयशोराशि प्रशंसाया मेवपर्यवस्यति ॥ ९५ ॥
पृथ्विति । विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकं । कियदिति अपरि मितमित्यर्थः । वाक्शब्द एवब्रह्म इयंचपरमेश्वरंप्रतिभक्तस्योक्तिः । असंबाधेति । असं 1 कटेत्यर्थः । अहोइति । मातिसंमाति । मातुमशक्योऽपरिमितः । अत्रभुवनत्रयोदरे । न ''न्वाधारयोः शब्दब्रह्मभुवनोदर योरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदा धिक्यवर्णनमयुक्त मि
Page #125
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१२१ माशंक्याह । अत्रेति । नचापाप्रस्तुतप्रशंसाशंकनीया । प्रस्तुतस्याप्यभिधानादि ति। इत्थंचाधाराधेयान्यतरस्यतनोरप्याधिक्यवर्णनमितिसामान्यलक्षणंबोध्यं ॥१५॥ इसलंकारचंद्रिकायामधिकालंकारः ॥
अल्पंतुसूक्ष्मादाधेयाद्यदाधारस्यसूक्ष्मता ॥ म णिमालोमिकातेऽद्यकरेजपवदीयते ॥ ९६ ॥ अत्रमणिमालामयोर्मिकातावदंगुलिमात्रपरिमितत्वात्सूक्ष्मा साऽपिविरहिण्याःकरेकंकणवत्प्रवेशितातस्मिन्जपमालावल्लं बतइत्युक्त्याततोऽपिकरस्यविरहकार्यादतिसूक्ष्मतादर्शिता। यथावा ॥ यन्मध्यदेशादपितेसूक्ष्मंलोलाक्षिदृश्यते ॥ मृणाल सूत्रमपितेनसमातिस्तनांतरे ॥ ९६ ॥ अल्पमिति । यदितिसामान्येनपुंसकं । स्वापेक्षयासूक्ष्मादाधेयादाधारस्यसूक्ष्मता यत्तदल्पनामालंकारः। मणीति। मणिपंक्तिरूपाऊर्मिकाअंगुलीयकंतेकरेअद्यविरहाव स्थायांजपमालायतइत्यर्थः । वटशब्दस्यगुटिकापर्यायत्वात् । अतिसूक्ष्मता आधे यभूतमालापेक्षयापिसूक्ष्मता । यदिति । हेचंचलाक्षितवमध्यभागादपियत्सूक्ष्मदृश्य तेतवमृणालसूत्रमपितवस्तनयोरंतरेमध्येनमातीत्यन्वयः ॥९६॥ इसल्पालंकारः ॥
अन्योन्यनामयत्रस्यादुपकारःपरस्परं ॥ त्रिया
माशशिनाभातिशशीभातित्रियामया ॥९७॥ यथावा। यथोर्ध्वाक्षःपिबत्यंबुपथिकोविरलांगुलिः॥ तथाप्रपा पालिकापिधारांवितनुतेतर्नु ॥अत्रप्रपापालिकायाःपथिकेन स्वासत्यापानीयदानव्याजेन बहुकालं स्वमुखावलोकनमशि लषंत्याविरलांगुलिकरणतश्चिरंपानीयदानानुवृत्तिसंपादनेनो पकारःकृतः। तथाप्रपापालिकयापिपानीयपानव्याजेनचिरंव मुखावलोकनमभिलषतःपथिकस्यधारातनूकरणतश्चिरंपानी यपानानुवृत्तिसंपादनेनोपकारःकृतः। अत्रोभयोापाराभ्यां स्वस्वोपकारसद्भावेपिपरस्परोपकारोपिननिवार्यते ॥ ९७॥
अन्योन्यमिति । यत्रपरस्परमुपकारःस्यात्तत्रान्योन्यनामालंकारः । त्रिया मारात्रिः । यथेति । ऊर्ध्वाक्षऊर्ध्वनयनः । प्रपापलिकाप्रपादानाविकृताकाचि द्वनिता । धारांजलधारां । तनुंसूक्ष्मां । अमेति । प्रपापालिकायापथिकेनो
Page #126
--------------------------------------------------------------------------
________________
१२२
- कुवलयानंदा पकारकतइत्यन्वयः । स्वासत्त्येत्यादिप्रपापालिकायाविपोषणं । संपादनेनकरभू तेन । एवंमपापालिकयापिपथिकस्योपकारकतइत्यन्वयः । यत्तुस्वमुखावलोकनम भिलपंसाइयत्रस्वशब्दस्यप्रपापालिकाबोधकत्वमेवन्याय्यंनपाथबोधकलं। यद्विशेषण घटकत्वेनस्वनिजादिशब्दाउपात्तास्तद्वोधकाइतिव्युत्पत्तिरितिकैश्चिदुक्तंतदयुक्तं । मुख्यविशेष्यविशेषणघटकस्यैवस्वनिजादिशब्दस्यमुख्यविशेष्यमात्रगामित्वव्युत्पतेःयथादेवदत्तस्यपुत्रःस्वमातृकभक्तइयादौस्वशब्दस्यतादृश्यपुत्रगामित्वंनतुगुणभूतदे वदत्तगामिलं । अतएवेदेशस्थलएव निजतनुस्वच्छलावण्यवापीसंभूतांभोजशोभा विदधमभिनवोदंडपादोभवान्याइसत्राभवन्मरुयोगत्वंदूषणमुदाहृतमम्मटभट्टै काव्यम काशिकायां । अन्यप्रतुनस्वविशेष्यगामित्वनियमः । स्वाश्रितानांविमाणामयंपाल कःस्वाज्ञाकारिणांभृत्यानामयंकल्पवृक्षइत्यादौव्यभिचारात् । नचैवंस्वदाररतानांवि प्राणामहंभक्तइसत्रमदीयदाररतानामितिप्रतीतिःस्यादितिवाच्यं । तात्पर्यस्यनि यामपकलेनापसभावादिति ॥ ९७ ॥ इसन्योन्यालंकारः ।।
विशेषःरण्यातमाधारंविनाप्याधेयवर्णनं ॥ ग
तेपिसूर्येदीपस्थास्तमछिदतितत्कराः॥९८॥ यथावा ॥ कमलमनंभासिकमलेकुवलयएतानिकनकलतिका यां॥ साचसुकुमारसुभगेत्युत्पातपरंपराकेयं ॥ अत्रायेसूर्यस्य प्रसिद्धाधारस्याभावेपितत्कराणामन्यत्रावस्थितिरुक्ता । द्विती येत्वंभसः प्रसिद्धाधारस्याभावेपिकमलकुवलययोरन्यत्रावस्थि तिरुक्ता । कचित्प्रसिद्धाधाररहितानामाधारांतरनिर्देशविनैवा प्रलयमवस्थितेर्वर्णनंदृश्यते । यथा ॥ दिवमप्युपयातानामा कल्पमनल्पगुणगणायेषां ॥रमयंतिजगंतिगिरःकथमिवकवयो नतेवंद्याः ॥ अत्रकवीनामभावेपितगिरामाधारांतरनिर्देशवि नैवाप्रलयमवस्थितिवर्णिता ॥ ९८॥ विशेषइति । रूपातंप्रसिद्ध । तदुक्तं । "विनाप्रसिदमाधारमाषेयस्यव्यवस्थिति रिति । छिदंतिनाशयति । तत्कराःसूर्यकिरणाः । रात्रावादिसस्यानोप्रवेशश्रव णादीपस्थत्वं । कमलमिति । अत्रकमलबादिनामुखादेरध्यवसानंबोध्यं । कुवल येनेने । एतानिकमलकुवलयानि कनकलतारूपायांकामिन्यां । साचकनकलतिका च । निर्देशाकथनं । आप्रलयंप्रलयपर्यंतंदिवमिति । दिवमुपयातानामपियेषामन ल्पगुणगणयुक्तागिरः । आकल्पंकल्पपर्यंतंजमंतिभुवनानिरमयंतीत्यन्वयः ॥ ९८ ॥
Page #127
--------------------------------------------------------------------------
________________
चंद्रिका समेतः
विशेषः सोपियद्येकंवस्त्वनेकत्रवर्ण्यते ॥ अं तर्बहिः पुरः पश्वात्सर्वदिक्ष्वपिसैव मे ॥ ९९ ॥ यथावा ॥ हृदयान्नापयातोसिदिक्षु सर्वासुदृश्यसे ॥ वत्सराम गतोसीतिसंतापेनानुमीयसे ॥ ९९ ॥
१२३
प्रभेदतरमाह । यदीति ॥ ९९ ॥
11
॥
॥
किंचिदारंभ तोशक्यवस्त्वंतरकृतिश्वसः ॥ त्वां पश्यतामयालब्धंकल्पवृक्षनिरीक्षणं ॥ १००॥ यथावा ॥ स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वांसृजतानवद्यवि द्यं॥विधिनाससृजेनवोमनोभूर्भुविसत्यंसविता बृहस्पतिश्च ॥ अत्राद्येराजदर्शनारंभेणकल्पवृक्षदर्शन रूपाशक्यवस्त्वंतरक
तिः । द्वितीयेराजसृष्ट्यारंभेणमनोभवादिसृष्टिरूपाशक्यव स्त्वंतरकृतिः ॥ १०० ॥
तृतीयंप्रकारमाह । किंचिदिति । किंचित्पदार्थारंभेणाशक्यस्य वस्त्वंतर स्यकृतिः करणंचसविशेषः । नामितिप्रभुं प्रतियाचकोक्तिः । स्फुरदिति । उत्कटः प्रतापरू पोज्वलनोनिर्यस्येत्यर्थः । उक्तविशेषणंबांसृजता विधिनाभुवि नवोमनोभवादिः ससृजे सृ ष्टइतिसत्यमित्यन्वयः । अत्रचोक्तभेदत्रयान्यतमत्वं सामान्यलक्षणंबोध्यं ॥ १०० ॥ इ सलंकारचंद्रिकार्याविशेषालंकारः ॥
स्याद्व्याघातोन्यथाकारितथाकारिक्रियेतचेत् ॥
यैर्जगत्प्रीयते हंतितैरेवकुसुमायुधः ॥ १०१ ॥ यद्यत्साधनत्वेनलोकेऽवगतं तत्केनचित्तद्विरुद्धसाधनंक्रियेतचे त्सव्याघातः। यद्वा । यत्साधनतयाकेनचिदुपात्तं तदन्येन तत्प्र तिद्वंद्विनातद्विरुद्धसाधनंक्रियेतचेत्सोपिव्याघातः । तत्राद्यउ दाहृतः। द्वितीयो यथा ॥ शादग्धंमनसिजंजीवयंतिदृशैवयाः॥ विरूपाक्षस्यजयिनीस्ताः स्तुवेवामलोचनाः ॥ १०१ ॥
स्यादिति । तथाकारितत्कार्यसाधनवस्तु अन्यथाकारितत्कार्यविरुद्धकार्यसाधनं चेत्क्रियेत तदाव्याघातोऽलंकारःस्यादिसर्थः । यैरिति । यैः कटाक्षविभ्रमादिभिर्जगत्मी यते संतुष्यतितैरेव कुसुमायुधोहंतीत्यन्वयः । विरूपाक्षस्यहरस्य । जयिनीर्विजयका रिणीः । स्तुवेस्तौमि ॥ १०१ ॥
Page #128
--------------------------------------------------------------------------
________________
कुवलयानंदः
सौकर्येणनिबद्धापिक्रियाकार्यविरोधिनी ॥ दया चेद्दालइतिमय्य परित्याज्यएवते ॥ १०२ ॥ कार्यविशेषनिष्पादकतयाकेनचित्संभाव्यमानादर्थादन्येनका
१२४
विरोधिक्रियासौकर्येणसमर्थ्यते चेत्सोपिव्याघातः । कार्यवि रुद्ध क्रियायां सौकर्यैकारणस्यसुतरांतदानुगुण्यं । यथा जैत्रया त्रोन्मुखेनराज्ञा युवराजस्यराज्य एवस्थापनेयत्काणत्वेन संभा वितं बाल्यं तत्प्रत्युत तद्विरुद्धस्यसहनयनस्यैवकारणतयायुवरा जेन परित्यागस्यायुक्तत्वं दर्शयता समर्थ्यते । यथावा ॥ लुब्धो न विसृजत्यर्थन रोदारिद्र्यशंकया ॥ दातापिविसृजत्यर्थतयैवन नुशंकया ॥ अत्रपूर्वोत्तरार्द्धेपक्षप्रतिपक्षरूपेकयोश्चिद्वचने इति लक्षणानुगतिः ॥ १०२ ॥
भेदांतरमाह । सौकर्येणेति । कारणस्यानुगुण्याधिक्येनेसर्थः । निबद्धाकविवर्णि ता । कार्यविरोधिनी पराभिमतकार्यविरूद्धा । दयेति । दिग्विजयायमस्थितं राजानं प्रतियुवराजस्योक्तिः । बालइयतोमयिदयायौवराज्येस्थापनरूपाचेत्तदातस्मादेवहे तोरहंतवा परित्याज्यएव किंनुस्वेनसहनेतव्यइयर्थः । अर्थादितितौपंचमी । अन्व यश्वास्यसमर्थ्यते इत्यनेन अन्येनवका । जैत्रेति । जयसाधनेयर्थः । लुब्धइति । तयैवशं कया दारिद्र्यशंकयैव । ननुनिश्चितं । अत्रपूर्वार्धलुब्धस्यदानाभावसाधकखाभिमत दारिद्र्यशंकारूप पूर्वपक्षनिरूपणं । दातुस्तु सैव विरुद्धदानसाधक लेनसंमतेतिपूर्व विरुद्धप क्षनिरूपणमुत्तरार्द्ध । यद्यपिदारिद्र्यस्यतात्कालिकखेनजन्मांतरीयखेनचशंकाभिन्ना त थाप्यभेदाध्यवसायान्नलक्षणा समन्वयइतिबोध्यं । सामान्यलक्षणं पूर्ववदन्यतमघटि तमनुसंधेयमितिदिक् ॥ १०२ ॥ इतिव्याघातालंकारः ॥
गुंफः कारणमालास्याद्यथाप्राक्प्रांतकारणैः ॥ नये नश्रीः श्रिया त्यागस्त्यागेनविपुलंयशः ॥ १०३ ॥ उत्तरोत्तर कारणभूतपूर्व पूर्वैः पूर्वपूर्व कारणभूतोत्तरोत्तरैर्वावस्तु भिःकतोगुंफः कारणमालाआद्योदाहृता ॥ द्वितीयायथा ॥ भव तिनरकाः पापात्पापं दारिद्र्यसंभवं ॥ दारिद्र्यमप्रदानेन तस्मा दानपरोभवेत् ॥ १०३ ॥
गुंफइति । रचनेत्यर्थः । कैस्तत्राह यथेति । प्राक्रचप्रांतंचमाक्प्रति तेअनतिक्र
Page #129
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१२५
म्येतियथाप्र ( प्रांत या निकारणानितैः। पूर्वपूर्वप्रतिकारणैरुत्तरोत्तरंप्रतिकारणैश्चेत्यर्थः॥ एवंचोत्तरोत्तरेत्यादिव्युत्क्रमेणाभिधानमुदाहरणक्रमानुरोधेनेतिज्ञेयं ॥ १०३ ॥ इति अलंकार चंद्रिकायां कारणमालालंकारः ॥ १०३॥
गृहीतमुक्तरीत्यार्थश्रेणिरेकावलिर्मता ॥ नेत्रेकर्णीत विश्रतिकर्णौदोस्तंभदोलिनौ ॥ १०४ ॥ दोस्तंभौजा नुपर्यंत प्रलंबनमनोहरौ ॥ जानुनीरत्नमुकुराकारेत तस्यहिभूभुजः ॥ १०५ ॥
उत्तरोत्तरस्य पूर्वपूर्वविशेषणभावः पूर्वपूर्वस्योत्तरोत्तरविशेषण भावोवा गृहीतमुक्तरीतिः । तत्राद्यः प्रकारउदाहृतः । द्वितीयो यथा | दिक्कालात्मसमै वयस्यविभुतायस्तत्रविद्योततेयत्रामु ष्यसुधीभवतिकिरणाराशेः सयासामभूत् ॥ यस्तत्पित्तमुषः सुयोऽस्यहविषेयस्तस्थजीवातवे वोढायद्गुणमेषमन्मथरिपो स्ताःपांतुनोमूर्त्तयः ॥ १०४ ॥ १०५ ॥
गृहीतेति । वक्ष्यमाणयागृहीतमुक्तरीया निबद्धार्थपंक्तिरेकावलिरलंकारः । नेत्र ति । तस्यभूभुजइतिसर्वत्र संबध्यते । दोस्तंभयोर्भुजस्तंभयोर्दोलितमांदोलनंययोस्तौ । दोलनाविति पाठे दो लादोलनंययोरस्तीतिविग्रहः । रत्नमुकुरोरत्नदर्पणः । दिकाले ति | दिक्कालात्मभिस्तुल्यायस्याकाशस्यविभुता । यश्चतत्राकाशेविशेषेणद्योतते सूर्यः । यत्रचचंद्रे अमुष्यसूर्यस्य किरणाअमृतरूपाभवंति । सचचंद्रोयासामपराशेःसमुद्रादभूत् । यश्चाग्निस्तासामपांपित्तंभवति । 'शुचिरप्पित्तमितिकोशात्' । यश्चयजमानउषस्तुप्रातः कालेप्यस्यवन्हेर्हविषेहविर्दानाय भवति । यश्चवायुः प्राणरूपस्तस्ययजमानस्यजीवात वेजीवनौषधायभवति । यस्याश्च पृथिव्यागुणंगंधंप्रेषवायुर्वोढातामन्मथरिपोईरस्याष्टौम् र्त्तयोवो युष्मान्पांत्रियन्वयः ॥ १०४ ॥ १०५ ॥ इत्येकावल्यलंकारः ॥
दीपक वलीयोगान्मालादीपकमिष्यते ॥ स्मरे हृदयेतस्यास्तेन त्वयिकतास्थितिः ॥ १०६ ॥ अत्रस्थितिरितिपदमेकं स्मरेणतस्याहृदये स्थितिः कृता हृदयेन त्वयिस्थितिः कृतेत्येवंवाक्यद्वयान्वयि अतोदीपकं । गृहीतमुक्त रीतिसद्भावादेकावलीचेतिदीपकैका वलीयोगः । यथावा
Page #130
--------------------------------------------------------------------------
________________
कुवलयानंदः
संग्रामांगणमागतेनभवताचापेसमारोपिते देवाकर्णययेनयेन सहसा यद्यत्समासादितं । को दं डेनशराः शरैररिशिरस्तेनापिभूमं डलं तेनत्वं भवताचकीर्तिरतुलाकीर्त्याच लोकत्रयं ॥ अत्रयेनये नसहसायद्यत्समासादितमितिसंक्षेपवाक्यस्थितमेकं समासा दितपदं कोदंडेनशराइत्यादिषुषट्स्वपिविवरणवाक्येषु तत्तदु चितलिंगवचनविपरिणामेनान्वेतीतिदीपकं । शरादीनामुत्तरो तरविशेषणभावादेकावलीचेतिदीपकैका वलीयोगः ॥१०६ ॥
१२६
मालादीपकमिति । मालादीपकंनामालंकारः । एकमितिवाक्यद्वयान्वयीत्यनेनान्वि तं । अतइति । एतावन्मात्रेणदीपसादृश्याद्दी पर्कनतुप्रागुक्तदीपकालंकारः । प्रकृता प्रकृतानांसादृश्यस्यगम्यत्वेतदंगीकारादितिभावः । संग्रामेति । कोदंडेनधनुषाशराः समासादिताः शरैः शत्रुमस्तकं समासादितं तेनशत्रुमस्तकेनापिभूमंडळं तेनभूमंडलेन नपालकः समासादितो भवताकीर्तिरासादिता की र्याचलोकत्रयंसमासादितमित्यनु षंगेणन्वायः ॥ १०६ ॥ इत्यलंकारचंद्रिकायामालादीपकं ॥ उत्तरोत्तरमुत्कर्षःसारइत्यभिधीयते ॥ मधु रंमधुतस्माच्चसुधातस्याः कवेर्वचः ॥१०७॥ यथावा ॥ अंतर्विष्णोस्त्रिलोकीनिवसतिफणिनामीश्वरेलोपि शेतेसिंधोः सोप्येकदेशेतमपिचुलकयां कुंभ योनिश्वकार ॥ धत्ते खद्योतलीलामयमपिनभसि श्रीनृसिंहक्षितींद्रत्वत्कीर्त्तः कर्णनी लोत्पलमिदमपिचप्रेक्षणीयंविभाति ॥ अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षोयथा । तृणाल्लघुतरस्तूलस्तूलादपिचयाच कः। वायुनाकिन्ननीतोसौमामयंप्रार्थयेदिति ॥ उभयरूपो यथा ॥ गिरिर्महागिरेरेब्धिर्महानब्धेर्नभोमहत् ॥ नभसोपिमहद्ब्रह्मत तोप्याशागरीयसी ॥ अत्रब्रह्म पर्यंतेषु महत्त्वं श्लाघ्यगुणः । प्रक तार्थाशायामश्लाघ्यगुणः ॥ १०७ ॥
सारइति । सारोनामालंकारः । तस्याःसुधातः । अंतरिति । विष्णोरंतरुदरे । त्रयाणांलोकानांसमादारस्त्रिलोकी सोपिविष्णुरपिफणिनांनागानामीश्वरे शेषे शेतेनि द्राति । सोपिशेषोपसिंधेोरेकदेशेतिष्ठतीतिविशेषः। तमपिसिंधुमपिकुंभयोनिरगस्त्यश्च लकर्यांचकारपीतवान् । अयमगस्त्योपिनभसिगगने खद्योतशोभांधते । इदंगगनमपि
Page #131
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१२७ प्रेक्षणीयसुंदरंबकी कर्णभूषणंनीलोत्पलंविभातीयन्वयः । तूलः कार्पासः प्रक ताशायां प्रकृतार्थरूपायामाशायाम् ॥ १०७॥ इसलंकारचंद्रिकायांसारालंकारः॥
यथासंव्यंक्रमेणैवक्रमिकाणांसमन्वयः॥श
@मित्रविपत्तिंचजयरंजयभंजय ॥ १०८॥ यथावा ॥ शरणंकिंप्रपन्नानिविषवन्मारयंतिवा॥नत्यज्यतेन भुज्यंतेकपणेनधनानियत् । अमुंक्रमालंकारइतिकेचिव्याज
हुः॥ १०८॥ यथासंख्यमिति । क्रमिकाणांक्रमेणोक्तानां पदार्थानां । तेनैवक्रमेणान्वयोयथासं ख्यनामालंकारः। शरणमिति । कृपणेनधनानियत्नयज्यंतेतत्कितानिशरणंप्रपन्ना नियञ्चनभुज्यंतेतात्किंविषवन्मारयंतीतिक्रमेणान्वयः । केशिद्वामनादयः ॥ १०८ ॥ इसलंकारचंद्रिकायांयथासंख्यालंकारः ॥
पर्यायोयदिपर्यायेणैकस्यानेकसंश्रयः ॥ प __ _मुक्त्वागताचंद्रंकामिनीवदनोपमा॥१०९॥ अत्रैकस्यकामिनीवदनसादृश्यस्यक्रमणपद्मचंद्ररूपानेकाधा रसंश्रयणंपर्यायः। यद्यपिपद्मसंश्रयणंकंठतोनोक्तंतथापिपञ मुक्त्वेतितत्परित्यागोत्याप्राक्तत्संश्रयाक्षेपेणपर्यायनिर्वाहः अतएव"श्रोणीबंधस्त्यजतितनुतांसवतेमध्यभागःपद्भ्यांमुक्ता स्तरलगतयःसंश्रितालोचनाभ्यां ॥ धत्तेवक्षःकुचसचिवताम द्वितीयंतुवक्रत्वगात्राणांगुणविनिमयःकल्पितोयौवनेन" इत्य जपर्यायंकाव्यप्रकाशकदुदाजहार ।सर्वत्रशाब्दःपर्यायोयथा॥ नन्वाश्रयस्थितिरियंतवकालकूटकेनोत्तरोत्तरविशिष्टपदोपदि ष्टा ॥ प्रागर्णवस्यहृदयेषलक्ष्मणोथकंठेधुनावससिवाचिपु नःखलानां ॥ सर्वोप्ययंशुद्धपर्यायः। संकोचपर्यायोयथाप्राय श्चरित्वावसुधामशेषांछायासुविश्रभ्यततस्तरूणां ॥प्रोटिंगते संप्रतितिग्मभानौशैत्यंशनैरंतरपामयासीत्॥अत्रौत्यस्योत्त रोत्तरमाधारसंकोचात्संकोचपर्यायः। विकासपर्यायोयथाबि बोष्ठएवरागस्तेतन्विपूर्वमदृश्यत॥अधुनाहृदयेप्येषमृगशावा
Page #132
--------------------------------------------------------------------------
________________
कुवलयानंदः
क्षिदृश्यते ॥ अत्ररागस्यपूर्वाधारापरित्यागेनाधारांतर संक्रमण मितिविकासपर्यायः ॥ १०९ ॥
१२८
पर्यायइति । पर्यायेणक्रमेण । अनेकसंश्रयोऽनेकाश्रितत्वं । तदुक्तं । एवंक्रमेणाने कस्मिन्पर्यायइति । पद्ममिति । रात्रौ पद्मसंकोचाच्यागः । अतएवयागेनपूर्वसंश्रयणा क्षेपादेव । श्रोणीति । जघनबंधस्तनुतांकुशतांस जतिमध्यभागस्तांसेवते आश्रयति । व क्षःस्थलंकुचसचिवतांकुचसहितबंधत्ते । वलद्वितीयं अत्रपूर्ववक्षमोऽद्वितीयखावगमा त्पर्यायसंभवोज्ञेयः । अद्वितीयद्वितीयरहितत्त्रमनुपम संचैकखेनाध्यवसितं । एवंचो दाहरणद्वयेपिपूर्वाधारसमाश्रयणंगम्यं उत्तराधारसमाश्रयणंशाब्दमिति सर्वत्र सर्वाधार समाश्रयणांशे । नन्विति । हेकालकूटउत्तरोत्तर विशिष्टमुत्कृष्टं पदं स्थानंयस्यां तादृशी
माश्रयस्थितिस्तवकेनोपदिष्टेत्यन्वयः । हृदयेअभ्यंतरे । अबसइतिशेषः । अथानंतरं वृषलक्ष्मणोहरस्य कंठे । अधुनापुनरितिसंबधः । शुद्धः संकोचविकासामिश्रितः । माय इति प्रायशेषांवसुधां हेमंतेच रिला ततो वसंते तरूणांछायासु विश्रम्य संप्रतिग्रीष्मेति मभानौ सूर्ये प्रौढिप्रागल्भ्यंप्राप्ते सतिशनैरपांजलानामंतरभ्यंतरे अयासीत् गच्छतिस्मेय र्थः । बिंबोष्ठएवेति । बिंबफलसदृशे ओष्ठे । रागोरक्तिमा अनुरागश्च । एषरागः । अ रागस्यभेदेप्यभेदाध्यवसायादेकं । यत्तुएकसंबंधनाशोत्तरमपरसंबंधे सत्येव लोके पर्या पदप्रयोगात् श्रोणीबंधइतिप्रकाशोदाहृते तथैव दृष्टत्वाच्चाबें बोष्ठ एवेत्यत्र पर्यायकथनमयु क्तमितिकेनचिदुक्तं तत्प्रकाशएवबिबोष्ठ इत्युदाहरणपर्यायसमर्थनात् भ्रांतप्रलपनमिवो पेक्षणीयं | आलंकारिकपरिभाषितानांशब्दानांलोकव्यवहारविसंवादस्याकिंचित्कर ब्राच्चेतिदिक् ॥ १०९ ॥
एकस्मिन्यद्यनेकंवापर्यायःसोपिसंमतः ॥ अ धुनापुलिनंतत्रयत्रस्त्रोतः पुराजनि ॥ ११० ॥ यथावा ॥ पुराभूदस्माकं प्रथममविभिन्नातनुरियं ततोनुत्वंप्रे यान्वयमपिहताशाः प्रियतमाः । इदानोंनाथस्त्वंवयमपिकल किमपरं हतानां प्राणानांकुलिशकठिनानांफलमिदं ॥ अत्रदं पत्योः प्रथममभेदस्ततःप्रेयसीप्रियतमभावस्ततोभार्यापतिभा वइत्याधेयपर्यायः ॥ ११० ॥
भेदांतरमाह एकस्मिन्निति । पर्यायेणेत्यनुवर्तते । एकस्मिन्नाधारेक्रमेणयद्यनेकं भवति सोपिपर्यायालंकारः संमतइत्यर्थः । पुरेति । अस्माकमित्यस्मदोद्वयोश्चेतिद्वयोरपिबहुवच नं । पुरेसने स्थूलतीतकालउच्यते । तत्रापिप्रथमंतनुरविभिन्नाऽभूत् ततोनुवितर्के लं प्रियतमः वयंप्रियतमाः। इदानीं तुलंनाथः पतिः वयंभार्याः। इतोपरं किमनिष्टमितिशेषः ।
Page #133
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१२९ कुलिशंव। अत्रलपेयानिसेकवचनेनएकरूपप्रेमपात्रखव्यज्यते प्रियतमाइत्यादिबहुव चनेनैकरूपतव्यतिरेकइतिबोध्यं ॥ ११० ॥ इसलंकारचंद्रिकायांपर्यायालंकारः ॥
परिवृत्तिर्विनिमयोन्यूनाभ्यधिकयोर्मिथः ॥ज ।
ग्राहकंशरंमुक्त्वाकटाक्षात्सरिपुश्रियं ॥ १११॥ यथावा॥ तस्यचप्रवयसोजटायुषःस्वार्गणःकिमिवशोच्यतेधु ना॥येनजर्जरकलेवरव्ययात्क्रीतमिंदुकिरणोज्ज्वलंयशः॥१११ परिवृत्तिरिति । न्यूनाधिकयोमिथःपरस्परविनिमयः परिवृत्तिरलंकारः । ज ग्राहेति । कटाक्षपूर्वकमेकंशरंमुत्त्कारिपो श्रियंजग्राहेयर्थः । तस्यचेति । प्रवयसोऽति वृद्धस्यजटायुषोगृध्रविशेषस्यस्वर्गगतवतःकिमिवशोचनीयं नकिंचित् । जर्जरंजीर्णतरं कलेवरंशरीरंतस्यव्ययोरावणेनसहयुद्धेसागस्तस्माद्यशःक्रीतं । शारीरंदबायशोगृहीत मिसर्थः ॥ १११ ॥ इसलंकारचंद्रिकायांपरिसलंकारः॥
परिसंख्यानिषिध्यैकमेकस्मिन्वस्तुयंत्रणं ॥ स्ने
हक्षयःप्रदीपेषुनस्वांतेषुनतध्रुवां ॥ ११२ ॥ यथावा ॥ विलंघयंतिश्रुतिवम॑यस्यांलीलावतीनांनयनोत्प लानि ॥ बिभर्तियस्यामपिवक्रिमाणमेकोमहाकालजटार्धचं द्रः॥ आद्योदाहरणेनिषेधःशाब्दो द्वितीयेत्वार्थः॥ ११२ ॥ परिसंख्येति । एकंवस्तुप्रतिषिध्यापरस्मिन्वस्तुनोनियंत्रणनियमनं परिसंख्या लंकारः। स्नेहेति । स्नेहस्तैलादिस्निग्धद्रव्यमनुरागश्च । स्वांतेषुचित्तेषु। विलंघयंतीति। यस्यामुज्जयिनीपुयी। श्रुतिःकर्णौवेदश्च । वर्त्ममार्ग । वक्रिमाणकौटिल्यं वक्राकारतां च । महाकालइतितत्रैवख्यातंशिवलिंगं ॥ ११३ ॥ इतिपरिसंख्यालंकारः ॥
विरोधेतुल्यबलयोर्विकल्पालंकृतिर्मता ॥ स
द्यःशिरांसिचापान्वानमयंतुमहीभुजः॥११३॥ अत्रसंधिविग्रहप्रमाणप्राप्तयोःशिरश्चापनमनयोर्युगपदुपस्थि तयोर्युगपत्कर्तुमशक्ययोर्विकल्पः । यथावा ॥ पतत्यविरतं वारिनृत्यंतिचकलापिनः ॥ अद्यकांतःकृतांतोवादुःखस्यांतं करिष्यति॥प्रियसमागमश्चेन्नमरणमाशंसनीयंमरणेतुनप्रिय समागमसंभवइतितयोराशंसायांविकल्पः॥ ११३॥
Page #134
--------------------------------------------------------------------------
________________
१३०
कुवलयानंदः . संधिविग्रहममाणेति । संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेसर्थः ॥ ११३ ॥ इत्यलंकारचंद्रिकायां कल्पालंकारः ॥
बहूनांयुगपद्भावभाजांगुंफःसमुच्चयः ॥ नश्यं
तिपश्चात्पश्यंतित्रस्यंतिचभवद्विषः ॥११॥ अविरोधेनसंभावितयोगपद्यानांनाशादीनांगुंफनसमुच्चयः । यथावा ॥ बिभ्राणाहृदयेत्वयाविनिहितंप्रेमाभिधानंनवंश ल्ययद्विदधातिसाविधुरितासाधोतदाकर्ण्यत॥शेतेशुष्यतिता म्यतिप्रलपतिप्रम्लायतिखतिभ्राम्यत्युल्लुठतिप्रणश्यतिगल त्युन्मूर्च्छतित्रुट्यति॥अत्रकासांचिक्रियाणांकिंचित्कालभेद संभवेपिशतपत्रपत्रशतभेदन्यायेनयोगपद्यंविरहातिशयद्योत नायविवक्षितमितिलक्षणानुगतिः ॥ ११४ ॥ बहूनामिति । युगपद्भावोभवनंतदाजांबहूनांगुंफोनिबंधोवर्णनमितियावत् ससमु म्चयालंकारः । विभ्राणेति । नायकंप्रतिदूसाइमुयक्तिः । हेसाधोखयाहृदयेविनिहितं प्रेमाभिधानंनवंशल्यंधारयेतीविधुरिताविरह विव्हलासानायिकायद्विदधातितदाकर्ण्य तामित्यन्वयः । किंतदित्यपेक्षायामाह । शेतेनिद्राति । ताम्यतिग्लानिंप्राप्नोति । प्र कर्षणम्लायति । खतिचलति । प्रणश्यति नैर्बल्यातिशयेनमृतप्रायाभवति । गल ति खेदातिशयात् ।त्रुट्यति क्षीणाभवतीति कासाचित्शयनभ्रमणादीनां । शतपत्र स्यकमलस्य पत्रशतंदलशतं ॥ ११४॥
अहंप्राथमिकाभाजामेककार्यान्वयेपिसः॥ कु
लंरूपंवयोविद्याधनंचमदयंत्यमुम् ॥ ११५ ॥ येत्रैकःकार्यसिद्धिहेतुत्वेनप्रक्रांतस्तत्रान्येपियद्यहमहमिकया खलेकपोतन्यायेनतत्सिद्धिंकुर्वतिसोपिसमुच्चयः।यथामदेआ भिजात्यमेकसमग्रंकारणन्ताहगेवरूपादिकमपितत्साधनत्वे नावतरतीति। यथावा॥प्रदानंप्रच्छन्नंगृहमुपगतेसंभ्रमविधि निरुत्सेकोलक्ष्म्यामनभिभवगंधाःपरकथाः ॥ प्रियंकत्वामौनं सदसिकथनंचाप्युपकृतेःश्रुतेत्यन्तासक्तिःपुरुषमभिजातंकथ यति ॥ ११५॥
Page #135
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः अहंमाथमिकेति। अहंपूर्विकेयर्थः। 'अहंपूर्वमहंपूर्वमिसहपूर्विकास्त्रियामियमरः । एक कार्यान्वयेएककार्यसाधकले । स समुच्चयालंकारः। अहमहमिकयापरस्पराहकारेण । आभिजात्यंकुलीनख । समग्रंपुष्कलं । प्रदानमिति । प्रछगुप्तं । गृहप्रत्युपगतेऽर्थाद तिथौ । लक्ष्म्यांसयांनिरुत्सेकोगर्वाभावः । अभिभवोनिंदातद्धशून्याः । मौनमनुद् घाटनं । सदसिसभायांपरेणकृतायाउपकृते कथनं । श्रूतेशास्त्रश्रवणे। सर्वप्रथमांतानां पुरुषमभिजातंप्रथयतीसनेनान्वयः। भभिजातंकुलीनं । प्रथयतिकथयति ॥ ११५॥ ॥ इसलंकारचंद्रिकायांसमुच्चयालंकारः ॥
क्रमिकैकगतानांतुगुंफ:कारकदीपकं ॥ गच्छ
त्यागच्छतिपुनःपाथःपश्यतिपृच्छति॥११६॥ यथावा ॥ निद्रातिनातिभुंक्तेचलतिकचभरंशोषयत्यंतरास्ते दीव्यत्यक्षैर्नचायंगदितुमवसरोभूयआयाहियाहि॥ इत्युदन्डैःप्र भूणामसरूदधिरुतैर्वारितान्दारिदीनानस्मान्पश्याऽब्धिकन्ये सरसिरुहरुचामंतरंगैरपांगैः॥ आद्योदाहरणेश्रुतस्यपांथस्यक ढकारकस्यैकस्यगमनादिष्वन्वयः द्वितीयेत्वध्याहृतस्यप्रभुक तृकारकस्यनिद्रादिष्वन्वयइत्येकस्यानेकवाक्यार्थान्वयेनदीप कच्छायापत्त्याकारकदीपकं प्रथमसमुच्चयप्रतिद्वंद्वीदं ॥११६॥ क्रमिकेति। क्रमिकाणामाक्रियाणामेककारकगतानांगुंफोनिबंधः कारकदीपकं नामालंकारः। तदुक्तं 'सैवक्रियासुबव्हीषुकारकस्येतिदीपकमिति' । सैवसकृवृत्तिः। पश्यतिसार्थ । पृच्छतिमार्ग । निद्रातीति । हेअब्धिकन्येप्रभूणामुघतदंडैरिअधिकृतै रपालैरिससकृद्वारितानतएवदीनानस्मान्सरसिरुहातीनांपरमपरिचितरपांगै कटा क्षःपश्येयन्वयः। इतिकि। प्रभुर्निद्रातीसादि । अंतःअंतःपुरे । अपाशैर्दीव्यतिक्रीड ति । भूयःपुनः । छायासादृश्यमुख्यदीपकस्यपूर्वोक्तप्रकारेणसंभवादितिभावः । प्र तिद्वंद्विविपरीतं ॥ ११६ ॥ इतिकारकदीपकालंकारः ॥
समाधिःकार्यसौकर्यकारणांतरसंनिधेः॥ उत्कं
ठिताचतरुणीजगामास्तंचभानुमान् ॥११७॥ यथावा ॥ मानमस्यानिराक पादयोर्मेपतिष्यतः॥ उपका रायदिष्ट्यैतदुदीर्णधनगर्जिताकेनचिदारिप्सितस्यकार्यस्यका रणांतरसन्निधानाद्यत्सौकर्यतत्सम्यगाधानात्समाधिः । दि.
Page #136
--------------------------------------------------------------------------
________________
૧૨૨
कुवलयानंदः । तीयसमुच्चयप्रतिद्वंद्वीअयंसमाधिः । तत्रबहूनाप्रत्येकसमर्था नांखलेकपोतिकान्यायेनयुगपत्कार्यसाधनत्वेनावतारः । अ त्रत्वेकेनकार्यसमारिप्सितेऽन्यस्यकाकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्वमात्रं । अत्रोदाहरणमुत्कंठितेति । उत्कं ठैवप्रियाभिसरणेपुष्कलंकारणंनांधकारागममपेक्षते अत्यारूढो हिनारीणामकालज्ञोमनोभव'इतिन्यायात् । दैवादापततात्वंध
कारेणतत्सौकर्यमानंकतामति। एवंद्वितीयोदाहरणेपियोज्यं१७ । समाधिरिति। कारणांतरसंनिधेर्वशात्कार्यस्यसुकरवंसमाधिरलंकारः। उत्कंठिता नायकसमीपंगतुं । मानमिति । माननिराकर्तुमस्या पादयोःपतिष्यतोममोपकारायदि टयाभाग्येनेदंघनगर्जितमुदीर्णमुद्गतमिसन्वयः । समुच्चयेकारणानांतुल्यकक्षबमिहतुत विपरीतमतुल्यकक्षलमितिप्रतिद्वंद्विलंतत्रेयादिनादर्शित॥११७॥ इतिसमाध्यलंकारः॥
प्रत्यनीकंबलवतःात्रोःपक्षेपराक्रमः ॥ जैत्र
नेत्रानुगोकर्णावुत्पलाभ्यामधःकृतौ ॥११८॥ यथावा ॥ ममरूपकीर्तिमहरद्भुवियस्तदनुप्रविष्टहृदयेयमि ति ॥ त्वयिमत्सरादिवनिरस्तदयःसुतरांक्षिणोतिखलुताम दनः ॥ एवंबलवतिप्रतिपक्षेप्रतिक मशक्तस्यतदीयबाधनंप्र त्यनीकमितिस्थितेसाक्षात्प्रतिपक्षेपराक्रमःप्रत्यनीकमितिकै मुतिकन्यायेनफलति । यथा|मधुव्रतौघःकुपितःस्वकीयमधुप्र पापद्मनिमीलनेन। बिंबंसमाक्रम्यबलात्सुधांशोःकलंकमके ध्रुवमातनोति ॥ ११८॥ प्रत्यनीकमिति । घलवतःशत्रोःपक्षेपक्षांतःपातिनितदीयेयापराक्रमस्तत्मसनीक नामालंकारः। अनीकप्रतिनिधिरूपत्वात् । जत्रेति उत्पलाभ्यांस्वजयकारिनेत्रानुसा रिणौकर्णावधाकृतौतिरस्कृतौ । अवतंसतयातदुपरिस्थितनादधस्तात्कृताचेतिश्लेषः। ममेति। भुविभूलोकेममरूपख्यातियोहृतवान्तस्मिन्ननुपविष्टमनुरक्तंहृदयंयस्यास्तस्या नुपविष्टहृदयंयस्यांवातागियमितिनयिमत्सरादिवखलुनिश्चितनिरस्तदेयामदनस्तां क्षिणोतिक्षीणांकरोतीखन्वयः । अत्रमत्सरादिवेतिहेबंशेउत्प्रेक्षासत्वेपितदेतुकप्रतिप क्षसंबंधियाधनंप्रत्यनीकालंकारस्यविविक्तोविषयइतियोध्यं । अतएवमम्मटभट्टरपि 'बंविनिर्जितमनोभवरूपासाचसुंदरभवसनुरक्ता ॥ पंचभिर्युगपदेवशरैस्तांतापपसनुश
Page #137
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१३३ यादिवकाम' इत्युदाहृतं । एवंचहेतूत्प्रेक्षयैवगतार्थवान्नेदमलंकारांतरंभवितुमर्हतीतिक स्यचिद्वचनमनादेयं । कैमुतिकेति । तत्संबंधिवाधनापेक्षयासाक्षात्तदाधनेविशेषादिति भावःमध्विति । भ्रमरौधः। वकीयमधुप्रपारूपस्यपद्मस्यनिमीलनेनकुपितःसन्मुधांशो बिबंबलात्समाकृष्यतस्यांकेमध्यभागेकलंकंध्रुवमातनोतीयन्वयः ॥ ११८ ॥ इत्यलं कारचंद्रिकायांप्रसनीकालंकारः ॥
कैमुत्येनार्थसंसिद्धिःकाव्याापत्तिरिष्यते ॥ सजि
तस्त्वन्मुखेनेदुःकावार्तासरसीरुहाम् ॥ ११९ ॥ अत्रसइत्यनेनपद्मानियेनजितानीतिविवक्षितं तथाचसोपिये नजितस्तेनपद्मानिजितानीतिकिमुवक्तव्यमितिदंडापूपिका न्यायेनपद्मरूपस्यार्थस्यसंसिद्धिःकाव्यार्थापत्तिः। तांत्रिका भिमतार्थापत्तिव्यावर्तनायकाव्येतिविशेषणं । यथावा ॥ अ धरोयमधीराक्ष्याबंधुजीवप्रभाहरः॥ अन्यजीवप्रभातहरती तिकिमद्भुतं ॥स्वकीयंहृदयंभित्वानिर्गतौयौपयोधरौ । हृद यस्यान्यदीयस्यभेदनेकारुपातयोः ॥ ११९ ॥ कैमुत्येनेति । कैमुत्यन्यायेनेत्यर्थः । काव्येलंकाररूपार्थापत्तिःकाव्याापत्तिादं डापूपिकेति।दंडाकर्षणेतदवलंबिनामपूपानामाकर्षणंयथार्थसिद्धंतद्वदिसर्थः । व्याव तनायेति । लक्ष्यतावारणायेसर्थः । अधरोयमिति । बंधुजीवंबंधूकपुष्पंतत्प्रभाहरोबंधु भूतानांजीवानांप्रभाहरश्चयत्त्वेतल्लक्षणमयुक्तं। कैमुतिकन्यायस्यन्यूनार्थविषयखेनाधि कार्थापत्तावव्याप्तेः। यथा 'तवाग्रेयदिदारिद्यस्थितंभूपद्विजन्मनां ॥ शनैःसवितुरप्यग्रे तमास्थास्यससंशयम् ॥ अत्रशनैःशब्दमहिम्नाराजाग्रेदारिद्यस्थित्यपेक्षयासूर्यातमो वस्थानंदुःशंकमेवेत्यवगतमपिन्यायसाम्यादापद्यते।ननुकैमुतिकन्यायेनेतिकेनचिदुक्तं तत्रेदंवक्तव्यं । केनचिदर्थेनतुल्यन्यायवादीतरस्यापत्तिरपत्तिरितितदुक्तलक्षणम युक्तं । कावार्तासरसीरुहामियादिकैमुसन्यायविषयार्थापत्तावव्याप्तः। कैमुतिकन्याय स्यन्यूनार्थविषयत्वेनतुल्यन्यायखाभावादापादनाप्रतीतेश्चेति । नचात्रकैमुसन्यायता मात्रंनत्वलंकारसमितियुक्तं । अलंकारतखाभियुक्तानांप्राचीनानांशून्यहृदयताया पामरेणसंभावयितुमशक्यत्वात् । लोकव्यवहारेपिकैमुत्यन्यायस्यचमत्कारिखानुभवे नतेनैवन्यायेनतस्यालंकारतासिद्धेश्च । इत्थंचबदुक्तार्थापत्युदाहरणेवक्ष्यमाणःसंभाव नालंकारोयोऽन्यैर्यद्यर्थोक्तौचकल्पनमितियद्यर्थातिशयोक्तित्वेनोक्तः । यद्यतिश योक्तावापाद्यापादकयोर्विपरीतार्थविश्रांतवम् इहखापादकस्यसिद्धखमापाद्यस्यसंभा
Page #138
--------------------------------------------------------------------------
________________
१३४
कुवलयानंद:
व्यमानत्वमिति वैचित्र्यं तुतदवांतरभेदतायाः साधकं नतुतद्बहिर्भूतताया इतिनतत्राव्या प्तिशंकापीसलंविस्तरेण ॥ ११९ ॥ इर्थापत्तिरलंकारः ॥
समर्थनीयस्यार्थस्यकाव्यलिंगंसमर्थनं ॥ जि तोसि मंदकंदर्पमच्चित्तेऽस्तित्रिलोचनः ॥ १२० ॥ अत्रकंदर्पजयोपन्यासोदुष्करविषयत्वात्समर्थन सापेक्षः । त
स्यमच्चित्ते स्तित्रिलोचनइतिस्वान्तःकरणेशिवसन्निधानप्रदर्श नेनसमर्थनंकाव्यलिंगं । व्याप्तिधर्मतासापेक्षनैयायिकलिं गव्यावर्तनायकाव्यविशेषणं । इदंवाक्यार्थहेतुकंकाव्यलिं गंपदार्थहेतुकं ॥
संमर्थनीयस्येति । समर्थनापेक्षस्यार्थस्य समर्थनकाव्यलिंगमलंकारः । अर्थातरन्या सवारणायसमर्थनापेक्षस्येति । यदात्वर्थीतरन्यासप्रकरणेवक्ष्यमाणरीत्या सामान्यवि शेषभावातिरिक्तखंनिवेश्यते तदानोपादेयमेवैतदितिबोध्यं । दुष्करविषयत्वात् दुष्कर विषयरूपत्वात् । समर्थनापेक्षस्येसनंतरमर्थस्येतिशेषः । नैयायिकेति । नैयायिकाभि मतलिंगस्यलक्ष्यतावारणायेत्यर्थः ॥ -
यथा ॥ भस्मोद्धूलनभद्रमस्तुभवते रुद्राक्षमालेशुभंहासोपान परंपरेगिरिसुताकांतालयालंकृते ॥ आद्याराधनतोषितेनवि भुना युष्मत्स पर्यासुखा लोकोच्छेदिनिमोक्षनामनिमहामोह निलीयामहे ॥ अत्रमोक्षस्यमहामोहत्वमप्रसिद्धमितितत्स मर्थने सुखालोकोच्छेदिनीतिपदार्थोहेतुः । कचित्पदार्थवा क्यार्थी परस्परसापेक्षौ हेतुभावं भजतः । यथावा ॥ चिकुरप्र कराजयंति विदुषीमूर्द्ध नियान्बिभर्त्तिसा ॥ पशुनाप्य पुरस्कृ तेनत तुलनामिच्छतुचामरेणकः ॥ अत्रचामरस्यदमयंतीकुं तलभारसाम्याभावेविदुषी मूर्द्धनियान्बिभर्ति से तिवाक्यार्थः । पशुनाप्य पुरस्कृतेनेतिपदार्थश्चेत्युभयं मिलितं हेतुः क्वचित्सम
मीयार्थसमर्थनाथैवाक्यार्थेपदार्थहेतुः ॥
भस्मोद्धूतिसंबोधनं । शुभमस्त्वितिशेषः । गिरिसुताकांतस्यशिवस्यालयःप्रासा दस्तद लंकारभूतेसोपान पंक्तेइत्यपि संबोधनं । हेतिदैन्ये । विभुनाप्रभुणाशिवेन । युष्मा
Page #139
--------------------------------------------------------------------------
________________
चांद्रकासमेतः
१३५ कंयासपर्यापूजातत्सुखस्यालोकःप्रकाशस्तदुच्छेदके । निलीयामहेवयमित्यर्थात्।चिकु रेति । चिकुरप्रकराः केशपाशाः। विदुषीपंडितासादमयंती। अपुरस्कृतेनानादृतेन पुरोभागेऽनिहितेनच । पदार्थश्चानेकपदार्थश्च ॥
यथावा ॥ वपुःप्रादुर्भावादनुमितमिदंजन्मानपुरापुरारेनक्का पिक्वचिदपिभवंतंप्रणतवान् ॥ नमन्मुक्तःसंप्रत्यहमतनुरये प्यनतिमानितीशक्षंतव्यंतदिदमपराधद्वयमपि॥ अत्रतावद पराधद्वयंसमर्थनीयं । अस्पष्टार्थत्वात्।तत्समर्थनंचपूर्वापरज न्मनोरनमनाभ्यांवाक्यार्थभूताभ्यांक्रियते । अत्रद्वितीयवा क्यार्थेऽतनुत्वमेकपदार्थोहेतुः । अत्रापिसंप्रतिनमन्मुक्तइति वाक्यार्थोनेकपदार्थोवाहेतुः । क्वचित्परस्परविरुद्धयोःसमर्थ
नीययोरुभयोःक्रमादुभौहैतुभावंभजतः ॥वपुरिति । पुरापूर्वस्मिन्कापिजन्मनिकचिदपिक्षणेभवंतनप्रणतवान् । इतीदंवपुषः शरीरस्यप्रादुर्भावादनुमितं । संप्रतिनमन्नतिकुर्वन्मुक्तः। अतनुरशरीरः। अहमग्रेप्यनति मान्नतिरहितः । समर्थनीयहेतुकथनेनोपपादनीयं । अस्पष्टार्थवादस्पष्टहेतुकखात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्यार्थेअग्रेप्यनतिमानितिवाक्यार्थे । अत्राप्यतनु त्वेपि । नमन्मुक्तइत्यस्यावाक्यखादाह अनेकपदार्थोवेति ॥
यथा ॥ असोढातत्कालोल्लसदसहभावस्यतपसःकथानांवि स्त्रेभेष्वथचरसिक शैलदुहितुः॥ प्रमोदंवोदिश्यात्कपटबटुवे पापनयनेत्वराशैथिल्याभ्यांयुगपदभियुक्तःस्मरहरः॥ अत्रशि वस्ययुगपत्कृत्रिमब्रह्मचर्यवेषापनयनत्वरातदनुवर्तनेच्छयो विरुद्धयोःकमागिरिजातीव्रतपसोसहिष्णुत्वंतत्संल्लापकौतुकं चेत्युभावाँहेतुत्वेननिबद्धौ । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेकएवहेतुः । यथा ॥जीयादबुधितनयाधररस मास्वादयन्मुरारिरयं ॥ अंबुधिमथनक्लेशंकलयविफलंच सफलंच ॥अत्रविफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरे कएवांबुधितनयाधररसास्वादोहेतुः । इदंकाव्यलिंगहत्वलं कारइतिकेचिद्व्याजद्दुः ॥
Page #140
--------------------------------------------------------------------------
________________
१३६
कुवलयानंदः
असोढेति । तपस्थंतीमुमांप्रतिबटुवेषेणागतस्य हरस्यवर्णनं । कपटेनयोबटोर्ब्रह्मचा रिणोवेषस्तस्यापनयनेत्यागे खराशैथिल्याभ्यांयुगपदभियुक्त आक्रांतः । खराशैथिल्य हेतुगर्भं क्रमेणविशेषणद्वयमाह । तत्कालेउल्लसन्प्रादुर्भवन्नसहभावोदुःसहत्वमर्याद्गौर्याय स्यतादृशस्यतपसः असोढासहनासमर्थः शैलकन्यायाः कथानां विस्त्रं भेषु विश्वासेषुरसि कश्चेति। ब्रह्मचर्यैब्रह्मचारिवेषः। जीयादिति । अंबुधेस्तनयायालक्ष्म्या अधररसमास्वा दयन्नयंमुरारिर्जीयात्सर्वोत्कर्षेणवर्ततां । कीदृशः । समुद्रमंथनक्लेश मेवंविधांगनालाभा त्सफलं कलयन् जानन् । एतदधरमा धुर्येसस मृतस्यैवैयर्थ्याद्विफलं चकलयन्नियर्थः ॥'हेगोदावरिदेवितावकतटोद्देशेकलिंगः कविर्वाग्देवींबहुदेशद र्शनसखींत्यक्त्वाविरक्तिंगतः ॥ एनामर्णवमध्य सुप्त मुरभिन्ना भीसरोजासनम्ब्रह्माणंगमयक्षितौ कथमसावेकाकिनीस्थास्य ती 'त्यब्रह्मणःप्रापणंकथं गोदावर्याकर्तव्यमित्यसंभावनीया
थपपादकस्यार्णवमध्येत्यादितद्विशेषणस्यन्यसनं श्लेषाख्यो
गुणइति श्लेषोविघटमानार्थघटकार्थस्यवर्णनमितिश्लेषलक्षण मितिचजयदेवेनेोक्तं । वस्तुतस्त्वत्रापिपदार्थ हे तुकंकाव्यलिंग मेव तद्भेदकाभावात् । ननु साभिप्रायपदार्थ वाक्यार्थविन्यस नरूपात्परिकरात्काव्यलिंगस्यकिभेदकं । उच्यते । परिकरेप दार्थवाक्यार्थबलात्प्रतीयमानार्थी वाच्योपस्कारकतां भजतः । काव्यलिंगेतुपदार्थवाक्यार्थावेव हेतुभावं भजतः । ननु यद्यपि सुखावलोकोच्छेदिनीत्यादिपदार्थहेतुककाव्यलिंगोदाहरणेऽ ग्रेप्यनतिमानित्यादिवाक्यार्थहेतुककाव्य लिंगोदाहरणेच पदा र्थवाक्यार्थावेव हेतुभावं भजतस्तथापिपशुनाप्य पुरस्कृतेनेति पदार्थहेतुकोदाहरणे मच्चित्तेऽस्तित्रिलोचनइतिवाक्यार्थहेतु कोदाररणेच प्रतीयमानार्थस्यापिहेतु कोट्यनुप्रवेशोदृश्यते । पशुनेतिह्यविवेकित्वाभिप्रायगर्भ विदुषीत्यस्य ॥ - हेगोदावरीत्यत्रार्णवमध्येत्यादिब्रह्मविशेषणस्यन्यसनंश्लेषाख्यो गुणइतिजयदेवेनोक्त मित्यन्वयः । तावकतटोडे शेखदीयतीरभूमौक लिंगाख्यः कविर्वहून देशानां दर्शनसह चारिणींविरक्तिमुक्तिएनांसरस्वतीं ब्रह्माणंप्रतिगमयनयेतिसंबंधः । कीदृशं । अर्ण वमध्ये मुसोयोमुरभिन्मुरारिस्तन्नाभिकमलस्थं । श्लेषोऽविघटमानेत्यत्र । कारण श्लेषः ।
Page #141
--------------------------------------------------------------------------
________________
१३७
चंद्रिकासमेतः भविघटमानस्यानुपपद्यमानस्यार्थस्यघटकउपपादकोयोऽर्थस्तस्यवर्णनंश्लेषाख्योगुणइ सर्थः पदार्थहेतुकंसमस्तपदार्थहेतुकीपदार्थवाक्यार्थेतिद्वंद्वाप्रतीयमानोर्थोव्यंग्योर्थः।
प्रतिनिर्देश्यत्वात्रिलोचनइतिचकंदर्पदाहकतृतीयलोचनत्वा भिप्रायगर्भकंदर्पजयोपयोगित्वात्तस्य सत्यं तथापिनतयोः परिकरएव किंतु तदुत्थापितंकाव्यलिंगमपि।प्रतीयमानावि वेकविशिष्टेनपशुनाऽप्यपुरस्कृतत्वस्यानेकपदार्थस्यप्रतीयमा नकन्दर्पदाहकतृतीयलोचनविशिष्टस्यशिवस्यचित्तेसन्निधान स्यचवाक्यार्थस्यवाच्यस्यैवहेतुभावात्।नहितयोर्वाच्ययोर्हेतु भावताभ्यांप्रतीयमानंमध्येकिंचिद्वारमस्ति।यथासर्वाशुचिनि धानस्येत्यादिपदार्यपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्या दिनानेकपदार्थनप्रतीयमानंशरीरस्यासंरक्षणीयत्वं । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधयातत्तद्वाक्यार्थेनप्रती यमानन्नाव्यासइत्यादितस्मात्पशुनेत्यत्रत्रिलोचनइत्यत्र च प्रतीयमानंवाच्यस्यैवपदार्थस्यवाक्यार्थस्यचहेतुभावोपपा दकतयाकाव्यलिंगस्यांगमेवायथा यत्त्वन्नेत्रसमानकांतिसलि लेमनंतदिंदीवरमित्यनेकवाक्यार्थहेतुककाव्यलिंगोदाहरणे त्वन्नेत्रसमानकांतीत्यादिकानि इंदीवरशशिहंसाविशेषणानि तेषांवाक्यार्थानांहेतुभावोपपादकानीति तत्रवाक्यार्थहेतुक काव्यलिंगेपदार्थहेतुककाव्यलिंगे पदार्थहेतुककाव्यलिंगमंग
मितिनतयोःकाव्यलिंगोदाहरणत्वेकाचिदनुपपत्तिः॥१२०॥ प्रतिनिर्देश्यवादिति । निर्देश्यतेउच्चार्यतइतिनिर्देशःशब्दः तेनविपरीतार्थक शब्दखा दिसर्थः। तस्यतादृशतृतीयलोचनखस्य । तथाचोभयत्रपरिकरालंकारसखात्काव्यलिंगो दाहरणखमनुपपन्नमितिभावः। तयोःपशुनेसायुक्तोदाहरणयोः। तदुत्थापिरंपरिकरो पपादितं ।व्यंग्यस्यहेतुकोटावेवानुमवेशादितिभावः। एतदेवविवृणोति मतीयमानेति। वाच्यस्यैवेत्येवकारसूचितंव्यंग्याहारकखनहींसादिनाविवृतंतदयमर्थः यदिपश्वादिप दव्यंग्यकेशपाशसाम्याभावादेरर्थस्यसाक्षादुपपादकस्यात्तदात्रपरिकरएवस्यानकाव्यलिंगं । नलेवमस्तिपशुपदप्रतीताविवेकिलमात्रणसाम्यामावस्योपपादनासंभवात् ।कि
Page #142
--------------------------------------------------------------------------
________________
१३८
कुवलयानंदः तु तद्विशिष्टपशुपुरस्कृतसाभावएवसाक्षादुपपदाकइति तत्कोटिनिविष्टव्यंग्यकाव्यलिं गरूपस्यतस्यांगमेव । व्यंग्यांतरंतुनोक्तकाव्यलिंगगम्यमर्थोपपादकमस्तीतिनिराबाध मेवकाव्यलिंगमिति । ननुस्वयमन्योपपादकस्यकाव्यलिंगस्याप्युपपादकंकदृष्टमिसाशं क्योदाहरति यवन्नेत्रेति। एतत्प्रतीपालंकारेप्रागुदाहृतीअनेकवाक्यार्थहेतुकेति पूर्वपाद प्रयवाक्यार्थत्रयस्यचतुर्थपादार्थेहेतुत्वमितिज्ञेयं हेतुभावोपपादकानीति । इंदीवरस्यने समानकांतिवंविनापटादेरिवतददर्शनस्यदैवगतकांतासादृश्यविनोदासहिष्णुलेहेतु खासंभवादितिभावः । समाहितमर्थमुपसंहरति । इतीति । तयो पशुनापीतिमच्चित्ते स्तीसेतयोः ॥ १२० ॥ इतिकाव्यलिंगालंकारः ॥
उक्तिरीतरन्यासःस्यात्सामान्यविशेषयोः॥ हनु मानब्धिमतरदुष्करंकिंमहात्मनाम् ॥ १२१ ॥ गुणक्वस्तुसंसर्गाद्यातिस्वल्पोपिगौरवम् ॥पुष्पमा
लानुसंगेनसूत्रंशिरसिधार्यते ॥ १२२॥ सामान्यविशेषयोईयोरप्युक्तिरतिरन्यासस्तयोश्चैकम्प्रस्तुतम न्यदप्रस्तुतंभवति ततश्चविशेषेप्रस्तुते तेनसहाप्रस्तुतसामान्य रूपस्य सामान्येप्रस्तुतेतेनसहाप्रस्तुतविशेषरूपस्यार्थातरस्य न्यसनमर्थातरन्यासइत्युक्तंभवति । तत्राद्यस्यद्वितीयार्द्धमुदा हरणं द्वितीयस्यद्वितीयश्लोकः । नन्वयकाव्यालंगानातिरि च्यते। तथाहि । उदाहरणद्वयेप्यप्रस्तुतयोःसामान्यविशेषयोरु क्तिःप्रस्तुतयोविशेषसामान्ययोःकथमुपकरोतीतिविवेक्तव्यं । नहिसर्वथैवप्रस्तुतानन्वय्यप्रस्तुताभिधानंयुज्यते । नतावदप्र स्तुतप्रशंसायामिवप्रस्तुतव्यञ्जकतयाप्रस्तुतयोरपि विशेषसा मान्ययोःस्वशब्दोपात्तत्वान्नाऽप्यनुमानालंकारइव प्रस्तुतप्रती तिजनकतयातददिहव्याप्तिपक्षधर्मताद्यभावात् । नापिदृष्टांता लंकारइवउपमानतया ‘विस्रब्धघातदोषःस्ववधायखलस्यवी रकोपकरः। नवतरुभंगध्वनिरिवहरिनिद्रातस्करःकरिण' इत्या दिषुसामान्येविशेषस्योपमानत्वदर्शनेपिविशेषेसामान्यस्यक चिदपितददर्शनात् ॥उपमानतयातदन्वयेसामंजस्याप्रतीतेश्च तस्मात्प्रस्तुतसमर्थकतयैवाप्रस्तुतस्योपयोगइहापिवक्तव्यः।
Page #143
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१३९ प्रस्तुतव्यंजकतयेति।अप्रस्तुताभिधानंयुज्यतइसनुषज्यते । एवमग्रेपि। विस्रब्धेति। खलस्यविश्वस्तघातरूपोदोषःस्वस्यैववधायभवति यतोवीराणांकोपकारकःसिंहनिद्रा पहारीनवतरुभंगजन्यध्वनिःकरिणोवधाययथेयर्थः । तददर्शनादुपमानखादर्शनात् । ननुमहापुरुषाकृतिरिवगंभीरेयमस्याकृतिरिसादौसामान्यस्याप्युपमानतादृष्टेयरुचेराह उपमानतेति । इवाधभावात्तात्पर्याभावाच्चोपमानतयाऽन्वयस्यसामंजस्येनाप्रतीतेरिस र्थः । इहापीसपिनाकाव्यलिंगसमुच्चयः ॥
ततश्चवाक्यार्थहेतुकंकाव्यलिंगमेवात्रापिस्यानत्वलंकारांतर स्यावकाशइतिचेत् अत्रकेचित्समर्थनसापेक्षस्यार्थस्यसमर्थ नेकाव्यलिंगनिरपेक्षस्यापिप्रतीतिवैभवात्समर्थनेऽर्थातरन्या सः । नहियत्त्वन्नेत्रसमानकांतीत्यादकाव्यलिंगोदाहरणे विव‘अथोपगूढेशरदाशशांकप्रावृड्ययौशांततडित्कटाक्षा ॥ कासांनसौभाग्यगुणोंगनानांनष्टःपरिभ्रष्टपयोधराणां' ॥प्रतीतिवैभवात्मतीतिदायरूपप्रयोजनवशात् । प्रयोजनस्यापिहेतुखविवक्षयापंचमी । उक्तवैलक्षण्यमुदाहरणनिष्ठतयादर्शयति नहीत्यादिना । इत्यादिकाव्यलिंगोदाह रणेष्विव अर्थत्याद्यर्थीतरन्यासोदाहरणेषुप्रस्तुतस्यसमर्थनार्थिखनास्तीतिसंबंधः । शरदाशशांकेउपगूढेआलिंगितेसति । अथानंतरं । शांतातडिदूपाःकटाक्षायस्याः सामाट्ययोगतवती । उक्तं विशेषरूपमर्थसामान्यरूपेणार्थीतरेणसमर्थयति । परिभ्र टुपयोधराणांकासामंगनानांसौभाग्यगुणोननष्टइसि । पयोधरा कुचामेघाश्च ॥'दिवाकराद्रक्षतियोगुहासुलीनंदिवाभीतमिवांधकारं क्षुद्रेपि नूनंशरणंप्रपन्नेममत्वमुच्चैःशिरसामतीव' इत्याद्यर्थातरन्यासो दाहरणेषुप्रस्तुतस्यसमर्थनापेक्षत्वमस्तीति । वस्तुतस्तुप्रा योवादोयंअर्थान्तरन्यासेपिहिविशेषस्यसामान्येनसमर्थनानपे क्षत्वेपिसामान्यंविशेषेणसमर्थनमपेक्षतएव निर्विशेषंनसामा न्यमितिन्यायेन 'बहूनामप्यसाराणांसंयोगःकार्यसाधक'इत्या दिसामान्यस्य तृणैरारभ्यतेरज्जुस्तयानागोपबध्यत'इत्यादिसं
प्रतिपन्नविशेषावतरणंविनाबुद्धौप्रतिष्ठितत्वासंभवात् ॥दिवाकरादिति । कुमारसंभवेहिमालयवर्णनं । योहिमालयः । ममखमदीयताबुदिः।
Page #144
--------------------------------------------------------------------------
________________
कुवलयानंदः
शिरोमस्तकंशिखरंच | समर्थानर्थित्वंसमर्थनापेक्षत्वं । अयमर्थातरन्यासे समर्थानामनप क्षत्वरूपः । सामान्यस्येत्यस्य बुद्धौप्रतिष्ठितत्वासंभवादित्यनेनान्वयः ॥ - नचतत्रसामान्यस्यकासांन सौभाग्यगुणोंगनानामित्यादिवि शेषसमर्थनार्थ सामान्यस्येव लोकसंप्रतिपन्नतयाविशेषावतर णंविनैवबुद्धौ प्रतिष्ठितत्वंसंभवतीति श्लोके तन्नयसनंनापेक्षित मस्तीतिवाच्यं । सामान्यस्य सर्वत्रलोकसंप्रतिपन्नत्वनियमा भावात् । नहियोयोधूमवान्सोम्निमानितिव्याप्तिरूपसामान्य स्यलोकसंप्रतिपन्नतयाययामहानसइतितद्विशेषरूपदृष्टांता नुपादनसंभवमात्रेणाप्रसिद्धव्याप्तिरूपसामान्योपन्यासेपित
१४०
द्विशेषरूपदृष्टांतोपन्यासनैरपेक्ष्यंसंभवति । नचैवसामान्येनवि शेषसमर्थनस्थलेपि क्वचित्तस्यसामान्यस्यलोकप्रसिद्धत्वाभा वेन तस्य बुद्धावारोहाय पुनर्विशेषांतरस्यन्या सप्रसंगइतिवाच्यं इष्टापत्तेः । अत्रैवविषयेविकस्वरालंकारस्यानुपदमेवदर्शयि
ष्यमाणत्वात् ॥ -
संप्रतिपन्नेति । वक्तृश्रोतृसंमतेसर्थः । विशेषावतरणंविशेषावगमं । तत्रबहूनामित्यादौ सामान्यस्येतिविशेषावतरणं विनैव बुद्धौप्रतिष्ठितत्वं संभवतीत्यग्रिमेणान्वितं । तयस नंतृणैरित्यादिविशेषन्यसनं ॥ -
किंचकाव्यलिंगेपिनसर्वत्र समर्थनसापेक्षत्वनियमः । चिकु रप्रकराजयन्तिते इत्यत्रतदभावादुपमानवस्तुषुवर्णनीयला म्याभावेन निंदायाः कविकुलक्षुण्णत्वेनाऽत्रसमर्थनापेक्षाविर हात् । नहि 'तदास्यदास्येपिगतोधिकारितांनशारदः पार्वणश वरीश्वर' इत्यादिषुसमर्थनं दृश्यते । 'नविषेणन शस्त्रेणनामिना नचमृत्युना ॥ अप्रतीकारपारुष्याः स्त्रीभिरेवस्त्रियः कृता' इत्या दिकाव्यलिंगविषयेषुसमर्थनापेक्षाविरहे प्यप्रतीकारपारुष्या इत्यादिना समर्थन दर्शनाच्च । नहितत्रस्त्रीणांविषादिनिर्मित त्वाभावप्रतिपादनंसमर्थन सापेक्षं प्रसिद्धत्वात् । तस्मादुभयतो व्यभिचारात्समर्थनापेक्षसमर्थने काव्यलिंगन्तन्निरपेक्षसमर्थ
Page #145
--------------------------------------------------------------------------
________________
१४१
चंद्रिकासमेतः नेऽर्थातरन्यासइतिनविभागः किंतुसमर्थ्यसमर्थकयोः । सा मान्यविशेषसम्बंधेऽर्थातरन्यासस्तदितरसंबंधेकाव्यलिंगमि
त्येवव्यवस्थावधारणीया। प्रपंचश्चित्रमिमांसायांद्रष्टव्यः॥नन्वेवमप्यांतरन्यासेकचिदेवसमर्थनापेक्षाकाव्यलिंगेतुसर्वत्रसेसस्तुभेदइसाशंक्याह। किंचेति । कविकुलक्षुण्णत्वेनकविसमूहाभ्यस्तत्वेन । तदास्यदास्येनलमुखदास्ये पर्व णिपूर्णिमायांभवःपार्वणः शर्वरीश्वरश्चंद्रः । नविषेणेसादेःस्त्रियःकृताइसनेनान्वयो ऽपिनुत्रीभिरेव । यतःप्रतीकाररहितंपारुष्यंक्रौर्ययासांतथाभूताः । उभयतोऽन्वयव्य तिरेकाभ्यां समर्थनापेक्षायामपितदास्यदास्येपीत्यादौतदभावात् । नविषेणेत्यादाव पेक्षाविरहेपिसमर्थनसत्वात् ॥
एवमप्रकतेनप्रकतसमर्थनमुदाहृतं। प्रकृतेनाप्रकृतसमर्थनंय था।यदुच्यतेपार्वतिपापवृत्तयेनरूपमित्यव्यभिचारितद्वचः॥ तथाहितेशीलमुदारदर्शनेतपस्विनामप्युपदेशतांगतं ॥ यथा वा ॥ दानंददत्यपिजलैःसहसाधिरूढेकोविद्यमानगतिरासि तुमुत्सहेत ॥ यहंतिनःकटकटाहतटान्मिमक्षोर्मसूदपातिप रितःपटलैरलीनां ॥ १२१ ॥ १२२ ॥ अपकतेनेति । आयेमहात्मनांसर्वसुकरवेनाप्रकृतेनसामान्येनहनुमद ब्धितरणस्य प्रकृतविशेषस्यसमर्थनं द्वितीयेपुष्पमालासूत्रवृत्तांतेनाप्रकृतेनविशेषरूपेणप्रकृतस्यगुण वत्संगप्रयुक्तपूज्यखस्यसामान्यरूपस्यसमर्थनमियर्थः । यदुच्यतइति । हेपार्वति रूपमा कृतिसौंदर्य पापत्तयेदुष्टाचरणायनभवति । यत्राकृतिस्तत्रगुणावसंतीतिन्यायादिति यदुच्यतेतद्वचनमव्यभिचारियथार्थ । तथाहि । उदारंरमणीयदर्शनंयस्यास्तथाभूतेपार्व तितवशीलमाचरणंतपस्विनामप्युपदेशरूपतांमाप्तमितिप्रकृतेनविशेषेणामकृतस्पसामा न्यस्यसमर्थनं । दानमिति । दानंवितरणंमदजलंच । जलैरुदकै डैश्च । लडयोरभेदा व । अधिरूढेआक्रांतेसति । विद्यमानगतिःसगतिकोबुद्धिमांश्चकआसितुंस्थातमुत्सहे दशकुयात् । यस्मातमिमक्षोर्मजनकर्तुमिच्छोंदतिनोगजस्यकटोगंडएवकटाहस्तस्यतटा - दनादलीनांपटलैःसमूहै परितोमंक्षुशीघ्रमुदपातिउत्पतितमिसन्वयः । अत्रापिपूर्वार्दो कमप्रकृतसामान्यमुत्तराोक्तेनप्रकृतेनविशेषणसमर्थितं ॥ १२१ ॥ १२२ ॥ इत्य लंकारचंद्रिकायामांतरन्यासालंकारः ॥ .
यस्मिन्विशेषसामान्यविशेषाःसविकस्वरः ॥ ती सनजिग्येमहांतहिदुर्धर्षाःसागराइव ॥१२३॥
Page #146
--------------------------------------------------------------------------
________________
१४२
कुवलयानंदः यत्रकस्यचिद्विशेषस्यसमर्थनार्थसामन्यविन्यस्यतत्प्रसिद्धाव प्यपरितुष्यताकविनातत्समर्थनायपुनर्विशेषांतरमुपमानरी त्यातरन्यासविधयावाविन्यस्यतेतत्रविकस्वरालंकारः।उ त्तरार्द्धयथाकथंचिदुदाहरणं । इदंतुव्यक्तमुदाहरणं ॥ अनंतर त्नप्रभवस्ययस्यहिमनसौभाग्यविलोपिजातं ॥एकोहिदोषो गुणसन्निपातेनिमजतींदोःकिरणेष्विवांकः॥ इदमुपमानरी त्याविशेषांतरस्यन्यसनेउदाहरणं । अर्थातरन्यासविधयाय था।कर्णारूंतुदमंतरेणरणितंगाहस्वकाकस्वयंमाकंदमकरंदशा लिनमिहत्वांमन्महेकोकिलं ॥धन्यानिस्थलवैभवेनकतिचिद्व स्तूनिकस्तूरिकांनेपालक्षितिपालभालपतितेपेकेनशंकेतकः॥ मालिन्यमनशशिनोर्मधुलिट्कलंकौधत्तोमुखेतुतवहक्तल कांजनाभां॥दोषावितःवचनमेलनतोगुणत्वंवक्तुर्गुणोहिवच सिभ्रमविप्रलंभौ ॥ १२३॥
यस्मिन्निति । यस्मिन् काव्येइत्यर्थात् । निबध्यतइतिशेषः । समर्थ्यसमर्थकमावा पनवंतुनलक्षणेनिवेशनीयं । तद्विनाचमत्काराभावेनचमत्कारिखविशेषणमावश्यवक्त व्येनैवानतिप्रसंगात् । एवमेवार्थांतरन्यासलक्षणेपिवोध्यं । सनेति । सप्रकृतोराजान जिग्येनजितोऽर्थात्परैरितिशेषः प्रकृतः। तत्समर्थनमहांतोहिदुर्धर्षाअनाक्रमणीयाइति सामान्येनतस्यापि सागराइवेतिविशेषोपमेयेतिज्ञेयं । प्रसिद्धरल्पखात्तत्रापरितोषोबो ध्यः। यथाकथंचिदिति । महतामनाक्रमणीयखस्यातिप्रसिद्धखेनतत्समर्थनापेक्षाभावा चंद्रलोकगतमेतन्नसमंजसमितिभावः । इदंवक्ष्यमाणं। व्यक्त मिति । गुणसमुदायेएकस्य दोषस्यानाकलनमनतिप्रसिद्धतयासमर्थनापेक्षमिंदारिसादि विशेषणसमर्थ्यतइसतः । स्फुटमित्यर्थः। कर्णेति।हेकाककर्णयोररंतुदंपीडाजनकंरणितंशब्दितंअंतरेणविनास्वयं मकरंदःपुष्परसस्तच्छालिनंमाकंदमाम्रवृक्षगाहसआश्रय इहाम्रतरौखांवयकोकिलम न्महेजानीमहे । यतःस्थलवैभवेनस्थानमाहात्म्येनकतिचिद्वस्तूनिधन्यानिभवंतीतिसा मान्येनपूर्वोक्तविशेषसमर्थनीअत्रापितदाकांक्षायांविशेषरूपमर्थांतरंन्यसति। नेपालभू मिपालस्यभालेपतितेपंकेकस्तूरिकांकोनशंकेतापितुसर्वइति । मालिन्यमिति। मधुलि
भ्रमरःकलंकश्चैतावब्जशशिनोर्मालिन्यंधत्तः कुरुतः । तवमुखेतुहक्चतिलकांजनंच तयोराभांशोभांधत्तइसनुपज्जते।अंजनाभेइतिपाद्वितीयाद्विवचनं। उक्तमयसामान्येन
Page #147
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१४३ समर्थयतिादोषावपिकचित्मेलनतोमियोमिलनात्गुणांइतमामुतइति कथमेतत्तत्राह। हियतः वक्तुर्वचसिभ्रमविप्रलंभौभ्रांतिप्रतारणेगुणौभवतः। घटवतिघटाभावनिर्णीय परप्रतारणायघटोस्तीतिप्रयुक्तेवाक्येप्रमाजनकखात्तयोर्गुणखमितिभावः ॥ १२३ ॥ इसलंकारचंद्रिकायांविकस्वरालंकारः ॥ १२३ ॥
प्रौढोक्तिरुत्कर्षाहेतौतद्धेतुत्वप्रकल्पनं ॥ कचाः
कलिंदजातीरतमालस्तोममेचकाः॥ १२४ ॥ कार्यातिशयाहेतौतहेतुत्वप्रकल्पनंप्रौढोक्तिः । यथातमालग तनैल्यातिशयाहेतौयमुनातटरोहणेतद्धेतुत्वप्रकल्पनं । यथा वा ॥ कल्पतरुकामदोग्ध्रीचिंतामणिधनदशंखानां ॥ रचितो रजोभरपयस्तेजःश्वासांतरांबरैरेषः । अत्रकल्पवृक्षायेकैकवि तरणातिशायिवर्णनीयराजवितरणातिशयाहेतौकल्पवृक्षपरा गादिरूपपंचनिर्मितत्वेतद्धेतुत्वप्रकल्पनंप्रौढोक्तिः ॥ १२४॥ प्रौढोक्तिरिति । उत्कर्षस्याहेतावुत्कर्षहेतुखकल्पनंप्रौढोक्तिः । कलिंदजायमुना। स्तोमःसमूहः । मेचका श्यामाः। रोहणेउद्भवे। कल्पेति । एषराजाकल्पवृक्षादीनांक मेणरजोभरादिभिःपंचभिरचितइत्यन्वयः। धनद कुबेरः। शंखोनिधिविशेषः। रजोभरः परागसमूहः पयोदुग्धं। श्वासःमसिद्धः। अंतरांबरंशंखाभ्यंतरमाकाशं । अतिशायीत्य ग्रिमवितरणेनान्वितं । अहेतौपंचनिर्मितबेइतिसामानाधिकरण्येनान्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांप्रौढोत्यलंकारः ॥ ॥ - संभावनायदीत्थंस्यादित्यूहोन्यस्यसिद्धये ॥यदि
शेषोभवेद्वक्ताकथिताःस्युर्गुणास्तव ॥ १२५ ॥ यथावा ॥ कस्तूरिकामृगाणामंडाद्धगुणमखिलमादाय ॥ य दिपुनरहंविधिःस्यांखलजिव्हायांनिवेशयिष्यामिायद्यर्थोक्तो चकल्पनमतिशयोक्तिभेदइतिकाव्यप्रकाशकारः ॥ १२५॥ संभावनेति। ऊहस्तर्कः । कस्तूरिकेति । अहंयदिसृष्टिकर्तास्यांतदाकस्तूरिकामृगा णामंडादखिलंगंधरूपंगुणमादायखलजिव्हायांनिवेशयिष्यामीत्यन्वयः ॥ १२४ ॥ इसलंकारचंद्रिकायांसंभावनालंकारः॥ ॥
किंचिन्मिथ्यात्वसिद्धयर्थमिथ्यार्थांतरकल्पनं ॥ मि. थ्याध्यवसितिर्वेश्यांवशयेत्खस्त्रजंवहन् ॥ १२६ ॥ .
Page #148
--------------------------------------------------------------------------
________________
१४४
कुवलयानंदः अत्रवेश्यावशीकरणस्यात्यंतासंभावितत्वसिद्धयेगगनकुसुम मालिकाधारणरूपातरकल्पनंमिथ्याध्यवसितिः। यथा वा ॥ अस्यक्षोणिपतेःपरार्धपरयालक्षीकृताःसंख्ययाप्रज्ञाच क्षुरवेक्ष्यमाणबधिराव्याकिलाकर्तियः ॥ गीयंतेस्वरमष्टमं कलयताजातेनवंध्योदरान्मूकानांप्रकरेणकूर्मरमणीदुग्धोदधे रोदसि॥अत्राद्योदाहरणनिदर्शनागर्भ द्वितीयंतुशुद्ध । असंबंधे संबंधरूपातिशयोक्तितोमिथ्याध्यवसितेःकिंचिन्मिथ्यात्वासि
यमिथ्यार्थांतरकल्पनात्मनाविच्छित्तिविशेषेणभेदः॥१२६॥ किंचिदिति। कस्यचिदर्थस्यमिथ्यावसिद्धयर्थमिथ्याभूतार्थांतरकल्पनंमिथ्याध्य वसितिरलंकारः । वेश्यामित्युदाहरणं । खस्रजंगगनमालां । अत्र बपुष्पमालाधारण मिववेश्यावशीकरणमितिनिदर्शनापिवोध्या । अस्येति । परार्थपरयापरार्द्धसंख्याम तिक्रांतया । लक्षीकृताउपलक्षिताः । प्रज्ञाचक्षुषाअंधेनावेक्ष्यमाणाश्चताबधिराव्या चेतिकर्मधारयः । कलयताकुर्वता ।प्रकरणसमूहेन । कूर्मरमणीकच्छपी।रोधसितीरे। मिथ्याध्यवसितेरियस्यभेदइयत्रान्वयः । कल्पनाविच्छित्तिविशेषेणकल्पनाप्रयुक्तवि च्छित्तिविशेषेण । कल्पनात्मनेतिपाठेकल्पनास्वरूपेणेसर्थः । उपधेयसंकरेप्युपाघेरसं करात् । विच्छित्तिविशेषेणेतिचतस्यैवविशेषणं । विच्छित्तेर्विशेषोयस्मादिति विच्छि तिविशेषयतिव्यावर्तयतीतिवाव्युत्पत्तेः। एतेनमौढोक्त्यैवगतार्थतामाचक्षाणानिरस्ता. वेदितव्याः । नचमिथ्याध्यवसितेरलंकारांतरखे ॥ हरिश्चंद्रेणसंजप्ताःप्रगीताधर्मस्नु नाखेलतिनिगमोत्संगेमातगंगेगुणास्तवे सादौहरिश्चंद्रादिसंबंधाद्गुणानांसत्यताप्रती तेः । सत्याध्यवसितिरपितथास्यादितिवाच्यं । सत्यताप्रतीसर्थकस्याप्यर्थस्यकविन तिभाकल्पितखाभावेनशब्दमात्रेणालंकारतायाअसंभवात् । कविप्रतिभामात्रकल्पिता अर्थाः । काव्येअलंकारपदास्पदमितिविषमालंकारप्रकरणेखयैवाभिधानादिसलंवि स्तरेण ॥ १५६ ॥ इसलंकारचंद्रिकायांमिथ्याध्यवसितिरलंकारः ॥
कर्णेस्याद्वर्ण्यवृत्तांतप्रतिबिंबस्यवर्णनं ॥ - ललितंनिर्गतेनीरसेतुमेषाचिकीर्षति ॥ १२७॥ प्रस्तुतेधर्मिणियोवर्णनीयोवृत्तांतस्तमवर्णयित्वातत्रैवतत्प्रति बिंबरूपस्यकस्यचिदप्रस्तुतवृत्तान्तस्यवर्णनंललितं यथाकथं चिहाक्षिण्यसमागततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरा
Page #149
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
११५ सक्तनायकानयनाथसखींप्रेषयितुकामानायिकामुद्दिश्यसरख्या वचनेनतद्व्यापारप्रतिबिंबभूतगतजलसेतुबंधवर्णनं नेयमप्र स्तुतप्रशंसा प्रस्तुतधर्मिकृत्वात् नापिसमासोक्तिः । प्रस्तुत वृत्तान्तेवर्ण्यमानेविशेषणसाधारण्येनसारूप्येणवाऽप्रस्तुत तांतस्फूर्त्यभावात् अप्रस्तुतवृत्तांतादेवसरूपादिहप्रस्तुतवृत्तां तस्यगम्यत्वात् नापिनिदर्शना प्रस्तुताप्रस्तुतवृत्तांतयोश ब्दोपात्तयोरैक्यसमारोपएवतस्याःसमुन्मेषात् ॥प्रस्तुतइति । ललितमितिलक्ष्यनिर्देशः । निर्गतइत्युदाहरणं । दाक्षिण्येत्यादिक्तम त्ययांतचतुष्टयंनायकविशेषणं।दाक्षिण्यमनुरोधशीलख । तद्व्यापारेति । सखीप्रेषणरू पनाइकाव्यापारखरूपेत्यर्थः । सारूप्यंचात्रनैरर्थक्यं । कृप्तालंकारेष्वंतर्भावमाशंक्यनि राकरोतिनेयमित्यादिना प्रस्तुताप्रतुतेति । तथाचमकतेऽपस्तुतवृत्तांतस्यैकस्यैवोपादा नाभिदर्शनानयुक्ततिभावः ॥
यदिविषयविषयिणोःशब्दोपात्तयोःप्रवर्तमानएवालंकारोवि षयिमात्रोपादानेपिस्यात्तदारूपवमेवभेदेप्यभेदरूपायाअति शयोक्तेरापिविषयमाक्रामेत् । ननुतीत्रप्रस्तुतनायकादिनिग रणेनतत्रशब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसायइतिभेदेअभे दरूपातिशयोक्तिरस्तु । एवंतर्हिसारूप्यनिबंधनाअप्रस्तुत प्रशंसाविषयेपिसैवातिशयोक्तिःस्यात् । अप्रस्तुतधर्मिकत्वा नभवतीतिचेत् । तत्राप्यप्रस्तुतधार्मवाचकपदस्थापिप्रसिद्धा तिशयोक्त्युदाहरणेष्विवप्रस्तुतधार्मलक्षकत्वसंभवात् । न न्वप्रस्तुतप्रशंसायांसरूपादप्रस्तुतवाक्यार्थात्प्रस्तुतवाक्यार्थों ऽवगम्यते नत्वतिशयोक्ताविवविषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्तइतिभेदइतिचेत् तर्हिइहापिप्रस्तुतगतादप्रस्तुतवृत्तां तरूपादाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपोवाक्यार्थोवगम्यतइ
त्येवातिशयोक्तितोभेदोस्तु ॥ननूभयोःशब्दोपात्तखइवापस्तुतमात्रस्यतत्त्वेपिनिदर्शनास्त्रियाशंक्याह । यदति । प्रति बंद्यातावत्परिहरति । तर्हिसारूप्येति । 'एकःकृतीशकुंतेषुयोन्यंशक्रानयाचत' इत्यादा
१९
Page #150
--------------------------------------------------------------------------
________________
१४६
कुवलयानंदः
वित्यर्थः ! अप्रस्तुतेति । अप्रस्तुतस्यशकुंतादेस्तत्रवर्णनीयत्वादतिशयोक्तिस्थलेचवा पीकापीयादौवापीखादिना प्रस्तुतनाभ्यादेर्वर्ण्यत्वा न्नातिशयोक्तिस्तत्रापादयितुं शक्ये तिभावः । अप्रसिद्धो यहेतुरित्याह तत्रेति । प्रसिद्धेति । वापीकापीयादिसर्वसंमतेत्य र्थः । तद्गतेति । प्रस्तुतगर्तेत्यर्थः ॥ -
वस्तुतस्तु 'सोऽपूर्वोरसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सामदविस्मृतस्वपरदिक्किंभूयसोक्तेनवा ॥ पूर्वनिश्चितवानसि भ्रमरहेयद्वारणोद्याप्यसावंतः शून्यकरोनिषेव्यतइतिभ्रातः कएष ग्रह' इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्था त्प्रस्तुतवाक्यार्थेऽवगम्यतइत्येतन्नघटते । अप्रस्तुतेवारणस्य भ्रमरासेव्यत्वे कर्णचापलमात्रस्य भ्रमर निराकरण हेतुत्वसम्भवे पिरसनाविपर्ययांतः शून्यकरत्वयोर्हेतुत्वासम्भवेनमदस्य प्रत्युत तत्सेव्यत्वएव हेतुत्वेन चरसनाविपर्ययादीनान्तत्रहेतुत्वान्वया थैवारणपदस्य दुष्प्रभूरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात् । एवंसत्यपियद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुत प्रशंसाया अतिशयोक्तितोभेदोघटते ॥ तदात्रापि प्रस्तुतंधर्मिणं स्वपदेन निर्दिश्यतत्राप्रस्तुतवर्णनारूपस्यविच्छित्तिविशेषस्यस द्भावात्ततोभेदः सुतरांघते ॥ -
अप्रस्तुतप्रशंसायांकचित्प्रस्तुताप्रस्तुतयोरभेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिका लेदृश्यते । ललितेतुनक्कापी तिसुतरामतिशयोक्तितोभेद इसाहसोऽपूर्वइयादिना । रस नाविपर्ययः अग्निशापात्करिणां जिव्हापरिवृत्तिः । पूर्वविपरीताभिधानंच | कर्णचा पलंप्रसिद्धं पिशुनप्रतार्यखंच । मदः प्रसिद्धः गर्वश्च । तेन विस्मृतास्वपरयोर्दिङ्मार्ग आप्ता नाप्तविभागश्चयया सादृष्टिः वारणोगजोवारकश्च । शून्यः सरंधोधनरहितश्च । करःशुंडा हस्तश्च । ग्रहआग्रहः । कुतोनघटतेतत्राह अप्रस्तुतइति । एतच्चभ्रमरासेव्यत्वइसस्यवि शेषणं । भ्रमर निरासकरणस्येतिचकर्णचापलमात्र स्येसस्यक्रोडीकरः । स्वार्थेन सममभे दाध्यवसायः । अप्रस्तुत संबोधनादीति । आदिनासारूप्य निबंधनप्रस्तुतवाक्यार्थाव गतिपरिग्रह अत्रापिललितालंकारेपि । वर्णनारूपस्येति । चमत्कारितारुरूपायावि च्छित्तेस्तदवच्छेदकवर्णनारूपत्वमिसभिप्रायः ॥—
'पश्यनीलोत्पलद्वंद्वान्निस्तरंति' 'वापीकापिस्फुरतिगगनेतत्प
Page #151
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१४७ रंसूक्ष्मपद्या'इत्यादितुषुप्रस्तुतस्यकस्यचिद्धर्मिणःस्ववाचकेना निर्दिष्टत्वादतिशयोक्तिरेवैतेनगतजलसेतुबंधवर्णनादिष्वस म्बन्धेसंबंधातिशयोक्तिरस्त्वितिशंकापिनिरस्ता । तथासति कस्त्वंभोःकथयामीत्यादावपितत्प्रसंगात्सारूप्यनिबंधनप्रस्तु तवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारांतरकल्पनंखि हापितुल्यं । तस्मात्सर्वालंकारविलक्षणमिदंललितं । यथा वा ॥ क्वसूर्यप्रभवोवंशःक्वचाल्पविषयामतिः ॥ तितीपुर्दुस्तरं मोहादुडुपेनास्मिसागरं ॥ अत्रापिनिदर्शनाभ्रांतिर्नकार्या । अल्पविषययामत्यासूर्यवंशंवर्णयितुमिच्छुरहमितिप्रस्तुत त्तांतानुपन्यासात्तत्प्रतिबिंबभूतस्यउडुपेनसागरंतितीर्घरस्मी त्यप्रस्तुतवृत्तांतस्यवर्णनेनादौविषमालंकारविन्यसनेनचकेव
लंतत्रतात्पर्यस्यगम्यमानत्वात् ॥कस्यचिनेत्रद्वंद्वादेः । स्ववाचकेननेत्रादिपदेन । अनिर्दिष्टवादप्रतिपादितत्वात् । अतिशयोक्तिरस्तीति । अतिशयोक्तिरेवास्तीत्यर्थः। तत्प्रसंगात्संबोध्यखोच्चारयि तृत्वयोरसंबंधेपिसंबंधवर्णनादतिशयोक्तिमात्रप्रसंगात् । अलंकारांतरंकस्वमिसादाव प्रस्तुतप्रशंसाप्रकृतेतुललितमिति । तत्पतिविबेति । प्रस्तुतार्थप्रतिबिंबरूपस्याप्र स्तुतार्थस्येसर्थः । आदौपूर्वार्दै । विषमेति । खमतिसूर्यवंशयोरसंताननुरूपखरूपे सर्थः । तात्पर्यस्यताहशमतिकरणकसूर्यवंशवर्णनेच्छाभिप्रायस्य ॥
यथावा ॥ अनायिदेशःकतमस्त्वयाद्यवसंतमुक्तस्यदशांव नस्यात्वदाप्तसंकेततयाकृतार्थाश्राव्यापिनानेनजनेनसंज्ञा।। अत्रकतमोदेशस्त्वयापरित्यक्त इतिप्रस्तुतार्थमनुपन्यस्यवसं तमुक्तस्यवनस्यदशामनायीतितत्प्रतिबिंबभूतार्थमात्रोपन्या
साल्ललितालंकारः॥ १२७॥ अनायीति । नलंपतिदमयंसाउक्तिः। हेनलअद्यलयाकतमोदेशोषसंतमुक्तस्यवनस्य दशामनायिमापितः। खयिप्राप्तसंकेततयाकृतार्थासंज्ञानामाप्यनेनमल्लक्षणेनजनेननश्रा व्यानश्रवणाऱ्याअपितुश्राव्यैवेति । अत्रचतादृशवनदशारूपस्याप्रस्तुतार्थस्यप्रस्तुतेदे शेकथनात्मस्तुतवृत्तांतस्योक्तरूपस्यप्रतीतिः। नचात्रवारणेद्रलीलामितिवत्पदार्थनि दर्शनायुक्तेतिवाच्यं । तत्रपूर्वर्धिनप्रकृतवृत्तांतोपादानेनसादृश्यपर्यवसानरूपनिदर्शना सखेप्यत्रतदनुपादानेनतब्यंग्यताप्रयुक्तविच्छित्तिविशेषवत्वेनललितालंकारस्यैवोचित
Page #152
--------------------------------------------------------------------------
________________
१४८
कुवलयानंद यात् । एतेनदशापदलक्षितनि:श्रीकत्वरूपकार्यद्वारेणकारणस्यराजकर्दकत्यागकर्मन स्याभिधानात्पर्यायोक्तमित्यपिनिरस्तं उपधेयसंकरेप्युपाधेरसंकराचेतिसंक्षेपः॥२७॥ इसलंकारचंद्रिकायांललितप्रकरणम् ॥
उत्कंठितार्थसंसिद्धिविनायत्नप्रहर्षणं ॥ तामे
वध्यायतेतस्मैनिसृष्टासैवदूतिका ॥ १२८॥ उत्कंठाइच्छाविशेषः। सबैद्रियसुखास्वादोयत्रास्तीत्यभिमन्य ते॥तत्प्राप्तीच्छांससंकल्पामुत्कंठांकवयोविदुः'इत्युक्तलक्षणा त्तद्विषयस्यार्थस्यतदुपायसंपादनयत्नंविनासिद्धिःप्रहर्षणं ।उ दाहरणस्पष्टं । यथावा ॥ मेघेर्मेदुरमबरंवनभुवःश्यामास्तमा लदुमैर्नक्तंभीरुरयंत्वमेवतदिमंराधेगृहप्रापय ॥ इत्यनंदनिदे शतश्चलितयोःप्रत्यध्वकुंजद्रुमंराधामाधवयोर्जयंतियमुनाकू लेरह केलयः॥ अत्रराधामाधवयोःपरस्परमुत्कंठितत्वंप्रसिद्ध तरमग्रेचग्रंथकारेणनिबद्धमित्यत्रोदाहरणेलक्षणानुगतिः१२८॥ तामेवेति।दूतिकामेवेसर्थः। निसष्टाप्रेषिता । ससंकल्पांमनोरथसहिता। मेधैरिति । दुरंतुंदिलं नक्तंरात्रिरस्तीतिशेषः । नंदनिदेशतोनंदस्याज्ञावशात् । प्रत्यध्वकुंजदुम मध्वसंबंधिकुंजनुमंद्रुमंप्रति । ग्रंथकारेणगीतगोविंदकृता ॥ १२८ ॥
वाञ्छितादधिकार्थस्यसंसिद्धिश्चप्रहर्षणं ॥ दी
पमुद्योजयेद्यावत्तावदभ्युदितोरविः॥ १२९॥ स्पष्टं। यथावा ॥चातकस्त्रिचतुरान्पयःकणान्याचतेजलधरं पिपासया।सोपिपूरयतिविश्वमंभसाहंतहतमहतामुदारता१२९ चातकइति । यत्तुचातकस्यत्रिचतुरकणमात्रार्थितयाजलदकर्तृणांभसाविश्वपूर णेनहर्षाधिक्याभावादयुक्तमुदाहरणमितितत्तुच्छं । हेलसिद्धः । नहिक्षुदुपशमायत पर्याप्तानमात्रार्थिनस्तदधिकाबलाभेहर्षाधिक्यंनास्तीतिवक्तुं शक्यते । तदानीमुपयो गाभावेपिखस्यैवकालांतरेतदुपयोगसत्त्वात् । नचचातकस्यजलसंग्रहानुपयोगाद्वैष म्यंशंकनीयं । चातकवृत्तांतस्याप्रस्तुततयातचंगेप्रस्तुतदात्याचकवृत्तांतकाव्यस्यपर्य वसानादिति ॥ १२९ ॥
यत्नादुपायसिद्धयर्थात्साक्षाल्लाभःफलस्यच ॥निध्यं जनौषधीमूलंखनतासाधितोनिधिः ॥ १३० ॥
Page #153
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः फलोपायसिद्धयर्थाद्यत्नान्मध्येउपायसिद्धिमनपेक्ष्यसाक्षात्फ लस्यैवलाभोपिप्रहर्षणम्। यथानिध्यंजनसिद्ध्यर्थमूलिकांख नतस्तत्रैवनिर्लाभः । यथावा ॥ उच्चित्यप्रथममधस्थितंमृ गाक्षीपुष्पौघश्रितविटपंग्रहीतुकामा ॥ आरोढंपदमदधाद शोकयष्टावामूलंपुनरपितेनपुष्पिताभूत्॥अत्रपुष्पग्रहणोपा यभूतारोहणसिद्धयर्थात्पदनिधानात्तत्रैवपुष्पग्रहणलाभः१३० तृतीयंप्रभेदमाह । यत्नादिति । महर्षणमित्यनुवर्तते । निध्यंजनेति । निधिदर्शन साधनंयदंजनंतत्साधनौषधीमूलमिसर्थः । साधितोलब्धः । उच्चिसेति। अधःस्थितंत्र क्षस्याधोदेशेस्थितं । अवस्थितमितिपाठेसमीपाशोकयष्टाववस्थितमिसर्थः । श्रिताआ श्रिताविटपा शाखायेनेतिपुष्पौषविशेषणम् । अदधादाहितवती यष्टिःस्कंधः तेनपादा घातेन । पुनरप्यामूलंपुष्पिताभूदादशोकयष्टिः । अत्रचतदसाध्यकयत्नात्तल्लाभइ तिप्रकारत्रयसाधारणंसामान्यलक्षणंबोध्यं ॥ १३० ॥ इतिमहर्षणम् ॥
इष्यमाणविरुद्धार्थसंप्राप्तिस्तुविषादनम् ॥ दी
पमुद्योजयेद्यावनिर्वाणस्तावदेवसः ॥ १३१ ॥ यथावा ॥रात्रिर्गमिष्यतिभविष्यतिसुप्रभातंभास्वानुदेष्यति हसिष्यतिपंकजश्रीः॥ इत्थंविचिंतयतिकोशगतेविरेफेहाहंत हंतनलिनींगजउजहार ॥ १३१ ॥ इष्यमाणविरोधोयोऽर्थस्तत्समाप्तिर्विषादनमलंकारः । उद्योजयेदुहीसंकुर्यात् । उ घोजयेद्यावदित्यनेनतदिच्छामानंनतुतत्करणमितिविषमाद्रेदः । एवमग्रिमोदाहरणे पीच्छामानविष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३१॥ इतिविषादनम् ॥
एकस्यगुणदोषाभ्यामुल्लासोन्यस्यतौयदि ॥ अपि मांपावयेत्साध्वीस्नात्वेतीच्छतिजान्हवी ॥१३२॥ काठिन्यंकुचयोःस्त्रष्टुंबांछंत्यःपादपद्मयोः॥ निन्दं तिचविधातारंवदाटीष्वरियोषितः ॥ १३३ ॥ ... तदभाग्यंधनस्यैवयन्नाश्रयतिसजनम् ॥ लाभो ..
यमेवभूपालसेवकानांनचेद्वधः ॥ १३४ ॥ यत्रकस्यचिद्गुणेनान्यस्वगुणोदोषेणदोषोगुणेनदोषोदोषेणगु
Page #154
--------------------------------------------------------------------------
________________
कुवलयानंदः
णोवावर्ण्यतेसउल्लासः । द्वितीयार्द्धमाद्यस्योदाहरणम् । तत्रप तिव्रतामहिमगुणेन तदीयस्नानतोगंगायाः पावनत्वगुणोवर्णि तः । द्वितीयश्लोके द्वितीयस्योदाहरणम् । तत्रराज्ञोधाटीषुव नेपलायमानानामरातियोषितां पादयोर्धावनपरिपन्धिमादेव दोषेणतयोः काठिन्यमसृष्ट्राव्यर्थं कुचयोस्तत्सृष्टवतोधातुर्निय त्वदोषोवर्णितः । तृतीय श्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्रसज्जनमहिमगुणेन धनस्य तदनाश्रयणदोषत्वेनराज्ञः क्रौर्य दोषेणतत्सेवकानांवर्धविनाविनिर्गमनं गुणत्वेन वर्णितं ॥ -
१५०
एकस्येति । एकस्यगुणदोषाभ्यामन्यस्य ता गुणदोषौयदि भवतस्तदोल्लासालंकारः । अपीति । अपिसंभावनायम् । साध्वी पतिव्रतास्त्रास्त्रामांपावयेदितिजान्हवीइच्छती त्यन्वयः । तवघाटीषुयुद्धयात्रासुकुचयोः । सृष्टंकाठिन्यं पादपद्मयोवछंत्योरियोषितो विधातारंनिंदतीत्यन्वयः । स्रष्टुमितिपाठेकुचयोः काठिन्यंपादयोः स्रष्टुमिच्छंत्यइसन्व यः । लाभोयमिति । भूपाल सेवकानामयमेवला भोयदिवधानभवतीत्यन्वयः ॥ -
अनेनैवक्रमेणोदाहरणांतराणि ॥ यदयंरथ संक्षोभादंसेनांसोनि पीडितः ॥ एकः कृतीम दंगेषुशेष मंगंभुवोभरः ॥ अत्रनायिका सौंदर्यगुणेन तदंसनिपीडितस्यस्वांसस्य कृतित्वगुणोवर्णितः । लोकानंदन चंदनद्रुमसखेनास्मिन्वनेस्थीयतां दुवैशैः परुषैरसा रहृदयैराक्रांतमेतद्वनं ॥ तेह्यन्योन्यनिघर्षजातदहनज्वालाव लीसंकुलानस्वान्येवकुलानि के वलमिदं सर्व दहे युर्वनं ॥ अत्रवे णूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेणवननाशरूप दोषो वर्णितः । दानार्थिनो मधुकरायादिकर्णतालैर्दूरीकृताः करि वरेणमदांधबुध्या ॥ तस्यैवगंडयुगमंडनहानि रेषाभृंगाः पुनर्वि कचपद्मवनेचरंति अत्रभ्रमराणामलंकरणत्वगुणेनगजस्यत त्प्रतिक्षेपो दोषत्वेनवर्णितः । आघ्रातंपरिचुंबितंपरिमुहुर्ली ढंपुनश्चर्वितंत्यक्तंवाभुविनीरसेनमनसातत्र्व्यथांमाकृथाः ॥ हे सद्रत्नतवैव देवकुशलंयद्वानरेणादरादन्तः सारविलोकनव्य सनिनाचूर्णीकृतं नाइमन ॥ अत्रवानरस्यचापलदोषेणरत्नस्य
Page #155
--------------------------------------------------------------------------
________________
१५१
चंद्रिकासमेतः चूर्णनाभावोगुणत्वेनवर्णितः । अत्रप्रथमचतुर्थयोरल्लासोन्व र्थः ॥ मध्यमयोश्छत्रिन्यायेनलाक्षणिकः ॥ १३४ ॥ यदयमिति । रथस्यसंक्षोभाच्चलनाद्यदयमंसोंऽसेनाहयितायानिपीडितःसंघृष्टो मांगेषुमध्येसएवैकःकृतीकुशलः । अवशिष्टमंगंभूमे रमित्यर्थः । दुवैशैर्दुष्टवेणुभिर्दु ष्कुलैश्चैयादिःश्लेषोबोध्यः। वनना शरूपोवनसंबंधिनाशरूपः। वनस्येतियुक्ततर पाठः। तत्प्रतिक्षेपोभ्रमरनिरासोगजस्यदोषत्वेनेतिसंवधः । आघातमिति । मुहुःपरिलीढ मास्वादितम् । नीरसेनमनसाकरणभूतेन वानरेणका। तत्रतस्मिन्सति। विचारणव्य सनिनाविचारणतत्परेण । अश्मनापाषाणेन।प्रथमचतुर्थयोर्गुणेनगुणदोषणवागुणइति भेदयोः । उल्लासउल्लासशब्दः । अन्वर्थइति । उत्कष्टोल्लासःसुखंयत्रेयर्थानुगतइस र्थः। छत्रिन्यायेनेति । केषुचिच्छत्रसंबंधाच्छत्र्यछत्रिसमुदायेछत्रिणोयांतीतिवदिय र्थः ॥ १३२ ॥ १३३ ॥ १३४ ॥ इसलंकारचंद्रिकायांउल्लासः ॥
ताभ्यांतौयदिनस्यातामवज्ञालंकृतिस्तुसा ॥ स्वल्प मेवांबुलभतेप्रस्थंप्राप्यापिसागरं ॥ मीलंतियदिपद्मा निकाहानिरमृतद्युतेः ॥ १३५॥ ताभ्यांगुणदोषाभ्यां। तौगुणदोषौ । अत्रकस्यचिद्गुणेनान्यस्य गुणालाभेद्वितीयार्धमुदाहरणी दोषेणदोषस्याप्राप्तौतृतीयाधै। यथा ।मदुक्तिश्चेदंतर्मदयतिसुधीभूयसुधियःकिमस्यानामस्या दरसपुरुषानादरभरैः॥ यथायूनस्तद्वत्परमरमणीयापिरमणी कुमाराणामंतःकरणहरणंनैवकुरुते ॥ त्वंचेत्संचरसेवृषेणल घुताकानामदिग्दन्तिनांव्यालैःकंकणभूषणानिकुरुषेहानिर्न हेनामपि ॥ मूईन्यंकुरुषेसितांशुमयशःकिन्नामलोकत्रयीदी पस्यांबुजबांधवस्यजगतामीशोसिकिंबमहे॥अत्रायेकवितार मणीगुणाभ्यामरसबालकयोहृदयोल्लासरूपगुणाभावोवर्णि तः। द्वितीयेपरमेश्वरानंगीकरणदोषेणदिग्गजादीनांलघुतादि दोषाभावोवर्णितः ॥ १३५॥ प्रस्थं प्रस्थपरिमाणपात्रं । मदुक्तिरिति । ममोक्ति कवितासुधियोंतः करणंसुधी भूयामृतीभूयचेन्मदयतितोषयतितदाऽस्यामदुक्त अरसानांनीरसानाम्पुरुषाणामनादर समूहैःकिनामस्यानकिंचिदिसर्थःकचिदलसेतिपाठः । परमरमणीयापि । केव रम
Page #156
--------------------------------------------------------------------------
________________
कुवलयानंदः
णीस्त्रीयूनस्तरुणस्यययांतःकरणहरणं कुरुते तद्वत्कुमाराणां बालानामित्यन्वयः । संचेदि ति । शिवंप्रतिकस्यापिकवरुक्तिः । जलांशुंचंद्रपक्षेजडांशुं । अंबुजबांधवः सूर्यः । उल्ला सरूपगुणाभावउल्लासरूपस्यगुणस्याभावः ॥ १३५ ॥ इत्यवज्ञाप्रकरणम् ॥ दोषस्याभ्यर्थनानुज्ञातत्रैव गुणदर्शनात् ॥ विप दः संतुनः शश्वद्यासुसंकीर्त्यतेहरिः ॥ १३६ ॥ यथावा ॥ मय्येवजीर्णतांयातुयत्त्वयोपकतं हरे॥ नरः प्रत्युपका रार्थीविपत्तिमभिकांक्षति॥ इयं हनुमंतंप्रतिराघवस्योक्तिः। अत्र प्रत्युपकाराभावो दोषस्तदभ्युपगमे हेतुर्गुणोविपत्त्याकांक्षाया अप्रसक्तिः । साचव्यतिरेक मुखप्रवृत्तेन सामान्येनविशेषसमर्थ नरूपेणार्थीतरन्यासेनदर्शिता । यथावा ॥ ब्रजेमभवदंतिकं प्रकृतिमेत्यपैशाचिक किमित्यमरसंपदःप्रमथनाथनाथामहे ॥ भवद्भवन देहली विकटतुंड दंडा हति त्रुटमुकुटको टिभिर्मघवदा दिभिर्भूयते ॥ १३६ ॥
१५२
दोषस्येति । अभ्यर्थनाइच्छा । तत्रैवदोषएव । अनुज्ञेतिलक्ष्यनिर्देशः । शश्वनिरंत रंसंकीर्त्यतइत्यनेनान्वयि । मय्येवेति । जीर्णतां प्रत्युपकाराक्षमतां । हरिशब्दोवानरार्थः । व्यतिरेकमुखेति । वैधर्म्यमुखेसर्थः । अस्यचार्थांतरन्यासेनेस नेनान्वयः । दर्शितेति । वैधर्म्यविपर्ययेप्रत्युपकारानभिलाषीविपत्तिनाकांक्षतीस पर्यवसानादितिभावः । व्र जेमेति । हेप्रमथनाथहर पैशाचिकपिशाचसंबंधिनींप्रकृर्तिपिशाचतामेत्यप्राप्यभ वर्तोतिकंसमीपदेशं भजेम । अमरसंपत्तीः किमितिप्रार्थयामहे । यतोमघवदादिभिरिंद्र प्रमुखैरपिभवद्भवनदेहली पुविकटतुंडस्पवक्रतुंडस्यदंडाघातैःस्फुटन्मुकुटात्रैर्भूयतइत्यर्थः ॥ १३६ ॥ इसलंकारचंद्रिकायामनुज्ञाप्रकरणं ॥
लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनं ॥ अखिले षुविहंगे मुहंत स्वच्छंद चारिषु ॥ शुकपंजरबंधस्तेम धुराणांगि फलम् ॥१३७॥ दोषस्यगुणत्वकल्पनं गुणस्यदोषत्वकल्पनंचलेशः । उदाहर राज्ञोभिमते विदुषिपुत्रेचिरंराजधान्याम्प्रवसतितद्दर्शनोत्कं
ठितस्यगृहेस्थितस्यपितुर्वचनमप्रस्तुतप्रशंसारूपं । तत्र प्रथमा धैइतरविहगानामवक्तृत्वदोषस्य स्वच्छंद चरणानुकूलतयागुण
Page #157
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
त्वं कल्पित मूद्वितीयार्धेमधुरभाषित्वस्यगुणस्यंपजरबंधहेतुत यादोषत्वंकल्पितं । नचात्र व्याजस्तुतिराशंकनीया । नात्र विहगांतराणांस्तुतिव्याजेननिंदायांशुकस्य निंदाव्याजेनस्तु तौचतात्पर्य । किंतुपुत्रदर्शनोत्कंठितस्य दोषगुणयोर्गुणदोष त्वाभिमानएवात्रश्लोके निबद्धः ॥
लेशइतिलक्ष्यनिर्देशः । प्रवसतीतिसतिसप्तम्यंतं । शुकस्यनिंदायानिंदाव्याजेन स्तुतौचेयन्वयः ॥—
यथावा ॥ संतः सच्चरितोदयव्यसनिनःप्रादुर्भवद्यंत्रणाःस र्वत्रैवजनापवादचकिताजीवंतिदुःखंसदा ॥ अव्युत्पन्नमतिः कृतेननसतानैवासताव्याकुलोयुक्तायुक्तविवेकशून्यहृययोध न्योजनःप्राकृतः ॥ दंडीत्वत्रोदाजहार । “युवैषगुणवान्राजा योग्यस्तेपतिरूर्जितः ॥ रणोत्सवेमनः सक्तंयस्य कामोत्सवाद पि॥चपलो निर्दयश्चासौजनः किंतेनमेसखि ॥ आगः प्रमार्जना यैवचाटवोयेनशिक्षिताः ॥" अत्राद्यश्लोकराज्ञो वीर्योत्कर्षस्तु तिः । कन्यायानिरंतरसंभोगनिर्विवर्तिषयादोषत्वेन प्रतिभास तामित्यभिप्रेत्यविदग्धया सख्याराजप्रकोपपरिजिहीर्षयासए वदोषो गुणत्वेन वर्णितः । उत्तरश्लोके सखी भिरुपदिष्टंमानं कर्त्त मशक्तयापितदग्रतोमानपरिग्रहानुगुण्यं प्रतिज्ञायतदनिर्वाह
माशंकमानयासखीनामुपहासम्परिजिहीर्षस्यानायिकयाना
१५३
यकस्यचाटुकारितागुणएवदोषत्वेन वर्णितः। नचाद्यश्लोकेस्तु तिर्निदापर्यवसायिनी द्वितीय श्लोके निंदास्तुतिपर्यवसायिनी तिव्याजस्तुतिराशंकनीया ॥ -
संतइति । सच्चरितस्योदयोदृद्धिः स्तव्यसनिनस्तत्पराः प्रादुर्भव यंत्र स्वेच्छाचर णनिरोधोयेषांते । सर्वत्रैव विषये । दुःखमितिक्रियाविशेषणं । अव्युत्पन्नमतिरनिपु णमतिः । सतासमीचीनेन कृतेनाचरणेन प्राकृतोनीचः युवैषइति । वरार्थिनींक न्यकांप्रतिसखीवचनं । चपलइत्यादिचनायिकायाः सखींप्रति । उत्सेकइतिपाठेप्युत्क एवार्थः । कन्यायादोषत्वेनभासतामित्यन्वयः । निर्वर्तितुमिच्छानिर्विवर्तिषात पदोषत्वेनेत्यर्थः । निर्विवित्सोरितिपाठे राज्ञोविशेषणं ॥ -
Page #158
--------------------------------------------------------------------------
________________
१५१"
कुवलयानंदः । राजप्रकोपादिपरिहारार्थमिहनिंदास्तुत्योरन्याविदिततयाले शतएवोद्धाटनेनततोविशेषादिति वस्तुतस्त्विहव्याजस्तुति सद्भावोपिनदोषः। न तावतालेशमात्रस्यव्याजस्तुत्यंतर्भा वःप्रसजते । तदसंकीर्णयोरपिलेशोदाहरणयोर्दर्शितत्वात् । नापिव्याजस्तुतिमात्रस्यलेशांतर्भावःप्रसजते । भिन्नविषय व्याजस्तुत्युदाहरणेषु कस्त्वंवानररामचंद्रभवनेलेखार्थसंवा हको।यद्दमुहुरीक्षसेनधनिनांब्रूषेनचाटून्मृषा'इत्यादिषुदोष गुणीकरणस्यगुणदोषीकरणस्यचाभावात्। तत्रान्यगुणदोषा भ्यामन्यत्रगुणदोषयोःप्रतीतेः ॥कुतस्तर्हिगुणत्वेनवर्णनंतत्राह राजप्रकोपेति । अन्येनाविदितयथास्यादितिक्रिया विशेषणं । लेशतएवेति। तदुक्तंदंडिनैव । लेशमेकेविदुनिंदांस्तुर्तिवालेशतःकृतामिति'। लेशमात्रस्येतिकृत्स्नार्थकं । उदाहरणयोरखिलेष्विसायोः। भिन्नविषयेति । अन्यनि दयान्यस्यस्तुतिरन्यस्तुसान्यनिंदेसेवमादिरूपेयर्थः ॥
विषयैक्येपि 'इंदोर्लक्ष्मत्रिपुरजयिनःकंठमूलंमुरारिर्दिङ्ना गानांमदजलमषीभांजिगंडस्थलानि ॥अद्याप्युर्वीवलयतिल कश्यामलिनानुलिप्तान्याभासन्तेवदधवलितंकिंयशोभिस्त्व दीयैः' इत्यायुदाहरणेषुलेशास्पर्शनात्।तत्रहींदुलक्ष्म्यादीनांध वलीकरणाभावदोषएवगुणत्वेननपर्यवस्यतिकिंतुपरिसंख्या रूपेणततोन्यत्सर्वधवलितमित्यन्योगुणःप्रतीयते । कचिया जस्तुत्युदाहरणेगुणदोषीकरणसत्वेऽपिस्तुतेविषयान्तरमपि दृश्यते । यथा ॥सर्वदासर्वदोसीतिमिथ्यासंस्तूयतेबुधैः॥ ना रयोलेभिरेष्टष्टनवक्षःपरयोषितः॥ अत्रहिवाच्ययानिंदयापरि संख्यारूपेणततोन्यत्सर्वमर्थिनामभिमतन्दीनारादिदीयतेइ तिस्तुत्यंतरमपिप्रतीयते।एवंचयेषूदाहरणेषुकस्तेशौर्यमदोयो डुमित्यादिषुगुणदोषादिषुगुणदोषीकरणादिकमेवव्याजस्तु तिरूपतयावतिष्ठते तत्रलेशव्याजस्तुत्योःसंकरोस्तु । इत्थमे वहिव्याजस्तुत्यप्रस्तुतप्रशंसयोरपिप्राक्संकरोवर्णितः॥१३७॥
Page #159
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१५५ ननुतथाप्येकविषयव्याजस्तुतिनलेशाद्भिद्यतेसाशंक्याह विषयैक्येपीति । लेशा स्पर्शनादिसप्रेतनेनान्वयः । इंदोरिति । हेउर्वीवलयतिलकरूपराजन् वदीयैर्यशोभिः किंधवलितंतद्वद यतोद्यापिइंदुलक्ष्म्यादीनिश्यामलिम्नाश्यामवर्णनानुलिप्तान्याभासं तेइत्यन्वयः । लक्ष्मलांछनं । दिङ्नागानांदिग्गजानांमदजलमेवमषीतद्भांजितद्युक्ता नि । परिसंख्येति । एतान्येवश्यामानीसेवंरूपेयर्थः। विषयांतरंदोषीकृताद्भिन्नगुणरू पमालंबनं । सर्वदेति । अरय पृष्ठमर्थात्तवनलेभिरेऽप्राप्तवंतःपलायनाभावात् । दीना र परिमाणविशेषपरिच्छिन्नासुवर्णमुद्रा एवंचलेशव्याजस्तुसोरलंकीर्णविषयसखेचगु णदोषीकरणादिकमियादिपदेनदोषगुणीकरणसंग्रहः । येष्वित्युपक्रमात्तत्रेतिपागेयु कतरःअत्रेसपियुक्तएवाइदमोपियच्छब्दार्थपरामर्शकत्वात् ॥३७॥ इतिलेशालंकारः॥
सूच्यार्थसूचनंमुद्राप्रकतार्थपरैःपदैः ॥ नितं
बगुर्वीतरुणीदृग्युग्मविपुलाचसा ॥१३८॥ अत्र नायिकावर्णनपरेणयुग्मविपुलापदेनास्यानुष्टुभोयुग्मवि पुलानामत्वरूपसूच्यार्थसूचनंमुद्रा।यद्यप्यत्रग्रंथेवृत्तनानोना स्तिसूचनीयत्वंतथाप्यस्योत्तराईस्यलक्ष्यलक्षणयुक्तच्छंदःशा स्त्रमध्यपातित्वेन तस्यसूचनीयत्वमस्तीतितदभिप्रायेणलक्ष णंयोज्यं एवंनवरत्नमालायांतत्तद्रत्ननामनिवेशेनतत्तन्नामक जातिसूचनन्नक्षत्रमालायामम्यादिदेवतानामभिर्नक्षत्रसूच नमित्यादावयमेवालंकारः। एवंनाटकेतुवक्ष्यमाणार्थसूचने ष्वपि ॥ १३८॥ सूच्यार्थेति । सूचनीयस्यार्थस्येत्यर्थः । मुद्रेतिलक्ष्यनिर्देशः । दृग्युग्मविपुलंयस्याः सा। अत्रग्रंथेअस्मिन्नलंकारग्रंथे । रत्नमालाशब्देनभगवत्स्तुतिपद्यावलीविशेषउच्यते। रत्ननामनिवेशेन प्रकृतार्थपररत्नवाचिपदघटनेन । तत्तन्नामकजातिसूचनं तमा मप्रवृत्तिनिमित्तरत्नजातिसूचनं । नक्षत्रमालाशब्दार्थोपिपूर्वोक्तएव । अस्यादि देवतानामभिर्नक्षत्राणांतदैवत्यानांसूचनंबोध्यं । वक्ष्यमाणेति। यथाअनर्घ्यराघवे 'यां तिन्यायप्रवृत्तस्यतिथचोपिसहायताम् । अपंथानंतुगच्छंतंसोदरोपिविमुंचति' इतिसूत्र धारवचनेनवक्ष्यमाणरावणवृत्तांतसूचनमितिबोध्यं ॥ १३८ ॥ इतिमुद्रालंकारः
क्रमिकंप्रकृतार्थानांन्यासरत्नावलींविदुः । चतु रास्यापतिर्लक्ष्म्याःसर्वज्ञस्त्वंमहीपते ॥१३९॥
Page #160
--------------------------------------------------------------------------
________________
१५६
कुवलयानंदः
अत्रचतुरास्यादिपदैर्वर्णनीयस्य ब्रह्मविष्णुरुद्रात्मताप्रतीयत इतिप्रसिद्धसहपाठानां क्रमेणनिवेशनंरत्नावली । यथावा ॥र त्याप्तप्रियलांछनेकठिनतावासेरसालिंगिते प्रल्हादैकर से क्रमा दुपचितेभूभृद्गुरुत्वापहे ॥ को कस्पर्द्धिनि भोगभाजिजनितानंगे खलीनोन्मुखेभाति श्रीरमणावतारदशकंबाले भवत्याः स्तने ॥ यथावा ॥ लीलान्नानांनयनयुगलद्राघिमादत्तपत्रः कुंभावैभौ कुचपरिकरः पूर्वपक्षीचकार ॥ भ्रूविभ्रांतिर्मदनधनुषोविभ्र मानन्ववादीद्वऋज्योत्स्नाशशधररुचंदूषयामासयस्याः । अ त्रपत्रदान पूर्वपक्षेोपन्यासानुवाददूषणे।द्भावनानि बुधजनप्र सिद्धक्रमेणन्यस्तानि । प्रसिद्ध सहपाठानांप्रसिद्धक्रमानुसरणे प्ययमेवालंकारः ॥—
ऋमिकमिति । प्रकृतार्थानां क्रमिकंप्रसिद्धक्रमानुसारिन्यसनंप्रतिपादनंरत्नावलिर लंकारः । प्रकृतत्वंचयथाकथंचित्म कृत संबंधत्वं बोध्यं । चतुरेति । चतुरमास्यंयस्यसचतु र्मुखश्च । रयाप्तेति । हेवाले भवत्याः स्तने श्रीरमणस्य विष्णो रवतारदशकं भातीत्यन्वयः । कीदृशे रतावाप्तंप्रातंप्रियस्यलां छनं चिन्हं नखक्षतांगरागादिकं येनतथाभूते । कठिनताया आवासेस्थानभूते । रसेनालिंगिते । प्रकृताल्हादैकरसेतत्परे । क्रमाद्वदरामलकादि परिमाणलाभेनोपचितेप्रवृद्धे । भूभृतांपर्वतानां गुरुत्त्रमपहंतिनाशयतितादृशे ततोपिम हत्त्वात् । चक्रवाकस्पर्द्धाशीले तत्सदृशत्वात् । भोगः सुखं शरीरंवातद्भाजि । ज नितमदने । खेष्विद्रियेषुलीनाआसक्ताउन्मुखायस्मिन्तादृशे । एतैरेवविशेषणैरव तारदशकरूपता पिस्तनस्यबोध्या । तद्यथा । रत्याप्राप्तः प्रियः कामस्तस्थलां छनंमत्स्यस्तद्रूपे । कठिनतायाआवासे कूर्मे । रसयापृथिव्या स्वोद्धरणकाल आलिंगिते art | प्रल्हादेएकोरसः प्रीतिर्यस्य तस्मिन्नृसिंहे । क्रमः पादविक्षेपस्तदनुसारेणो पचिप्रवृद्धेवा । भूभृतां राज्ञांगौरवनाशके भार्गवे । कोकस्पार्धेनिसिीतावियो गातुरतया चक्रवाकशापदेशमे । भोगः फणातद्भाजिशेष वतारेबलभद्रे । जनितमनं गमंगस्य शरीरस्यविरुद्धं मौन भोगत्यागसमाधिप्रभृतियेनतस्मिन् बुद्धे । खलीनमश्व स्वल्गा तदुन्मुखे कल्किनीति क्रमानुसरणेपीति । तथाचप्रसिद्धसहपाठाना मर्थानांन्यसनं रत्नावलिरितिसामान्यलक्षणं | सक्रमाक्रमत्वेतत्प्रभेदावितिभावः ॥यथावा ॥ यस्यवन्हिमयो हृदयेषुजलमयोलोचनपुटेषुमा रुतमयःश्वसितेषुक्षमामयोऽगेष्वाकाशमयः स्वान्तेषु पंचमहा
Page #161
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१५७ भूतमयोमूर्तइवादृश्यतनिहतप्रतिसामंतांतःपुरेषुप्रतापः । एवमष्टलोकपालनवग्रहादीनांप्रसिद्धसहपाठानायथाकथंचि त्प्रकृतोपमानोपरंजकतादिप्रकारेणनिवेशनरत्नावल्यलंका रः प्रकृतान्वयंविनाक्रमिकतत्तन्नानाश्लेषभंग्यानिवेशनेक्रमप्र सिद्धरहितानांप्रसिद्धसहपाठानांनवरत्नादीनांनिवेशनेप्यय
मेवालंकारः ॥ १३९॥ यस्येति । यस्यप्रताप निहतानांप्रतिशत्रुभूतानामंतःपुरेषुपंचमहाभूतमयोमूर्तइवादृश्ये तेत्यन्वयः । पंचमहाभूतमयत्वमेव विशेषणैर्दर्शयति । वन्हिमपइसादि । अंगेषुक्षमा मयः पृथ्वीमयः पीडाभरसहिष्णुत्वात् । स्वांतेष्वंतःकरणेषुआकाशमयः तेषांश न्यताश्रयत्वात् । यथाकथंचिदित्यस्यप्रपंच प्रकृतोपमानेत्यादि । उपमानंचोप रंजकंचोपमानोपरंजकेतयोर्भावस्तत्ता प्रकृतंप्रत्युपमानताउपरंजकताचेसर्थः। उपरं जकताचारोप्यमाणता । तदुक्तम् । 'उपरंजकतामेतिविषयीरूपकंतदेति' । तत्रोप मानतारविरिवप्रतिदिवसोपजायमानोदयइयादिवत् । उपरंजकतातु चतुरास्यइ त्यायुदाहरणेवन्हिमयइत्यादिप्रतापवर्णनेचस्पष्टेति । प्रकृतान्वयविनेति । मित्र चंद्रमुखीवालालोहिताधरपल्लवेसादावितिभावः । ऋमिकेत्युपलक्षणम् । तदभावे पिगुरुणाजघनेनैषातरुणीमंदगामिनीसादावप्ययमलंकारइतिबोध्यं ॥ १३९ ॥ इत्यलं कारचंद्रिकायारत्नावल्यलंकारः ॥
तद्गुणःस्वगुणत्यागादन्यदीयगुणग्रहः ॥ पद्म . रागायतेनासामौक्तिकंतेऽधरत्विषा॥ १४०॥ यथावा ॥ वीरत्वद्रिपुरमणीपरिधातुंपल्लवानिसंस्ष्टश्य॥ नहरति वनभुविनिजकररुहरुचिखचितानिपांडुपुत्रधियाः ॥ १४० ॥ तद्गुणइति । स्वगुणसागादनंतरमन्यदीयगुणग्रहणंतद्गुणालंकारः। पोति । तवना सामौक्तिकमधरकांत्यापमरागवदाचरतीयर्थः । वीरेति । हेवीर त्वदरिकामिनीवनभु विपरिधानंक पल्लवानिकरणसंस्पृश्यपांडुपुत्रबुद्धयानहरतिनगृण्हाति । कीर शानि । निजकररुहाणांनखानांरुच्याश्वेतकांसाखचितानिव्याप्तानीसर्थः ॥ १४० ॥ इसलंकारचंद्रिकायांतद्गुणालंकारः ॥
पुनःस्वगुणसंप्राप्तिःपूर्वरूपमुदाहृत।हरकंठां शुलिप्तोपिशेषस्स्वद्यशसासितः ॥ १४१ ॥
Page #162
--------------------------------------------------------------------------
________________
१५८
कुवलयानंदः यथावा ॥ विभिन्नवर्णागरुडायजेनसुर्यस्यरथ्या परितःस्फुरं त्या॥रत्नैःपुनर्यत्ररुचारुचंखामानिन्यिरेवंशकरीरनीलैः ॥अ यमेवतद्गुणइतिकेचिद्व्यवजन्हुः ॥ १११॥ पुनरिति। स्वगुणत्यागानंतरंपुनःखगुणमाप्तिःपूर्वरूपमलंकारः। हरेति। नीलोपी तियुक्त पाठः । विभिन्नेति । माघेरैवतकगिरिवर्णनं । गरुडाग्रजेनारुणेनविभिन्नवर्णा मिश्रितवर्णाःमूर्यस्यरथ्याअश्वायत्रगिरौवंशांकुरवन्नीलरत्नै परितःस्फुरसारुचास्वारु चनीलद्युतिमानिन्यिरेआनीतवंतः । रुचाविभिन्नवर्णाइतिवान्वयः। केचिदियस्वर सबीजंतुपद्मरागायतइत्युदाहरणेतद्गुणालंकारोनस्यात् । नचेष्टापत्तिः । अनुभवसिद्धच मत्कारस्यनिरालंबनत्वापत्तेरित्यूहनीयं अथवायंतद्गुणएवेत्येवकारक्रमभंगेनकाव्यम काशकारादिमतोपन्यासपरखेनव्याख्येयं तैरत्रतद्गुणस्योदाहृतवात् । अत्रहिपूर्वमश्वा नामरुणगुणलअनंतररैवतकरत्नरुभयेषांतद्गुणखमितितद्गुणद्वयमितितेषामभिमतं १४१
पूर्वावस्थानुरंत्तिश्चविकतेसतिवस्तुनि ॥ दी
पेनिर्वापितेप्यासीत्कांचीरत्नैर्महन्महः ॥१४२॥ लक्षणेचकारात्पूर्वरूपमितिलक्ष्यवाचकपदानुवृत्तिः । यथा वा ॥ द्वारंखडिभिरावृतम्बहिरपिप्रस्विन्नगण्डैर्गजैरंतःकंचुकि भिःस्फुरन्मणिधरैरध्यासिताभूमयः ॥ आक्रान्तंमहिषीभिरे वशयनंतत्त्वद्विषांमंदिरेराजन्सैवचिरंतनप्रणयिनीशून्योपिरा ज्यस्थितिः ॥ १४२ ॥ . पूर्वेति । वस्तुनिविकृतेविगतेससपिपूर्वावस्थायाअनुत्तिरपिपूर्वरूपमलंकारः । महम्मकाशः । द्वारमिति । हेराजन्तवविद्विषामंदिरेशून्येपिचिरंतनःप्रणयोयस्याःसैव राज्यस्यस्थितिमर्यादास्तीतिशेषः । यतोद्वारंखगिभिंगडकाख्यपशुभिरेवखड्गधा रिभिरावृतं । बिहिरपिभूमयोमदप्रस्विन्नगंडैर्गजैरध्यासिताः । अंतःपुरभूमयोविलसन्म णिधारिभिःकंचुकिभिःसपैरेवसौविदल्लैरध्यासिताः । शयनंतल्पमहिषीभिर्वनिताभि रेवमहिषस्त्रीभिराक्रांतमित्यन्वयः ॥ १४२ ॥ इतिपूर्वरूपालंकारः॥
संगतान्यगुणामंगीकारमाहुरतद्गुणं ॥ चिरंरा
गिणिमच्चित्तेनिहितोपिनरजसि ॥१४३॥ यथावा ॥ गंडाभोगविहरतिमदैःपिच्छलेदिग्गजानवैरिस्त्री णांनयनकमलेष्वंजनानिप्रमार्टि ॥यद्यप्येषाहिमकरकराद्वैत
Page #163
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः । १५९ सौवस्तिकीतेकीर्तिर्दिक्षुस्फुरतितदपिश्रीनृसिंहक्षितींद्रननु चान्यगुणेनान्यत्रगुणोदयानुदयरूपाभ्यामुल्लासावज्ञालंकरा भ्यांतद्गुणातगुणयोःकोभेदः। उच्यते। उल्लासावज्ञालक्षणयो गुणशब्दोदोषप्रतिपक्षवाची ।अन्यगुणेनान्यत्रगुणोदयतदनु दयौचनतस्यैवगुणस्यसंक्रमणासंक्रमणे किंतुसद्गुरूपदेशेनस दसच्छिष्ययोर्ज्ञानोत्पत्त्यनुत्पत्तिवत्तद्गुणजन्यत्वेनसंभावित योर्गुणांतरयोरुत्पत्त्यनुत्पत्तीतद्गुणाऽतद्गुणयोःपुनर्गुणशब्दो रूपरसगंधादिगुणवाची । तत्रान्यदीयगुणग्रहणाग्रहणेचरक्त स्फटिकवस्त्रमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरंजनाननु रंजनेविवक्षिते। तथैवचोदाहरणानिदर्शितानि। यद्यप्यवज्ञा लंकतिरतद्गुणश्चविशेषोक्तिविशेषावेव । 'कार्याजनिर्विशेषो क्तिःसतिपुष्कलकारणे'इतितत्सामान्यलक्षणाक्रांतत्वात्। त थाप्युल्लासतद्गुणप्रतिद्वंद्विनाविशेषाकारणालंकारांतरतयापरि गणितावितिध्येयं ॥ १४३ ॥ संगेतेति । संगतःखसंबद्धोयोन्यापदार्थस्तद्गुणानंगीकारमतद्गुणालंकारमाहुः । चि रमिति । 'रागिण्यनुरागिणिमंजिष्ठादिरंजनद्रव्ययुक्तेच । निहितोपिर्लनरजसिरक्तो नुरागयुक्तश्चनभवसीति'श्लिष्टं । गंडेति । हेश्रीमन्नासिंहाख्यभूपतेएषातवकीर्तिमदैःपि च्छ लेपंकिलेदिग्गजानांगंडप्रदेशेयद्यपिविहरति तथावरिस्त्रीणांनयनकमलेषुस्थितान्यं जनानिप्रमाष्टिमोंछतितदपितथापिदिक्षुहिमकरस्यचंद्रस्ययत्किरणाद्वैतंतस्यसौवस्तिकी स्वतीसाहेसर्थेतदाहेतिमाशब्दादिभ्यष्ठग्वाच्यइसनेनठक्प्रत्ययः। तत्सदृशीतियावत् । स्फुरतिप्रकाशतइत्यर्थः। विशेषाकारेणेति प्राक्लक्षितविशेषरूपेणेसर्थः ॥ १४३ ॥ इत्यलंकारचंद्रिकायामतद्गुणलंकारः ॥
प्राक्सिद्धत्वगुणोत्कर्षोऽनुगुणःपरसन्निधेः ॥ नी .
लोत्पलानिदधतेकटाक्षरतिनीलतां ॥ १४४ ॥ . यथा ॥ कपिरपिचकापिशायनमदमत्तोवृश्चिकेनसंदष्टः । अ पिचपिशाचग्रस्तःकिंबमोवैकतंतस्य ॥अत्रकापत्वजात्यास्व तःसिद्धस्यवैकृतस्यमद्यादिभिरुत्कर्षः॥ १४४॥
Page #164
--------------------------------------------------------------------------
________________
१६०
कुवलयानंदः
प्रागिति । परसंनिधिवशात्पूर्वसिद्धस्य स्वगुणस्योत्कर्षोऽनुगुणोनामालंकारः । नी लोत्पलानिकर्णावतंसीकृतानि । कपिरिति । कापिशायनंमद्यं ॥ १४४ ॥ इयनुगुणः॥ मीलितंयदिसादृश्याद्भेदएवनलक्ष्यते ॥ रसो
नालक्षिलाक्षायाश्वरणेसहजारुणे ॥ १४५ ॥
यथावा ॥ मल्लिकामाल्यभारिण्यःसर्वांगीणार्द्रचंदनाः ॥ क्षौ मवत्योनलक्ष्यंते ज्योत्स्नायामभिसारिकाः ॥ अत्राद्येचरणा लक्तकरसयोररुणिमगुणसाम्याद्भेदानध्यवसायः । द्वितीयो दाहरणेचंद्रिकाभिसारिकाणांधव लिमगुणसाम्याद्भेदानध्यव
सायः ॥ १४५ ॥
मीलितमिति लक्ष्यनिर्देशः । रसइति । स्वभावलोहितेचरणेलाक्षायारसोनालक्षि नज्ञातः । मल्लिकेति । क्षौमंदुकूलंतद्धारिण्यः ॥ १४५ ॥ इसलंकारचंद्रिकायांमीलितं । सामान्यंयदिसादृश्याद्विशेषोनोपलक्ष्यते ॥ पद्मा
करप्रविष्टानांमुखं नालक्षिसुनुवाम् ॥ १४६ ॥ यथावा ॥ रत्नस्तंभेषु संक्रांतैः प्रतिबिंबशतैर्वृतः ॥ लंकेश्वरःस भामध्येनज्ञातोवालिसूनुना ॥ मीलितालंकारेएकेनापरस्यभि न्नस्वरूपानवभासरूपंमीलनंक्रियते । सामान्यालंकारेतुभिन्न स्वरूपावभासेपिव्यावर्तक विशेषोनोपलक्ष्यतइतिभेदः । मी लितोदाहरणेहिचरणादेर्वस्त्वंतरत्वेनागंतुकंयावकादिनभास ते । सामान्योदाहरणेतुपद्मानांमुखानांचव्यक्त्यंतरतयाभान मस्त्येव । यथारावणदेहस्यतत्प्रातिबिंबानांचकिंत्विदपद्माम दंमुखमयंबिंबोयंप्रतिबिंबइतिविशेषः परंनोपलक्ष्यते । अत एवभेदतिरोधानान्मीलितं तदतिरोधानेपि साम्येनव्यावर्तका नवभासे सामान्यमित्युभयोरप्यन्वर्थता । केचित्तु वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्दलीयसातद्न्यस्यस्वरूपतिरोधा
नेमीलितस्वरूपप्रतीतावपिगुणसाम्याद्भेदतिरोधानेसामान्यं ॥सामान्यमिति लक्ष्यनिर्देशः । विशेषोव्यावर्तकधर्मः । पद्मानामाकरः । रत्नस्तंभे ष्विति । वालिसूनुनांगदेन एकेन चरणज्योत्स्नादिना । अपरस्यलाक्षारसाऽभिसा रिकादेः । भिन्नस्वरूपेति । मुखपद्मादेर्भिन्नस्यस्वरूपस्यावभासेपीयर्थः । उक्तमेवार्थ
Page #165
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१६१ मुदाहरणारूढतयाविशदयतिमीलितोदाहरणेहीसादिना । वस्वंतरखेननभासतइत्य न्वयः । तत्प्रतिबिंबानांचव्यत्यंतरतयामानमस्त्येवेसनुषंगः । केचिदिसस्याहुरित्य ग्रिमेणान्वयः। केचित्मकाशकारादयः । तदुक्तं 'समेनलक्ष्मणावस्तुवस्तुनायनिगृह्य ते ॥ निनेनागंतुनावापितन्मीलितमितिस्मृतम्' इति । तयोर्मध्ये एवंचेसस्येत्यत्रमी लितालंकारइत्यग्रेतनेनान्वयः ॥
एवंच 'अपांगतरलेदृशौतरलवक्रवर्णागिरोविलासभरमंथराग तिरतीवकांतंमुखं ॥ इतिस्फुरितमंगकेमृगशास्वतोलीलयात दत्रनमदोदयःकृतपदोपिसंलक्ष्यते' ॥ इत्यत्रमीलितालंकारः। अत्रहिवक्तारल्यादीनांनारीवपुषःसहजधर्मत्वान्मदोदयकार्य वाचतदुभयसाधारण्यादुत्कृष्टतारल्यादियोगिनावपुषामदोद यस्यस्वरूपमेवतिरोधीयते । लिंगसाधारण्येनतज्ज्ञानोपाया भावात् । मल्लिकामालभारिण्यइत्यादिषुतुसामान्यालंकारइ त्याहुः । तन्मतेपद्माकरप्रविष्टानामित्यादौभेदाध्यवसायेपि व्यावर्तकास्फुरणेनालंकारांतरेणभाव्यं । सामान्यालंकारांतरां तरभेदेनवापूर्वस्मिन्मतेस्वरूपतिरोधानेऽलंकारान्तरेणभाव्यमी लितावांतरभेदेनवा ॥ १४६॥ . अपांगेति । अपांगस्तरलोययोस्ते । तरला सत्ररोचारणादवकावक्रोक्तिगर्भाव णोंयासुता गिरोवाक्यरूपाः । इतिप्रकारेणमृगशामंगकेलीलयास्वतःस्वभावा स्फुरितंप्रकटीभूतंतत्तस्मादत्रांगकेकृतपदाकृतस्थितिः । भेदाध्वयसायेपीति । मुख पअयोर्भेदावभासेपीयर्थः । व्यावर्तकास्फुरणेनहेतुना। अलंकारांतरणेति । स्वरूपाति रोधानेनमीलितासंभवद्भेदातिरोधानेनचसामान्यस्याप्यसंभवादितिभावः । सामा न्येति । तथाचगुणसाम्याद्विशेषाग्रहइतिसामान्यालंकारसामान्यलक्षणं । विशेषाग्रह . श्वकचिद्भेदेगृह्यमाणेकचिच्चागृह्यमाणइसाद्यप्रकारांतरगतिरत्रतन्मतेस्यादितिभावः। अ वांतरभेदेनवेसनंतरंभाव्यमित्यनुषज्यते । पूर्वस्मिन्निति । मीलितंयदिसादृश्यादिसा दिपूर्वोक्तचंद्रालोककृन्मतइयर्थः । स्वरूपतिरोधानेऽपांगतरलइत्यादिस्वरूपतिरोधा नस्थले । अलंकारांतरेणेसादि । स्वरूपतोज्ञायमानेसादृश्याद्भेदाग्रहणंमीलितमिसंगी कारेपथमःपक्षः । सादृश्याद्भेदाग्रहण मिसेतावन्मात्रमीलितलक्षणांगीकारेणद्वितीय तिभावः ॥ १४६ ॥ इसलंकारचंद्रिकायांसामान्यमलंकारः ॥ .
भेदवैशिष्ट्ययोःस्फूर्तावुन्मीलितविशेषकौ ॥ हि
२१
Page #166
--------------------------------------------------------------------------
________________
१६२ - कुवलयानंदः
मादित्वद्यशोमग्नंसुराशीतेनजानते॥ लक्षिता
न्युदितेचंद्रेपद्मानिचमुखानिच ॥ १४७॥ मीलितन्यायेनभेदानध्यवसायेप्राप्तकुतोपिहेतोéदस्फूर्तीमी लितप्रतिद्वंद्युन्मीलितं । तथासामान्यरीत्याविशेषास्फुरणे प्राप्तेकुतश्चित्कारणाद्विशेषस्फूर्तीतत्प्रतिद्वंद्वीविशेषकः । क्रमे णोदाहरणदया तद्गुणरीत्यापिझेदानध्यवसायप्राप्तावुन्मीलि तंदृश्यते । यथा ॥ नृत्यद्भर्गादृहासप्रचरसहचरैस्तावकीनैर्य शोभिर्धावल्यंनीयमानेत्रिजगतिपरितःश्रीनृसिंहक्षितींद्राने दृग्ययेषनाभीकमलपरिमलप्रौढिमासादयिष्यदेवानांनाभवि ध्यत्कथमपिकमलाकामुकस्यावबोधः ॥काकःकृष्णःपिकःक ष्णःकोभेदःपिककाकयोः॥ वसंतसमयेप्राप्तेकाकाकाकःपिकः पिकः॥ इदंविशेषकस्योदाहरणं ।अत्रद्वितीयकाक्रपिकशब्दो काकत्वेनज्ञातःपिकत्वेनज्ञातइत्यर्थातरसंक्रमितवाच्यौ । य थावा ॥ वाराणसीवासवतांजनानांसाधारणशंकरलांछनेपि॥ पार्थप्रहारव्रणमुत्तमांगंप्राचीनमीशंप्रकटीकरोति ॥ १४७॥ भेदेति । वैशिष्टयंवैजात्यं । उन्मीलितंविशेषकश्चक्रमेणालंकारौ। मनभेदाग्रहात्तदंत तं । लक्षितानीति । संकुचितखादितिभावः । सामान्यरीत्यासामान्यालंकारन्याये न । एवंच 'वेप्रखचातुल्यरुचांवधूनांकर्णाग्रतोगंडतलागतानि ॥ भंगाःसहेलंयदिनाप विष्यन्कोवेदयिष्यन्नवपंचकानि॥' इत्यपिविशेषकोदाहरणंबोध्यं । यत्त्वनुमानालंकारे णैवगतार्थवान्नानयोरलंकारांतरखमितितदयुक्तम् । उदाहृतस्थलेभेदविशेषस्फूोर्वि शेषदर्शनहेतुकप्रयक्षरूपखात् । अथापिस्वकपोलकल्पितपरिभाषयाऽनुमानालंकार तांब्रूषेतथापिसादृश्यमहिम्नामागनवगतयोः दवैजात्ययोस्फुरणात्मनाविशेषाकारण मीलितसामान्यप्रतिद्वंद्विनायुक्तमेवालंकारांतरख । अतद्गुणावज्ञयोरिवविशेषोत्तयलंका रादित्यलंविस्तरेण । नृसदिति । नृसंकुर्वतोभर्गस्यहरस्ययोऽट्टाहासस्तत्प्रसरस्यसमू हस्यविस्तारस्यवासहचरैःसदृशैरिसर्थः । ईदृक्कीर्तिवच्छुक्लएषकमलाकामुकोना भिकमलपरिमलस्यपौढिंसमृद्धियदिनासादयिष्यन्नाधारयिष्यदित्यन्वयः। यत्तुतद्गु णस्यात्रनिर्बाधकलात्कथंतत्मतिद्वंद्विखमुन्मीलितस्येतितदनुक्तोपालंभरूपखादुपेक्ष्यं । तद्गुणेनभेदानध्यवसायमात्रस्योक्तखात् । वाराणसीति । तृतीयलोचनादिचिन्हेसाधार
Page #167
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः णेपिसतीखन्वयः । पार्थोर्जुनस्तेनकृतोयःप्रहारस्तेनव्रणोयत्रतादृशमुत्तमांगशिरः । पूर्व खाभाविकगुणसाम्यमिहत्वागंतुकगुणसाम्यमितिभेदः ॥ १४७ ॥ इत्युन्मीलितवि शेषकावलंकारौ ॥ .
किंचिदाकूतसहितत्यान्ढोत्तरमुत्तरंयत्रा
सौवेतसापांथतत्रेयंसुतरासरित् ॥१४८॥ .. सरित्तरणमार्गप्टच्छंतंप्रतितंकामयमानायाउत्तरमिदं। वेतसी कुंजेस्वाच्छंद्यमित्याकूतगर्भ। यथावा॥यामेस्मिन्प्रस्तरप्रायेन किंचित्पांथविद्यते॥पयोधरोन्नतिंदृष्ट्वावस्तुमिच्छसिचेद्वसाआ स्तरणादिकमर्थयमानंपाथंप्रत्युक्तिरियांस्तनोन्नतिंदृष्ट्रारंतुमि च्छसिचेद्वस । अविदग्धजनप्रायेऽस्मिन्ग्रामेकश्चिदवगमिष्य तीत्येतादृशंप्रतिबंधकंकिंचिदपिनास्तीतिहृदयं। इदमुन्नेयप्र भोदाहरणं। निबद्धप्रश्नोत्तरंयथा ॥ कुशलंतस्याजीवतिकुश लंपृच्छामिजीवतीत्युक्तं ॥पुनरपितदेवकथयसिमृतानुकथया मियाश्वसितिाईर्ष्यामानानंतरमनुतप्तायानायिकायाःसखी मागतांप्रतितस्याःकुशलमितिनायकस्यप्रश्नः । जीवतीति सल्याउत्तरम्। जीवत्याःकुतःकुशलमितितदभिप्रायः। अन्य त्पृष्टमन्यदुत्तरमितिनायकस्यपुनः कुशलंपृच्छामीतिप्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेणजीवतीत्युक्तमितिसख्यावचन म् ।सखीवचनस्याभिप्रायोद्धाटनार्थपुनरपितदेवकथयसीति नायकस्याक्षेपः। मृतांनुकथयामियाश्वसितीतिस्वाभिप्रायो
द्घाटनं । सतिमरणेखलुतस्याःकुशलंभवतिमदागमसमये पिश्वासेषुसंचरत्सुकथंमृतांकथयेयमित्यभिप्रायः ॥ ११८॥ किंचिदिति । किंचिदभिप्रायसहितंगूढमुत्तरमु तरंनामालंकारः । वेतसीवेतसलता मुखेनतरितुंयोग्यासतुरा । ग्रामइति । प्रस्तरमायेपाषाणबहुलेपाषाणतुल्येच । प्रायोबाहुल्यतुल्ययोरितिकोशात् । किंचिदास्तरणादिकंसमागमप्रतिबंधकंच । पयो धरोमेघःस्तनश्च । कश्चिदवगमिष्यतिज्ञास्यतीखेतादृशमित्यादिरूपम् । उनेयाकल्प्यः प्रश्नोयेनतादृशस्योत्तरस्य । ईर्ष्यामानेति । इाहेतुकमानेत्यर्थः । अनुतप्तायाःपश्चा तापयुतायाः ॥ १४८ ॥
Page #168
--------------------------------------------------------------------------
________________
कुवलयानंदः
प्रश्नोत्तरांतराभिन्नमुत्तरंचित्रमुच्यते ॥ केदा रपोषणरताः के खेटाः किंचलंवयः ॥ १४९ ॥ अत्रकेदारपोषणरताइतिप्रश्नाभिन्नमुत्तरंकेखेटाः किंचलमिति प्रश्नद्वयस्य वयइत्येकमुत्तरम् । उदाहरणांतराणिविदग्धमु खमंडनेद्रष्टव्यानि ॥ १४९ ॥
१६४
प्रश्नोत्तरेति । प्रश्नश्वउत्तर तिरंचप्रश्नोतरांतरेताभ्यामभिन्नमुत्तरं चित्रमित्युच्यतइत्य थेः । केदारेति । केदाराणांपोषणे रताः केइतिप्रश्नः । केदारस्यक्षेत्रस्य पोषणेरताइति तदेवो त्तरम् |केखेटाःखे आकाशे अटंतीतिप्रश्नस्ययदुत्तरं वयः पक्षि णइतितत्किं चलमितिप्रश्नस्य यदुत्तरांतरंवयस्तारुण्यादी तितेनाभिन्नं ॥ १४९ ॥ इसलंकारचंद्रिकार्यांमुत्तर मंलकारः ॥ सूक्ष्मंपराशयाभिज्ञेतरसाकूतचेष्टितं ॥ मयिप
इयतिसा केशैः सीमंत मणिमावृणोत् ॥ १५०॥ कामुकस्यावलोकनेनसंकेतकालप्रश्नभावज्ञातवत्याश्श्रेष्ठेयम् । अस्तंगते सूर्ये संकेतकालइत्याकूतं । यथावा ॥ संकेतकालमन संविज्ञात्वाविदग्धया ॥ आसीनेत्रार्पिताकूतंलीलापनि मीलितम् ॥ १५० ॥
1
सूक्ष्ममिति । पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्रायंचेष्टितं सूक्ष्मालंकारः । पराशयाभिज्ञश्वासा वितरश्चतस्यसाकूतचेष्टितमर्थात्परविषयइतिचार्थः । संकेतेति । सं केतकालेमनोयस्यतज्जिज्ञासुमितियावत् । विटंजारं । नेत्राभ्यामर्पितमाकूतंयस्मिन्ता दृशं लीला संबंधि पद्मं नेत्रेत्यादिक्रियाविशेषणंवा ॥ १५० ॥ इतिसूक्ष्ममलंकारः ॥ पिहितं परवृत्तांतज्ञातुः साकूतचेष्टितम् ॥ प्रिये गृहागतेप्रातःकांतातल्पमकल्पयत् ॥ १५१ ॥
रात्रौ सपत्नी गृहेजागरणेन श्रांतोसी तितल्पकल्पनाकूतं । यथावा ॥ वक्रस्यंदिस्वेदबिंदुप्रबंधैर्दृष्ट्वा भिन्नं कुंकुमंकापिकंठे । पुंस्त्वं तन्व्या व्यंजयंतीवयस्यास्मित्वापाणौखडरेखांलिलेख ॥ अत्रस्वेदा नुमित पुरुषायितं पुरुषोचितखङ्गलेखनेनप्रकाशितम् ॥ १५१ ॥ पिहितमितिलक्ष्यनिर्देशः । तल्पंशयनम् । वक्रेति । वक्रेप्रस्रवणशीलानांस्वे दबिंदूनां बंधे धाराभिः कंठेभि अंल मंकुंकुमं दृष्ट्राका पिवयस्यासखीस्मित्वा स्मितं कृत्वा स्त्वंव्यंजयंती सतीतन्व्याः पाणौखड्गलेखां लिलेखे सन्वयः । सूक्ष्मालंकारे पराभिमा
Page #169
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः यमवगससाकूतचेष्टितेनोत्तरसमर्पणं । पिहितालंकारेनुगूढ़परवृत्ततिज्ञालासाकूतचेष्टया तत्प्रकाशनमितिभेदोबोध्यः ॥ १५१ ॥ इत्यलंकारचंद्रिकायांपिहितमलंकारः॥
व्याजोक्तिरन्यहेतून्यायदाकारस्यगोपनं ॥ स
विपश्यगृहारामपरागैरस्मिधूसरा ॥ १५२ ॥ अत्रचौर्यरतकृतसंकेतभूपृष्ठलुंठनलग्नधूलिजालस्यगोपनं। य थावा ॥ कस्यवानभवेद्रोषःप्रियायाःसव्रणेधरे ॥ सशृंगंपद्म माघ्रासीरितापिमयाधुना ॥ उपपतिनाखंडिताधराया नायिकायाःसकाशमागच्छंतप्रियमपश्यत्येवसख्यानायिका प्रतिहितोपदेशव्याजेनतंप्रतिनायिकापराधगोपनम् । छे कान्हुतेरस्याश्चायंविशेषः । तस्यांवचनस्यान्यथानयनेनाप न्हवः । अस्यामाकारस्यहेत्वंतरवर्णनेनगोपनमिति ॥ लक्ष
लक्ष्यनाम्निचोक्तिग्रहणमाकारस्यगोपनार्थहत्वंतरप्रत्यायक व्यापारमात्रोपलक्षणं ॥ - व्याजोक्तिरितिलक्ष्यनिर्देशः । चौर्यरतेकृतंयत्सकेतभूतभूमिपृष्ठलुंठनमियन्वयः। उपपतिनाजारेण । तस्यांछेकापन्हुतौ ॥ततश्च 'आयांतमालोक्यहरिप्रतोल्यामाल्याःपुरस्तादनुरागमे का॥रोमांचकंपादिभिरुच्यमानंभामाजुगृहप्रणमंत्यथैनं' इत्य त्रापिव्याजोक्तिरेवातत्रानुरागरुतस्यरोमांचाद्याकारस्यभक्ति रूपहेत्वंतरप्रत्यायकेनप्रणामेनगोपनंकासूक्ष्मपिहितालंका रयोरपिचेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च 'नलिनीदलेबलाकामरकतपात्रइवदृश्यतेशुक्तिः॥इति ममसंकेतभुविज्ञात्वाभावंतदाब्रवीदाली' इत्यादिष्वपिसूक्ष्मा लंकारःप्रसरति । अत्रश्लोकेतावत्किमावयो संकेतस्थानंभ विष्यतीतिप्रश्नाशयंसूचयतिकामुकेतदभिज्ञायाविदग्धयात दासखींप्रतिसाकूतमुक्तमितिसूक्ष्मालंकारोभवति । यतोत्रब लाकायामरकतपात्रप्रतिष्ठितशुक्तयुपमयातस्यानिश्चलत्वेना
Page #170
--------------------------------------------------------------------------
________________
कुवलयानंदः श्वस्तत्वंतेनतस्यप्रदेशस्यनिर्जनत्वंतेनतदेवावयोःसंकेतस्थान मितिकामुकंप्रतिसूचनंलक्ष्यतेोनचात्रध्वनिराशंकनीयादूरेव्य
ज्यमानस्यापिसंकेतस्थानप्रश्नोत्तरस्यस्वोक्त्यैवाविष्कृतत्वात्।। • आयांतमिति । प्रतोल्यारथ्यायां । एकाकाचिद्रामावनितासख्या पुरस्ताद्रोमां चकंपादिभिरनुभावय॑ज्यमानमनुरागमेनंहरिंमणमंतीसतीजुगूहगोपितवतीयन्वयः । सक्ष्यते व्यज्यते ॥
एवंपिहितालंकारेप्युदाहार्य । इदंचान्यदत्रावधेयं । यत्रासौवे तसीपाथेत्यादिषुगूढोत्तरसूक्ष्मपिहितव्याजोक्तयुदाहरणेषुभा वोनस्वोक्त्याविष्कृतःकिंतुवस्तुसौंदर्यबलाक्तबोद्धव्यविशेष विशेषिताद्गम्यः। तत्रैववस्तुतोनालंकारत्वंध्वनिभावास्पद त्वात् । प्राचीनःस्वोक्त्याविष्करणेसत्यलंकारास्पदतास्तीत्यु दाहृतत्वादस्माभिरप्युदाहृतानिाशक्यहि 'यत्रासौवेतसीपी थतत्रेयसुतरासरित् ॥ इतिटच्छंतमध्वानंकामिन्याहससूच नं' इत्याद्यर्थातरकल्पनयाभावाविष्करणमित्यतःप्राक्येषु लिखितोदाहरणेषुसंकेतकालमनसंपुंस्त्वंतन्व्याव्यंजयंतीभा माजुगुहेतिभावाविष्करणमस्तितेष्वेवतत्तदलंकारइति॥१५२॥ एवमिति । सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमियर्थः । उदाहर्तव्यमिति । य थावस्यदीतिपद्यएवआलीपालांसस्मितंप्राह मंदंमुग्धाक्षिखामद्यपश्यामिनाथमित्यु तरार्धनिर्माणेनाथमित्युक्त्याप्रकाशनमितिबोध्यं । वस्तुसौंदर्येति । वेतसीनिकुंजरूप वस्तुसौंदर्येसर्थः। ध्वनिभावास्पदखात्ध्वनिताश्रयत्वात् । उपसंहरतिअतइति । ये वित्यस्यभावाविष्करणमस्तीसनेनान्वयः॥१५२॥इत्यलंकारचंद्रिकायांव्याजोक्तिः।
गूढोक्तिरन्योदेश्यंचेद्यदन्यंप्रतिकथ्यते । वृषा
पेहिपरक्षेत्रादायातिक्षेत्ररक्षकः ॥ १५३ ॥ यंप्रतिकिंचिद्वक्तव्यंतत्तटस्थैर्माज्ञायीतितदेवतदन्यंकंचित्प्रति श्लेषेणोच्यतेचेत्सागूढोक्तिः। वृषेत्यायुदाहरणं । परकलत्रं भुंजानकामुकंप्रतिवक्तव्यपरक्षेत्रेसस्यानिभक्षयंतंकंचिदुक्षाणं समीपेचरंतांनर्दिश्यकथ्यते । नेयमप्रस्तुतप्रशंसा । कार्य
Page #171
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१६७ कारणादिव्यंग्यत्वाभावात् । नापिश्लेषमात्रमप्रकृतार्थस्यप्र कृतार्थान्वयित्वेनाविवक्षितत्वात् । तस्यकेवलमितरवंचनार्थ निर्दिष्टतयाविछित्तिविशेषसद्भावात् ॥गढोक्तिरिति । यदन्योद्देश्यकंवाक्यंतत्तदन्यंप्रतिकथ्यतेचेटूढोक्तिरलंकारः । क्षे. सस्यादेकलत्रंच । अपेहिदूरीभव । अविवक्षितखादिति । अयंभावः । प्रताप्रकृत श्लेषेऽसावुदयमारूढइत्यादावप्रकृतार्थस्यप्रकृतार्थोपमानतयान्वयः। स्वीक्रियतेसर्वथै वप्रकृतासंबद्धस्याप्रकृतार्थस्यकथनेऽसम्बंधार्थाभिधायकवापत्तेरतःप्रकृतेपि श्लेषवादि नाऽप्रकृतस्यप्रकृतसंबंधोवाच्यःसचनसंभवतिविवक्षाविरहादिति । कुतस्तहम कृतार्थकथनंतवाहतस्येति । अप्रकृतार्थस्येसर्थः । ननुताहशविवक्षाविरहेपिनाना थविन्यासमात्रेणास्तुश्लेषएवेत्याशंक्याहविछित्तिविशेषेति । तथाच श्लेषसत्त्वे पिवि छित्तिविशेषाढूढोक्तिरवश्यमंगीकार्येत्याशयः । अतएवश्लेषमात्रमितितन्मात्रनिराक रणमेवोपक्रांतननुश्लेषनिराकरणमिति ॥
यथावा॥नाथोमेविपणिंगतोनगणयत्येषासपत्नीचमात्यक्त्वा मामिहपुष्पिणीतिगुरवःप्राप्तागृहाभ्यंतरं ॥ शय्यामात्रसहा यिनींपरिजनःश्रान्तोनमांसेवतेस्वामिन्नागमलालनीयरजनी लक्ष्मीपतेरक्षमां॥अत्रलक्ष्मीपतिनानोजारस्यागमनंप्रार्थयमा
नायास्तटस्थवंचनायभगवंतंप्रत्याक्रोशस्यप्रत्यायनं ॥१५॥ नाथइति । विपणिःपण्यवीथिका । पुष्पिणीरजस्वला । आगमेनवेदेनलालनीयः स्तुसआगमनेनलालनीयश्चारजनींव्याप्येत्यत्यंतसंयोगेद्वितीया॥१५३॥इतिगूढोक्तिः॥
विवृत्तोक्तिःश्लिष्टगुप्तंकविनाऽऽविष्कृतंयदि ॥ । वृषापेहिपरक्षेत्रादितिवक्तिससूचनं ॥१५॥ श्लिष्टगुप्तवस्तुयथाकथंचित्कविनाऽऽविष्कृतंचेदितोक्तिः । त पापहीत्युदाहरणेपूर्ववद्गुतंवस्तुससूचनमितिकविनाविष्कृतं । यथावा ॥ वत्सेमागाविषादंश्वसनमुरुजवंसंत्यजोर्ध्वप्रवृत्तं कंपःकोवागुरुस्तेकिमिहबलभिदाभितेनात्रयाहि ॥प्रत्याख्या नंसुराणामितिभयशमनच्छद्मनाकारयित्वायस्मैलक्ष्मीमदादः
सदहतुदुरितमंथमुग्धःपयोधिनाइदंपरवंचनायगुप्ताविष्करण।।श्लिष्टगुप्तमिति । श्लिष्टेत्युपलक्षणम् । अर्थशक्तिमूलगुप्तस्यापिगच्छाम्यच्युतेत्या
Page #172
--------------------------------------------------------------------------
________________
. . कुवलयानंदः दौसंग्राखवात् । वत्सेइति । वत्सेलक्ष्मिविषादंखेदहरंचउरुजवंमहावेगंउपवृत्तं श्वसनंश्वासंपवनंचसंत्यजकंजलंपातीतितथावरुणःकम्पश्चगुरुर्महान्बृहस्पतिश्चवलंपासि दंतद्भिदानाशकेनबलाख्यदैसनाशकेनद्रेणचअत्र श्रीकृष्णसन्निधौयाहिइतिप्रकारेणभ यनिवारणव्याजेनसुराणांप्रसाख्यानंवर्जनंकारयिसामंथोमन्थनंतेनमुग्धःपयोधिर्यस्मै लक्ष्मीमदात्सवो दुरितंदहखिसन्वयः । परेति । परवंचनायगुप्तस्यआविष्क रणमियर्थः ॥
त्रपागुप्ताविष्करणंयथा॥दृष्ट्याकेशवगोपरागहतयाकिंचित्रह ष्टंमयातेनेहस्वलितास्मिनाथपतितांकिन्नामनालंबसे ॥एक स्त्वंविषमेषुखिन्नमनसांसबलानांगतिर्गोप्यैवंगदितःसले शमवताद्गोष्ठेहरिर्वश्चिरम् ॥ अत्रकृष्णस्यपुरतोविषमेपरिस्ख लनमभिहितवत्यास्तंकामयमानायागोपिकायावचनेविषम पथिस्खलनपतनत्राणसंप्रार्थनरूपेणझटितिप्रतीयमानेनार्थे नगुप्तविवक्षितमर्थातरंसलेशंससूचनमित्यनेनाविष्कृतं । एवं नैषधादिषुचेतोनलंकामयतेमदीयमितिदमयंतीवाक्यादिक
मप्युदाहरणं । इदंशब्दशक्तिकोडीकृतगुप्ताविष्करणम् ॥अपेति । लज्जयागुप्तस्येसर्थः । दृष्टयेति । गोपेनयियोरागआसक्तिस्तद्धतयाऽपह तयागवांपरागैधूलिभिर्व्याप्तयाच गोपेतिसंबोधनंवा किंचित्समविषमंयुक्तायुक्तं च इहवयिभूमौचपत्युर्भावःपतितातांपतनंप्राप्तांच । विषमेषुःपंचशरस्तेनखिन्नमनसा विषमेषुसंकटेषुखिन्नमनसांच अबलानांस्त्रीणांबलरहितानांच सलेशंससूचनं गो ठंगोस्थानम् । चेतोनलभिति । लंकांनअयतेनगच्छतीयर्थेनलंकामयतेइच्छतीत्यर्थो गुप्तः तदाविष्करणंच हीणाहृष्टाचेसनेनेतिबोध्यम् । शब्दशक्तीतिशब्दश्लेषवशेने त्यर्थः । क्रोडीकृतःसंगृहीतः ॥-..
अर्थशक्तिमूलगुप्तार्थाविष्करणंयथा|गच्छाम्यच्युतदर्शनेनभ वतःकिंतृप्तिरुत्पद्यतेकिंचैवंविजनस्थयोर्हतजनःसंभावयत्य न्यथा॥इत्यामंत्रणभंगिसूचितस्थाऽवस्थानखेदालसामाश्ल ष्यन् पुलकोत्करांचिततनुर्गोपीहरिःपातुवः ॥ अत्रगच्छाम्य च्युतेत्यामंत्रणेनत्वयारंतुंकामेच्छयास्थितंतनलब्धमित्यर्थश क्तिलभ्यंवस्तुतृतीयपादनाविष्कृतम् । सर्वमेतत्कविनिबद्धव
Page #173
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१६९ क्तृगुप्ताविष्करणोदाहरणं । कविगुप्ताविष्करणंयथा।सुभ्रुत्वं कुपितेत्यपास्तमशनंत्यक्ताःकथायोषितांदूरादेवविवर्जिताःसुर भयःस्रग्गंधधूपादयः॥ कोपंरागिणिमुंचमय्यवनतेदृष्टेप्रसीदा धुनासत्यंतद्विरहाद्भवंतिदायितेसर्वाममांधादिशः॥अत्रताव दीर्ध्यामानकलुषितदयिताप्रसादनव्यापारविधिःप्रतीयताह ष्टिरोगार्तस्यदृष्टिंप्रत्याक्रोशोविवक्षितार्थः सचदृष्टेइत्यस्यपद स्यलुप्तोच्चारणेनसंबुद्धिरूपतामवगमय्याविष्कृतः। कविनि
बद्धवक्तृगुप्तंपरवंचनार्थ कविगुप्तस्वप्रौढिकथनार्थमितिभेदः१५४ गच्छामीति अच्युतमद्विषये अस्खलितेतिगुप्तोर्थः। चिरकालंखहर्शनेनापिनतृप्तिरियर्थे नदर्शनेननप्तिरपितुसंभोगेनेत्यर्थोगुप्तः। विजनस्थयोरेकांतगतयोः । हतश्चासौजनः अन्यथारत्यर्थस्थितावितिसंभावयति । तेनद्वयोरकीर्तिर्जातैव वृथैवात्मानंवंचयावइ तिगुप्तार्थः । आमंत्रणस्याच्युतेत्यादे ग्यारचनयामूचितोयोवृथावस्थानखेदस्तेनाल सां । कविनिबद्धेति । कविनिबद्धेनवनागुप्तस्येत्यर्थः। सुभ्रुखमितिशोभनभूर्दयिता दृष्टिश्च तयोःसंबोधनं कोपोरोपोविकारश्च। रागिण्यनुरागिणीति। अवनतेनम्रइतिच मयीयस्यविशेषणं । पक्षेरागिणिरक्तिमशीलेनमेइतिहक्संबोधनं । एवंदृष्टेइत्यपि । उच्चारणेनेति । स्वरविशेषसहकृतोच्चारणेनेयर्थः ॥ १५४ ॥ इतिविद्वतोक्तिः ॥
युक्तिःपरातिसंधानंक्रिययामर्मगुप्तये ॥ त्वामा
लिखतीदृष्ट्वान्यंधनुःपौष्पंकरेलिखत् ॥१५५॥ अत्रपुष्पचापलेखनक्रिययामन्मथोमयालिखितइतिभ्रान्त्यु त्पादनेनस्वानुरागरूपमर्मगोपनायपरवंचनंविवक्षितं । यथा वा ॥ दंपत्योर्निशिजल्पतोहशुकेनाकर्णितंयवचस्तत्प्रातर्गु रुसन्निधौनिगदतस्तस्यातिमात्रवधूः। कर्णालंबितपद्मरागश कलंविन्यस्यचंचूपुटे व्रीडाविदधातिदाडिमफलव्याजेनवा ग्बंधनं ॥ अत्रशुकवाङ्मुद्रणयातन्मुखेनस्वकीयरहस्यवचन शुश्रूषुजनवंचनरुतं ।व्याजोक्तावाकारगोपनंयुक्तौतदन्यगो पनमितिभेदः। यदा व्याजोक्तावुत्यागोपनमिहतुक्रियया
२२
Page #174
--------------------------------------------------------------------------
________________
कुवलयानंदः
गोपनमितिभेदः । एवंच आयांतमालोक्यहरिप्रतोत्पामिति श्लोके पियुक्तिरेव ॥ १५५ ॥
१७०
युक्तिरिति । स्वस्य मर्मगोपनायक्रियया यत्परस्यातिसंधानंवंचनसा युक्तिरलंकारः । खामिति । नायकं प्रतिदूतीवचनं पुष्पस्येदंपौष्पं । दंपयोरिति । तस्यशुकस्य अतिमा त्रमत्यर्थं निगद्रतइतिसंबंधः । फलशब्दोबीजपरः । गोपनीयविषयभेदस्यविच्छित्तिभे दामयोजकत्वादाह यद्वेति । नन्वेवंससायांतमालोक्येसादौ व्याजोक्तिरेवेतिप्रागुक्तं विरुध्येतेत्याशंक्याह एवंचेति । यद्वेति पक्षांगीकारेचेत्यर्थः । एवं चपूर्वग्रंथ आद्यपक्षाभिप्रायेणेतिभावः ॥ १५५ ॥ इसलंकारचंद्रिकायांयुक्तिः ॥
लोकप्रवादानुकृतिर्लोकोक्तिरितिभण्यते ॥ सह स्वकतिचिन्मासान्मीलयित्वाविलोचने॥ १५६ ॥ अत्रलोचनेमी लयित्वेतिलोकवादानुकृतिः । यथावा ॥ मदी येवरदराजस्तवे । नामैवतेवरद वांछितदातृभावव्याख्यात्यतो नवहसे वरदान मुद्रां ॥ विश्वप्रसिद्ध तरविप्रकुलप्रसूतेर्यज्ञोपवीत वहनंहिनखल्वपेक्ष्यं॥अत्रोत्तरार्द्धलोकवादानुकारः ॥ १५६ ॥
लोकेति । अनुकृतिरनुकरणं । सहस्वेति । अर्थाद्विरहंमासानभिव्याप्येत्यर्थः । ना मैवेति । हेवरदतवनामैववांछितदातृत्खमाख्यातिकथयस्य तस्त्त्रंवरदानमुद्रामितरदैवत वन्नधारयसि । यतो विश्वप्रसिद्धतरे विप्रकुले प्रसूतिरुत्पत्तिर्यस्य तादृशस्येत्यर्थः ॥ १५६॥ इसलंकारचंद्रिकायांलोकोक्तिः ॥
छेकोक्तिर्य दिलोकोक्तेः स्यादर्थांतरगर्भिता ॥ भु जंगएवजानीतेभुजंगचरणंसखे ॥ १५७ ॥
केनचित्कस्यचित्तांतम्पृष्टस्य समीपस्थमन्यंनिर्दिश्यायमेव तस्यवृत्तांतंजानातीत्युक्तवतोयमहेः पादान हिरेवजानातीति लोकवादानुकारः । अत्रसचायंचलोकविदितेधनार्जनादि व्यापारसहचारिणावितिविदितविषयतयालोकोक्त्यनुवाद स्यप्रयोजनेस्थितेरहस्येप्यनंगव्यापारेतस्यायं सहचरइतिम मौद्घाटनमपितेनगर्भीकृतं । यथावा ॥ मलयमरुतांत्राताया ताविकसित मल्लिकापरिमलभरोभग्नोग्रीष्मस्त्वमुत्सहसेयदि ॥ घनघटयतत्वन्निःस्नेहयएवनिवर्ततेप्रभवतिगवांकिन्नछिन्नंस
1
Page #175
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१७१
एक्धनंजयः ॥ अत्रधनलिप्सयाप्रोषितांगनासखीवचने एव गवान्निवर्तने प्रभवतिसएवधनंजयइत्यान्ध्रजातिप्रसिद्धलोक वादानुकारः । अत्रातिसौंदर्यशालिनीमिमामपहायधनलि प्याप्रस्थितोरसानभिज्ञत्वाद्गोप्रायएव । तस्यनिवर्तकस्तुध नस्यजेताधने नाकष्टस्य तद्विमुखीकरणेन प्रत्याक्षेपकत्वादित्य र्थातरमपिगर्भितं ॥ १५७ ॥
छेकोक्तिरितिलक्ष्यनिर्देशः । अर्थात रगर्भिता अर्थातरव्यंजकता । समीपस्थंय वृत्तांतः पृष्टस्तत्समीपस्थं । सचार्यचेति । पृछ्यमानवृत्तांतस्तत्समीपस्थश्वेसर्थः । ते लोकोक्तयनुवादेन मलयेति । व्राताः समूहाः यातागताः । विकासिनांमल्लिकाकुसुमा नां परिमलस्यभरोयस्मिन्तादृशो ग्रीष्मोभगोनष्टः । हेघनलंय दुसह से उत्साहवान्भवसि तदातं निःस्ने नायकंघटयाऽनया सह संयोजय गवांनिवर्त्तने परापहृतानांच्या वर्तनेयए वप्रभवतिसएवधनंजयोऽर्जुनइत्यन्वयः । लिप्सयाप्रोषितस्ययांगनातत्सखीवचनइतिसं बंधः । आंध्रस्तैलंगाः । इमांमत्सखीं । गोमायोगोतुल्यः ॥ १५७ ॥ इतिछेको क्तिः ॥ वक्रोक्तिःश्लेषकाकुभ्यामपरार्थप्रकल्पनं ॥ मुं चमानंदिनं प्राप्तनेहनंदीहरांतिके ॥ १५८ ॥ अत्रमानंमुंचप्रयातारात्रिरित्याशयेनोक्तायांवाचिनंदिनंप्राप्तं मामुंचेत्यर्थीतरंश्लेषेण परिकल्पितं । यथावा ॥ अहो के नेहशी बुद्धिर्दारुणा तवनिर्मिता ॥ त्रिगुणाश्रूयते बुद्धिर्नतुदारुमयीक चित् ॥ इदमविकृत श्लेषोक्तेरुदाहरणं । विकृत श्लेषवक्रोक्तेर्यथा ॥ भवित्रीरं भोरुत्रिदशवदनग्लानिरधुनासतेरामस्थातानयुधिषु रतोलक्ष्मणसखः॥ इयंयास्यत्युच्चैर्विपदमधुनावानरचमूर्लघि ष्ठे षष्ठाक्षरपरविलोपात्पठपुनः॥ सर्वमिदंशब्द श्लेषमूलायाव क्रोरुदाहरण| अर्थ श्लेष मूलाया वक्रोक्तेर्यथा॥ भिक्षार्थीसक्कया तः सुतनुब लिमखेताण्डवंक्काद्यभद्रे मन्येवृंदावनान्तेक्कनुसमृग शिशुर्नैवजाने वराहं ॥ बालेकच्चिन्नदृष्टोजरठ वृषपतिर्गोपएवा स्यवेत्तालीला संलापइत्थंजलनिधिहिमवत्कन्ययोस्त्रायतांनः ॥ काक्कायथा ॥ असमालोच्य कोपस्तेनोचितोयमितीरिता ॥
Page #176
--------------------------------------------------------------------------
________________
१७२
__कुवलयानंदः .
नैवोचितोयमितितंताडयामासमालया ॥ अत्रनैवोचितइ तिकाकुस्वरविकारेणोचितएवेत्यर्थातरकल्पनं ॥ १५८ ॥
वक्रोक्तिरिति । काकु नेर्विकारः। अपरार्थस्याभिप्रेतादर्थादर्थीतरस्य । नंदीहर स्यगणविशेषः । दारुणाङ्रेसभिप्रेतंकाष्ठेनेतिकल्पनं विकृतखंचकस्यचिद्वर्णस्यावा पोद्वापाभ्यां । भवित्रीति । सीतापतिरावणोक्तिःपादत्रयं चतुर्थस्तंप्रतिसीतायाः । तेतवपतिःसरामोयुधिसंग्रामेपुरतोऽग्रतोनस्थातास्थास्यतीयर्थः। अतिशयेनलघुर्लघिष्ठ स्तत्संबोधनम् । इदंपादत्रयं षष्ठाक्षरात्पराणांसप्तमानांत्रिनवीतिवर्णानांविलोपोयत्र तादृशंपुनःपठेयर्थः । शब्दश्लेषेति । शब्दस्यपरिवृत्त्यसहखादितिभावः। भिक्षेति । जलनिधिश्चहिमांश्चतत्कन्ययोर्लक्ष्मीपार्वयोः क्रमेणइत्थंलीलयासंलापोमिथोभाष गंनोस्मान्त्रायतामियन्वयः । इत्थंकीहक्तदाह भिक्षार्थीति । हरमभिप्रेसलक्ष्म्या वाक्यं बलेयस्यमखेयज्ञेइतिवामनाभिप्रायंपार्वसाः । भद्रेशोभनेतांडवंनिसमद्यक वर्त्ततइतिलक्ष्मीप्रश्नस्योत्तरंदावनस्यांतेमध्येइतिश्रीकृष्णाभिप्रायं । मृगशिशुर्महादेवे नकरेधृतः । परशुमृगवराभीतिहस्तंप्रसन्नमितिध्यानश्रवणात् । इदं लक्ष्म्यावाक्यं नैवे तिपार्वसाः। मृगःपशौकुरंगेचेतिविश्वः। कच्चिदितिप्रश्ने । जठरोजीर्णः वृषपतिवृष श्रेष्ठइतिहरवृषभाभिप्रायलक्ष्मीवाक्यं गोपोगवांपालकइतिकृष्णाभिमायमुत्तरमिति । अत्रभिक्षादिपदानांपरिवृत्तिसहखादर्थश्लेषमूलखं । असमालोच्येति । अविचारेसर्थः मालयापुष्पमालया ॥ १५८ ॥ इसलंकारचंद्रिकायांवक्रोक्तिः ॥
स्वभावाोक्तःस्वभावस्यजात्यादिस्थस्यवर्णनं ॥
कुरंगरुत्तरंगाक्षःस्तब्धकर्णैरुदीक्ष्यते ॥ १५९ ॥ यथावा॥तौसम्मुखप्रचलितौसविधेगुरूणांमार्गप्रदानरभसस्ख लितावधानौ ॥ पाश्र्वोपसर्पणमुभावपिभिन्नदिक्कंकत्वामुहु र्मुहुरुपासरतांसलजम् ॥१५९॥ स्वभावोक्तिरितिलक्ष्यनिर्देशः । जात्यादिस्थस्यजात्यादिसंबंधिनः । आदिप देनक्रियादिपरिग्रहः । उत्तरंगाणितरंगायमाणान्यक्षीणियेषांतैः । ताविति । तौ प्रक्रांतीवधूवरौगुरूणांसमीपेअन्योन्याभिमुखंप्रचलितौ परस्परस्यमार्गप्रदानेयोरभसो वेगस्तेनस्खलितंभ्रष्टमवधानंसावधानखययोस्तादृशावुभावपिभिन्नदिक्कवामदक्षिणरूप दिसंबंधिपरस्परपार्श्वभागोपसर्पणंमुहुर्मुहुःकृत्वासलज्जंयथास्यात्तथोपसरतां उपसर्प णंचक्रतुरित्यर्थः । पूर्वोदाहरणेकुरंगजातिस्वभाववर्णनमत्रसलज्जक्रियास्वभाववर्ण नमितिभेदः ॥ १२९ ॥ इतिस्वभावोक्तिः ॥
Page #177
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१७३
भाविकंभूतभाव्यार्थ साक्षात्कारस्यवर्णनं ॥ अहं विलोकयेऽद्यापियुध्यतेत्रसुरासुराः १६० स्थान भीषणत्वोद्भावनपरमिदं ॥ यथावा ॥ अद्यापितिष्ठति दृशोरिदमुत्तरीयं धर्भुपुरस्तनतटात्पतितंप्रवृत्ते ॥ वाचंनिशम्य नयनंनयनममेतिकिंचित्तदायदकरोत्स्मितमायताक्षी १६०
भाविक मितिलक्ष्य निर्देशः । अद्यापीति । ममनयनंनयनमितितस्यावाचंनिशम्यस्त नतटात्पतितमुत्तरी पंधर्त्तं पुरः प्रवृत्ते मयिस तितदा आयताक्षी यत्किचित्स्मितमकरोत् । इ दमद्यामिमदृशो पुरः स्तिष्ठतीत्यन्वयः । अत्रनयनपदेनस्ववाचकत्वरूप शक्य संबं धेननेत्रपदलक्ष्यते तस्माच्चवस्त्रप्रतीतिः । किंवा स्ववा चकवाच्यत्वरूपशक्य संबंधेनवस्त्र मेवलक्षयतीति वचोबाणैरित्यादिवल्लक्षितलक्षणावाबोध्या । नेत्रपथिगुणेवस्त्रइति विश्वः ॥ १६० ॥ इतिभाविकम् ॥
उदात्तमृद्धेश्वरितं श्लाघ्यंचान्योपलक्षणं ॥ सानौ यस्याभवद्यर्द्धतडूर्जटिकिरीटिनोः ॥ १६१ ॥ इदं श्लाघ्यचरितस्यान्यांगत्वे उदाहरणम् । ऋभ्युदाहरणं यथा ॥ रत्नस्तंभेषुसंक्रांतैः प्रतिबिंबशतैर्वृतः ॥ ज्ञातोलंकेश्वरः कृच्छ्रा दांजनेयेनतत्त्वतः ॥ १६१ ॥
उदात्तमिति । ऋद्धेःसमृद्धेश्वरितमुदात्तमलंकारः । तथाश्लाघ्यंचरितं । अन्यस्योप लक्षणमंगंचेत्तद पितथा । सानौशिखरेयस्यपर्वतस्य । किरीटी अर्जुनः । कृच्छ्रात्कष्टात् । आंजनेयेनहनूमता ॥ १६९ ॥ इयलंकारचंद्रिकायांउदात्तम् ॥ अत्युक्तिरतातथ्यशौर्यौदार्यादिवर्णनम् ॥ त्वयि • दातरिराजेंद्रयाचकाः कल्पशाखिनः ॥ १६२ ॥ इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा ॥ राजन्सप्ताप्यकूपारा स्त्वत्प्रतापाग्निशोषिताः ॥ पुनस्त्वद्वैरिवनिताबाष्प पूरेणपूरि ताः॥संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्तत्य लंकार इतिभेदमाहुः। अनयोरनवद्यगिस्तनयोजृंभमाणयोः ॥ अव काशोन पर्याप्तस्तवबाहुलतांतरे ॥ अल्पनिर्मितमाकाशमना लोच्यैववेधसा ॥ इदमेवंविधंभाविभवत्याः स्तनमंडलं॥ इति सदसदुक्तितारतम्येनातिशयात्युक्त्योर्भेदः ॥ १६२॥
Page #178
--------------------------------------------------------------------------
________________
१७४
कुवलयानंदः अत्युक्तिरिति लक्ष्यनिर्देशः। अद्भुतंचतदतथ्यंमिथ्यारूपीअकूपारा मुसद्राः। आहु रिति । स्वमतेतुतथ्यतातथ्यलाभ्यांभेदइतिभावः । अतथ्येअद्भुतस्यविशेषणस्यक त्यदर्शयति । अनयोरिसादि । एतत्पद्यंयोगेप्ययोगोऽसंबंधातिशयोक्तिरिसत्रमागु दाहृतं । असदुक्तितारतम्येनेति । अनयोरिसत्रासदुक्तिमात्रं । अल्पमिति पद्येवसं तासदुक्तिरितितारतम्येनेसर्थः । तथाचाद्भुतेतिविशेषणादसंतातथ्यरूपखलाभानाति शयोक्तावतिव्याप्तिरितिभावः । अतएवानयोरितिपद्यानंतरंदंडिनोक्तं'इतिसंभाव्य मेवैतद्विशेषाख्यानसंस्कृत' इति । एवं 'लोकातीतइवासर्थमध्यारोष्यविवक्षितः ॥ योर्थ स्तेनातितुष्यंतिविदग्धानेतरेयथा' इत्युक्ताअल्पनिर्मितमित्यायुदाहृसइदमत्युक्तिरित्यु क्तमितिच ॥ १६२ ॥ इसलंकारचंद्रिकायामत्युक्तिः ॥
निरुक्तियोगतोनाम्नामन्यार्थत्वप्रकल्पनं ॥ ईदृ
शैश्चरितैर्जानेसत्यंदोषाकरोभवान् ॥ १६३ ॥ यथावा॥पुराकवीनांगणनाप्रसंगेकनिष्ठिकाधिष्ठितकालिदासा॥ अद्यापितत्तुल्यकवेरशावादनामिकासार्थवतीबभूव ॥ १६३ ॥ निरुक्तिरितिलक्ष्यं । योगवशानाम्नामर्थविशेषाभिधायिनामांतरोपवर्णनमिति लक्षणं । इदृशैरिति । चंद्रप्रतिविरहिण्याउक्तिः । इदृशैर्जनसंतापनरूपैदोषायारा त्रेक दोषाणामाकरश्च । पुरेति । कनिष्ठिकांगुलिविशेषः । अधिष्ठितःकालिदा सोयस्यांसाअंगुलिविशेषरूपा । अर्थवतीनविद्यतेकविनामयस्यांसेत्यन्वर्थनामवती ॥ ॥ १६३ ॥ इत्यलंकारचंद्रिकायांनिरुक्तिः
प्रतिषेधःप्रसिद्धस्यनिषेधस्यानुकीर्तनम् ॥ नयू
तमेतत्कितवक्रीडनंनिशितैःशरैः ॥ १६४ ॥ निर्मातोनिषेधःस्वतोनुपयुक्तत्वादतिरंगीकरोति । तेन चारुतान्वितोयंप्रतिषेधनामालंकारः । उदाहरणंयुद्धरंगेप्रत्य वतिष्ठमानशाकुनिकंप्रतिविदग्धवचनं । तत्रयुद्धस्याक्षयूत त्वाभावोनितिएवकीय॑मानस्तत्रैवतवप्रागल्भ्यनयुद्धेव्युत्प त्तिग्रहोस्तीत्युपहासंगर्भीकरोति । तचकितवेत्यनेनाविष्कतं। यथावा ॥ नविषेणनशस्त्रेणनाग्निनानचमृत्युना॥ अप्रतीका रपारुष्याःस्त्रीभिरेवस्त्रियःकताः॥अत्रवीणांविषादिनिमित्तत्वा भावःप्रसिद्धएवकीय॑मानस्तासांविषायतिशायिकौयमिति ।
Page #179
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
अमुमर्थव्यक्तीकरोतीतिसचा प्रतीकार पारुष्याइतिप्रतीकारव योविषादिभ्यस्तासांविशेषं दर्शयताविशेषणेनाविष्कृतः १६४ कितवाद्यूतकृत् । 'धूर्तोक्ष देवी कितवइत्यमरः । ननु प्रसिद्धानुवादस्याचमत्कारिला त्कथमलंकारत्वमतआह निर्ज्ञातइत्यादि । शकुनैःपाशकैर्दीव्यतीतिशाकुनिकः । आ विष्कृतमितिध्वनित्वशंकानिवारणं । एवमग्रेपि ॥ १६४ ॥ इतिप्रतिषेधः ॥
सिद्धस्यैवविधानंयत्तदाहुर्विध्यलंकृतिं ॥ पंच मोदंचनेकालेकोकिलः कोकिलोभवेत् ॥१६५॥
१७५
निर्ज्ञातविधानमनुपयुक्ति बाधितंसदर्थान्तरगर्भीकरणेनचारु तरमितितंविधिनामानमलंकारमाहुः । उदाहरणेकोकिलस्य कोकिलत्वविधानमनुपयुक्तंसदतिमधुर पंचम ध्वनिशालितया सकलजनहृद्यत्वंगर्भीकरोति । तञ्चपंच मोदंचनेइतिकालविशे षणेनाविष्कृतं । यथावा ॥ हे हस्तदक्षिणमृतस्यशिशोद्विजस्य जीवातवेविसृजगूद्रमुनौकृपाणं ॥ रामस्यगात्रमसिनिर्भर गर्भ खिन्नसीतानिवासन पटोः करुणा कुतस्ते ॥ अत्ररामस्यस्वहस्तंत्र तिरामस्यगात्रमसीतिवचनमनुपयुक्तंसद्रामस्येत्यनेनस्वस्या त्यंतनिष्करुणत्वंगर्भीकरोति । तञ्चनिर्भरेत्यादिविशेषणेना विष्कृतं । यद्यप्यनयोर्विधिनिषेधये। रुदाहरणेपुव्यंग्यान्यर्थात रसंक्रमितवाच्यरूपाणि तथापिनध्वनिभावास्पदानि ।स्वोक्तयै वव्यंग्यविशेषाविष्करणात्। व्यंग्याविष्करणेचालंकारत्वमेवे तिप्राक् प्रस्तुतांकुर प्रकरणेव्यवस्थितत्वात् । पूर्वबाधितौप्रतिषे धौआक्षेपभेदत्वेन । इहतुप्रसिद्धौविधिप्रतिषेधौतत्प्रति इंद्विनावलंकारत्वेन वर्णितावितिभेदः ॥ १६५ ॥
पंचमस्यस्वरविशेषस्योदंचनमा विष्करणंयत्र तादृशेकाले कोकिलः कोकिलोमधुरध्व निरभवदित्यर्थः । द्वितीयको किलपदस्यानुपयुक्तार्थत्वेनार्थात रेसंक्रमितत्वात् । सकल जनहृद्यत्वप्रतीतिश्चप्रयोजनं । एवंचशालितयेत्यनंतरंलक्षितयेतिशेषोबोध्यः । पूर्ववत् ध्वनित्खाशंका निवारणायतश्चेत्याद्युक्तं । देहस्तेति । शूद्रतपस्याजनिताधर्मवशाद पूर्णा युषिद्विजबालके मृतेतद्वधोद्यतस्यरामस्यस्वहस्तंप्रतीय मुक्तिः । जीवातवे जीवनाय शूद्र
Page #180
--------------------------------------------------------------------------
________________
कुवलयानंदः
एवतपश्चरणान्मुनिरिवमुनिस्तस्मिन्कृपाणं खड्गं विसृजनिक्षिप यतोरामस्या करुणस्य गात्रं शरीरमसि । निर्भरमतिशयेनगर्भखिन्नायाः सीतायाःप्रवासनं निर्वासनंतत्रपटोईट स्येत्यर्थः । अत्ररामपदमकरुणत्वरूपार्थीतरसंक्रमितं । तदतिशयोव्यंग्यः । सचात्यंत मित्यनेनोक्तः । ध्वनिभावास्पदानिध्वनिप्रयोजकानि। व्यवस्थितत्वादिति । ' शब्दा र्थशतयाक्षिप्तो पिव्यंग्योर्थः कविनापुनः॥ यत्राविष्क्रियते स्वोक्तयासान्यैवालंकृतिर्ध्वनेः' इतिध्वनिकारवचनेननिर्णीतत्वादित्यर्थः । उक्ताविति । 'निषेधाभासमाक्षेपं बुधाः केच नमन्वते ॥ आक्षेपोन्यो विधौव्यक्तनिषेधेचतिरोहिते ।।' इत्येताभ्यांना हंदूतीगच्छ गच्छसी त्युदाहरणयोःप्रतिपादितावित्यर्थः । प्रसिद्धत्वाद्वाधितप्रतिद्वंद्वित्वं ॥ १६५ ॥ इतिविधिः॥ हेतोर्हेतुमतासार्द्धवर्णनं हेतुरुच्यते ॥ असावु देतिशीतांशुर्मानच्छेदाय सुनुवाम् ॥ १६६ ॥
यथावा ॥ एषतेविद्रुमच्छायो मरुमार्गइवाधरः ॥ कस्यनोतनु तेतन्विपिपासाकुलितंमनः ॥ मानेनेच्छतिवारयत्युपशमेक्ष्मा मालिखं त्यांहियस्वातंत्र्ये परिवृत्य तिष्ठतिकरौ व्याधूयधैर्येगते ॥ तृष्णेत्वामनुबनताफलमियत्प्राप्तंजनेनामुनायत्स्ष्टष्टोनपदास एवचरणस्प्रष्टुंनसंमन्यते ॥ इत्युदाहरणं ॥ १६६ ॥
हेतोरिति । हेतुमताकार्येण । मानच्छेदः कार्यं । एषइति । विद्रुमच्छायः प्रवालकांतिर्वि मरुनिर्जलदेशः गततरुछायश्च । मानेइति । मानेनेच्छति अनिछतिसति एवमुपशमेवा रयतिसति । न्हियांलज्जायक्ष्मां भूमिमा लिखयां | भूम्युल्लेख नस्यतदनुभावत्वात् । स्वा तंत्र्येचपरिवृत्यपराङ्मुखीभूयतिष्ठतिसति । धैर्येकरौव्याधूयममनानुमतमितिसूचना यहस्तधूननं कृत्वा गते सति हे तृष्णेत्खामनुसरताममुनाजनेनैतावत्फलंप्राप्तं यत्पादेनापियो नस्पृष्टः सएवचरण/खीयौस्प्रष्टुंनसम्यक् मन्यते अनुजानातीत्यन्वयः । अत्रतृष्णारूपहे तुतत्कार्ययोः स्पष्टमभिधानं ॥ १६६ ॥
१७६
हेतुहेतुमतोरैक्यं हेतु केचित्प्रचक्षते ॥ लक्ष्मी
विलासाविदुषां कटाक्षावेंकटप्रभोः ॥ १६७॥ अत्रचकार्यावश्यंभावतच्छ्रुघ्यादिप्रत्यायनार्थः कार्यकारणभेद व्यपदेशः । यथावा ॥ आयुर्दानमहोत्सवस्यविनतक्षोणी भृताम्मूर्तिमाविश्वासोनयनोत्सवो मृगदृशां कीर्तेः प्रकाशःप रः ॥ आनंदःकलिताकृतिः सुमनसांवीरश्रियोजीवितंधर्मस्यै
Page #181
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
पनिकेतनंविजयते वीरः कलिंगेश्वरः॥अत्रदान महोत्सवायुष्क रत्वादिनाऽध्यवसितेराज्ञितदायुष्टादिव्यपदेशः ॥ १६७ ॥
१७७
भेदतरमाह । हेतुहेतुमतोरिति । केचिद्भट्टोद्भटप्रभृतयः । तदुक्तम् ' हेतुमतासह हेतोरभिधानमभेदताहेतुः' इति । लक्ष्मीति । कटाक्षाविदुषांलक्ष्मीविलासाइयन्वयः । अत्रविलासहेतोर्वलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाहअत्रे ति । कार्यावश्यंभावश्चतच्छैत्र्यंचेतिविग्रहः । आदिना अपथ्याशनंरोगइत्यादौ कार्य गतोपादेयखानुपादेयत्वादिसंग्रहः । आयुरिति । वीरः कलिंगेश्वरः कलिंगदेशाधिपो विजयतइत्यन्वयः । कीदृशः दानरूपस्य महोत्सवस्य आयुरिति । कार्य। भिन्नत्वेनाभिधान मेवमग्रेपि । विशेषेण नतान क्षोणीभृतां राज्ञांकलिताकृतिर्धृताकारः । वीरश्रियोवी रलक्ष्म्यानिकेतनंस्थानम् ॥ १६७ ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्सदुपाख्य भट्टविठ्ठलमूरिवरात्मजश्रीरामचंद्रसूरि नुनावैद्यनाथेन कृतायामलंकारचन्द्रिका ख्या यांकुवलयानंदटी कार्याहिखलंकारप्रकरण संपूर्णम् ॥ 11
11
इत्थंशतमलंकारालक्षयित्वानिदर्शिताः ॥ प्राचामा धुनिकानां च मतान्यालोच्यसर्वतः ॥ १६८ ॥ रस भावतदाभासभावशांतिनिबंधनाः ॥ चत्वारोरसव स्प्रेयऊर्जस्विच्चसमाहितम् ॥ १६९ ॥ भावस्यचोदयः संधिःशबलत्वामतित्रयः ॥ अष्टौप्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ॥ एवंपंचदशान्यानप्यलंकारा न्विदुर्बुधाः ॥ १७० ॥ तत्रविभावानुभावव्यभिचारिभिर्व्याजितोरतिहासशोकादिश्च नवृत्तिविशेषोरसः । सयत्रपरस्यांगं भवतितत्ररसवदलंकारः । विभावानुभावाभ्यामभिव्यंजितोनिर्वेदादिस्त्रयस्त्रिंशद्भेदोदेव वतागुरुशिष्यद्विजपुत्रादावभिव्यज्यमानारतिश्वभावः । सय त्रापरस्यांगंसप्रेयोलंकारः ॥
भावेस्येति । निर्वेदादेर्व्यमिचारिभावस्येत्यर्थः । प्रयक्षप्रमुखाः प्रत्यक्षाद्याः । तेचप्रयक्षानुमानोपमानशब्दार्थापत्त्यनुलब्धिसंभवैतिह्याख्याः । विभावेयादि । रत्या
देरालंबनोद्दीपनरूपाणिनायिकाचन्द्रोदयादीनिकारणानिकाव्येवर्ण्यमानानिविभाव
यंतीतिव्युत्पत्त्या विभावपदेनाभिधीयते । कार्याणिचकटाक्ष रोमांचादीनि । तथाविधान्य
२३
Page #182
--------------------------------------------------------------------------
________________
१७८
कुवलयानंदः वानुपश्चाद्भवंतीतिव्युत्पत्ल्यानुभावपदेन । एषामेवकार्याणारखादिनोत्पादनेकर्तव्येस हकारिभूतान्युत्कंठादीनिचव्यभिचारिपदेन । विशेषादभितःसमंततोयेस्थायिनंचार यंतीतिव्युत्पत्तेः । एवरतिरासत्त्यनुरागादिपर्यायबोध्यांतःकरणवृत्तिः । विकृत विदूषिकादिचष्टादर्शनजन्याचित्तस्यविकासरूपावृत्ति सः । इष्टनाशानिष्टलाभादि जन्याचित्ततिः । शोक-मसिद्धः । आदिपदेनक्रोधोत्साहभयजुगुप्साविस्मयनिर्वे दाख्यानांषण्णांपरिग्रहः । विशेषपदनचरसादेःस्थायित्वप्रयोजकंपरिपुष्टखकांताविष यसमितरानंगलंचविवक्षित। तदुक्तं 'रसादिश्चेनिरंगःस्यादेवादिविषयोथवा॥अन्यांग भावभावास्यान्नतदास्थायिशब्दभाक्॥ इतिस्थायिनएवचाभिव्यक्तरसत्व। यदाहुः 'कारणान्यथकार्याणिसहकारीणियानिच॥रसादेःस्थायिनालोकतानिचेन्नाव्यकाव्य योः॥विभावाअनुभावास्तत्कथ्यंतेव्यभिचारिणः॥व्यक्तःसतैर्विभावाधैःस्थायीभावोर सःस्मृत' इति।अभिव्यक्तानांचरसादीनारसरूपाणांक्रमाच्गारस्यकरुणरौद्रवीरभया नकभीभत्साद्भुतशांतरूपविशेषसंज्ञाबोध्याः। निर्वेदादिरिति । 'निर्वेदग्लानिशंकाख्या स्तथासूयामदश्रमाः।। आलस्यंचैवदैन्यंचचिंतामोहःस्मृति तिः ॥ ब्रीडाचपलताहर्ष आवेगोजडतातथा ॥ गर्वोविषादऔत्सुक्यंनिद्राविस्मृतिरेवच ॥ स्वप्नोविबोधो ऽमर्षश्चाप्यवहित्थमथोग्रता ॥ मतिर्व्याधिस्तथोन्मादस्तथामरणमेवच ॥ त्रासश्चैव वितर्कश्चविज्ञेयाव्यभिचारिणः । त्रयस्त्रिंशदमीभावा:समाख्यातास्तुनामत' इतिभरते नोक्ताः । लज्जादिनाविकारगोपनमवहित्थाख्योभावः । देवतेसाद्यपरिपुष्टखादेरुपल क्षणं । रतिरितिचापुष्टहासादेः।
अनौचित्येनप्रवृत्तोरसोभावश्चरसाभासोभावाभासश्चेत्युच्य ते।सयत्रापरस्यांगंतदूर्जस्वित्।भावस्यप्रशाम्यदवस्थाभावशां तिः। तस्याःपरांगत्वेसमाहितं।भावस्योन्द्रमावस्थाभावोदयः। द्वयोर्विरुद्धयोर्भावयोःपरस्परस्पर्धाभावसंधिः।बहूनांभावानां पूर्वपूर्वोपमर्दैनोत्पत्ति वशबलता।एतेषांनितरांगत्वेभावोद यादयस्त्रयोलंकाराः। तत्ररसवदुदाहरणं॥ मुनिर्जयतियोगी द्रोमहात्माकुंभसंभवः॥येनैकचुलकेदृष्टौदिव्यौतौमत्स्यकच्छ
पौ॥अत्रमुनिविषयरतिरूपस्यभावस्याद्भुतरसोंगम् ॥अनौचित्येनेति । एतच्चोदाहरणेदर्शयिष्यामः । मुनिरिति । कुंभसंभवोऽगस्थः। एकचुलकेनसमुद्रेपीयमानेतदंतर्गतयोरवताररूपयोमत्स्यकूर्मयोर्दर्शनेनगम्योऽद्भुतरसो मुनिप्रभावातिशयपर्यवसन्नतयातद्विषयरतिपोषकत्वात्तदंगमितिभावः॥
Page #183
--------------------------------------------------------------------------
________________
. चंद्रिकासमेतः
१७९ यथावा ॥ अयंसरसनोत्कर्षीपीनस्तनविमर्दनः ॥ नाभ्यूरु जघनस्पर्शीनीवीविषेसनःकरः ॥ अत्रकरुणस्यशृंगारोगं । प्रेयोलंकारएवभावालंकारउच्यते । सयथा॥ कदावाराणस्या ममरतटिनीरोधसिवसन्वसानःकौपीनंशिरसिनिदधानोंजलि पुटं ॥ अयेगौरीनाथत्रिपुरहरशंभोत्रिनयनप्रसीदेतिकोशन्नि मिषमिवनेष्यामिदिवसान॥ अत्रशांतिरसस्यकदेतिपदसूचि तचिंतारव्योव्यभिचारिभावोंगं । यथावा ॥ अत्युच्चाःपरितः स्फुरंतिगिरयःस्फारास्तथांभोधयस्तानेतानपिबिभ्रतीकिमपि नश्रांतासितुभ्यंनमः॥ आश्चर्यणमुहुर्मुर्हःस्तुतिमितिप्रस्तौमि यावद्भुवस्तावद्विभ्रदिमांस्मृतस्तवभुजोवाचस्ततोमुद्रिताः॥
अत्रप्रभुविषयरतिभावस्यवसुमतीविषयरतिभावोंगम् ॥अयमिति । भूरिश्रवसश्छिन्नंहस्तमालोक्यतद्वधूनामुक्तिः । सपूर्वानुभूतोयंकरोयः कांचीसमाकर्षणशीलानीवीवसनग्रंथिस्तस्याविप्रेसनोमोचकइतिस्मर्यमाणयाशृंगारा वस्थयाकरुणरसपरिपोषः। कदेति। निमिषमिवदिवसान्कदानेष्यामीसन्वयः । की दृशः। काश्यांगंगातीरेवसन् । अयेइसादिरितिक्रोशनिसनेनान्वयः । अत्युच्चाइति । स्फाराविस्तीर्णाः। प्रस्तौमिप्रसंजयामि। भुवः पृथिव्याः। इमांभुवंबिभ्रद्धारयमाणः॥
ऊर्जस्विद्यथा॥ त्वत्प्रत्यर्थिवसुंधरेशतरुणीःसंत्रासतःसत्वरंयां तीर्वीरविलुंठितुंसरससंयाता:किरातावने।तिष्ठतिस्तिमिताः प्ररूढपुलकास्तेविस्मृतोपक्रमास्तासामुत्तरलैःस्तनैरतितरांलो लैरपांगैरपि॥अत्रप्रभुविषयरतिभावस्यशृंगाररसाभासोंगे। य थावा॥ त्वयिलोचनगोचरंगतेसफलंजन्मनृसिंहभूपते॥ अज निष्टममेतिसादरंयुधिविज्ञापयतिद्विषांगणः॥ अत्रकवेःप्रभु विषयस्यरतिक्षावस्यतद्विषयद्विषद्गणरतिरूपोभावाभासोंगं । समाहितंयथा।पश्यामः किमियंप्रपद्यतइतिस्थैर्यमयालंबितं किंमांनालपतीत्ययंखलुशठकोपस्तयाप्याश्रितः॥इत्यन्योन्य विलक्ष्यदृष्टिचतुरेतस्मिन्नवस्थांतरेसव्याजहसितंमयातिह रोमुक्तस्तुबाष्पस्तया ॥ अत्रशृंगारस्यकोपशांतिरंगम् ॥
Page #184
--------------------------------------------------------------------------
________________
१८०
कुवलयानंदः
स्वत्प्रसर्थीति । हेवीरसंत्रासतो भयाद्वने सत्वरं गच्छतीस्तव प्रसार्थिनः शत्रवोवसुंधरेशा भूपास्तेषांतरुणीर्विलुंठितुंयाताः किराताभिल्लाः तासांतरुणीनामुत्तरलैरतिचपलैःस्त नैरतितरामतिशयेनलोलैश्चंचलैरपां गैर्नेत्रप्रतैिश्च तै स्तिमिताः स्तब्धाप्रोद्गतरोमांचा विस्मृ तउपक्रमोलुंठनरूपोयैस्तादृशास्तिष्ठतीत्यन्वयः । अत्रशृंगारस्याननुरक्तराजवनिता विषयत्वादनौचिसेनप्रवृत्तिरियाभासरूपत्वं । खयीति । अजनिष्ट अभूद्युधिसंग्रामे । तद्वि षयेति । प्रभुविषयाद्विषद्गणस्ययार तिस्तद्रूपइत्यर्थः । अत्रशत्रुविषयकत्वरूपानौचिसेन प्रवर्तितत्वाद्भावस्याभासत्वं । पश्यामइति । नायकस्यस्व मित्रमतिनायिका वृत्तांतोक्तिः । मयितूष्णींभूते किमियं प्रपद्यते कुरुतेतत्पश्याम इसभिप्रायेणमयास्थैर्यमौनरूपमालंबितमं गीकृतं । पश्यामइति बहुवचनंसखी समानाभिप्रायं । एवंतयाप्ययंखलुशठोमांकिमिति नालपतिभाषतइतिको आश्रितः । इत्यन्योन्यंपरस्परं विलक्ष्यालक्ष्यरहिताया दृष्टिस्त त्रचतुरेसव्याजंनिमित्तांतर व्याजसहितम् ॥
भावोदयोयथा ॥ तदद्यविश्रम्यदयालुरेरोधिमेदिनंनिनीषामि भवद्विलोकिनी || अदर्शि पादेन विलिख्यपत्रिणा तवैव रूपेण समःसमत्प्रियः॥ अत्रनलंप्रतिदमयंत्या औत्सुक्यरूपभावस्ये दयःशृंगाररसस्यांगं । भावसंधिर्यथा ॥ एकाभूत्कुसुमायुधे बुधिरिवप्रव्यक्तपुंरवावलीजेतुमंगलपालिकेव पुलकैरन्याकपो लस्थली ॥ लोलाक्षीक्षणमात्रभाविविरह क्लेशासहांपश्यतो द्रागाकर्णयतश्ववीरभवतः प्रौढाहवाडंबरं ॥ अत्ररमणीप्रेमरणौ त्सुक्ययोः संधिः प्रभुविषयभावस्यांगम् ॥
तदिति । एधिभव । निनीषा मिनेतुमिच्छामि । यतस्तवैव रूपेण समः समत्प्रियोनलः प त्रिणाहंसेनपादेनविलिख्य अदर्शिदर्शितः । एकेति । हेवीरक्षणमात्रेणयुद्धमस्थानाद्भा वयोविरहक्लेशस्तदसहिष्णुंलो लाक्षींद यिताम्पश्यतस्तथा प्रौढसंग्रामाडम्बरमाकर्णयत श्वभवतः एकाकपोलस्थली द्राक् शीघ्रं पुलकैः कुसुमायुधस्यमदनस्येषुधिस्तरुणी मिवमव्य क्तापुंखावली शरपुंखपंक्तिर्यत्रतथाभूताऽभूत् । अन्याद्वितीयाजेतुर्जयशीलस्य मंगलपा लिका मंगलरूपापालिकायाकुशकाशादिनिमिताउभयपार्श्वस्थस्तंभवृक्षादिषुबद्धामार्ग पालीतिप्रसिद्धातद्वदभूदिखर्थः । अत्रप्रेमपदोक्तायारतेर परिपुष्टखाद्भाव रूपसंबोध्यं ॥ -
भावशवलंयथा ॥ क्वाकार्यशशलक्ष्मणः क्वच कुलं भूयो पिदृश्ये तसादोषाणां प्रशमायनः श्रुतमहोकोपेपिकांतंमुखं ॥ किंवक्ष्यं
Page #185
--------------------------------------------------------------------------
________________
१८१
चंद्रिकासमेतः त्यपकल्मषाःकताधियःस्वप्नेपिसादुर्लभाचेतःस्वास्थ्यमुपैहिकः खलुयुवाधन्योधरंधास्यति ॥ अत्रवितर्कोत्सुक्यमतिस्मरणशं कादैन्यतिचिंतानांशबलताविप्रलंभशृंगारस्यांगम् ।प्रमणा लंकारेप्रत्यक्षंयथा॥क्रांतकांतवदनप्रतिबिंबेभनबालसहकार सुगंधौ।स्वादुनिप्रणदितालिनिशीतेनिर्विवारमधुनींद्रियवर्गः। यथावा॥ किंतावत्सरसिसरोजमेतदारादाहोस्विन्मुखमवक्षा सतेयुवत्याः॥संशय्यक्षणमितिनिश्चिकायकाश्चिद्विब्बोकैर्बकस हवासिनांपरोक्षैः॥पूर्वत्रप्रत्यक्षमात्रमत्रतुविशेषदर्शनजन्यसं
शयोत्तरप्रत्यक्षमितिभेदः ॥काकार्यमिति । शुक्रकन्यादेवयानींदृष्टवतोराज्ञोययातेरियमुक्तिः । अकार्यप्रामण कन्याऽऽसक्तिः । शशलांछनस्यचंद्रस्यकुलंसोमवंशः । अयंवितकें । तदुपमर्दैन भूयोपीसौत्सुक्यम् । एवमग्रेपि । श्रुतंशास्त्रश्रवणमितिमतिः। अहोकोपेपीतिस्मरणं। अपगतकल्मषाःकृतेसुकृतेधीर्येषांतेकिंवदिष्यंतीतिशंका । स्वमेपीतिदैन्यम् । हेचेत: स्वास्थ्यमुपैहीतिधैर्यम् । कःखलुधन्योयुवातरुणोऽधरधास्यतिपास्यतीतिचिंता । वि प्रलंभोवियोगइतिपर्यायौ । क्रांतेति । इंद्रियाणांवर्ग:समूहः । मधुनिमये । नि विवारनितिप्राप । कथंभूते संक्रांतिमियमुखपतिबिंबे । भग्नकोमलाम्रपल्लववत्सु गंधीस्वादुनि । आरवायेप्रकृष्टनादयुक्तम्रमरयुतेशीतस्पर्शचेति । अत्रंद्रियतृप्त्यातज्ज न्यप्रसक्षमलंकारः। किमिति । आराहुरे । इतिक्षणंसंदिह्यकश्चिद्रकसहवासिनांकम लानांपरोक्षरदृश्यैर्बिब्बोकैःमानात्प्रियकथालापेबिब्बोकोनादरक्रिया इत्यतलक्षणैवि विशेषैर्मुखमितिनिश्चिकायनिर्णीतवान् । इतिप्रसक्षम् ॥
अनुमानंयथा।यथारंध्रव्योम्नश्चलजलदधूमःस्थगयतिस्फुलिं गानारूपंदधतिचयथाकीटमणयः॥ यथाविद्युज्ज्वालोल्लसित परिपिंगाश्चककुभस्तथामन्येलग्नःपथिकतरुखंडेस्मरदवः॥य थावा ॥ यत्रैतालहरीचलाचलदृशोव्यापारयंतिध्रुवौयत्तत्रैव पतंतिसंततममीमर्मस्पृशोमार्गणाः॥तच्चक्रीकृतचापपुखित शरखत्करःक्रोधनोधावत्यग्रतएवशासनधरःसत्यन्तदाऽऽसा स्मरः॥पूर्वरूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमितिभेदः॥यथेति.। यथाशब्दाअनुमानार्थाः। यथाशब्दस्तुनिर्दिष्टस्तुल्पयोगानुमानयोरिति
Page #186
--------------------------------------------------------------------------
________________
૧૮૨
कुवलयानंदः विश्वकोशात्। तथाचचपलजलदरूपाधूमाव्याम्नआकाशस्पर_मवकाशयस्मात्स्थगय तितस्माच्चकीटमणयःखद्योताःस्फुलिंगानांरूपंदधतिधारयति । यस्माच्चविद्युस्पाभि
|लाभिरुल्लसिता प्रकाशीभूताःपरितःपिंगवर्णाश्चककुभोदिशस्तस्मात्पथिकरूपाणां तरूणांखंडेसमूहेस्मरलक्षणोदवागिर्लग्नइतिमन्येइसन्वयः।प्रयोगस्तु पथिकतरुखंडंस्मर दावानलवव्योमव्यापिजलदधूमवलादिसादिर्बोध्यः । यत्रैताइति । लहरीवच्चलाच लाश्चंचलादृशोयासांताएता कामिन्योयत्रजनेधूलतांव्यापारयंतिमेरयंतितत्रैवभूसंज्ञा विषयएवयद्यस्मादमीमर्मस्पर्शिनोबाणा:संततंपतंतितत्तस्मान्मंडलीकृतचापेपुंखितायो जितमुखायशरास्तेषुप्रैखन् चपलाकरोयस्यतादृशःक्रोधनःस्मरः शासनमाज्ञातद्धारक आसामग्रतोधावतीतिसत्यमिन्वयः। अतिशयोक्तीति । मार्गणवेनदृशामध्यवसाना दितिभावाप्रयोगस्तु एताश्चक्रीकृतचापंसदापुरोधावदाज्ञाकरमदनकाः। मर्मभेदिबा णपाताश्रयभूसंज्ञास्थानकलादितिबोध्यः ॥
शुद्धानुमानंयथाविलीयमानैर्विहगैनिमीलद्भिश्चपंकजैः॥वि कसंत्याचमालत्यागतोस्तंज्ञायतेरविः॥ यथावा ॥ सौमित्रेन नुसेव्यतातरुतलंचंडांशुरुजूभतेचंडांशोर्निशिकाकथारघुपते चंद्रोऽयमुन्मीलति ॥ वत्सतद्विदितंकथंनुभवताधत्तेकुरंगयतः
कासिप्रेयसिहाकुरंगनयनेचंद्राननेजानकि ॥एवंनिलीयमानैरित्यत्रापि । अयंकाल सूर्यास्तमयवान् पक्षिनिलीयमानताद्याश्र यबादिति । रविरस्तगमनवान् तादृशकालसंबंधिवादितिवाप्रयोगोज्ञेयः। सौमित्रेइ ति। विरहातुरस्यरामस्यलक्ष्मणप्रत्युक्तिः । अत्राप्ययंचंद्राकुरंगधारिबादितिमयोगः। इत्यनुमानम् ॥
उपमानयथा ॥ तोंरोहिणीविजानीहिज्योतिषामत्रमंडले ॥ यस्तन्वितारकान्यासःशकटाकारमाश्रितः ॥ अत्रमन्मथमि वातिसुंदरंदानवारिमिवदिव्यतेजसं ॥ शैलराजमिवधैर्यशा लिनवेद्मिवेंकटपतिमहीपतिं ॥ पूर्वोदाहरणेउपमानभूतमति देशवाक्यं दर्शितं ॥ अत्रातिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमु पमानफलेनसहदर्शितमितिविशेषः॥
तामिति । तारकाणांन्यासःसंनिवेशःशकटस्याकारसंस्थानमाश्रितस्तारोहिणी विजानीहीसतिदेशवाक्यार्थज्ञानमिहोपमानं । इयंशकटाकारनक्षत्रव्यक्तिः रोहिणी पदवाच्येत्युपमितिप्रतिकरणनात् । अत्रेति । अत्रएषुराजमुमध्येमन्मथमिवाति
Page #187
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१८३
सुंदरं महीपतिर्वेकटपतिसंज्ञंवेग्रीत्याद्यन्वयः । दानवारिर्विष्णुः शैलराजंहरं धैर्यशा लिनंमदनशा सकत्वात् । प्रत्यक्षरूपमिति । सादृश्यविशिष्टपिंड प्रत्यक्षस्यापिफलायोगव्य वछिन्नत्वेन करणत्त्रादितिभावः । फलेन उपमितिरूपेण । इत्युपमानं ॥ -
शब्दप्रमाणंयथा ॥ विवृण्वतादोषमपिच्युतात्मनात्वयैक मी प्रतिसाधुभाषितं ॥ यमामनंत्यात्मभुवोपि कारणं कथं सलक्ष्यप्रभवो भविष्यति । अत्रशिवः परमेष्ठिनापिकारणाम त्यत्रश्रुतिरूपशब्द प्रमाणमुपन्यस्तं ॥ एवंस्मृतिपुराणागमलौ किकवाक्यरूपाण्यपिशब्दप्रमाणात्युदाहरणीयनि ॥ तत्रस्मृ तिर्यथा ॥ बलात्कुरुत पापानि संतुतान्यकृतानिवः ॥ सर्वान्बल कृतानर्थानकतान्मनुरब्रवीत् ॥ पूर्वश्रुतिरभिमतार्थेप्रमाणत्वे नोपन्यस्ता । इहतुस्मृतिरनभिमतार्थेतदूषणपरेणप्रमाणत यानीतेतिभेदः । आचारात्मतुष्टयोरपिमीमांसकोक्तधर्मप्रमा
योर्वेदशब्दानुमापकतयाशब्दप्रमाणएवतिभीवः ॥ -
विवृण्वतेति । कुमारसंभवे बटुवेषंह रंग तिपार्वत्याइयमुक्तिः । वरदोषंप्रकाशयतापि स्खलितांतःकरणेनखयाईशंमहादेवंप्रतिएकमलक्ष्यजन्मसंसाधूक्तं । यतोयमीशमात्मभु वोब्रह्मणोपकारण मामनंतिवेदाः । सकथंलक्ष्यः प्रभव उत्पतिस्थानंयस्य तादृग्भवि ष्यतीत्यन्वयः । विवक्षतेतिकचित्पाठोवकुमिछतेतितदर्थः । बलादिति । नास्तिको तिरियं । हेजनाः पापानिबलात्कुरुततानिचपापानिवो युष्माकमकृतान्येव भवंतु । य तो बलात्कारेणकृतान्सर्वानर्थान्मनुरकृतानब्रवीदिसन्वयः । तद्दूषण परेण सर्वाभिमता र्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिर्वैकल्पिकेविषये गर्भाष्टमेऽष्टमेवान्देब्राह्मणस्योपनय नमिसादाप्रमाणमित्युंक्तं ॥ -
तत्राचार प्रमाणंयथा ॥ महाजनाचापरंपरेद्दशस्विनामनामा ददतेनसाधवः ॥ अतोभिधातुंनतदुत्सहेपुनर्जनः किलाचारमु चंविगायति ॥ आत्मतुष्टिप्रमाणंयथा ॥ असंशयंक्षत्र परिग्रह क्षमायदार्यमस्यामभिलाषिमेमनः ॥ संतांहिसंदेहपदेषुवस्तु षुप्रमाणमंतःकरणस्यवृत्तयः ॥ अत्रदुष्यंतेनात्मतुष्ट्या शकुंत लापरिग्रहस्यधर्म्यत्वं श्रुत्यनुमतमनुमीयते । एवं श्रुतिलिंगादि
Page #188
--------------------------------------------------------------------------
________________
१८१
कुवलयानंदः कमपिमीमांसोक्तंप्रमाणंसंभवदिहोदाहर्तव्यांतत्रश्रुतिर्यथा ॥ त्वंहिनाम्नैववरदोनाधत्सेवरमुद्रिकां॥ नहिश्रुतिप्रसिद्धार्थलिं गमाद्रियतेबुधैः ॥ अत्रकरिगिरीश्वरस्यवरदइत्यभिधानश्रु त्यासर्वाभिलषितदातृत्वंसमर्थितं ॥महाजनैति । दमयंतीप्रतिनलस्योक्तिः। नामवितर्के नाददतेनगृण्इंति आचारमुच माचारसागिनं विगायतिनिंदति। असंशयमिति । क्षत्रेणक्षत्रियेणपरिग्रहेक्षमायोग्या पतआयश्रेष्ठंमममनोयस्यांशकुंतलायामभिलाषशीलीपदेषुविषयेषु । वहीतिवरमुद्रिका वरमुद्रानाधत्सेनधास्यसि । श्रुतिर्वरदसंज्ञारूपालिंगंगमकं । पक्षेश्रुत्यातृतीयादिरूपया प्रकर्षणशीघंसिद्धेऽर्थेअंगांगीभावेसतिलिंगमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथैया गार्हपत्यमुपतिष्ठतइतिश्रुत्यागार्हपत्योपस्थानेविनियुक्तस्यमंत्रस्येंद्रप्रकाशनसामर्थ्यरू पेणलिंगेनेंद्रोपस्थानेविनियोगोनाद्रियतेइसर्थः । करिगिरीश्वरःकालहस्तीश्वरः ।।लिंगंयथाविदितंवोयथास्वार्थानमेकाश्चित्प्रवृत्तयः॥ननुमूर्ति भिरष्टाभीरित्यंभूतोस्मिसूचितः॥अत्रशिवस्यश्रुतिप्रसिद्धस ोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिंगेनतत्प्रवृत्तीनालोकानु ग्रहकप्रयोजनत्वंसमर्थितं ।लिंगस्यमूलभूतवेदानुमापकतया वैदिकशब्दप्रमाणएवांतर्भावः। एवंलौकिकलिंगानामपिलौ किकशब्दोन्नायकतयालौकिकशब्दप्रमाणएवांतर्भावः। अतः "लोलभूलतयाविपक्षदिगुपन्यासेविधूतंशिरस्तदृत्तांतपरीक्ष णेरुतनमस्कारोविलक्ष्यस्थितः ॥ ईषत्ताम्रकपोलकांतिनि मुखेदृष्ट्यानतःपादयोरुत्सृष्टोगुरुसन्निधावपिविधिर्वाभ्यांन
कालोचितः'इत्यादिचेष्टारूपंप्रमाणांतरंनाशंकनीयम् ॥विदितमिति । इत्थंभूतःपराबैंकप्रवृत्तिकः । अतइयस्यचेष्टारूपंप्रमाणांतरनाशंकनी यमिखग्रेतनेनान्वयः । लोलदिति । गुरूणांसंनिधावपिद्वाभ्यांनायकाभ्यांसमयो चितोविधि!त्सृष्टः। यथालालद्धूलतयानायिकयाविपक्षस्यसपत्न्योदर्दिशउपन्यासे तत्सकाशादागतोसीतिसूचनेकृतेनायकेननेतिसूचनायशिरोविधूतसंचालितम् । त तस्तदृत्तांतपरीक्षणेनायिकयाकृतेससकृतनमस्कारोविलएक्ष्यवस्थितः । ततईपत्ता म्राकपोलकांतिर्यस्यतादृशेनायिकामामुखेकोपातिशयाजातेसतितत्पादयोदृष्टिपातेनै । घानतःभणतइति ॥
Page #189
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
क्वचिच्छब्दप्रमाणकल्पनयाचमत्कारोयथा॥किमसुभिग्लपिते र्जड मन्यसे मायनिमज्जतुभीमसुतामनः॥ममकिल श्रुतिमाहत तदर्थिकांनल मुखे दुपरांविबुधःस्मरः ॥ अत्रत्रियमाणानामन चंद्रप्रविशतीत्येतदार्थ कायाः श्रुतेर्नल मुख चंद्रविषयत्वे कल्पि ते तथाव्याख्यातृस्मरवाक्यंप्रमाणतये । पन्यस्तं । अर्थापत्ति यथा ॥ निर्णेतुं शक्यमस्तीतिमध्यं तवनितंबिनि ॥ अन्यथा नोपपद्येतपयोधरभरस्थितिः ॥ यथावा ॥ व्यक्तंबलीयान्यदि हेतुरागमाद पूरयत्सा जलधिंनजान्हवी || गंगौघनिर्भत्सित शंभुकंधरासुवर्णमर्णः कथमन्यथास्यात् ॥ अनुपलब्धिर्यथा ॥ स्फुटमसद वलग्नंतन्विनिश्चिन्वर्तते तदनुपलभमानास्तर्कयंतो पिलोकाः ॥ कुचगिरिवरयुग्मंयद्विनाधारमास्तेतदिहमकरके तोरिंद्रजालंप्रतीमः ॥
१८५
किमभिरिति । व्याख्यातंप्राक्। तथेति । नलमुखचंद्रविषयत्वव्याख्यातुः स्मरस्पेस र्थः । तच्चासिद्धत्वात्कल्पितमितिभावः । इतिशब्दः ॥ निर्णेतुमिति । अस्तीतिनिर्णे तुं शक्यमित्यन्वयः । व्यक्तमिति । हेतुस्तर्कः । यदिव्य क्तंप्रकटं बलीयान्तदासाजान्हवीज लधिनापूरयत् । अन्यथापूरणेस तिअर्णः समुद्रस्यज लंगं गौधैर्निर्भत्सितं तिरस्कृतंसच्छं भुकंठसमानवर्णनीलंकथं स्यादित्यन्वयः । इत्यर्थात्पत्तिः ॥ स्फुटमिति । हेतन्वितर्कयंत स्तर्कशीलाअपिलोकास्तदवलग्नमनुपलभमानाअपश्यंतस्तवाव लग्नंमध्यमसदितिस्फुट
निश्चिन्वते । कुलपर्वत श्रेष्ठयुग्मवेनाध्यवसितस्तन द्वंद्वमाधारं विनायदास्ते तत्त्विहम करध्वजस्येंद्रजालंमायाचरितंप्रतीमइत्यन्वयः । इयनुपलब्धिः ॥ -
संभवोयथा ॥ अभूतपूर्वममभाविकिंवा सर्वसहेमे सहजं हि दुःखं ॥ किंतु त्वदयेशरणागतानां पराभवोनाथन तेनुरूपः ॥ यथावा ॥ येनामकेचिदिहनः प्रथयंत्यवज्ञानजांनतितेकिमपितान्प्रतिनैषय त्नः॥ उत्पत्स्यतेस्तिममकोपिसमानधर्मा कालो ह्ययंनिरवधिर्विषु लाचष्टृथ्वी ॥ यथावा ॥ भ्रातः पथिकुतोभवान्नगरतोवातीनवावर्त्तते बाढंब्रूहि युवा पयोदसमये त्यक्त्वाप्रियांजी वति ॥ सत्यं जीवति जीवतीतिकथितावार्तामयापिश्रुताविस्तीर्णाष्टथिवीजनोपिवि
२४
Page #190
--------------------------------------------------------------------------
________________
कुवलयानंदः विधःकिंकिंनसंभाव्यते ॥ अत्रायोदाहरणेअभूतपूर्वममभावि किंवेतिसंभवप्रमाणसिद्धार्थोदर्शितः । द्वितीयोदाहरणेसंभवो पपादकंकालानंत्यादिकमपिदर्शितं । तृतीयोदारणेतुसंभवोपि कंठोक्तइतिभेदः। ऐतिॉयथा॥कल्याणीबतगाथेयंलौकिकीप तिभातिमे ॥ एतिजीवंतमानंदोनरंवर्षशतादपि ॥ अत्रलौकि
कीगाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपतादर्शिता ॥ अभूतेति । ईश्वरप्रतिभक्तस्योक्तिः। पूर्वमभूतमभूतपूर्वतादृशंममार्किवाभाविनार्कचित् सर्वशीतातपादिद्वंद्वंसहे हियतोममसहजमेवदुःखमस्ति किंतुहेनाथतेतवशरणागतानां भक्तानांखदग्रेपराभवोनानुरूपोनोचितइसन्वयः। अथवातवनानुरूपइसन्वयः। अत्र दुःखादेःसंभवाख्यप्रमाणसिद्धस्यकथनंयेनामेतिभवभूतेरुक्तिः । नामेतिकुत्सने। नाम माकाश्यसंभाव्यक्रोधोपगमकुत्सनइत्यमरः । किमपीतिकाकुर्नकिमपीयर्थः । एषका व्यनिर्माणरूपः । ममकोपिसमानधर्मासदृशोयउत्पत्स्यतेअस्तिवातंप्रति यत्नः । हिय स्मानिरवधिरयंकाल:पृथ्वीचविपुलेतिक्रमेणयोज्यं । अत्रकालोझयमियादिनासोपप त्तिकंसंभवाख्यप्रमाणमुपदर्शितं । भ्रातरिति पथिकंपतिग्रामस्थस्य प्रश्नः। कुतइयनंत रमागतइतिशेषः। नगरादित्युत्तरं । वार्तेतिपुनःपूर्वस्यप्रश्नः। बाढमित्युत्तरमंगीकारेअ स्तीसर्थः ब्रहीतिपूर्वस्योक्तिःायुवेसादिपांथवचनीससंजीवतीतिपुनःपूर्वस्यप्रश्नः। जीव तीसादिसर्वपथवचनं । इति संभवः ॥ अनिर्दिष्टप्रवक्तृकेति। अनिर्दिष्टोविशेषतोनुक्तः प्रवक्तायस्येसर्थः । एवंचैतदेवैतिह्यलक्षणमितिदर्शितं । इसलंकारचंद्रिकायांप्रमाणा लंकारप्रकरणंसंपूर्ण ॥
अर्थतेषामलंकाराणांयथासम्भवंकचिन्मेलनेलौकिकालंकारा णांमेलनइव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेनपृथगलं कारावस्थितौतन्निर्णयःक्रियतेततिलतंडुलन्यायेनस्फुटाव गम्यभेदालंकारमेलनेसंसृष्टिः। नीरक्षीरन्यायेनास्फुटभेदालं कारमेलनेसंकरः। सचांगांगिआवेनसमप्राधान्येनसंदेहेनएक वाचकानुप्रवेशेनचतुर्विधः। एवंनृसिंहाकाराःपंचालंकाराः॥यथासंभवापिति । संसृष्टिसंकराभ्यांद्वयोस्तदधिकानांवेतियथासंभवमित्यर्थः। स्फुटे ति । स्फुटमवगम्यमानोभेदोयेषामितिविग्रहः । एकस्मिन्वाचकेऽनुप्रवेशोऽवस्थि तिः । एतत्सर्वमुदाहरणेव्यक्तीभविष्यति ॥
Page #191
--------------------------------------------------------------------------
________________
__ चंद्रिकासमेतः
१८७ तत्रसंसृष्टिर्यथा॥ कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृत. शोभया ॥ चलितयाविदधेकलमेखलाकलकलोलकलोलह शान्यया॥अत्रशब्दालंकारानुप्रासयमकयोःसंसृष्टिः । लिंप तीवतमोगानिवर्षतीवांजनंनभः॥असत्पुरुषसेवेवदृष्टिर्निष्फ लतांगता ॥अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणांसंसृष्टिः। आनंदमंथरपुरंदरमुक्तमाल्यंमौलौहठेननिहितंमहिषासुरस्य ॥ पादांबुजंभवतुमेविजयायमंजुमंजीरसिंजितमनोहरमंबि कायाः ॥ अत्रशब्दार्थालंकारयोरनुप्रासोपमयोःसंसृष्टिः॥ कुसुमेति । माघेऋतुवर्णनेपद्यमिदं । अन्ययाकयापिवनितयाचलितयाकलखरोमेख लायाःकांच्या कलकल कोलाहलोविदधे। किंभूतया कुसुमसौरभलोभेनपरिभ्रमता भ्रमराणांसंभ्रमेणखराविशेषेणसंभृतासमृद्धाशोभायस्यास्तया अलकालोलायस्यांताह शीदृग्यस्यास्तथाभूतयेति । आनंदेति । आनंदेनमंथरंयथास्यात्तथापुरंदरेणेंद्रेणमुक्त मर्पितमाल्यंयत्रतादृशंमहिषासुरस्यमौलौमस्तकेहठेननिहितमंजुमनोझमंजीरस्यनूपुरस्य सिंजितंरणितंयत्रतादृशमनोरममम्बिकाया:पादांबुजमंबुजसदृशंचरणंनोऽस्माकंविन यायभवखियन्वयः । अत्रपादांबुजमित्युपमितसमासएव नतुमयूरव्यंसकादिवत्पादए वांबुजमिति । तथाससंबुजप्राधान्येमंजीरासिंजितान्वयायोगादित्युपभैवनरूपकमिति ज्ञेयम् ॥ इतिसंसृष्टिः ॥
अंगांगीभावसंकरोयथा ॥ तलेष्ववेपंतमहीरुहाणांछायास्तदा मारुतकंपितानांशशांकसिंहेनतमोगजानांलूनाकृतीनामिव गात्रखंडाः॥अत्रशशांकसिंहेनेतितमोगजानामितिचरूपको यद्यप्यत्रशशांकएवसिंहस्तमांस्येवगजाइतिमयूरव्यंसकादि समासाश्रयणेनरूपकवच्छशांकासिंहइवतमांसिगजाइवेत्यु पमितसमासाश्रयणेनोपमापिवक्तुंशक्या। तथापिलूनाकती नामितिविशेषणानुगुण्याद्रूपकसिद्धिः। तस्यहि विशेषणस्य प्रधानेमसहान्वयेनभाव्यंनतुगुणेनागुणानांचपरार्थत्वादसंबं धःसमत्वात्स्यादितिन्यायादुपमितसमासाश्रयणेतस्यपूर्वप दार्थप्रधानत्वाच्छशांकस्यतमसांचप्राधान्यंभवेत् । तत्रनवि शेषेणमुरव्यार्थान्वयस्वारस्यमस्ति ॥
Page #192
--------------------------------------------------------------------------
________________
૧૮૮
कुवलयानंदः तलेष्विति । तदामारुतकंपितानांमहीरुहाणांतलेषुछायाअवेपंतकंपमानाआसन् । त त्रोत्प्रेक्षते । शशांकरूपेणसिंहेनछिन्नाकृतीनांतमोलक्षणगजानांशरीरखंडाइवेति । गु णानांचेतितार्तीयाधिकरणमूत्रं । अस्यार्थः गुणानांगुणभूतानांपदार्थानांपरार्थवा न्मुख्यप्रधानार्थखात्परस्परमसंबंधः । कुतःसमखादप्रधानखसाम्यादिति । यथा भाष्यकारमतेपावमानेष्टीनामाधानस्यचाहवनीयाद्यर्थखात्परस्परंनांगांगीभावसंबंधः । यथावार्तिककारमतेऽग्निसमिंधनार्थानांमंत्रविशेषरूपाणांनिविदांसामीधेनीनांचेतिसंक्षे पः । एतदधिकरणपूर्वपक्षसिद्धांतोप्रकृतानुपयोगानदर्शितौ ॥
स्वरूपनाशरूपोपचरितारुतिलवनकर्तृत्वकर्मत्वान्वयसंभवे पिमुख्यार्थान्वयस्वारस्यमेवादरणीय। स्वरूपनाशकोडीकरण प्रवृत्तयालक्षणामूलातिशयोक्त्यारूपकसिद्धिः । तच्चरूपकमु त्प्रेक्षायाअंगंतदुत्थापकत्वात् । रूपकाभावेहिछायालूनगात्र खंडाइवावेपंतेत्येतावदुक्तावुपमैवसिद्धयेत्ावेपनादिसाधा
नछायानांसद्यःकतगात्रखंडतादात्म्यसंभावनारूपोत्प्रेक्षा॥स्वरूपनाशेति । स्वरूपनाशरूपमुपचरितगौणयदाकृतिलवनमियर्थः । नन्वेवमपित मोशेऽस्यविशेषणस्यान्वयात्कथंरूपकसिद्धिरियाशंक्याह स्वरूपेति । क्रोडीकारेण निगरणेन। लक्षणामूलेति । साध्यवसानलक्षणामूलेयर्थः । तथाचतमों शेउपचारेणा न्वयइतिभावः । नचैवंसत्युपमांगीकारेपिकिंबाधकमितिवाच्यं । तदंगीकारेप्रधानान्व येप्युपचाराश्रयणापत्तेः। तदपेक्षयाऽप्रधानेतो शेतदंगीकारेणरूपकस्यैवौचिसादिति । नछायानामिति । सिद्धयेदित्यनुवर्तते। उत्प्रेक्षानसिद्ध येदित्यन्वयः। इवशब्दस्यसा दृश्येप्रसिद्धतरत्वेनासतितात्पर्यग्राहकेसंभावनाबोधकलासंभवादितिभावः ॥
ननुशशांकेनलूनाकृतीनांतमसांगात्रखंडाइवावेपंतेत्येतावदु क्तावपिसिद्ध्यत्युत्प्रेक्षा । तादात्म्यसंभावनोपयुक्तलूनाकति त्वरूपाधिकविशेषणोपादानात् । सत्यं । तथोक्तावारुतिलव नादिधर्मरूपकार्यसमारोपनिर्मिताशशांकतमसोर्हतृहंतव्यचे तनवृत्तांतसमारोपरूपासमासोक्तिरपेक्षणीया। एवमुक्तौरूप कमितिविशेषः। एवमत्रातिशयोक्तिरूपकोत्प्रेक्षाणामंगांगी भावेनसंकरः। समप्राधान्यसंकरोयथा ॥ अवतुनःसवितुस्तु रगावलीसमतिलंधिततुंगपयोधरा॥स्फुरितमध्यगतारुणनाय
Page #193
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
कामरकतैकलतेवनभः श्रियः ॥ अत्रपयोधरादिशब्दश्लेषमू लातिशयोक्त्यांगभूतयोत्थाप्यमानैव सवितृतुरगावल्यांमरक
१८९
तैकावलीतादात्म्योत्प्रेक्षानभोलक्ष्म्यांनायिकाव्यवहारसमा रोपरूपसमासोक्तिगर्नैवोत्थाप्यते । पयोधर श्लेषस्योभयोपका रकत्वात्। ततउत्प्रेक्षासमासेाक्त्योरेकः कालः परस्परापेक्षयाचा रुत्वसुन्मेषश्वोभयोस्तुल्यइतिविनिगमनाविरहात्समप्राधान्यं ॥रूपकं विनाप्युत्प्रेक्षायांतात्पर्य ग्राहक मस्तीतिशंकतेनन्विति । एवमुक्तौतमोगजानामि त्युक्तौ तथाचसाधकांतरस्यसाधकांतरादूषकत्वाद्रूपकस्योत्प्रेक्षांगत्वमविकृतमितिभा वः।अवत्विति।सवितुःसूर्यस्यतुरगावली अश्वपंक्तिर्नोऽस्मानवतु । केव नमः श्रियोगगनल क्ष्म्याःमरकतमणीनामेकलताएकावलीवेत्युत्प्रेक्षा । सूर्यतुरंगाणांहरितवर्णखात्। कथंभू तासम्यगतिलंघितास्तुंगा उच्चाः पयोधरामेघायया एकावलीपक्षेपयोधरौस्तनौ । तथा स्फुरितोदीप्तिमान् । मध्यगतोऽरुणरूपोनायकोनेता सारथिर्यस्याःसा पक्षेअरुणआ रक्तोनायकोहारमध्यमणिः । नायकोनेतरिश्रेष्ठेहारमध्यमणावपीतिविश्वः । अतिश योक्त्यामेघानांस्तनखेनाध्यवसानरूपया । गर्भैवेयनेन तिलतंडुलन्यायेनस्फुटावगम्य मानभेदायाःसंसृष्टेःसकाशाद्वैलक्षण्यं दर्शितम् । एवमत्रेति । एकस्यचमत्कृतिजनने परापेक्षत्वादंगांगीभावमाशंक्याह परस्परेति ॥ -
यथावा ॥ अंगुलीभिरिव केशसंचयंसन्निकृष्यतिमिरं मरीचि भिः॥ कुड्मलीकतसरोजलोचनं चुंबतीवरजनीमुखंशशी ॥अ
त्रांगुलीभिरितिवाक्योक्तोपमयातत्प्रायपाठान्मुख्यकुड्मली करणलिंगानुगुण्याच्चोपमितसमासाश्रयणेनलब्धयासरोज लोचनमितिसमासोक्तोपमयांगभूतयोत्थाप्यमानैवशशिकर्तृ
कनिशामुखचुंबनोत्प्रेक्षा निशाशशिनोदपत्यव्यवहारसमा रोपरूपसमासोक्तिगर्भेवोत्थाप्यते । उपमयोरुभयत्रोत्था पकत्वाविशेषात्समासोक्तिगर्भतांविना चुंवनोत्प्रेक्षायानिरा लंबनत्वाच्च । ततश्चात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः सम प्राधान्यं । यद्यप्यत्रोपमाभ्यांश शिनिशागतावेवधर्मीसमर्थ्यते नतुशशिनायकयोर्निशानायिकयोश्वसाधारणधर्मो । साधार माधर्मसमर्पणंचोत्प्रेक्षासमासोत्त्योरपेक्षितं । उत्प्रेक्षायाः प्रक
Page #194
--------------------------------------------------------------------------
________________
१९०
कुवलयानंदः ताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोक्तविशे षणसाम्यमूलकत्वाच्च । तथापिवाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरमभ्युपगम्यान्वयभेदलब्धप्रकृताप्र तयोरेकैकविषयस्यार्थद्वयस्यसमासोक्तोपमायांसरोजसदृशं लोचनमितिसमासांतरमभ्युपगम्यसमासभेदलब्धार्थदयस्य चाभेदाध्यवसायेनसाधारण्यसंपाद्यतयोरुत्प्रेक्षासमासोक्यो रंगतानिर्वाह्या ।अंगुलीभिरिति । शशीअंगुलीभिरिवमरीचिभि केशसंचयमिवतिमिरंसंनिगृह्यकु इमलीकृतसरोजलोचनंलोचनमिवसरोजंयत्रतादृशंरजनीमुखंचुंबतीवेसन्वयः । तत्मा येति। उपमाबहुलेसंदर्भपाठादिसर्थः। मुख्येति । मुख्यार्थरूपंयत्कुड्मलीकरणरूपंलिंग पुष्पासाधारणधर्मस्तस्यानुकूल्यादिसर्थः। उत्थापकलाविशेषखादंगखाविशेषात् । चंद्र स्यचुंबनोत्प्रेक्षायांदापसव्यवहारसमारोपात्मकसमासोक्तौचापेक्षितस्यनायकसाधर्म्य स्योक्तोपमाभ्याममपर्णात्कथंतयोस्तदंगसमितिशंकते यद्यपीति । मरीचिभिरिवेति । मरीचिभिरिवांगुलीभिस्तिमिरमिवकेशसंचयमिसेवरूपमियर्थः । एकैकविषयस्यार्थ दयस्याभेदाध्यवसानेनेसन्यः । तयोर्वाक्यसमासोक्तोपमयोः ॥
यद्दा इहप्ररूतकोटिगतानांमरीचितिमिरसरोजानामप्रकृत कोटिगतानांचांगुलीकेशसंचयलोचनानांचतनुदीर्घावरणत्व नीलनीरंध्रत्वकांतिमत्त्वादिनासदृशानांपातिस्विकरूपेणभेद वदनुगतसादृश्यप्रयोजकरूपेणाभेदोप्यस्तिसचात्रविवक्षित एवभेदाभेदोभयप्रधानोपमेत्यालंकारिकसिद्धांतात् । तत्र । चप्रयोजकांशनिष्कर्षन्यायनाभेदगर्भतांशोपजीवनेनसाधार ण्येसंपाद्यप्रधानभूतोत्प्रेक्षासमासोक्त्यंगतानिर्वाह्या ॥आवश्यकाभेदाध्यवसायेनोपपत्तीकृतमन्वयांतरसमासांतरकल्पनागौरवेणेसाशयेनाह यदेति । तनुदीर्घसादौपूर्वनिपातनियमानुरोधेनयथासंख्यक्रमपरियागः । तथाचां गुलिमरीच्योस्तनुखनीरंध्रलाभ्यांतिमिरकेशसंचययोरावणररूपवनीलखाभ्यांसरोज लोचनयोर्दीर्घवकांतिमत्त्वाभ्यांचसादृश्यंबोध्यं ।मातिस्विकरूपेणअंगुलिखमरीचिखा दिना।अनुगतेति । अनुगतंयत्सादृश्यप्रयोजकंरूपंतनुलादिकंतेनेसर्थः। एतच्चसादृश्यम तिरिक्तमिसभिप्रायेण । सिद्धांतादिति। तदुक्तंसाधयत्रिविधंभेदप्रधानमभेदमधानंभे
Page #195
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः १९१ दाभेदप्रधानचेत्युपक्रम्यविद्यानाथेनउपमानन्वयोपमेयोपमास्मरणानांभेदाभेदसाधार णसाधर्म्यमूलखमिति ||नहिप्रकाशशीतापनयनशक्तिमतःसौरतेजसः शीतापनयन शक्तिमात्रेणशीतालूपयोगितानदृष्टा । एवमनभ्युपगमेच 'पां ड्यायमंसार्पितलंबहारःकृप्तांगरागोहरिचंदनेन॥आ भातिबा लातपरक्तसानुःसनिर्झरोगारइवाद्रिराजः' इत्याद्युपमापिन निर्वहेत्।नह्यत्राद्रिराजपांड्ययोरुपमानोपमेययोरनुगतःसा धारंणधर्मोनिर्दिष्टः । एकत्रबालातपनिझरावन्यत्रहरिचंदन हारावितिधर्मभेदात्। तस्मात्तत्रातपहरिचंदनयोर्निर्झरहारयो श्वसदृशयोरभेदांशोपजीवनमेवगतिः। 'पिनष्टीवतरंगायैःस मुद्रःफेनचंदन।तदादायकरैरिंदुर्लिपतीवदिगंगनाः'इत्यत्रोत्प्रे क्षयोःकालभेदेपिसमप्राधान्यं । अन्योन्यनिरपेक्षवाक्यद्वयो पात्तत्वात्। तदादायेतिफेनचंदनरूपकमात्रोपजीवनेनपूर्वो स्प्रे क्षा नपेक्षणात् । नचैवंलिंपतीवतमोंगानीतिवदुत्प्रेक्षादयस्य संसृष्टिरेवेयमितिवाच्यं । लौकिकसिद्धपेषणलेपनपौर्वापर्य छायानुकारिणोत्प्रेक्षाद्वयपौर्वापर्येणचारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतयासमप्रधा नमिदमुत्प्रेक्षादयं । एवंसमप्रधानसंकरोपिव्याख्यातः ॥ननुभेदाभेदरूपांशद्वयोपेतायाउपमायाभेदांशस्यानुपयोगात्कथंतस्याउत्प्रेक्षागुपयो गि खमिसाशंक्यपरिहरति । नहीति। प्रकाशश्चशीतापनयनंचेतिद्वंद्वः । शीतालुःशीतातः शीतोष्णतृप्पेभ्यस्तदसहचइतिवालुः । उक्तसिद्धांतस्यनियुक्तिकवेनाश्रद्धेयखमाशंक मानंमसाह एवमिति । पांड्यामिति । पांड्यनामाऽयंनृपोऽद्रिराजइवाभाति।कथंभूतः अंसयोर्पितोलंबोहारोयेनसः । तथाहरिचंदनेनरक्तचंदनेनकृप्तः। कृतोंगरागोनुलेपनं येनतथाभूतः। अद्रिराजाकीहक् बालातपेनरक्तानिसानूनिप्रस्थानियस्यसः। तथानि झरस्योद्गारेणोद्गमेनसहितः। पिनष्टीति।व्याख्यातंप्राक । पौर्वापर्येणेति। तथाचचमत्का रप्रयोजकपौर्वापर्यघटकलेनभेदानवभासात्संसृष्टिवलक्षण्यमितिभावः । दर्शादिवदर्श पौर्णमासादिवत् । अयंचभिन्नकालीनयोरपिसमप्राधान्येदृष्टांतः। फलंतत्रस्वर्गः।प्रकृतेतु चमत्कृतिविशेषः ॥
Page #196
--------------------------------------------------------------------------
________________
१९२
· कुवलयानंदः संदेहसंकरोयथा॥ शशिनमुपगतेयंकौमुदीमेघमुक्तंजलनिधि मनुरूपंजन्हुकन्यावतीर्णा॥इतिसमगुणयोगप्रीतयस्तत्रपौराः' श्रवणकटुनृपाणामेकवाक्यंविवः॥ अत्रइयमितिसर्वनाना यद्यवृतवतींदुमतीविशिष्टरूपेणनिर्दिश्यतेतदाबिंबप्रतिबिं बभावापन्नधर्मविशिष्टयोःसदृशयोरैक्यारोपरूपानिदर्शना ।य दितेनसास्वरूपेणैवनिर्दिश्यतेबिंबभूतोधर्मस्तुपूर्वप्रस्तावात्स मगुणयोगप्रीतयेइतिपौरविशेषणाचावगम्यतेतत्रप्रस्तुतेधर्मि णितवृत्तांतप्रतिबिंबभूताप्रस्तुतवृत्तांतारोपरूपललितमित्यन ध्यवसायात्संदेहः । विलीयेंदुःसाक्षादमृतरसवापीयदि भवेकलंकस्तत्रत्योयदिचविकचंदीवरवनंततःस्नानक्रीडाज नितजडभावैरवयवैःकदाचिन्मुंचेयंमदनशिखिपीडापरिभवं॥ अत्रयद्येतावत्साधनसंपद्येततदातापःशाम्यतीत्यर्थेकविसरंभ श्वेत्तदैतदुपात्तसिद्धयर्थमूहइतिसंभावनालंकारः।एतावत्साधनं कदापिनसंभवत्येवातस्तापशांतिरपिगगनकुसुमकल्पेत्यर्थेक विसंरंभश्चेदुपातमिथ्यात्वसिद्ध्यर्थमिथ्यार्थातरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। एवम् 'सिक्तंस्फ टिककुंभांतःस्थितिश्वेतीकतै लैः ॥ मौक्तिकंचेल्लतांसूतेतत्पु प्पैस्तेसमंयशः' इत्यादिष्वपिसंभावनामिथ्याध्यवसितिसंदे हसंकरोद्रष्टव्यः॥-- शशिनमिति । अत्रअजस्येंदुमत्यास्वयंवरेसमगुणयोरजेंदुमत्योर्योगेनप्रीतिर्येषांतेपौ रानागरिकानृपाणामन्येषांश्रवणयोःकटुपीडाकरमितिपूर्वार्द्धरूपमेकमेववाक्यविवत्रु रुचारयामासुरिसन्वयः । तेनसर्वनाम्ना साइंदुमती विवभूतोधर्मः अजकर्मकंवरणं त त्रतस्पिनपक्षे। विलीयेति ।अग्निसंयोगेनघृतादिवत्केनापिहेतुनाविलीनताप्राप्येसर्थः । विकचंविकसितं । जडभावःशैत्यं । मदनएवशिखीवन्हिः। संरंभस्तात्पर्य । सिक्तमि ति । स्फटिककुंभातस्थियावेतकृितैर्जलै सिक्तंमौक्तिकमिसन्वयः ॥-- मुखेनगरलंमुचन्मूलेवसतिचेत्फणी।फलसंदोहगुरुणातरुणा किंप्रयोजनाअत्रमहोरगवृत्तांतेवर्ण्यमानेराजद्वाररूढखलवृत्तां
Page #197
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः . . १९३ तोपिप्रतीयते । तत्रकिंवस्तुतस्तथाभूतोरगवृत्तांतएव प्रस्तुतेऽ प्रस्तुतःखलवृत्तांतस्ततःप्रतीयतइतिसमासोक्तिः । यहा प्र स्तुतखलवृत्तांतप्रत्यायनायाप्रस्तुतमहोरगवृत्तांतकीर्तनमप्रस्तु तप्रशंसा । यद्वा वर्ण्यमानमहोरगवृत्तांतकीर्तनेनसमीपस्थित खलमर्मोद्घाटनंक्रियतइतिउभयस्यापिप्रस्तुतत्वात्प्रस्तुतांकुर इतिसंदेहः ॥ एकवाचकानुप्रवेशसंकरस्तुशब्दार्थालंकारयो रेवोतलक्षयित्वाकाव्यप्रकाशकारउदाजहार । स्पष्टोच्छस किरणकेसरसूर्यबिंबविस्तीर्णकर्णिकमथोदिवसारविंदं ॥ श्लि ष्टाष्टदिग्दलकलापमुखावतारबद्धांधकारमधुपावलिसंचुकोच॥ अत्रैकपदानुप्रविष्टौरूपकानुप्रासौयत्रैकस्मिन्श्लोकेपदभेदेनश ब्दार्थालंकारयोःस्थितिस्तत्रतयोःसंसृष्टिरिहतुसंकरइति। अलं कारसर्वस्वकारस्तु एकस्मिन्वाचकेऽनुप्रेवेशोवाच्ययोरेवालंकार योःस्वारसिकोवाच्यप्रतियोगिकत्वादाचकस्येतिमत्वाऽर्थालं कारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार ॥
मुखेनेति । संदोहःसमूहः । लक्षयिलेति । स्फुटमेकत्रविषयेशब्दार्थालंकृतिद्वयमि तिसूत्रेणेसर्थः । स्पष्टेति । अथोऽनंतरं दिवसरूपमरविंदंकमलंसंचकोचसंकोचमगम त् । कीदृक् स्पष्टमुच्छ्रसंतउल्लसंतःकिरणाएवकेसराणियस्यास्तथाभूतासूर्यबिंवरूपा विस्तीर्णाकर्णिकावराटोयस्यतत् । श्लिष्टाः प्रकाशाभावेनपरस्परंमिलिताः अष्टदिशएव दलानांकलापस्तन्मुखेनावतारोयस्यास्तादृशीबद्धाअंधकाररूपामधुपावलियन तथाभू तमित्यर्थः। पदभेदेनेति । “सोणथिएथगामेजोएअंमहमहंतलाअंण्णं ॥ तरुणाणहिम अलूडिंपरिसप्पतिणिवारेइ" सनास्यत्रग्रामेयएतांस्फुरल्लावण्यान्तरुणानांहृदयलुठनंप रिसंपतिनिवारयतीतिसंस्कृतं अत्रपूर्वाऽनुमासस्तृतीयपादेरूपकमितितयोःसंसृष्टिः। वाश्यप्रतियोगिकत्वादिति । वाच्यंप्रतियोगिपतिसंबंधियस्यतद्वाच्यमतियोगिकंत स्वादिसर्थः। एवंचकाव्यावाच्यस्यानुमासादे शब्दालंकारस्यतदनुमवेशोनवाचकानुन वेशइतिवक्तुंयुक्तमितिभावः।
२५
Page #198
--------------------------------------------------------------------------
________________
कुवलयानंदः सत्पुष्करद्योतितरंगशोभिन्यमंदमारब्धमृदंगवाये ॥ उद्यान वापीपयसीवयस्यामेणीदृशोनाट्यगृहरमंते ॥अत्रनाट्यगृह वापीपयसोःसत्पुष्करेत्यादिविशेषणंशब्दसाम्यश्लेषः ।अमं दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमातदुभयमेकस्मिन्निव शब्देनुप्रविष्टमितितदपिनमन्यामहे । सत्पुष्करेत्यादिविशेष णेपिश्लेषभित्तिकाभेदाध्यवसायरूपातिशयोक्तिलभ्यस्यधर्म साम्यस्यैवतत्रेवशब्दप्रतिपाद्यतयाशब्दसाम्यस्यतदप्रतिपाद्य त्वात् । श्लेषभित्तिकाभेदाध्यवसोयनर्धमसाम्यमतानंगीका रे। अहोरागवतीसंध्याजहातिस्वयमंबरमित्यादिश्लिष्टविशे षणसमासोक्त्युदाहरणेविशेषणसाम्याभावेनसमासोक्त्यभा वप्रसंगात् । शब्दसाम्यस्येवशब्दप्रतिपाद्यत्वेपितस्योपमावा चकत्वस्यैवप्राप्त्याश्लेषवाचकत्वाभावाच्च । शब्दतोऽर्थतोवा कविसंमतसाम्यप्रतिपादनेसर्वविधेप्युपमालंकारस्वीकारात्। अन्यथा“यथाप्रल्हादनाचंद्र प्रतापात्तपनोयथातथैवसोभूद न्वाँराजाप्रकतिरंजनात्" इत्यत्राप्युपमानस्यात् । नात्रा न्वर्थनामरूपशब्दसाम्यविनाकिंचिदर्थसाम्यंकविविवक्षितम स्ति । तस्माद्यत्रैकस्मिन्नर्थेप्रतिपाद्यमानेअलंकारद्वयप्रतीति
स्तत्रतयोरलंकारयोरेकवाचकानुप्रवेशः॥सत्पुष्करेति । यस्यांनगर्यामेणीदृशउद्यानसंबंधिवापीपयसीवनाट्यगृहेरमंतेक्रीडं ति। कीदृशैःसमीचीनःपुष्करैःकमलैोतिनोयेतरंगास्तच्छोभावति । गृहपक्षेसमीचीनैः पुष्करैर्वाधभांडमुखैोतितोयोरंगोनृयभूमिस्तच्छोभिनीयर्थः।पुष्करंकरिहस्ताग्रेवाय भांडमुखेजले ।व्योम्निखड्गफलेपद्मइसमरः। श्लेषभित्तिकेति। श्लेषोभित्तिरिवभित्ति मूलंयस्येसर्थः । रागवतीति । रागोऽनुरागोरक्तिमाच । अंबरमाकाशंवत्रंच । नन्व विशेषणसाम्यायाभेदाध्यवसायापेक्षणेपिसत्पुष्करेसादौशब्दसाम्यमात्रेणाप्युपमोप
Page #199
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः पत्ते तदपक्षेसताह शब्देति ।शब्दतोऽर्थतोवेति ।शब्दप्रयुक्तमर्थप्रयुक्तवायत्कविसंम तंसाम्यंतत्यतिपादनइयर्थः । सर्वविधेसर्वप्रकारे । यथेति । चदिआल्हादनइतिधाख नुसाराचंद्रपदमन्वर्थं । अन्वर्थोऽन्वर्थनामा । तस्मान्मतद्वयस्याप्ययुक्तस्त्रात् ॥
यथा॥ विधुकरपरिरंभादात्तनिष्यंदपूर्णैःशशिहषदुपकृप्तराल वालस्तरूणां ॥ विफलितजलसेकप्रक्रियागौरवेणव्यरचिस हृतचित्तस्तत्रभैमीवनेन ॥ अत्रहिप्रतिपाद्यमानोर्थसंमृद्धिम वस्तुवर्णनमुदात्तमितिलक्षणानुसारादुदात्तालंकाररूपःअसं बंधेसंबंधकथनमतिशयोक्तिरितिलक्षणादतिशयोक्तिश्च।नच सर्वत्रोदात्तस्यासंबंधेसंबंधवचनरूपत्वंनिर्णीतमितिनविवि तालंकारद्वयलक्षणसमावेशोस्तीतिवाच्यं । दिव्यलोकगतसं पत्समृद्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्यशौयौदार्यदारि यादिविषयवर्णनेषूदात्तास्पृष्टायाअतिशयोक्तेश्चपरस्परविवि क्ततयाविश्रांतेः । तयोश्चेहार्थवशसंपन्नसमावेशयोनीगांगी भावः । एकेनापरस्यानुत्थापनात्स्वातंत्र्यपारतंत्र्यविशेषादर्श नाच्च । नापिसमप्रधान्यं । यैशब्दैरिहसंबंधिवस्तुप्रतिपाद्य तेतैरेवतस्यैववस्तुनोसंबंधेसंबंधरूपस्यप्रतिपाद्यमानतयाभि नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावान्नापिसंदेहसंकरः । एकालंकारकोट्यांतदन्यालंकारकोटिप्रतिक्षेपाभावात् । त स्मादिहोदात्तातिशयोक्योरेकवाचकानुप्रवेशलक्षणःसंकरः। क्वचित्संकराणामपिसंकरोदृश्यते ॥विधुकरेति । सहसस्तत्रभैमीवनेनदमयंयाउद्यानेनहृतचित्तोव्यरचिकृत । कथं भूतन । चंद्रकिरणाश्लेषादात्तैरंगीकृतैनिष्यंदैःपूर्णैश्चंद्रकांतघटितैस्तरूणामालवालैर्वि फलीकृतजलसेकप्रकाररूपगौरवेणेसर्थः। शब्दव्यवस्थितेति । शब्दप्रयुक्तसर्थ तथा चसमप्राधान्यमर्थभेदविषयमितिभावः । प्रतिक्षिप्यतेनिवार्यतेकोव्यंतरमनेनेतिम तिक्षेपोविरोधः ॥
Page #200
--------------------------------------------------------------------------
________________
१९६
कुवलयानंदः यथा । मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताःप्रा तःप्रांगणसीनिमंथरचलद्वालांघ्रिलाक्षारुणाः॥ दूरादाडिमबी जशंकितधियःकर्षन्तिकेलीशुका यादवद्भवनेषुभोजनृपतेस्त त्यागलीलायितं ॥अत्रतावद्विदुषांसंपत्समृद्धिवर्णनमुदात्ता लंकारस्तन्मूलकोबालाघ्रिलाक्षारुणाइत्यत्रतद्गुणालंकारस्त त्रैववक्ष्यमाणभ्रांत्युपपादकः । पदार्थहेतुककाव्यलिंगालंका रश्चेतितयोरेकवाचकानुप्रवेशसंकरस्तन्मूलःशंकितधियइत्य त्रभ्रांतिमदलंकारस्ताभ्यांचोदात्तालंकारश्चारुतांनीतइतितयो श्चतस्यचांगांगीभावसंकरः । एवंविद्वद्नेहवैभवस्यहेतुमतो राज्ञोवितरणविलासस्यहेतोश्चाभेदकथनंहेत्वलंकारः सच रा ज्ञोवितरणविलासस्यनिरतिशयोत्कर्षाभिव्यक्तिपर्यवसायी। एतावन्मात्रेकविसंरंभश्चेदुक्तरूपोदात्तालंकारपरिष्कृतेहेत्वलं कारेविश्रांतिः । कीदृशीसंपदितिप्रश्नोत्तरतयानिरतिशयैश्व येवितरणरूपाप्रस्तुतकार्यमुखेनतदीयसंपदुत्कर्षप्रशंसनेकवि संरंभश्चेत्कार्यनिबंधनाप्रस्तुतप्रशंसालंकारेविश्रांतिः। कार्य स्यापिवर्णनीयत्वेनप्रस्तुतत्वाभिप्रायेतुप्रस्तुतांकुरोविश्रांतिः। अत्रविशेषानध्यवसायात्संदेहसंकरः। किंचविगृहवैभववर्ण नस्यासंबंधेसंबंधकथनरूपतयाऽतिशयोक्तेरुदात्तालंकारेणस हैकवाचकानुप्रवेशसंकरः। निरतिशयवितरणोत्कर्षपर्यवसा यिनोहेत्वलंकारस्याप्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुतप्रशंसालं कारस्यप्रस्तुतांकुरस्यवाराजसंपत्समृद्धिवर्णनात्मकोदात्सालं
कारेणसहैकवाचकानुप्रवेशसंकरः ॥मुक्ताइति । विदुषांमंदिरेषुभवनेषुकेलौसुरतक्रीडायांविछिन्नसूत्राद्धाराद्गलिसाः
Page #201
--------------------------------------------------------------------------
________________
चंद्रिकासमेतः
१९७ संमार्जनीभिरपसारिता भातःकालेऽमणसीमांतेमंदंचलताबालानांचरणलाक्षारसेनारु णामुक्तादूराहाडिमबीजशंकितषिय क्रीडाशुकायत्कर्षयाकर्षतितद्भोजपतेस्त्याग स्पदानस्यलीलायितमित्यन्वयः । तत्रैवबालांघ्रिलाक्षारुणाइत्यत्रैव । वक्ष्यमा णेति । शंकितधियइतिवक्ष्यमाणेत्यर्थः । तयोस्तद्गुणकाव्यलिंगयोः । तन्मूल संकरमू लः। ताभ्यांसंकरभ्रांतिमद्भयो। तयतोःसंकरभ्रांतिमतोः। तस्यउदात्तस्य। हेतुमतःकार्य स्य अभेदकयनंतरयागलीलायितस्यकार्यमितिवक्तव्येतदेवत्यागलीलायितमित्यभेद कथनं । वदीयेति राजकीयेत्यर्थः । अतथ्यौदार्येति असत्यौदार्येत्यर्थः । तन्मलक स्पेति वितरणोत्कर्षपर्यवसायिहेखलंकारमूलकस्येसर्थः ॥-- वाचकशब्दस्यप्रतिपादकमात्रपरतयाव्यंजकसाधारण्यादेषां चत्रयाणामेकवाचकानुप्रवेशसंकराणांसमप्राधान्यसंकरः । नह्येतेषांपरस्परमन्यत्रांगत्वमस्ति । उदात्तादिमात्रस्यैवहेत्व लंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्यांगतयाऽनपे क्षणात्।एवमत्रश्लोकेचतुर्णामपिसंकराणायथायोग्यसंकरः।
एवमन्यत्राप्युदाहरणांतराण्यूह्यानि ॥- , ननुराजसंपत्समृद्धेव्यंजनागम्यखेनावच्यखात्कयंतवर्णनात्मकोदाचालंकारेणसहैकवा चकानुप्रवेशकथनमिसाशंकायामाह वाचकशब्दस्येति । त्रयाणामिति । एकउदात्ता तिशयोक्त्योरपरोहेलत्युक्त्योरन्योव्यंग्योदात्ताप्रस्तुतप्रशंसाप्रस्तुतांकुरान्यतरयोरिसे वंत्रयाणांपरस्परमित्यर्थ उदात्तालंकारस्यहेखलंकारांगतायाःपूर्वमुक्तखादुदात्तातिश योक्तिसंकरस्यापितदंगसमितिशंकानिरस्यति उदात्तादिमात्रस्यैवेति । उदात्तादीया दिपदेनहेखलंकारपरिग्रहः । हेबलंकारादीत्यादिपदेनचाप्रस्तुतपशंसापरिग्रहः । त प्रापिनिरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनोहेबलंकारस्पैवतादृशवितरणरूपकार्य परिष्कारद्वारातद्गम्यप्रस्तुतराजसंपदुत्कर्षप्रशंसापायामप्रस्तुतमशंसायामंगखनबछु तातथ्यवर्णनारूपात्युक्तिसंकरस्यापेक्षेतिभावः । यथायोग्यमिति । तथाहि । उदा त्ततद्गुणयोरंगांगिभावसंकरस्यभ्रांतिमदुदात्तयोरंगांगिभावसंकरस्यचांगांगिभावेचसं करः। तथाभ्रांतिमदुदात्तयोरंगांगिभावसंकरस्योदात्तांगकहेखलंकारादिसंदेहसंकरस्य चांगांगिभावेनसंकरइतिसूक्ष्ममतिभिरूहनीयम् ॥
Page #202
--------------------------------------------------------------------------
________________ 198 .कुवलयानंद - अमुंकुवलयानंदमकरोदप्पदीक्षितः॥ नियोगावेंकटपतेर्नि रुपाधिकपानिधेः // 171 // चंद्रालोकोविजयतांशरदागम संभवः // हृद्यः कुवलयानंदोयत्प्रसादादभूदयम् // 172 // . इतिश्रीमद्वैतविद्याचार्यश्रीमट्विजकुलजलधिकौस्तुभश्रीरंग राजाध्वरींद्रवरदसूनोरप्पदीक्षितस्यकृतिःकुवलयानंदःसंपूर्ण स्वकीर्यनुवृत्तयेग्रंथनामखनामचोपनिबधनग्रंथपूर्तिमनुवदति / अमुमिति / खप्रय स्यमामाणिकलंसूचयितुमाह / चंद्रालोकइति / शरदागमसंज्ञकश्चंद्रालोकमूलभूतोग्रं थः / शरत्कालागमनेनचंद्रस्यालोकइतिश्लेषः / तस्माञ्चकुवलयानंदःखग्रंथोऽभूत् / कुवलयस्यकुमुदस्यानंदइतिच श्लेषइतिशिवमास्ताम्॥विद्वद्वंदमहामान्यरामचंद्रात्मजन्म ना // विदुषावैद्यनायेनकृतालंकारचंद्रिका // एनांकुवलयानंदप्रकाशनविशारदाम् / विदाकुर्वतुविदांसाकाव्यतत्त्वविदांवराः। असौकुवलयानंदचंद्रालोकोत्थितोपिसन् // प्रतिष्ठालभतेनैवविनालंकारचंद्रिकाम् / इतिश्रीमत्पदवाक्यप्रमाणतत्सद्रामभट्टा त्मजवैद्यनयकताऽलंकारचंद्रिकाख्याकुवलयानंदटीकासंपूर्णा // // // इदंपुस्तकं खांडेकरोपाख्यवासुदेवात्मजकाशीनाथेनमुंबइनगाँ ज गदीधराख्यमुद्रणयंत्रे मुद्रापितम् // शकान्दाः 1807 पार्थिवनामसंवत्सरः॥ // संपूर्णीयं सचंद्रिकः कुवलयानंदग्रंथः // PM