Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
त्यमहाभाष्यकृतांतादृशविग्रहवाक्यप्रणयनमित्याशयः। धर्मस्यानुपादानइति । तत्स्थाने 'अभवत्कब्रवीभिते' इतिपाठइतिभावः ||७|| ८ || ९ || इति श्रीमत्तत्सदुपाख्यरामभव सूरिवरात्मजवैद्यनाथविरचितायामलंकार चंद्रिका ख्यायां कुवलयानंदटीकायामुपमाप्र करणं संपूर्णम् ॥ 11
11
11
॥
. १०
ধ
11
11
॥
उपमानोपमेयत्वंयदेकस्यैववस्तुनः ॥ इंदुरिं दुरिव श्रीमानित्यादौ तदनन्वयः ॥ १० ॥ एकस्यैववस्तुन उपमानोपमेयत्ववर्णनमनन्वयः । वर्ण्यमा नमपिस्वस्यस्वेनसाधर्म्य नान्वेतीतिव्युत्पत्तेः । अनन्वयिनो प्यर्थस्याभिधानंसदृशांतरव्यवच्छेदेनानुपमत्वद्योतनायेंदुरिं दुरिव श्रीमानित्युक्ते श्रीमत्त्वेन चंद्रस्यनान्यः सदृशोस्तीतिसह शांतरव्यवच्छेदो लक्ष्यते । ततश्वस्वेनापिसादृश्यासंभवा दनुपमेयत्वेपर्यवसानं । यथावा ॥ गगनंगगनाकारंसा गरः सागरोपमः ॥ रामरावणयोर्युद्धंरामरावणयोरिव ॥ पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इहतुगगना दिषुवैपुल्यादेर्धर्मस्यतन्नास्तीतिशेषः ॥ १० ॥
॥
यद्यप्युपमाननिरूपणानंतरंतन्मूलालंकारेषुसंभवत्सादृश्या उपमेयोपमैवप्रथमं निरू पयितुमुचिता नत्वारोपितसादृश्यनिबंधनोनन्वयस्तथापितं द्वितीयसदृशव्यवच्छेदफ लकतया तृतीयसदृशव्यवच्छेद फलिकामुपमेयोपमागपेक्ष्यशीघ्रोपस्थितिकमभिप्रेसप्रथ मंनिरूपयति । उपमानोपमेयत्वमिति । उपमानखेमुपमेयत्वंचेत्यर्थः । द्वंद्वांते श्रूयमाणत्वात् दिनविशेष! । एर्वनैकधातवस्तुनो ग्रनुपमानून येगलंचविश्वनगर त्यन्वयः।असंभवशंकानिरासाय मध्येउदाहरणोक्तिः।ननूक्त लक्षणस्य' भणितिरिवमति र्मतिरिवचेष्टे'त्यादिरशनोपमायामतिव्याप्तिः । तत्रमत्यादेरे कस्यैववस्तुनउपमानत्वस्यो पमेयत्वस्यचवर्णनात् । अथैकस्य वस्तुनो यदेकनिरूपितमुपमानत्वमुपमेयत्वं चेतिविव क्षितं एकपदस्यावृत्तिकल्पनात् । इत्थंच रशनोपमायांमत्यादेश्चष्टादि निरूपितमुपमा नत्वंभणित्यादिनिरूपितंतूपमेयत्वमित्येक निरूपितोपमानोपमेयत्व विरहान्नातिव्या तिरित्युच्यते । तदा' खमिवजलंजलमिवखं ' इत्युपमेयोपमायामतिव्याप्तिः । तत्रैकस्यैवव स्तुनोगगनस्यैकजलनिरूपितस्योपमानत्वस्योपमेयत्वस्यचवर्णनादितिचेन्मैवं । एक
स्यैवेतिविशेषद्योतकैवकारबलेनस्वाश्रय निरूपितयोरुपमानोपमेयत्वयोलीभेनकाप्य

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 202