Book Title: Kavyanushasanam
Author(s): Sushilvijay Gani
Publisher: Vijaylavanyasuri Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
पिच्छमेव कर्णपूर:- कर्णाभरणं यस्याः सा व्याधस्य जाया, मुक्ताफलैः - मौक्तिकैः, रचितानि - विन्यस्तानि, प्रसाधनानि - अलङ्करणानि याभिस्तासां सपत्नीनां मध्ये, गर्विणी साभिमाना, भ्रमति सञ्चरति, इतस्ततो गच्छन्ती स्वकीयं गर्व प्रकटयति । अत्र स्वतः सम्भवि गर्विव्याधवधूतादृशसपत्रीजनमध्यभ्रमणलक्षणं वस्तु, सपत्नीनां दिवसेषु पत्युः संभोगैकलग्नमनस्त्वाभावात् हस्तिनोऽपि हन्तुं क्षमतां द्वारीकृत्य, तासां संभोगव्यप्रताभावात् स्वकीय प्रसाधनविरचनमात्रपरत्वव्यञ्जनपूर्वकं तासां दौर्भाग्यातिशयं, स्वस्या वासरेषु तु साम्प्रतं तस्य निरन्तरस्मरसमरपरायणस्य क्षामतयाऽलब्धभूयोऽवकाशतया च सुहिंसान् गृहपर्यन्तचरान् वा मयूरानेव मारयितुं शक्तिरिति द्वारीकृत्य स्वसौभाग्यप्रकर्षं च वस्तु व्यञ्जयति, गर्वश्च बाल्याविवेकादिनाऽपि भवतीति नात्र स्वोक्तिसद्भावः शक्यः । अत्र चास्य श्लोकस्य ध्वनिर्यथा यथा विचार्यते तथा तथा व्याधवध्वाः सौभाग्यातिशयः प्रतीयते । इत्थं स्वतःसम्भविवस्तुव्यञ्जनात्मकोऽर्थशतयुद्धवोऽयं ध्वनिरिति ॥
अथ कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थस्य व्यञ्जकत्वं यथा - "सज्जेइ सुरहिमासो न या पणामेइ [ न दाव अप्पेई ] जुअहजणलक्खसहे । अहिणवस हयारमुहे नवपल्लवपत्तले, भणंगस्स सरे ॥" [ ] अत्र 'न या पणामेह' इत्यस्य स्थाने कोष्ठस्थः पाठ एवं समुपलभ्यते बहुत्र, विवेक व्याख्यारीत्याऽपि स एव पाठः समुन्नीयत इति तदनुसारमेव संस्कृतमाश्रीयते, “सज्जयति सुरमिमासो न तावदर्पयति युवतिजनलक्ष्यसहान् । अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ॥” इति संस्कृतम् । सुरभिमासः चैत्रमासः, युवतिजन एव लक्ष्यं शरव्यं तत्र सहान् - समर्थान्, 'मुहे' इति पाठे ध्वन्यालोकादिटते च मुखानिति च्छाया, तथा च युवतिजनैर्लक्ष्यं भयभीततया रमणीयतया वा दर्शनीयं, मुखम् - अग्रभागो येषां तानिति व्याख्या, नवपल्लवाः - किसलया एव, पत्राणि - पक्षास्तानि लान्ति- गृह्णन्तीति तान् तथा अभिनवः - नवमुकुलितः ' सहकार :- अतिसौरभात्रः, मुखम् - आदिर्येषां तान्, अनङ्गस्य कामस्य, शरान् बाणान्, सज्जयति निर्माति, प्रसाधयति वा, केवलं न तावत् अर्पयति कामाय ददातीत्यर्थः । इहाचेतनो वसन्तोऽनङ्गस्य सखा शरनिर्माताऽनङ्गो धन्वीत्यादिवस्तुरूपोऽर्थः कविप्रौढोक्तिमात्रेण केवलं सिद्धः 'सज्जयति केवलं न तावदर्पयति, इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या, यतः सहकारोद्धेदिनी वसन्तदशा उक्ता, अतोऽनर्पितेष्वपि यद्येवं मन्मथः प्रतपति तर्हि अर्पितेषु तेषु कियत्
,
For Private And Personal Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340