Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 542
________________ ७० ३४ १११, २१७ ३०५ २९८ परिशिष्टम् - ५ = विशिष्टशब्दाः क्र०सं० विशिष्टशब्दाः पृ०सं० | क्र०सं० विशिष्टशब्दा: पृ०सं० १. अघोषः ३४३ | २७. अनुवर्तनम् १३ २. अङ्गनिरसमम् १६९ | २८. अनुवृत्ति: १४ ३. अज्ञातज्ञापनम् ९३ | २९. अनुषगः २५३ अतन्त्रम् । १७, १८, २४ | ३०. अनुस्वारः ३९३ अतिदेश: २६२, २६३ | ३१. अनेकार्थत्वादनव० २४२ अतीतविषयाः ५९ | ३२. अनेकार्थत्वाद् धातूनाम् १३४, अत्यन्तापह्नव: २३०, २४४ ८. अथ १,२,६,७,१० ३३. अनेकार्थाश्च धातवः ४५ अद्यतन: ७१ |३४. अन्तरङ्गम् १०. अद्यतनी १६, ७२, १०५, | ३५. अन्तर्वर्तिनी विभक्तिमाश्रित्य २५६ |३६. अन्वयव्यतिरेकानुविधानात् ४० ११. अधिकारः ३७. अन्वयव्यतिरेको १२. अधिकारपक्ष: ३८. अन्वर्थता ७२ १३. अधिकारार्थ: ३९. अन्वर्थबलादेव ३, ७८, २५६ १४. अध्याहार्यम् |४०. अन्वर्थवाद: ६२ १५. अनभिधानात् ४१. अन्वर्थसंज्ञाया: १६. अनवद्यम् प्रायोवृत्तित्वात् १७. अनादर: १५५ ४२. अन्वर्था १८. अनाद्यर्थोऽयमारम्भः ४३. अन्वर्थाश्रयणेन १९. अनियमे प्राप्ते परिभाषेयम् । ४४. अन्वाचयशिष्टोऽयं चकारः १५४ २० अनिर्दिष्टार्थाः प्रत्ययाः ४५. अन्वाचयशिष्टोऽयमादेश: २१४,२१५ २१. अनिष्टापत्ति: ४६. अपपक्ष: १५६, १९९ २२. अनुकरणसामर्थ्यात् | ४७. अपप्रयोगः १०५ २३. अनुकार्यम् |४८. अपवाद: २४. अनुगतार्थाः १४ |४९. अप्राप्तिपूर्वको विधि: २५. अनुप्रयोगः ९७, १०१, ५०. अप्राप्तिपूर्वकत्वेन १०२, २१३ | ५१. अभाव: ३७, ३८, ४१ २६. अनुमतिः ८७, ११० | ५२. अभिधानम् २३८ ६६ ११३ ३४३ ११७ ५४

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564