Book Title: Karpur Manjari
Author(s): Rajshekhar Mahakavi
Publisher: NIrnaysagar Mudranalay

View full book text
Previous | Next

Page 143
________________ ४ बालभारतम् सूत्रधारः - ( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ? यद्वाल्मीकिव्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य प्रथमे प्राणाः । यतः, - Compute प्रथयति पात्रविशेषान् सामाजिक जनमनांसि रञ्जयति । अनुसंदधाति च रसान्नाट्य विधाने ध्रुवा गीतिः ॥ १४ ॥ तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । ) प्रस्तावना | (ततः प्रविशति वाल्मीकिर्व्यासश्च । ) व्यासः - ( सपादोपग्रहम् । ) भगवन् अद्भुत संभव ! एष व्यासः पाराशर्योऽभिवादयते । वाल्मीकिः ( पृष्ठे पाणि निधाय । ) वत्स सात्यवतेय ! खप्रबन्धपरिसमात्या वर्धस्व | व्यासः - परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । ) I योगीन्द्रच्छन्दसां द्रष्टा रामायणमहाकविः । वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ १५ ॥ वाल्मीकिः अष्टादशपुराणसारसंग्रहकारिन् । कियान्वर्तते नवेतिहासो भारतम् ! व्यासः - पुनः पुनरविनयोद्धाटनेन मा लज्जयतु मामुपाध्यायः । के वयं नाम रामायण महाकवेः पुरतः ? ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे येषां वेदवदाता स्मृतिमयी वाग्लोकयात्राविधौ । स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यत्र ये व्युत्पत्त्या परया रसोपनिषदां रामायणस्यास्य ते ॥ १६ ॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184