Book Title: Jinduttasuri Charitram Purvarddha
Author(s): Chhaganmalji Seth
Publisher: Chhaganmalji Seth

View full book text
Previous | Next

Page 389
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५१ ११ गुण(धन)सुंदरसूरि ३३५ १६ भद्रगुप्तसूरि ५३३ ६३ १२ श्यामाचार्य ३७६ १७ श्रीगुप्तसरि ५४८ ७८ १३ स्कन्दिलाचार्य ४१४ १८ वज्रमूरि ५८४ १११ १४ रेवतिमित्रसूरि ४५० १९ आर्यरक्षितसूरि ५९७ १२७ १५ धर्ममूरि वीरात ४९४ २० पुष्पमित्रसूरि ६१७ १४७ विक्रमात् २४ ॥ द्वितीय उदय ॥ २१ वज्रसेनसूरि १५० ३३ संभूतिसरि ८२९ २२ नागहस्तिसूरि २१९ ३४ माढरसंभूतिसूरि ८८९ २३ रेवतिमित्रसूरि २७८ ३५ धर्मरत्नसूरि २४ सिंहमूरि ३५६ ३६ ज्येष्ठांगसूरि १००० २५ नागार्जुनसूरि ४३४ ३७ फल्गुमित्रसूरि १०४९ २६ भूतदिन्नमरि ५१३ ३८ धर्मघोषसरि ११२७ २७ कालिकसरि ५२४ ३९ विनयमित्रमरि १२१३ २८ सत्यमित्रसूरि ५३१ ४० शीलमित्रसूरि १२९२ २९ हारिलहरि ५८५ ४१ रेवतिमित्रसूरि १३७० ३० जिनभद्रसूरि ६४५ ४२ स्वामित्रसूरि १४४८ ३१ उमास्वातिसूरि ७२० ४३ अर्हन्मित्रसूरि १४९३ ३२ पुष्पमित्रसूरि ७८० ___ लोकप्रकाशसर्ग ३४ युगप्रधाननामानि यथा, विषमेऽपि च कालेऽस्मिन भवन्त्येवं महर्षयः, निग्रंथैः सदृशाः केचिचतुर्थारक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431