Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थाहादग्रन्थमाला।
मुरजः । श्लोकद्वितयम् । रोगपातविनाशाय तमोनुन्महिमायिने । योगख्यातजनार्चाय श्रमोच्छिम्मंदिमासिने ॥७६॥
रोगेति-श्लोकद्वितयम् । अयमेव श्लोको द्विवारः पठनीयो द्वेधा व्याख्येयश्चेति कृत्वा श्लोकयमक इति भावः ।
रोगा: व्याधय: पाताः पातकानि कुत्सिताचरणानि, रोगाश्च पाताश्च रोगपाताः तान् विनाशयतीति रोगपातविनाशः तस्मै रोगपातविनाशाय । बहुलवचनात् कर्तरि अङ् घञ् वा । तमः अज्ञानं तत् नुदतीति तमोनुत् अज्ञानहन्तेत्यर्थ: । महिमानं माहात्म्यं पूजां अयते गच्छत्येवंशील: 'शीलार्थे णिन्' महिमायी । तमोनुच्चासौ महिमायी च तमोनुन्महिमायी तस्मै तमोनुन्महिमायिने । योगेन ध्यानेन शुभानुष्ठानेन ख्याताः प्रख्याताः योगख्याताः योगख्याताश्च ते जनाश्च योगख्यातजनाः योगख्यातजनानां अर्चा पूजा सत्कारः यस्यासौ योगख्यातजनार्चः गणधरादिपूज्य इत्यर्थः । अथवा योगख्यातजनैरर्यः इति योगख्यातजनार्चः तस्मै योगख्यातजनार्चाय । श्रमः स्वेदः तं उच्छिनत्ति विदारयतीति श्रमोच्छित् । मन्दिमा मदुत्वं सर्वदयास्वरूपं तस्मिन् आस्ते इति मन्दिमासी । श्रमोच्छिच्चासौ मन्दिमासी च श्रमोच्छिन्मन्दिमासी तस्मै श्रमोच्छिन्मन्दिमासिने । इन ते नमः इत्येतदनुवर्तते । तै: एवमभिसम्बन्ध: कर्त्तव्य:-हे शान्तिभट्टारक इन स्वामिन् ते तुभ्यं नमोस्तु किं विशिष्टाय तुभ्यं रोगपातविनाशाय पुनरपि किं विशिष्टाय तमोनुन्महिमायिने पुनः योगख्यातजनार्चाय श्रमोच्छिमन्दिमासिने || ७६ ॥ ___ हे स्वामिन् शान्तिनाथ ! आप अनेक रोगोंके नाश करने वाले हैं। अनेक पापोंके दूर करनेवाले और अज्ञानरूपी अंधकार
For Private And Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132