Book Title: Jin Shatakam Satikam
Author(s): Lalaram Jain
Publisher: Syadwad Ratnakar Karyalay
Catalog link: https://jainqq.org/explore/020405/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V भौ مال ako www.kobatirth.org स्याद्वाद ग्रंथमाला जिनशतक संस्कृतटीका और भाषानुवादसहित। Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only sria -३२. 胶 ॐ सम्पादक श्रीलालाराम जैन Printed by Gauri Shanker Lal Manager, at C. P. Press, Benares City. > Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः समन्तभद्राय। स्याद्वादग्रंथमाला। स्वामि समन्तभद्राचार्यविरचित जिनशतक। भव्योत्तम नरसिंहभट्टकृत व्याख्या तथा चावलीनिवासी श्रीयुत पंडित लालारामजीकृत भाषानुवादसहित जिसको पन्नालाल बाकलीवाल मालिक-स्याद्वादरत्नाकर कार्यालयने काशीके लक्ष्मीनारायणप्रेसमें सीताराम दिनकर जटार प्रोप्रायटरके प्रबंधसे छपाकर प्रसिद्ध किया । - वीर संवत् २४३८ । ईस्वीसन् १९१२ । प्रथमावृत्ति ] [न्योछावर ) For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचना । पाठक महाशय ! यह ग्रंथ सर्वसाधारणको रुचिकर व विशेष उपयोगी नहीं होगा इसकारण स्याद्वादग्रंथमालामें प्रकाशित करना लाभदायक न समझकर भी इसे सबसे पहिले इसलिये प्रकाशित किया है किजब स्वामिसमन्तभद्राचार्य महाराजको महाभस्मक व्याधि होगई थी उस समय फिरते २ यहां आकर काशीके प्रसिद्ध शिवभक्त शिवकोटी महाराजके शिवालयमें पुजारी बनकर शिवनिर्माल्यके सेवनसे भस्मकव्याधि रोगकी निवृत्ति कियी थी । जब काशीनरेशको इनके शैव होनेमें संदेह हुवा तो इनको अपने सामने शिवमूर्तिको नमस्कार करनेकी आज्ञा दी तब आचार्य महाराज भी स्वयंभूस्तोत्र रचकर स्तुति करनेलगे । जब अष्टमतीर्थकर श्रीचंद्रप्रभकी स्तुति करते समय शिवमूर्ति फटकर उसमेंसे रत्नमयी चंद्रप्रभ भगवानकी मूर्तिका आविर्भाव हुवा तब उन्होंने नमस्कार किया और शिवकोटि महाराजप्रभृति हजारों शिवभक्तोंको जिनभक्त बनाकर शिष्य किया । उस स्वयंभूस्तोत्रके पश्चात् ही आचार्य महाराजने यह जिनशतक नामकी स्तुतिविद्या प्रत्येक श्लोक मुरजादिचक्रबद्ध रचकर चित्रकाव्यका पांडित्य दिखाया है । स्याद्वादग्रंथमालाका प्रादुर्भाव इस पवित्र जैनतीर्थसे होनेके कारण काशीके इतिहासप्रसिद्ध उक्त आचार्यकृत इस ग्रंथको पवित्र मंगलमय समझकर हमने इसे मंगलाचरण स्वरूफ सबसे प्रथम प्रकाशित किया है । आशा है कि आप इस पूज्य काव्यको विनयसहित ग्रहणकरके हमारे इस प्रथम परिश्रमको सफल करेंगे। ___ इस ग्रंथकी एक ही प्रति जयपुर नगरसे प्राप्त हुई थी उसीपरसे ही इसका संपादनकार्य हुवा है, दूसरी प्रतिकी सहायता नहीं मिली । इसके सिवाय यदि नये प्रेसके नये २ कर्मचारियोंकी तथा हमारे दृष्टि दोषसे अशुद्धियां रही हो तो विद्वजन संशोधनपूर्वक पढ़कर इस प्रमादको क्षमा करेंगे। काशी। प्रकाशक । For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री परमात्मने नमः । स्याद्वादग्रन्थमाला । श्रीमद्भगवत्समन्तभद्राचार्यविरचितम् जिनशतकं सटीकम् । ****☺☺"XXX".00.... Acharya Shri Kailassagarsuri Gyanmandir टीकाकारस्य मंगलाचरणम् । नमो वृषभनाथाय लोकालोकावलोकिने । ' मोहपंकविशोषाय भासिने जिनभानवे ॥ १ ॥ समन्तभद्रं सद्बोधं स्तुवे वरगुणालयम् । निर्मलं यद्यशष्कान्तं बसूत्र भुवनत्रयम् ॥ २ ॥ यस्य च सद्गुणाधारा कृतिरेषा सुपद्मिनी । जिनशतकनामेति योगिनामपि दुष्करा ॥ ३ ॥ तस्याः प्रबोधकः कश्चिन्नास्तीति विदुषां मतिः। यावत्तावद्वभूवैकों नरसिंहो विभाकरः ॥ ४ ॥ दुर्गमं दुर्गमं काव्यं श्रूयते महतां वचः । नरसिंहं पुनः प्राप्य सुगमं सुगमं भवेत् ॥ ५ ॥ स्तुतिविद्यां समाश्रित्य कस्य न क्रमते मतिः । तद्वृत्तिं येनं जाड्येतु कुरुते वसुनन्यपि ॥ ६ ॥ १ महाबोधं । २ “ तद्वृत्तिं यो न बोध्येत कुरुते वसुनन्दूयपि " इति पुस्तकान्तर पाठः । For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रंथमाला। आश्रयाज्जायते लोके निःप्रभोऽपि महाद्युतिः। गिरिराजं श्रितःकाको धत्ते हि कनकच्छविः ॥ ७ ॥ वृषभादिचतुर्विंशतितीर्थकराणां तीर्थकरनामकोदयवायुसमूहोद्वार्ततसौधर्मेन्द्रादिसुरवरसेनावारिधिभाक्तिकजनसमुपनीतेज्याविधानार्हाणां घाति कर्मक्षयानन्तरसमुद्भूतविषयीकृतानेकजीवादिद्रव्यत्रिकालगोचरानन्तपर्यायकेवलज्ञानानां स्तुतिरियं जिनशतकनामेति । तस्याः समस्तगुणगणोपेतायाः सर्वालंकारभूषितायाः घनकठिनघातकर्मेन्धनदहनसमर्थायाः तार्किकचूड़ामणिश्रीमत्समन्तभद्राचार्यविरीचतायाः संक्षेपभूतविवरण क्रियते । मुरजबन्धः । श्रीमज्जिनपदाभ्याशं प्रतिपद्यागसां जये । कामस्थानप्रदानेशं स्तुतिविद्यां प्रसाधये ॥१॥ श्रीमजिनेति । पूर्वार्द्धमेकपंक्त्याकारण व्यवस्थाप्य पश्चार्द्धमप्येक पंक्त्याकारेण तस्याधः कृत्वा मुरजबन्धो निरूपयितव्यः । प्रथमपंक्तेः प्रथमाक्षरं द्वितीयपंक्ते द्वितीयाक्षरेण सह, द्वितीयपंक्तेः प्रथमाक्षरं प्रथमपंक्ते द्वितीयाक्षरेण सह एवमुभयपंक्त्यक्षरेषु सर्वेषु संयोज्यम् । एवं सर्वेऽपि मुरजवन्धा दृष्टव्याः । अस्य विवरणं क्रियते । श्रीविद्यते यस्य स श्रीमान् जिनत्य पदाभ्याशः पदसमीपं जिनपदाभ्याशः श्रीमांश्चासौ जिनपदाभ्याशश्च श्रीमजिनपदाभ्याशस्तं श्रीमजिनपदाभ्याशं । प्रतिपद्य संप्राप्य प्रतिपद्येति For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । प्रतिपूर्वस्य पदेः क्त्वांतस्य प्रयोगः । आगसां पापानां जये जयहेतोनिमित्ते इवियम् । काम इष्टं कमनीयं इच्छा वा स्थानं निवासः कामं च तत्स्थानं च कामस्य वा स्थानं कामस्थानं तस्य प्रदान कामस्थानप्रदानं अथवा कामश्च स्थानं च कामस्थाने तयोः प्रदानं कामस्थानप्रदान तस्य ईशः कामस्थानप्रदानेशः तं कामस्थानप्रदानेशं, प्रथमपादेन सह सम्बन्धः । स्तुतिरेव विद्या स्तुतिविद्या तां प्रसाधये अहमिति सम्बन्धः । अथवा कामस्थानप्रदानेशमिति स्तुतिविद्याया विशेषणम्, कामस्थान प्रदानस्य ईष्ट इति कामस्थान प्रदानेट अतस्तां । किमुक्तं भवति-श्रीमजिनपदाभ्याशं प्रतिपद्य स्तुतिविद्यां प्रसाधयेऽहं । किं विशिष्टां स्तुतिविद्या कथंभूतं वा जिनपदाभ्याशं कामस्थानप्रदानेशं । किमर्थ आगसां जये जयनिमित्तं । प्रसाधये इति च प्रपूर्वस्य साधसंसिद्धावित्यस्य श्रोः णिजलडंतस्य प्रयोगः ॥ १ ॥ समस्त मनोरोंको पूर्ण करनेवाले श्रीजिनेन्द्रदेवके चरण कमलोंके निकट जाकर अपने पापोंका नाश करनेकेलिये मैं यह श्रीजिनेन्द्रदेवका स्तोत्र प्रारंभ करता हूं ॥१॥ मुरजबन्धः। स्नात स्वमलगंभीरं जिनामितगुणार्णवम् । पूतश्रीमज्जगत्सारं जना यात क्षणाच्छिवं ॥२॥ स्नात स्वमलेति । मुरजबन्धःपूर्ववद्दृष्टव्यः । स्नात इति क्रियापदं ष्णा शौच इत्यस्य धोः लोडतस्य रूपं । सुष्टु न विद्यते मलं यस्य स स्वमल: गंभीरः अगाधः खमलश्चासौ गंभीरश्च स्वमलगंभीरः अतस्तं For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वाद ग्रंथमाला। स्वमलगंभीरम् । न मिताः अमिताचते गुणाश्चते अमितगुणाः जिनस्यामितगुणाः जिनामितगुणाः जिनामितगुणा एव अर्णवः समुद्रः अथवा जिन एव अमितगुणार्णवः जिनामितगुणार्णवस्तं । पूतः पवित्रः श्रीमान् श्रीयुक्तः जगतां सारा जगत्सारः पूतश्च श्रीमांश्च जगत्सारश्च पूतश्रीमज्जगत्सारः तं । जनाः लोकाः।यात इति क्रियापदं । या गतावित्यस्य धोः लोडतस्य प्रयोगः । क्षणादचिरादचिरेणेत्यर्थः । शिवं शोभनं शिवरूपमित्यर्थः । किमुक्तं भवति–हे जनाः जिनागितगुणार्णवं स्नात येन क्षणाच्छिवं यात इति । शेषाणि पदानि जिनामितगुणार्णवस्य विशेषणानि ॥२॥ भो भव्यजन हो, अत्यन्त निर्मल, गंभीर, पवित्र, अत्यन्त सुशोभित और संसारके सारभूत श्रीजिनेन्द्रदेवके अनन्त गुणरूपी समुद्र में स्नान करो अर्थात् उनके गुणोंमें तल्लीन होजाओ क्योंकि भगवानके गुणरूपी समुद्रमें स्नान करनेसे तुमको शीघ्र ही मोक्षकी प्राप्ति होगी ॥ २ ॥ अर्द्धभूमगूढपश्चार्द्धः। धिया ये श्रितयेता| यानुपायान्वरानतः । येपापा यातपारा ये श्रियायातानतन्वत ॥ ३ ॥ - धियेति अर्द्धभूमगूढपश्चाद्धः । कोस्यार्थः चतुरोऽपिपादानधोऽधो. विन्यस्य चतुर्णी पादानां चत्वारि प्रथमाक्षराणि अन्त्याक्षराणि चत्वारिगृहीत्वा प्रथमः पादो भवति । पुनरपि तेषां द्वितीयाक्षराणि चत्वार्यन्तसमीपाक्षराणि च चत्वारि गृहीत्वा द्वितीयः पादो भवति । एवं For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनशतक | चत्वारोऽपि पादाः साध्याः । अनेन न्यायेन अर्द्धः भ्रमो भवति । प्रथमा यान्यक्षराणि तेषु पश्चिमार्द्धाक्षराणि सर्वाणि प्रविशन्ति । एकस्मिन्नपि समानाक्षरे बहूनामपि समानाक्षराणां प्रवेशो भवति । अतोगूढपश्चाद्धोऽप्ययं भवति । एवमेव जातीयाः श्लोका मृग्याः | Acharya Shri Kailassagarsuri Gyanmandir धिया बुद्ध्या । ये यदोरूपं । श्रितया आश्रितया सेव्यया इत्यर्थः । इता, विनष्टा अत्तिः मनःपीड़ा यस्या: सेयमितातिः तया । यान् यदः शसंतस्य प्रयोगः । उपायान् उपपूर्वस्य अयगतौ अस्याजंतस्य रूपं उपगम्यानित्यर्थः । चराः प्रधानाः इन्द्रादयः नताः प्रणताः । ये च वक्षमाणन च शब्देन सहसंबन्धः। न विद्यते पापं येषां ते अपापाः शुद्धाः कर्मरहिता इत्यर्थः । यात पारं यैस्ते यातपारा : अधिगत सर्वपदार्थाः इत्यर्थः ये च श्रीलक्ष्मीस्तया आयातान् अतन्वत तनु विस्तारे इत्यस्यधोङतस्य रूपम् । यथा द्रव्येण राजानः अभितान् विस्तारयति । उत्तरत्र क्रियापदं तिष्ठति तेन सह सम्बन्धः ॥३॥ अर्जुनमः । आसते सततं ये च सति पूर्वक्षयालये । ते पुण्यदा रतायातं सर्वदा माभिरक्षत ॥ ४ ॥ आसत इति - आस्ते आस उपवेशने इत्यस्य धोः लङन्तस्य प्रयोगः । सततं सर्वकाल । ये च च शब्दः समुच्चये. यदः प्रयोगान् जसन्तान् सुमुचिनोति पूर्वप्रक्रान्तान् । सति शोभने सतः इवन्तस्य रूपम् । न विद्यते क्षयः विनाशो यस्यासावक्षयः । आलयः अवस्थानम् । अक्षयश्चासावालयश्च अक्षयालयः पुरुश्चासावक्षयालय पुर्वक्षयालयः तस्मिन् पुर्वक्षया । ते तदः प्रयोगोऽयम्, यदः प्रयोगानपेक्षते । J For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला | पुण्यं ददते इति पुण्यदाः । रतेनायातः रतायातः अतस्तम् । रागेणागतं भक्त्यागतमित्यर्थः । सर्वदा सर्वकालम् । मा अस्मदः इवन्तस्य प्रयोगः । अभिरक्षते क्रियापदम् । अभिपूर्वस्य 'रक्ष पालने' इत्यस्य धोः लोडन्तस्य प्रयोगः । ते इति अभिरक्षत इति च यदो रूपेण जसन्तेन सह प्रत्येकमभिसम्बध्यते । किमुक्तं भवति - वराः यान् उपायान् नताः प्रणताः धिया, किं विशिष्टया श्रितया, पुनरपि इतायो । किमुक्तं भवति - प्रेक्षापूर्वकारिभि: ये स्तुताः ते मा रतायातं अभिरक्षत, ये च अपापा ये च यातपारा: ये च श्रिया आयातान् प्रणतान् अतन्वत विस्तारयन्तिस्म ये च सति पुर्वक्षयालये सिद्धत्व पर्याये सततं आसते ये च पुण्यदा: ते यूयं मा सर्वदा रतेन भक्यागतं अभिरक्षत पालयत इत्युक्तं भवति ॥ ४ ॥ जिस भगवानको इन्द्रादिक देव अपनी पूज्य और निर्मल बुद्धिसे नमस्कार करते हैं। जो जिनन्द्रदेव ज्ञानावरणादि अष्ट कर्मरहित शुद्ध हैं, सर्वज्ञ हैं, तथा अपने आश्रित भव्यजीवों को मोक्षरूपी लक्ष्मीसे सुशोभित करते हैं, और अत्यन्त उत्कृष्ट अविनाशी सिद्धत्व पर्याय में निरन्तर विराजमान रहते हैं तथा पुण्यको देनेवाले हैं । ऐसे श्रीजिनेन्द्रदेव मुझ भक्तकी सदा रक्षा करो ॥ ३ ॥ ४ ॥ साधिकपादाभ्यासयमकः । नतपीलासनाशोक सुमनोवर्षभासितः । भामंडलासनाशोकसुमनोवर्षभासितः ॥ ५ ॥ नतपीति --- प्रथमपादस्य पश्चाक्षराणि अभ्यस्तानि पुनरुच्चारितानि For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । द्वितीयपादश्च समस्तः पुनरुच्चारितः । नतानां प्रणतानां पीला ब्याधयः डो लो वा इति लत्वन्ताः । अस्यतीति नतपीलासनः । तस्य सम्बोधनं हे नतपीलासन । न विद्यते शोको यस्यासावशोक: तस्य सम्बोधनं हे अशोक । शोभनं मनोविज्ञानं यस्य सः सुमनाः तस्य सम्बोधनं हे सुमनः । अव रक्ष अथवा वा समुच्चये दृष्टः । हे ऋषभ आदि तीर्थकर । आसितः स्थितः सन् । भामण्डलं प्रभामण्डलं; आसनं सिंहासनम्, अशोकः अशोकवृक्षः, सुमनस: पुष्पाणि तेषां वर्ष सुमनोवर्षे पुष्पवृष्टिरित्यर्थः, तेषां द्वन्द्वः तैर्भासितः शोभितः भामण्डलासनाशोकसुमनोवर्षभासितःसन् । किमुक्तं भवति-हे ऋषभ अव इत्यादि अथवा हे भट्टारक यदा त्वं स्थित: तदा एवंविधः सन् स्थितगतश्च त्वं यदा तदा एवंप्रकारै गातः । वश्यमाणेन श्लोकेन सह सम्बन्धः ॥ ५ ॥ गुप्तक्रियो मुरजबन्धः। दिव्यैर्ध्वनिसितछत्रचामरैर्दुन्दुभिस्वनैः । दिव्यैर्विनिर्मितस्तोत्रश्रमदर्दुरिभिर्जनैः ॥ ६ ॥ दिव्यैरिति-क्रिया पुनः तृतीयपादे गुप्ता दिव्यैरित्यत्र । अथवा मुरजबन्ध एवं दृष्टव्यः तद्यथा-चतुरोपि पादानधोधो व्यवस्थाप्य प्रथमपादत्य प्रथमाक्षरेण तृतीयपादस्य द्वितीयाक्षरं, तृतीयपादस्य प्रथमाक्षरं प्रथमपादस्य द्वितीयाक्षरेण सह गृहीत्वा एवं नेतव्य यावत्परिसमातिः । पुनर्दितीयपादस्य प्रथमाक्षरं चतुर्थपादस्य द्वितीयाक्षरेण, चतुर्थपादस्य प्रथमाक्षरेण सह द्वितीयपादस्य द्वितीयाक्षरं गृहीत्वा पुनरनेन विधानेन तावन्नेतव्यं यावत्परिसमातिभवति । ततो मुरजबन्धः । स्थात् । For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गद्य; भवति ॥ ६ ॥ स्याद्वाद ग्रन्थमाला | दिवि भवानि दिव्यानि अतस्तैर्दिव्यः इन्द्रं कृत्वा ध्वमिसित छत्र चामरैः पुनरपि दुन्दुभिस्वनैः दिव्यैरिति प्रत्येकं समाप्यते । दिवि आकाशे ऐः गतवान् इण गतावित्यस्य धो: लडन्तस्य रूपम् । विनिर्मिसानि कृतानि स्तोत्राणि स्तवनानि विनिर्मितस्तोत्राणि तेषु । श्रमः अभ्यासः । नानाप्रकारेण मधुररवेणकृतस्तवननित्यर्थः । विनिर्मितस्तोत्र श्रमः स एव दर्दुरः वाद्यविशेषः विनिर्मितस्तोत्र श्रमदर्दुरः । स एप्रामस्ति ते विनिर्मितस्तोत्र श्रमदर्दुरिणः । तैः सह जनैः समयमृतिप्रणागिरित्यर्थः । किमुक्तंभवति -- चतुर्णिकायदेवेन्द्रचकघरबलदेववासुदेवप्रभृतिभिः स्थितश्च भवान्, ततो भवानेव परमात्मा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only सह एतदुक्तं हे ऋषभदेव प्रभो ! जो पुरुष आपको नमस्कार करते हैं आप उनकी सम्पूर्ण व्याधियों को दूर कर देते हैं; आप शोक रहित हैं सर्वोत्कृष्ट विज्ञानको धारण करनेवाले हैं । हे भगवन् जब आप समवसरण में विराजमान होते हैं उस समय आप दिव्य भामण्डल, दिव्य सिंहासन, दिव्य अशोकवृक्ष, दिव्य पुष्पवृष्टि, दिव्यध्वनि, दिव्य स्वेतच्छन, दिव्यचमर, और दिव्यदुंदुभि, इन अष्ट प्रातिहार्यों से बड़े हो सशोभित होते हो । हे प्रभो ! बड़े परिश्रमसे अनेक प्रकारके स्तोत्र करनेवाले भवनवासी व्यन्तर ज्योतिष्क वैमानिक देवोंके इन्द्र, चक्रवर्ति बलदेव वासुदेव आदि समवसरण में रहने वाले प्रजाजनोंके साथ ही आप विराजमान ( शोभित ) होते हो और उन्हीं के साथ मोक्ष जाते हो । अतएव हे देव आप हो परमात्मा हो ॥ ५ ॥ ६ ॥ Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । मुरजबन्धः। यतःश्रितोपि कान्ताभिदृष्टा गुरुतया स्ववान्। वीततोविकाराभिः स्रष्टा चारुधियां भवान् ॥७॥ यतः श्रित इति-यतः यस्मात् श्रितोपि आश्रितोपि सेवितोपि कान्ताभिः स्त्रोभिः वानव्यन्तरादरणोभिः । तथापि दृष्टा प्रेक्षिता गुरुतया गुरुत्वेन गुरोभवः गुरुता तया। स्ववान् आत्मवान् ज्ञानयानित्यर्थः । किं विशिष्टाभिः स्त्रीभिः वीतचेतोविकाराभि: बीत: विनष्ट: चेतसः चित्तस्य विकारः कामाभिलाष: यासां ता: वीतचेतोविकाराः ताभि: वीतचेतोविकाराभिः । सष्टा विधाता । चायंश्च ताः धियश्च चारुधियः अतस्तासां चारधियां शोभनबुद्धीनां । भवान् भट्टारक: । किमुक्तं भवतिसमवसृतिस्थस्त्रीजनसेवितोपि गुरुत्वेन इक्षितासि यतस्तत: शोभनबुद्धीनां सष्टा कत्ती भवानव एतदुक्तं भवति ।। ७ ॥ हे भगवन् लमवसरणमें निर्विकार और शुद्ध चित्तवाली अनेक सुन्दरी देवियां आपकी सेवामें उपस्थित रहती हैं तथापि आप ज्ञानवान और महान ही माने जाते हो, अर्थात् जिनकी सेवामें स्त्रियां रहती हैं वे कभी ज्ञानी और महान् नहीं हो सकते और न वे स्त्रियां ही निर्विकार और शुद्धचित्त वाली कही जा सकती हैं, परन्त आपकी सेवामें स्त्रियां रहते हुये भी आप ज्ञानी और बड़े माने जाते हो, तथा आपको सेवामें रहते हुये भी वे स्त्रियां निविकार और शुद्ध चित्तवाली गिनी जाती हैं। हे प्रभो ! इन सब हलुओंसे निर्मलबुद्धिके उत्पन्न करनेवाले विधाता आप ही हो ॥ ७॥ For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । मुरजबन्धः। विश्वमेको रुचामाको व्यापो येनार्य वर्त्तते । शश्वल्लोकोपि चालोको द्वीपो ज्ञानार्णवस्य ते॥८॥ विश्वमेक इति-विश्वं समस्तं क्रियाविशेषणमेतत् । एकः अद्वितीयः। रुचां दीप्तानां आक: प्रापकः। कर्मणि तेयं । व्यापः ब्यापकः । येन यस्मात् । हेतौ भा। हे आर्य भट्टारक । वर्तते शश्वत सर्वदा । लोक: द्रव्याधारः शश्वल्लोकः । अपि च अन्यच्च । अलोकोपि अलोकाकाशमपि । द्वीप: समुद्रे जलविरहितः प्रदेशः । ज्ञानं केवलज्ञानम् अर्णव: समुद्रः। ज्ञानमेवाणवः ज्ञानार्णवः तस्य ज्ञानार्णवस्य । ते तव। अथवा लोकस्यैव विशेषणम् | हाभिः ज्ञानै: आक: परिच्छेद्यः व्याप: मेयः । येन कारणेन लोकश्चालोकश्च आको व्यापश्च ज्ञानार्णवस्य ते तव तेन कारणेन द्वोपो वर्त्तते इति । किमुक्त भवति-सर्वपदार्थेभ्य: केवलज्ञानस्यैव माहात्म्यं दत्तं भवति ॥ ८ ॥ हे आर्य भट्टारक ! यह सम्पूर्ण पट् द्रव्यात्मक लोकाकाश तथा अलोकाकाश ज्ञानसे ही जाना जाता है और ज्ञानके ही द्वारा प्रमेय माना जाता है । इसलिये यह लोकाकाश तथा अलोकाकाश आपके ज्ञानरूपी समुद्रका एक द्वीप है । भावार्थजैसे द्वीप समुद्रके भीतर होता है उसीप्रकार ये समस्त, लोक अलोक आपके केवलज्ञानके भीतर हैं इसकारण यह द्वीप है अर्थात् आपका ज्ञान सवको जानता है और सबसे बड़ा है ॥ ८ ॥ For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनशतक | मुरजबन्धः । Acharya Shri Kailassagarsuri Gyanmandir ११ श्रितः श्रेयोप्युदासीने यत्त्वय्येवाश्नुते परः । क्षतं भूयो मदाहाने तत्त्वमेवार्चितेश्वरः ॥९॥ पुण्यमपि । श्रितः श्रेय इति श्रितः आश्रितः । श्रेयोपि उदासीने मध्यस्थे । अत्रापि शब्दः सम्बन्धनीयः । यत् यस्मात् । त्वयि युष्मदः ईचन्तस्य प्रयोगः । भट्टारके एब नान्यत्रेत्यर्थः । अश्नुते प्राप्नोति । परः जीवः । क्षतं विवरं छिद्रं दुःखम् । भूयः पुनरपि । मदस्य अहानं यस्मिन् स मदाहान: तस्मिन् मदाहा । मदः रागविशेषः । अहानं अपरित्यागः । तत् तस्मात् । त्वमेव भवानेव अर्चितः पूजितः । ईश्वरः प्रधान: स्वामी । एतदुक्तं भवति-भट्टारके उदासीनेपि आश्रित: जीव: अश्नुते श्रेयः सरागे त्वद्व्यतिरिक्तेऽन्यत्र राजादिके जने पुनराश्रित: क्षतं दुःखमेव प्राप्नोति । तस्माद् भट्टारक एव अचिंतेश्वर: नान्यः ॥ ९ ॥ For Private And Personal Use Only हे भगवन् ! यद्यपि आप उदासीन हैं, वीतराग हैं तथापि जो जीव आपका आश्रय लेते हैं, आपकी सेवा करते हैं, उन्हें पुण्यकी प्राप्ति होती है और जो आपसे भिन्न राजा महाराजादिक अथवा ब्रह्मा विष्णु आदिक रागी द्वेपी हैं उनकी सेवा करनेसे दुःख ही होता है । इसलिये आप ही पूज्य ईश्वर हैं ॥ ९ ॥ १ अर्चित श्वासावीश्वरश्व अर्चितेश्वरः । Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रंथमाला। गतप्रत्यागतार्द्धः। भासते विभुतास्तोना ना स्तोता भुवि ते सभाः। या श्रिताःस्तुत गीत्या नु नुत्यागीतस्तुताःभिया॥१०॥ भासते इति...अस्य श्लोकस्या पंक्त्याकारेण विलिख्य क्रमेण पठनीयम् । अमपाठे यान्यक्षराणि विपरीतपाठपि तान्येवाक्षराणि यतस्ततो गतप्रत्यागताचः। एवं द्वितीयार्द्धमपि योज्यम् । एवं सर्वत्र गतप्रत्यागतार्द्ध श्लोकाः दृष्टव्याः । भारते शोभते । विभोर्भावः विभुता स्वामित्वम् । तया । अस्ता: क्षिप्ता: ऊना: न्यूनाः यकाभिः ता विभुतास्तोनाः। ना पुरुषः। स्तोता स्तुतेः कत" । भुवि लोके । ते तव । समाः समवसृती:, शसन्ताः दृष्टव्याः। याः यद: टावन्तरमा प्रयोग: । श्रिता: आश्रिताः । हे स्तुत पूजित । गीत्या गेयेन । नु वित्त । नुत्या स्तवेन गीताश्च ता: स्तुताश्च गीतस्तुताः। श्रिया लक्ष्म्या। श्रिया आश्रिताः या: सभाः गोत्या गीता: नुत्या स्तुताः संजाता: ना स्तोता पुरुष: भासते ॥ १० ॥ हे पूज्य ! जो पुरुष आपकी स्तुति करता है, वह तीर्थकर पद पाकर इल लोकमें आपकी समान उस समवसरणरूपसभाको सुशोभित करता है कि जो सभा अंतरंग बहिरंग लक्ष्मीसे मुशोभित है तथा जिसका वर्णन बड़े बड़े स्तोत्रोंसे किया जाता है और इन्द्र चक्रवर्ती आदि बड़े २ पुरुषों के नमस्कार करनेसे पूज्य है सथा जिसने अन्य सब सभायें अस्त (मात) करदी है।॥ १०॥ For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । श्लोकयमकः। स्वयं शामयितुं नाशं विदित्वा सन्नतस्तु ते । चिराय भवते पीड्यमहोरुगुरवेऽशुचे ॥११॥ स्वयंशमेति-द्वौ श्लोकौ एतौ पृथगों दृष्टव्यौ । स्वयं स्वतः । शमयितुं विनाशयितुम् । नाश विनाशम् कर्म । विदित्वा ज्ञात्वा उपलभ्य । सन्नतः सम्यग् नतः प्रणत: । तु अत्यर्थम् । ते तुभ्यम् । चिराय नित्याय अक्षयपदनिमित्तं वा । भवते प्रभवते भूसतायामित्यस्य धोः शत्रन्तस्य अबन्तस्य प्रयोगः । पीड्यं सविधातम्, न पौड्यं अपीड्यम्, महः तेजः, अपोज्यं च तन्महश्च तदषोड्यमहः, अपीड्यमहस: रुक् अपीज्यमहोरुक्, तया उरः महान् अपीड्यमहोरुगुरुः तस्मै अपीज्यमहोरुगुरुवे । अथवा अपीड्यमहाश्च रुगुरुश्चासौ अपीड्यमहोरुगुरुः तस्मै अपीड्यमहोरुगुरवे । शुक् शोकः, न शुक् अशुक् तस्यै अशुचे । अशोकार्थे भवते तेन सम्बन्धः । तदर्थ अवियं दृष्टव्या । अन्यत् सुगमम् । उत्तर श्लोके स्थितं क्रियापदं अपेक्षते ॥ ११ ॥ स्वयं शमयितुं नाशं विदित्वा सन्नतः स्तुते । चिराय भवतेपीड्य महोरुगुरवे शुचे ॥१२ ॥ स्वयमिति---अयः पुण्यम् शोभन: अयः स्वयः तं स्वयम् । शं सुखम् । अयितुं गन्तुम् । ना पुरुषः जीवः । अशं दुःखम् । विद् ज्ञानबान् अथवा विचारवान् । इत्वा गत्वा । सन् विद्यमानः। अत: अस्मात् कारणात् । स्तुते स्तुतिविषये । चिराय चिरेण अनन्तकालेन । अथवा For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ स्याद्वाद ग्रंथमाला | अचिरेण तत्क्षणात् । झि संज्ञकोयम् । भवते प्राप्नुते भू प्राप्तावित्यस्य धो: आदृषाद इति अणिजन्तस्यापि प्रयोगो भवति । अपि सम्भावने । हे ईख्य पूज्य । महती उर्बी गौ र्वाणी यस्यासौ महोरुगु, महोदगुरेव रवि: महोरुगुरविः, तस्य सम्बोधनं हे महोरुगुरवे । शुचे शुचे शुद्धे सर्वकर्मानिर्मुक्ते । एतदुक्तं भवति । तुभ्यं अशोकार्थं प्रवते अप्रतिहत केवलज्ञानदीप्तये आत्मना सन्नत: ना पुरुष: प्रेक्षापूर्वकारी विनाश विनाशयितुं मोक्षार्थं सुखं गन्तुं हे ईड्य महोरुगुरवे दुःखं गत्वा पुण्यमपि प्राप्नुते ॥ १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir हे पूज्य, आप दिव्यध्वनिके द्वारा जगतको प्रकाश करनेवाले अपूर्व सूर्य हो, आपका केवल ज्ञान रूपी प्रकाश अप्रतिहत है कहीं रुक नहीं सकता इसीसे आप पूज्य हैं । आप स्वयं प्रभावशाली हैं, शोकादि दोषोंसे रहित हैं । हे भगवन् जो विचारवान् पुरुष आपके समीप आकर दुःखोंको नाश करनेकेलिये तथा अक्षयपदकी प्राप्तिकेलिये साक्षात नमस्कार करता है और सम्पूर्णकम को नाश करनेवाली आपकी स्तुतिमें तल्लीन होता है वह अनेक कष्टोंको सहन करता हुआ भी अन्तमें पुण्य और मोक्षरूपी सुख को ही प्राप्त होता है ॥ ११ ॥ १२ ॥ प्रथमपादोद्भूतपश्चाद्धैकाक्षरविरचितश्लोकः । ततोतिता तु तेतीतस्तोतृतोतीतितोतृतः । ततोऽतातिततातोते ततता ते ततोततः ॥ १३ ॥ १ आत्मनेपदस्य । For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । १५ ततोतीति...प्रथमपादे, यान्यक्षराणि तानि सर्वाण्यक्षराणि पश्चिमाः यत्र तत्र व्यवस्थितानि, नान्यानि सन्ति ।। तता विस्तीर्णा ऊतिः रक्षा तताचासावृतिश्च ततोतिः तस्या भावः ततोतिता। तुर्विशेषे । अति पूजायां वर्तमानो झि गि ति संज्ञो न भवति अतएव केवलस्यापि प्रयोगः । किमुक्तं भवति-विशिष्टपूजितप्रतिपालनत्यम् । ते तव युष्मदः प्रयोगः। इतः इदम: प्रयोग: एभ्य इत्यर्थः । केभ्य: तोतृतोतीतितोतृतः, अस्य विवरणं-तोतृता ज्ञातृता, कुतः तु गतौ सौत्रिकोयं धुः सर्वे गत्यर्थी ज्ञानार्थे वर्तन्ते इति । अतिः रक्षा वृद्धिर्वा अव रक्षणे इत्यस्य धोः क्त्यन्तस्य प्रयोगः । तोतृतोते: इति: तोतृतोतीति: ज्ञातृत्ववृद्धिप्रापणमित्यर्थः । अथवा ज्ञातृत्वरक्षणविज्ञानमिति वा । तुदन्तीति तोतृणि तुद् प्रेरणे इत्यस्य धोः प्रयोग: । तोतृतीति तोतृणि ज्ञानावरणादीनीत्यर्थः । तेभ्यः तोतृतोतीतितोतृतः । ततः तस्मात् । तातिः परिग्रहः परायत्तत्वम् । दृश्यते चायं लोके प्रयोगः युष्मत्तात्या वयं वसामः युष्मत्परिग्रहेणेत्यर्थः । न तातिः अतातिः अतात्या तता विस्तीर्णाः अतातितताः अपरिग्रहेण महान्तो जाता इत्यर्थः। अतातिततेषु उता बद्धा ऊतिः रक्षा यस्य स अतातिततोतोतिः तस्य सम्बोधनं हे अतातिततोतोते । ततता विशालता प्रभुता त्रिलोकेशत्यमित्यर्थः । ते तव । ततं विशाल विस्तीर्ण उत बन्ध: ज्ञानावरणादीनां संश्लेषः। ततं च तदुतं च ततोतम् । तस्य तीति ततोतताः तस्य सम्बोधनं हे ततोततः ॥ १३ ॥ हे प्रभो ! आपने विज्ञान और वृद्धिकी प्राप्तिको रोकदेनेवाले इन ज्ञानावरणादिक कर्मोंसे अपनी विशेष रक्षा की है अर्थात् For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ स्याद्वाद ग्रंथमाला। ज्ञानावरणादि कीको नाश कर केवलज्ञानादि आत्मीय गुण प्राप्त किये हैं । तथा आप परिग्रह रहित स्वतंत्र हैं संसारी जीवो के समान परिग्रहादिक के आधीन नहीं हैं इसीलिये पूज्य और सुरक्षित हैं । हे प्रभो ! आप तीनों लोकोंके स्वामी और ज्ञानावरणादि कर्मबन्धोंका नाश करनेवाले हैं। अतएव हे देव मेरा भी जन्ममरणरूपरोग नष्ट करदीजिये ॥ १३ ॥ एकैकाक्षरविराचितैकैकपादः श्लोकः । येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः ॥१४॥ येयेति-येय: प्राप्य: अय: पुण्यम् यः ते येवायाः, आय: प्राप्तः भयः सुखं येषां ते आयायाः, येयायाश्च आयायाश्च येयायायाया: तैः येयः प्रायः अय: मार्गो यस्यासौ येयायायाययेयायः तस्य सम्बोधनं हे येयायायाययेयाय । नाना अनेकं, अनूनं सम्पूर्ण, नाना च अनूनं च नानानूने । आननं मुखकमलम्, अननं केवलज्ञानम्, आननं च अननं च माननानने । नानानूने आननानने यस्यासौ नानानूनाननाननः । तस्य सम्बोधनं हे नानानूनाननानन । मम अस्मद: प्रयोगः । मम: मोहः दृश्यते च लोके प्रयोग: काम: क्रोध: ममत्वमिति । न विद्यते ममो यस्यासौ अमम: तस्य सम्बोधनं हे अमम । आमो व्याधिस्तम् । आम क्रियापदम् । आम रोगे इत्यस्य धो: रूपम् , आम आम । न मिता अमिता अपरिमिता । आतति: महत्त्वं । अमिता आततियांसां ताः अमिताततयः, ईतयः व्याधयः, अमिताततयश्च ताः ईतयश्च अमिताततीतयः, For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । तासां ततिः संहतिः अमिताततीतिततिः । इतिः गमनं प्रसरः । अमिताततीतिततेः इतिः अमिताततीतिततीतिः । तां तस्यतीति अमितात. वीतिततीतिताः । तस्य सम्बोधनं हे अमिताततीतिततीतितः । किमुक्तं भवति । हे एवं गुणविशिष्ट मम आम रोगं आम विनाशय ॥ १४ ॥ हे भगवन् ! आपका यह सच्चा मोक्षमार्ग बड़े २ पुण्यवान और सुखी लोगोंको ही प्राप्त होता है। लोगोंको आप चतुर्मुख दृष्टिगोचर होते हो यह आपके अतुल अतिशयकी महिमा है । आपका ज्ञान भी परिपूर्ण है भाप मोहरहित हो तथापि संसारसम्बन्धी अनेक बडी बडी व्याधियोंको सहज ही नष्ट करदेते हो । हे भगवन् ! इसीलिये मैं प्रार्थना करता हूं कि मेरा भी संसारसम्बन्धी जन्ममरणरूप रोग सीधू ही नष्ट करदीजिये ॥ १४ ॥ पादाम्याससर्वपादान्तयमकः । गायतो महिमायते गा यतो महिमाय ते पद्मया स हि तायते पद्मयासहितायते ॥१५॥ गायतो मेति-यादृग्भूतः प्रथमः पादः तादृग्भूतो द्वितीयोपि । यादृग्भूतस्तृतीयः तादृशश्चतुर्थोपि अयते इति सर्वपादेषु समानं यतः अतो भवति पादाभ्याससर्वपादान्तयमकः । गायतः स्तुतिं कुर्वतः । के गै रै शब्दे इत्यस्य भोः शत्रन्तस्य प्रयोगः । महिमा माहात्म्यम् । अयते गच्छति । गाः वाणीः, गो इत्यस्य शसन्तस्य रूपम् । यतः यस्मात् । महिमानं अयते महिम्नायते स्म For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org स्याद्वादग्रन्थमाला । बा महिमायः तस्य सम्बोधनं हे महिमाय । ते तव । पद् पादः । दृश्यते च पच्छब्दस्य लोके प्रयोगः गौः पदा न स्पृष्टव्या । मया अस्मदः मान्तस्य प्रयोगः । सः तदः बान्तस्य रूपम् । हि निपातोयं स्फुटार्थे । तायते विस्तार्यते तस्य पादस्य गुणाः विस्तार्यन्ते तेषां विस्तारे सति पादस्यापि विस्तारः कृतः । गुणगुणिनोरभेदः । पद्मया लक्ष्म्या सहिता आयतिः शरीरायामः यस्यासौ पद्मयासहितायतिः गमकत्वात्सविधिः । यथा देवदत्तस्य गुरुकुलम् । यथायं गुरुशब्दोन्यमपेक्षते एवं सहितशब्दोपि । अथवा पद्मेषु यातीति पद्मयाः । सह हितेन वर्त्तत इति सहिता । आयति: आज्ञा । सहिता आयतिर्यस्यासौ सहितायतिः पद्मयाश्चासौ संहितायतिश्च पद्मयासहितायतिः । तस्य सम्बोधनं हे पद्मयासहितायते । किमुक्तं भवति है महिमाय पद्मया सहितायते ते पदं गायतः महिमो अयते गाः यतः ततो मया स हि पद् तायते विस्तार्यते स्तूयते इत्यर्थः ॥ १५ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 हे भगवन् ! आप स्वयं महत्त्वको प्राप्त हुये हो, संसारको हित करनेवाली आपकी आज्ञा अद्यावधि भव्यरूपी कमलोंको सुशोभित कर रही है । हे देव ! यह बात निश्चित है कि 'आपकी स्तुति करने से इस जड़रूप वाणीका भी महत्त्व बढ़ता है । इसीलिये मैं भी आपके चरणकमलोंकी स्तुति करता हूं ॥ १५ ॥ इति ऋषभदेवस्तुतिः । १ महिमा गाः अयते इत्यनेन महिम्नः स्तुतिविषयत्वमुक्तम For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya : जिनशतक । श्लोकयमकः। सदक्षराजराजित प्रभो दयस्व वईनः । सतां तमो हरन् जयन् महो दयापराजितः ॥१६॥ सदेति-सत् शोभनम् । अक्षर अनश्वर । न विद्यते जरा वृद्धलं यस्यासावजरः तस्य सम्बोधन हे अजर । अजित द्वितीयतीर्थकरस्य नाम । प्रभो स्वामिन् । दयस्व-दय दाने इत्यस्य घोः लोडन्तस्य रूपम् । वर्दनः नन्दन: त्वं यतः । सतां भव्यलोकानाम् । तमः अज्ञानम् । हरन् नाशयन् । जयन् जयं कुर्वन् इत्यर्थः । महः तेजः केवलज्ञानम्, दयस्व इत्यनेन सम्बन्धः । दयापर याप्रधान । न जित: अजितः । किमुक्तं भवति-अन्य सर्वे जिताः त्वमजितः अत: हे अजित भट्टारक महः सद्भानं दयस्व ॥ १६ ॥ हे अजितदेव ! काम क्रोधादिक अन्तरंग शत्रुओंने समस्त संसारको जीतलिया परन्तु वे आपको न जीतसके इसलिये ही यह संसार आपको 'अजितदेव' करके पुकारता है । हे प्रभो ! आप विनाशरहित हैं, जरारहित हैं, भव्यजीवोंके अज्ञान रूपी अंधकारको नाश करनेवाले हैं। वर्द्धमान, दयालु और विजयी हैं । हे अजितदेव जिसके प्रसादसे आप ऐसे हुये हो वह सम्यग्ज्ञान मुझे भी दीजिये ॥ १६ ॥ सदक्षराजराजित प्रभोदय स्ववर्द्धनः। स तान्तमोह रंजयन् महोदयापराजितः ॥१७॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला | सदक्षेति--सह दक्षैर्विचक्षणैः सह वर्त्तन्त इति सदक्षाः । सदाइच ते राजानश्च सदक्षराजानः तैः राजित: शोभित: सदक्षराजराजित: तस्य सम्बोधनं हे सदक्षराजराजित । प्रभाया: विज्ञानस्य उदयो वृद्धि - सौ प्रभोदयस्तस्य सम्बोधनं हे प्रभोदय । स्वेषां स्वानां वा वर्द्धनः नन्दनः स्ववर्द्धनस्त्वम् । अथवा स्ववर्द्धनः अस्माकम् । स एवं विशिष्ट स्त्वं । तान्तः विनष्टः मोह : मोहनीयकर्म यस्यासौ तान्तमोहः तस्य सम्बोधनं मो तान्तमोह । रंजयन् अनुरागं कुर्वन् इत्यर्थः । महान् पृथुः पूज्यः उदयः उद्भूतिर्येषां ते महोदयाः देवेन्द्रचक्रेश्वरादयः । अपरान् अन्तःशत्रून् मोहादीन् आसमन्तात् जयंतीति कर्त्तरि क्विप् अपराजितः । महोदयाश्च ते अपराजितश्च ते महोदयापराजित: । अथवा द्वन्द्वः समास: तान् महोदवापराजितः कर्मणि इपो बहुत्वम् । समुदायार्थः हे अजित भट्टारक सदक्षराजराजित प्रभोदय स्ववर्द्धनः त्वं सः तान्तमोह रंजयन् महोदयापराजित: : महः दयस्व ॥ १७ ॥ हे भगवन् आपकी सेवामें अनेक सुचतुर राजां सदा उपस्थित रहते हैं, आपका विज्ञान सदा उदय ही रहता है आप ही अपने आत्माके उन्नति कारक हैं, मोहरहित हैं, बड़ी २ ऋद्धियोंके धारक इन्द्र चक्रवर्त्ति तथा काम क्रोधादिक अन्तरंग शत्रुओं को जीतनेवाले मुनि आदिकोंको प्रसन्न करनेवाले हैं। हे प्रभो ! जिसके प्रसादसे आप ऐसे हुये हो वह सम्यग्ज्ञान मुझे भी दीजिये ॥ १७ ॥ इति अजितनाथस्तुतिः । For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । २१ मर्द्धभूमः। नचेनो न च रागादिचेष्टा वा यस्य पापगा। नो वामैः श्रीयतेपारा नयश्री वि यस्य च ॥१८॥ नचेन इति-नच प्रतिषेधवचनम् । इन: स्वामी । नच प्रतिषेधे । राग: आदिर्वेषां ते रागादयः तेषां चेष्टा कायव्यापारः रागादिचेष्टा । वा समुच्चये । यस्य देवस्य तव । पापं गच्छतीति पापगा । चेष्टा च पापगा यस्य नचास्ति । नो नच । वामैः क्षुद्रैः मिध्यादृष्टिभिः । श्रीयते आश्रीयते । अपारा अगाधा अर्थनिचिता । यस्यते । नयस्य आगमस्य त्वदभिप्रायस्य श्री: लक्ष्मी: नयश्रीः । भुवि लोके । हे शंभव एवंविशिष्टस्त्वं मा पायाः । उत्तरश्लोकेन सम्बन्धः ॥ १८ ॥. भर्द्धभूमः। पूतस्वनवमाचारं तन्वायातं भयाद्रुचा । स्वया वामेश पाया मानतमेकाय॑ शंभव ॥१९॥ पूतस्वेति-पूतः पवित्र: सु सुष्ट अनवम: गणधराद्यनुष्ठितः आचार: पापक्रियानिवृत्तिर्यस्यासौ पूतस्वनवमाचारः अतस्तं पूतस्वनवमाचारम् । तन्वा शरीरेण आयातं आगतम् । भयात् संसारभीते: रुचा। तेजसा । स्वया आत्मीयया आत्मीयतेजसेत्यर्थः । वामाः प्रधानाः प्रधानेपि वामशब्दः प्रवर्तते । वामानामीशः स्वामी वामेश: तस्य सम्बोधनं हे वामेश । पायाः रक्ष । पा रक्षणे इत्यस्योः आशीलिङन्तस्य प्रयोगः । न भवमः मनवमः अनधम इत्यर्थः । “निकृष्टे प्रतिकृष्टावरेफयाप्याबमाधमाः" इत्यमरः For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। मा अस्मदः इबन्तस्य रूपम् । नतं प्रणतम् । एकैः प्रधानैः अच्र्य: पूज्यः एकार्यः, अथवा एकश्चासावय॑श्च एकार्यः तस्य सम्बोधनं हे एकाचँ । शम्भवः तृतीयतीर्थकरभट्टारक: तस्य सम्बोधनं हे शम्भव किमुक्तं भवति-~~यस्य रागादिचेष्टा च पापगा नास्ति यस्य नाश्रीयते वामै: नयश्रीः हे शम्भव सइन: त्वं स्वतेजसा मा आगतं शोभनाचार नतं पायाः एतदुक्तं भवति ॥ १९॥ हे भगवन् ! शंभवनाथ ! हे जगतपूज्य ! हे मुख्य नायक ! हे स्वामिन् ! आपकी चेष्ठा न तो रागादि रूप ही है और न पापरूप है । हे प्रभो ! मिथ्यादृष्ठि लोग आपके अगाध और तत्त्वस्वरूप अभिप्रायोंकी शोभाका आश्रय कभी नहीं ले सकते हे देव ! मैं संसारके दुःखोंसे डरकर आपकी सेवामें उपस्थित हुआ हूं, आपको बार २ नमस्कार करता हूं, मेरा आचार भी निर्दोष और पवित्र है । हे प्रभो ! अपने प्रतापसे मेरी रक्षा कीजिये ॥ १८ ॥ १९॥ अर्द्धभूमः। धाम स्वयममेयात्मा मतयादम्रया श्रिया । स्वया जिन विधेया मे यदनन्तमविभ्रम ॥२०॥ घामेति-धाम अवस्थानं तेजो वा । शोभनः अयः पुण्यं सुखं बा यस्मिन् तत् स्वयम् । अथवा स्वयं आत्मना । अमेयः अपरिमेयः आत्मा ज्ञान स्वभावो वा यस्यासो अमेयात्मा। मतया आभिमतया । भदभ्रया महत्या। श्रिया लक्ष्म्या । स्वयों आत्मीयया । हे जिन परमे १ अदमं पहुलं बहुः इत्यमरः१२ स्वासाताबात्मान - For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | २३ I श्वर । विधेयाः कुरु । वि पूर्व : धाज् करोत्यर्थे वर्त्तते । मे मम । यत् अनन्तं न विद्यते अन्तो विनाशो यस्य तदनन्तं धाम । विभ्रमः मोहः न विद्यते विभ्रमो यस्यासावविभ्रमः । तस्य सम्बोधनं हे अविभ्रम । एतदुक्तं भवति - हे जिन अविभ्रम स्वकीयया श्रिया धाम अवस्थानं यदनन्तं मे मम तत् विधेयाः ॥ २० ॥ हे जिन ! मोहरहित ! भगवन् ! आप अपनी, अभिमत और बड़ी भारी लक्ष्मी के होनेसे ही अनन्तज्ञानी हो । हे प्रभो ! आप मुझे भी ऐसा ज्ञान वा तेज दीजिये जिसका कभी नाश न हो ॥ २० ॥ इति शंभवनाथस्तुतिः । अर्द्धभूमः । अतमः स्वनतारक्षी तमोहा वन्दनेश्वरः । महाश्रीमानजो नेता स्वव मामभिनन्दन ॥ २१ ॥ अतम इति -- तमः अज्ञानं न विद्यते तमो यस्यासावतमाः तस्य सम्बोधनं हे अतमः । स्वतः आत्मनः नताः प्रणता: स्वस्मिन् नता: .मा स्वनताः । आरक्षणशीलः आरक्षी । स्वनतानामारक्षी स्वनतारक्षी । नमो मोह च हन्ति जहातीति तमोहा त्वं वन्दनेश्वर: वन्दनायाः ईश्वर: . स्वामी वंदनेश्वरः । महती चासौ श्रीश्च महाश्रीः महाश्री : विद्यते यस महाश्रीमान् | न जायत इत्यजः । नेता नायकः । स्वयं रक्ष सुपूर्वस्य अव रक्षणे इत्यस्य धो: लोङ तस्य रूपम् । मां अस्मदः इबन्त स्य रूपम् | अभिनन्दन: चतुर्थजिनेश्वरः तस्य सम्बोधनं हे अभिनन्दन । For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ स्याद्वादग्रन्थमाला। किमुक्तं भवति-हे अभिनन्दन अतमः स्वनतारक्षी सन् त्वं तमोहा सन् इत्येवमादिः सन् मां अभिरक्ष ॥ २१ ॥ हे अभिनन्दन जिनदेव ! आप अज्ञानान्धकाररहितहो । जो आपको नमस्कार करते हैं आप उनकी सर्वथा रक्षा करने वाले हो । आप मोहरहित हो। सबके नायक हो । अज हो । अनन्त चतुष्टय तथा समवसरणादि विभूतिकी शोभासे सुशोभित हो और सबके वन्द्य हो। हे प्रभो ! मेरी भी रक्षा कीजिये ॥ २१ ॥ ___ गर्ने महादिशि चैकाक्षरश्चतुरक्षरचक्रश्लोकः । नन्द्यनन्तर्यनन्तेन नन्तेनस्तेभिनन्दन । नन्दनर्द्धिरनम्रो न नम्रो नष्टोभिनन्द्य न ॥२२॥ नन्द्यनन्तति-चक्रं भूमौ व्यालिख्य गर्भ चक्रमध्ये चतसृधु महादिक्षु च एकाक्षरैः समानाक्षरैर्भावितव्यम् । चक्रमध्ये नकारं दत्वा, तस्यो बहिर्भागे अरमध्ये 'न्य' न्यस्य तस्याप्यूर्व महादिशि नकारं संस्थाप्य, नेमिमध्ये दाक्षणदिशि 'न्तर्वा' अक्षरे न्यसनीये । पुनमर्दादिशि नकार संस्थाप्य अरमध्ये 'न्ते' न्यस्य, गर्भे पुनरपि नकारो न्यसनीयः । पुनरपि गर्भे नकारः। अरमध्ये 'न्ते' न्यस्य, महादिशि नकारः । एवं सर्वत्र तस्य संदृष्टिः । सप्ताक्षराणि समानानि गर्भाक्षरेणैवैकेन लभ्यन्ते । अरमध्ये चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते । महादिक्ष्वपि चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते एवमेतानि पञ्चदशाक्षराणि चक्रस्थितसप्तदशाक्षराणि गृहीत्वा श्लोकः सम्पद्यते । एवं सर्वे चश्लोका दृष्टव्याः । For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । __ २५ अस्याः कथ्यते नन्दो वृद्धिः सोस्यास्तीति नन्दी अथवा नन्दनशीलो नन्दी असुप्यपि शीले णिन् भवति । अनन्ता ऋदिः विभूतिर्यस्यासौ अनन्तद्धिः । न विद्यते अन्तो विनाशो यस्यासावनन्तः नन्दी चासौ अनन्तद्धिश्च नन्द्यनन्तर्द्धिः सचासावनन्तश्च नन्द्यनन्तय॑नन्तः तस्य सम्बोधनं हे नन्द्यनन्तर्यनन्त । इन स्वामिन् । नन्ता स्तोता । इन: स्वामी, सम्पद्यत इत्यध्याहार्यः । ते तव । हे अभिनन्दन । नन्दना ऋद्धिर्यस्यासौ नन्दनार्द्धः। न नम्रः अनमः। न प्रतिषेधे । किमुक्त भवति--प्रवृद्धश्रीर्यः पुरुषः स तव अनम्रो अग्रणत: न किन्तु नम्र एव । नम्र प्रगतः यः स नष्टो विनष्टो न । अभिनन्द्य त्वा अभिनन्य इत्यध्याहार्यः । किमुक्तं भवति-~-हे अभिनन्दन ते नन्ता इन: सम्पद्यते कुतः नन्दनदिः यतः अप्रणतो नास्ति ते अभिनन्य च.यो ननस विनष्टो न यतः ।। २२ ॥ हे अभिनन्दन ! स्वामिन् ! आप अनन्त ऋद्धियोंके धारक हैं और वे ऋद्धियां भी ऐसी हैं जिनका कभी नाश नहीं होता, जो सदा बढ़ती ही रहती हैं । हे प्रभो ! आपको जो नमस्कार करता है वह अवश्य ही सबका स्वामी---(ईश्वर) हो जाता है। क्योंकि संसारमें जो जो बड़े बड़े ऋद्धिधारी हैं वे सबही आपको नमस्कार करते हैं । और जो जो आपको नमस्कार करते हैं वे कभी नष्ट नहीं होते । अर्थात् वे अवश्य ही अक्षय ऋद्धिको प्राप्त होते हैं ॥ २२ ॥ गर्ने महादिशि चैकारकश्लोकः । नन्दनश्रीर्जिन त्वा न नत्वा ना स्वनन्दि न। For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ स्याद्वादग्रन्थमाला । नन्दिनस्ते विनन्तान नन्तानन्तोभिनन्दन ॥२३॥ नन्दनेति---नन्दना चासौ श्रीश्च नन्दनश्री: पुरुषो वा । हे जिन । त्वा युष्मदः इअन्तस्य प्रयोगः । न न नत्वा किन्तु नत्वैव । ऋद्ध्या विभूत्या सह स्वनन्दि, क्रियाविशेषणम् । स्वनन्दि यथा भवति तथा स्वहर्ष यथा भवति । नन्दिनः समृद्धिमतः । ते तव । विनन्ता च विशेषनन्ता । न न नन्ता स्तोता । अनन्तः अविनश्वरः सिद्धः सम्पद्यते यतः । हे अभिनन्दन । किमुक्तं भवति-हे अभिनन्दन जिन नन्दिनस्ते नन्दनीः ऋद्ध्या सह त्वा न न नत्वा विनन्ता च तव न न स्यात् अनन्तः सवापि अनन्तासद्धः सम्पद्यते ॥ २३ ॥ हे अभिनन्दन जिन ! आप सदा अनन्त चतुष्टयादि समृद्धि कर सुशोभित रहते हैं । हे देव ! जो समृद्धिशाली पुरुष हर्षिता होकर अपनी विभूतिके साथ आपकी पूजा करता है आपको नमस्कार करता है वह अवश्य ही अनन्त अर्थात् अनन्त गुणों का धारक सिद्ध हो जाता है ॥ २३ ॥ गर्भमहादिशैकाक्षरचक्रश्लोकः । नन्दनं त्वाप्यनष्टो न नष्टो नत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥ २४ ॥ नन्दनं त्वेति-नन्दनं वृद्धिकरं । त्या युष्मदः इबन्तस्य रूपम् । आप्य प्राप्य । नष्टो विनष्टो न । नष्टो विनष्टोऽनत्वा अस्तुत्वा । हे अभिनन्दन । नन्दनः प्रीतिकरः स्वरो वचनं यस्यासौ नन्दनस्वरः तस्य सम्बोधनं हे नन्दनस्वर । त्वा इत्यध्याहार्यः । त्वा नवा स्तुत्वा । इन For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनेशतक | २७ स्वामिन् । नतु एनः पापम् स्यन् । विनाशयन् न नन्दनः किन्तु नन्दन एव । द्वौ नत्रौ प्रकृतमर्थ गमयतः । किमुक्तं भवति । हे अभिनन्दन त्वा नन्दन आप्य न नष्टः यो नष्टः सः अनत्वैव, त्वा नत्वा एनः स्यन न तु न नन्दनः किन्तु नन्दन एव ॥ २४ ॥ मितभाषी ! अभिनन्दन जिन ! हे सदा वर्द्धमानरूप ! आपको पाकर संसारमें कोई नष्ट नहीं हुआ अर्थात् आपके चरण कमल जिसको मिल गये वह अवश्य ही अविनश्वर सिद्धपर्यायको प्राप्त हो गया । नश्वर अर्थात् सदा जन्म मरण करनेवाला केवल वही रहगया जिसने आपको नमस्कार नहीं किया । हे स्वामिन् ! आपको जो नमस्कार करता है वह अवश्यही स्वयं वर्द्धमान ( हमेशह बढ़ने वाला ) हो जाता है ॥ २४ ॥ इति अभिनन्दनस्तुतिः Acharya Shri Kailassagarsuri Gyanmandir समुद्गकयमकः । देहिनो जयिनः श्रेयः सदातः सुमते हितः । देहि नोजयिनः श्रेयः स दातः सुमतेहितः ॥२५॥ ' देहीति - यादृग्भूतं पूर्वार्द्ध पश्चार्द्धमपि तादृग्भूतमेव समुद्गक इक समुद्गकः । 1 देहिनः प्राणिनः । जयिन: जयनशीलस्य । कर्त्तरि ता । श्रेयः श्रेयणीयः । सदा सर्वकालम् । अतः अस्माद्धेतोः । हे समते । हितः त्वम् । For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ स्थाद्वादग्रन्यमाला। सुमतिरिति पंचमतीर्थकरस्य नाम । देहि डुदाञ् दाने इत्यस्य धोः खोदन्तस्य रूपम् । नः अस्माकम् । न जायते इत्यजः । इन स्वामिन् । प्रेयः सुखम् । स एवं विशिष्टस्त्वम् । हे दातः दानशील । मतं आगमः इंहितं चेष्टितम् । मतं च ईहितं च मतेहिते शोभने मतेहिते यस्यासो सुमतेहितः । किमुक्तं भवति-यो देहिन: श्रेयः यो वा दानशील: यो वा सुमतेहितः हे सुमते स त्वं अतः देहि नःश्रेयः ॥ २५ ॥ हे भगवन् ! सुमतिदेव ! आप काम क्रोधादिक अन्तरंग शत्रुओंको जीतने वाले और प्राणियोंको सदा कल्याण करनेवाले हो, सदा हित करनेवाले हो, सबका कल्याण करना आपका स्वभाव है, आपका निरूपण किया हुआ आगम, आपका कर्तव्य सर्वोत्तम है । हे अज हे स्वामिन् ! मुझेभी परम श्रेय अर्थात् मोक्ष दीजिये ॥ २५ ॥ चक्रश्लोकः। वरगौरतनुं देव वंदे नु त्वाक्षयार्जव । वर्जयात्र्ति त्वामार्याव वर्यामानोरुगौरव ॥२६॥ वरगौरेति-वरा श्रेष्ठा गौरी उत्तप्तकाञ्चननिभ तनुः शरीरं अस्यासौ वरगौरतनुः अतस्तं वरगौरतनुं । हे देव भट्टारक । बन्दे स्तोमि । नु अत्यर्थम् । त्वा भट्टारकम् । क्षयः विनाशः भाजवं १ अज शन्दः स्वौचसमोडिति सुप्रत्ययः। ससपोरिति रुत्वम् । भो भनो भघो अपूर्वस्य यो शीते रायर्यादेशः । लोपः शाकल्यस्येति विकल्पेन यकार लोपः । ततो नात्र विकल्पत्वाल्लोपः । For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। अजुत्वम्, अप्रेक्षापूर्वकारित्वमित्यर्थः। क्षयम आर्नवं च श्वार्जवेन विद्येते क्षवाजवे यस्यासावक्षयार्जवः तस्य सम्बोधनं हे अक्षयार्जव । वजय निराकुर । अति पीडाम् । त्वं आर्य योगिन् । नः इत्यस्याहार्य: तेन सम्बन्धः । नः अस्मान् अव रक्ष । हे वर्य प्रधान । अमानोगौरव भमानं अपरिमाणं उरु महत् गौरवं गुरुत्वं यस्य सः अमानोगौरव: तस्य सम्बोधनं हे अमानोरुगौरव । एतदुक्तं भवति--हे देव त्वा बन्दे। अस्माकं अति वर्जय । अस्मान् रक्ष च ॥ २६ ॥ हे देव ! सुवर्णके समान गौरवर्ण ! आपका यह शरीर अत्यन्त मनोहर है। हे आर्य ! आप सर्वोत्तम हैं। आपको मैं बार बार नमस्कार करता हूं। हे अविनश्वर ! वीतराग ! आपकी महिमा अनन्त और सर्वश्रेष्ठ है । इसीलिये में प्रार्थना करता हूं कि मेरे जम्म मरण सम्बन्धी दुःखोंको दूर कर मेरी रक्षा कीजिये ॥ २६ ॥ इति सुमतिनाथस्तुतिः। भईभ्रमः। अपापापदमेयश्रीपादपद्म प्रभोऽर्दय । पापमप्रतिमाभो मे पद्मप्रभ मतिप्रद ॥ २७ ॥ अपापति-पापं पुराकृतं दुष्कृतम्, आपत् अन्यकृतशारीरमानसदुःखम्, पापं च आपञ्च पापापदौ न विद्यते पापापदौ ययोस्तो अपापापदो। अमेया अपरिमेया श्री लक्ष्मीः ययोस्तो अमेयभियौ । For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थाद्वाद ग्रन्थमाला । मपापापदौ च तावमेयश्रियो च तौ अपापापदमेयश्रियो । पादावेव पद्मो पादपद्मौ । अपापापदमेयश्रियौ तौ पादपद्मौ यस्यासो अपापापद्व्यश्रीपादपद्मः तस्य सम्बोधनं हे अपापापदमेयश्रीपादपद्म । प्रभो स्वामिन् । श्रर्दय हिंसय विनाशय । पापं दुष्कृतम् । अप्रतिमा अनुपमा आभा दीप्तिर्यस्यासावप्रतिमाभः अनुपमतेजाः । मे मम । पद्मप्रभ षष्ठ तीर्थकर । मति सद्विज्ञानं प्रददातीति मतिप्रदः तस्य सम्बोधनं हे मतिप्रद । एतदुक्तं भवति-हे पद्मप्रभ मम पापं अर्दय । अन्यानि सर्वाणि पदानि तस्यैव विशेषणानि ॥ २७ ॥ हे पद्मप्रभ ! आपके चरण कमल सदा पापरहित हैं शारीरिक और मानसिक दुःखोंसे अलग हैं, अपरिमित लक्ष्मीको धारण करनेवाले हैं । हे प्रभो ! आप भनुपम तेजको धारण करने वाले हो । सम्यग्ज्ञानको देनेवाले हो । हे प्रभो ! यह मेरा भी पाप दूर कर दीजिये ।। २७ ।। गतप्रत्यागतपादयमकश्लोकः । वंदे चारुरुचा देव भो वियाततया विभो। त्वामजेय यजे मत्वा तमितान्तं ततामित ॥२८॥ वन्दे इति-प्रथमपादस्याक्षरचतुष्टयं क्रमेणालिख्य पठित्वा पुनरपि तेषां व्युत्क्रमेण पाठः कर्त्तव्यः । क्रमपाठे यान्यक्षराणि विपरीतपाठेऽपि तान्येव । एवं सर्वे पादा द्रष्टव्याः। वन्दे नौमि । चार्वी शोभना रुग् दीप्तिर्भक्तिर्वा येषां ते चारुरुचः भतस्तेषां चारुरुचाम् । देव भो भट्टारक ! वियाततया वियातस्य भावो For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । वियातला तया वियततया धृष्टत्वेन । विभो प्रभो । त्वाम् । अजेयः चीयत इत्यजेयः तस्यः सम्बोधनं अजेय । यजे पूजये । मत्वं विचार्य । तमित: नष्टः अन्तः क्षयो यस्यासौ तंमितान्तः तं तमितान्तम् । ततं प्रतिपादितं अमितः अमेयं वस्तु येनासौ ततामितः तस्य सम्बोधनं हे ततामित । एतदुक्तं भवति — भो चारुरुचां देव त्वां वन्दे यजे. वियातया । अन्याम्यस्यैव विशेषणानि ॥ २८ ॥ - ३.१ हे देव ! आप सद्भक्तोंके भी परम देव हो, संसारके सम्पूर्ण पदार्थोंको निरूपण करनेवाले हो । हे विभो ! हे अजेय ! मैं आपको अक्षय और अनन्त मानकर बड़ी धृष्टतासे नमस्कार करता हूँ और बड़ी धृष्टतासे ही आपकी पूजा करता हूँ । अर्थात् जब इन्द्र गणधरादिक देव भी आपके योग्य आपकी पूजा नमस्कारादि नहीं कर सकते तब आपके प्रति मेरा पूजन और नमस्कार करना धृष्टताके सिवाय और क्या हो सकता है ||२८|| इति पद्मप्रभस्तुतिः । मुरजः । स्तुवाने कोपने चैव समानो यन्न पावकः । भवानैकोपि नेतेव त्वमाश्रेयः सुपार्श्वकः ॥ २९ ॥ For Private And Personal Use Only स्तुवान इति - स्तुवाने वन्द्यमाने । कोपने क्रोधने कोपं करोतीति कोपनः अतस्तस्मिन् । च समुच्चये । एवावधारणे । समानः सदृशः । १ धृष्टेधिष्णुर्वियातच । २ ल्युट् च । Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ स्याद्वादन्यमाला | यत् यस्मात् । न प्रतिषेधे । पुनातीति पावकः पवित्रः । नाग्निः । भवान् भट्टारकः । न प्रतिषेधे । एकोपि प्रधानोपि असहायोपि | नेतेब नामक इव । त्वं युष्मदः प्रयोगः । आश्रेयः आभयणीयः । सुपार्श्वकः मतीर्थकरस्वामी । किमुक्तं भवति स्तुतिं करोति यः कोपं करोति यः तयोः द्वयोर्न न समानः किन्तु समान एव । ततः त्वं सुपार्श्वकः एकोपि सन् पावक इति कृत्वा नेतेव सर्वैरपि आश्रयः ॥ २९ ॥ हे भगवन् ! सुपार्श्वनाथ ! चाहे कोई आपकी स्तुति करे चाहे कोई आपपर क्रोध करे आप दोनोंके लिये समान है । दोनोंको पवित्र करनेवाले हैं । हे प्रभो यद्यपि आप एक हैं तथापि नायकके समान सबको सेव्य हैं ॥ २९ ॥ इति सुपार्श्वनाथस्तुतिः । मुरजः । चन्द्रप्रभो दयोजेयो विचित्रेऽभात् कुमण्डले । रुद्रशोभोक्षयोमेयो रुचिरे भानुमण्डले ||३०|| चन्द्रप्रभ इति — चन्द्रप्रभः अष्टमतीर्थकरः । दयते इति दयः रक्षकः । न जीयते इत्यजेयः जिंतारिचक्र इत्यर्थः । विचित्रे नानाप्रकारे । अभात् शोभितः भा दीप्तौ अस्य घोर्लङन्तस्य रूपम् । कुमण्डले पृथ्वीमण्डले मण्डलमिति वृत्तप्रदेशस्य संज्ञा । इन्द्र महती शोभा दीति र्यस्यासौ रुन्द्रशोभः । न क्षीयत इत्यक्षयः । १ एके मुख्यान्य केवलाः २ रुन्द्रो विपुलम् | For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ३३ अमेयः अपरिमेयः । रुचिरे दीप्ते । भाननां प्रभाणां मण्डलं संघात: भानुमण्डलं तस्मिन् भानुमंडले सति । चन्द्रेण सह श्लष: । कानिचित्साधम्र्येण विशेषणानि कानिचिद्वैधर्येण । एतदुक्तं भवति--चन्द्रप्रभस्त्वं कुमण्डले विचित्रे अभात् रुचिरे भानुमंडले सति । अन्यानि चन्द्रप्रभभट्टारकस्यैव विशेषणानि । दयः अजेय: रुन्द्रशोभ: अक्षय: अमेय: चन्द्रप्रभचन्द्रयोः समानत्वं, किन्तु एतावान् विशेषः । स जेयो राहुणा अयमजेयः । स सक्षयः अयमक्षयः । स मेयः अयममेयः । स पृथ्वीमण्डले अयं पुनस्त्रैलोक्ये अलोके च । अयं व्यक्तिरेक: ।। ३० ॥ हे भगवन् ! श्रीचन्द्रप्रभ जिनेन्द्र ! सूर्यमंडलके देदीप्यमान होते हुये भी आप चन्द्रमाके समान इस विचित्र पृथिवीमंडल पर सुशोभित होते हैं । अन्तर केवल इतना ही है कि चन्द्रमा केवल पृथिवीमंडलमें सुशोभित होता है आप तीनों लोकोंमें सुशोभित होते हैं । चन्द्रमा सूर्यमंडलके रहते हुये सुशोभित नहीं रह सकता आप सूर्यमंडलके रहते हुये भी सुशोभित रहते हो चन्द्रमाको राहु जीत सकता है आप सर्वथा अजेय हैं । चन्द्रमाका क्षय होता है आप अक्षय हैं। चन्द्रमा प्रमाणगोचर है आप प्रमाणके अगोचर अप्रमेय हैं । हे भगवन् आपकी शोभा अति विशाल है आप सबके रक्षक और क्रोधादिक अन्तरंग शत्रुओंको जीतनेवाले हैं ॥ ३०॥ मुरजः । प्रकाशयन् खमुद्भूतस्त्वमुद्धांक कलालयः। For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। विकासयन् समुद्भूतः कुमुदं कमलाप्रियः ॥३१॥ प्रकाशेति-चन्द्रप्रभः अभादिति सम्बन्धः । किं विशिष्टः प्रकाशयन् तिमिरं प्रपाटयन् । खं आकाशं । उद्भूतः उद्गतः । त्वं । उद्घः महान् अंकः चिह्न यस्यासौ उद्घांकः, कलानां कलागुणविज्ञानानां लेखानां वा आलयः आधारःकलालयः,उद्घांकश्चासौकलालयश्च उद्घांककलालयः। विकासयन् प्रबोधयन् । समुद्भूतः । कुमुदं पृथ्वीर्षम् । अन्यत्र कुमुदं पुष्पम् । कमलायाः लक्ष्म्याः प्रिय इष्टः । अन्यत्र कमलानां पद्मानां अप्रियः अनिष्टः कमलाप्रियः । एतदुक्तं भवति--त्वं चन्द्रप्रभोऽभात् एतत् कुर्वन् एवं गुणविशिष्टः चन्द्रेण समानः । श्लेषालंकारोऽयम् ॥ ३१ ॥ हे भगवन् चन्द्रप्रभ ! आप सदा चन्द्रमासे भी अधिक सुशोभित हैं । चन्द्रमा केवल अन्धकारको दूर कर सकता है आप अज्ञानान्धकारको दूर करनेवाले हैं। चन्द्रमा आकाशमें केवल रात्रिमें ही उदय होता है आप तीनों लोकोंमें सदा उदयरूप रहते हैं । चन्द्रमाके हरिणका चिहन है आपके चन्द्रमाका ही चिह्न है । चन्द्रमाकी कलायें केवल किरणें ही हैं आप गुण विज्ञान आदि नाना कलाओसें सुशोभित हैं । चन्द्रमा केवल कुमुद अर्थात् कमोदनीको ही प्रकाश करता है। आप कुमुद कहिये सम्पूर्ण पृथ्वीमंडलको प्रकाश करनेवाले हैं। चन्द्रमा कमलोंकेलिये अत्यन्त अनिष्ट है आप कमला कहिये मोक्षरूप लक्ष्मीके अत्यन्त प्रिय हैं । चन्द्रमा अस्त होता है आप सदा उदयरूप रहते हैं ।। ३१ ॥ For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । मुरजः। धाम त्विषां तिरोधानविकलो विमलोक्षयः । त्वमदोषाकरोस्तोनः सकलो विपुलोदयः॥३२॥ धामेति-चन्द्रप्रभोऽभात् अत्रापि सम्बन्धनीयः । धाम अवस्थानम् । त्विषां तेजसाम् । तिरोधानेन व्यवधानेन विकल: विरहितः अन्यत्राविकलः तिरोधानविकल: । विमलो निर्मल:, चन्द्र: पुन: समल: । न क्षीयत इत्यक्षयः, अन्यः सक्षयः । त्वं भट्टारकः । अदोषाणां गुणानां आकर: निवास:, अन्यत्र दोषाया: रात्रेः आकरः दोषाकरः । अस्ताः क्षिताः जनाः असर्वज्ञतारकाः येनासावस्तोनः । सकल: सम्पूर्णः, अन्योऽसम्पूर्णः । विपुलः महान् उदयः उद्गमो यस्यासौ विपुलोदयः । अन्य: पुन: अविपुलोदयः । किमुक्तं भवति-त्वं चन्द्रप्रभः एवंविध गुणविशिष्टः सन् पृथिवीमण्डले अभात् शोभित इति सम्बन्धः ॥ ३२ ॥ हे प्रभो ! आप चन्द्रमाके समान ही तेजस्वी हो परन्तु इतना भेद है कि चन्द्रमाके उदय होनेमें तो अंतर रहता है आप व्यवधानरहित निरन्तर उदयरूप रहते हो । चन्द्रमा कलंकी है आप निष्कलंक हो । चन्द्रमाका क्षय होता है आप अक्षय हो । चन्द्रमा दोषाकर अर्थात् रात्रिका उत्पादक है आप गुणाकर अर्थात् अनेक गुणोंके निधि हो । चन्द्रमाके उदय होने से तारे अस्त नहीं होते आपके उदय होनेसे असर्वज्ञरूप तारे सब छिप जाते हैं । चन्द्रमा खण्डशः उदय होता है आप पूर्णरूपसे उदय होते हो। चन्द्रमाका उदय बहुत थोड़े प्रदेशमें है आपका महान् उदय सर्वत्र है। हे देव ! हे चन्द्रप्रभ ! आप सर्वगुणविशिष्ट सदा शोभायमान रहते हो ॥ ३२ ।। For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। मुरजः। यत्तु खेदकरं ध्वान्तं सहस्रगुरपारयन् । भेत्तुं तदन्तरत्यन्तं सहसे गुरु पारयन् ॥३३॥ यत्तुखेदेति-यत् यदोरूपम् । तु अप्यर्थे । खेदकरं दुःखकरं खेदं करोतीति खेदकरम् । ध्वान्तं तमः अज्ञानं मोहः । सहसगुरादित्यः अपिशब्दोऽत्र सम्बन्धनीयः । सहसगुरपि अपारयन् अशक्नुवन् । भेत्तुं विदारयितुम् । तत् ध्वान्तम् । अन्तः अभ्यन्तरम् । अत्यन्तं अत्यर्थम् । अथवा अन्तमतिक्रान्तं अत्यन्तम् । सहसे समर्थो भवसि । भेत्तुं अत्रापि सम्बन्धनीयं काकाक्षिवत् । गुरु महत् । पारयन् शक्नुवन् । त्वं चन्द्रप्रभ इति सम्बन्धनीयम् । किमुक्तं भवति-त्वं चन्द्रप्रभः यदन्तर्ध्वान्तं खेदकर भेत्तुं सहसगुरपि अपारयन् तत् ध्वान्तं भेत्तुं सहसे समर्थो भवसि पारयन् सन् ॥ ३३॥ हे भगवन् ! चन्द्रप्रभ ! जिस अत्यन्त दुःख देनेवाले मोहनीयरूप अन्तरंग और गाढ अंधकारको नाश करनेके लिये स्वयं सहस्ररश्मि सूर्य भी असमर्थ है उस अंधकारको आप सहज ही नष्ट कर देते हो ॥ ३३ ॥ मुरजः। खलोलूकस्य गोब्रातस्तमस्ताप्यति भास्वतः । कालोविकलगोधातः समयोप्यस्य भास्वतः॥३४॥ खलोलुकेति-त्वं चन्द्रप्रभोऽभूः इति सम्बन्धः । अर्थवशाद्विभक्तिपरिणामो भवतीति त्वमिति भास्वतः सम्बन्धात् च भवति । For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | खलश्वासावुलूकश्च खलोलूकः तस्य खलोलूकस्य । गवां रश्मीनां ब्रातः संघात: गोबातः । तमः अन्धकारः | तापी दहनस्वरूपश्च सम्पद्यत इत्यध्याहार्यः । अति अत्यर्थम् । भास्वतः आदित्यस्य । ते पुनः चन्द्रप्रभस्य भास्वतः प्रकाशयतः गोब्रातः वचनकदम्बकः नापि कस्यचित्तमो न ताप्यति तापि व्यतिरेकः । कालः समयः मुहूर्तादिः । अविकलग: अप्रतिहतः । अन्यत्र विकलगः प्रतिहतः । अघातः प्रतिपक्षरूपै तो नास्ति । अन्यत्र मेघादिभिरस्त्येव । समयोऽपि दर्शनमपि । अस्य भट्टारकस्य भास्वतः सन् । एवंभूत एव अघातः अविकलगः नान्यत्र । एतदुक्तं भवति - भास्वतः गोबातः एवंभूतः कालः समयश्च नादित्यस्य । अतस्त्वं चन्द्रप्रभः अभूः कुमण्डले इति सम्बन्धः ॥ ३४ ॥ सूर्यकी किरणे दुष्टजन और उलूककेलिये, अंधकाररूप परिणत होती है तथा संताप करनेवाली होती हैं परन्तु है चन्द्रप्रभ ! आपके प्रकाशमान होतेहुए आपके वचनसमूह न तो किसीको अंधकाररूप ही परिणत होते हैं और न किसी को सन्ताप देनेवाले होते हैं । सूर्य मेघोंसे छिप सकता है । आप किसी प्रकार नहीं छिप सकते अर्थात् किसी भी प्रतिपक्षी से आपका आघात नहीं हो सकता । सूर्य रात्रिके अन्तर से उदय होता है आप निरन्तर उदयरूप बने रहते हो । सूर्यका समय अस्थिर है आपका समय अर्थात् दर्शन चा मत सदा स्थिर रहनेवाला है । सूर्यका काल नियमित है आपका काल अनियमित अनन्त है । अतएव हे प्रभो आप इस पृथिवीमंडल पर सूर्य से भी अधिक सुशोभित होते हो ॥ ३४ ॥ For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ स्याद्वादग्रन्थमाला । मुरजः । लोकत्रयमहामेयकमलाकरभास्वते । एकप्रियसहायाय नम एकस्वभाव ते ॥ ३५ ॥ लोकत्रयेति-लोकत्रयमेव महामेयं वस्तु लोकत्रयमहामेयम्, कमलानां पद्मानां आकरः कमलाकरः नलिनीवनम् । लोकत्रयमहामेयमेव कमलाकरः लोकत्रयमहामेयकमलाकरः तस्य भास्वान् रवि: लोकत्रयमहा. मेयकमलाकरभास्वान् तस्मै लोकत्रयमहामेयकमलाकरभास्वते । एक प्रधानः । प्रिय: इष्टः । सहायः बन्धुः । प्रियश्चासौ सहायश्च प्रियसहाय: एकश्चासौ प्रियसहायश्च एकप्रियसहायः तस्मै एकप्रियसहायाय । नमः अव्युत्पन्नो झिं संज्ञकः पूजावचनः अस्य योगे अप् । एकस्वभाव एकस्वरूप । ते तुभ्यम् । किमुक्तं भवति-चन्द्रप्रभ इत्यनुवर्तते हे चन्द्रप्रभ एकस्वभाव तुभ्यं नमः एवं विशिष्टाय ॥ ३५ ॥ हे सदा एकरूप ! चन्द्रप्रभ जिनेन्द्र इस अपरिमित तीनों लोकरूपकमलयनको प्रफुल्लित करनेवाले और सबके प्रधान इष्ट, मुख्यबंधु आपकेलिये नमस्कार हो ॥ ३५ ॥ ___ अर्द्धभ्रमगृढ द्वितीयपादः । चारुश्रीशुभदौ नौमि रुचा वृद्धौ प्रपावनौ । श्रीवृद्धौतौ शिवौ पादौ शुद्धौ तव शशिप्रभ ॥३६॥ चारुश्रीति—यानि द्वितीयपादाक्षराणि तानि सर्वाणि अन्येषु पादेषु सन्तीति । श्रीश्च शुभं च श्रीशुभे चारुणी च ते श्रीशुभे च चारुश्रीशुभे ते दत्तः इति चारुश्रीशुभदौ । नौमि स्तौमि क्रियापदमेतत । रूचा दीप्त्या । For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। २९ वृद्धौ महान्तौ । प्रपावनौ पवित्रीभूतौ । श्रियः वृणुत इति श्रीवृतौ, श्रीवृतौ च तौ धौतौ च प्रक्षालितौ श्रीवृद्धौतौ । शिवौ शोभनौ । पादौ चरणा। शुद्धौ शुची । तव ते । हे शशिप्रभ । एतदुक्तं भवति-शशिप्रभ तव पादौ नौमि किं विशिष्टौ तौ एवं गुणविशिष्टौ । अन्यानि सर्वाणि अनयोरेव विशेषणानि ॥ ३६॥ हे चन्द्रप्रभ जिनेन्द्र ! आपके चरणकमल सुन्दर समवसरणादिक लक्ष्मीको तथा निःश्रेयसादि कल्याणको देनेवाले हैं । और अत्यंत देदीप्यमान हैं, महापवित्र हैं, अंतरंग बहिरंग लक्ष्मीकरि शोभायमान हैं, प्रक्षालित हैं, जीवोंका कल्याण करनेवाले हैं. अतिशय निर्मल हैं । हे प्रभो ! भापके ऐसे चरण कमलोंको मैं नमस्कार करता हूं n ३६ ॥ इति चन्द्रप्रभस्तुतिः । निरौष्ठ्यश्लोकयमकः । शसनाय कनिष्ठायाश्चेष्टाया यत्र देहिनः। नयेनाशंसितं श्रेयः सद्यः सन्नज राजितः३७ शंसति-औष्ठ्यमक्षरमत्र श्लोके नास्ति द्विरावर्त्तते च इति हेतोः । शंसनाय प्रशंसनायै । कनिष्ठाया: अणुभूतायाः । चेष्टाया: कायवाङ्मनः १ श्रियं वृण्वते इति श्रीवृतः तैदौंतो प्रक्षालितो श्रीवृद्धौतौ इति पुस्तकान्तरे पाठः । २ क्विप् प्रत्ययान्तः । ३ क्विन्तेन सह धौतशब्दस्य समासः। For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० स्याद्वादग्रन्थमाला। क्रियायाः । यत्र यस्मिन् सर्वज्ञविशेषे । देहिनः प्राणिन: सम्बन्धेन । . नयेन अभिप्रायेण । आशंसितं सम्भावितं । श्रेयः पुण्यम्, सत् शोभनम् । यः यश्च । द्वितीयार्थे व्याख्यायमाने च शब्दोऽतिरेक: सोऽत्र सम्बन्धनीयः । हे अज सर्वज्ञ । राजित: शोभितः । सन् भवन् । उत्तरार्थे क्रिया तिष्ठति तया सम्बन्धः कर्तव्यः ॥ ३७ ॥ शं स नायक निष्ठायाश्चेष्टायायत्र देहि नः । न येनाशं सित श्रेयः सद्यः सन्नजराजितः॥३८ ॥ शंसनेति-शं सुखम् । स पूर्वोक्त: । नायक: नेता प्रभुर्वा तस्य सम्बोधन नायक । निष्ठायाः मोक्षावाप्तेः । च अंय चशब्दः पूर्वार्थे दृष्टव्य: । इटायाः प्रियायाः । अत्रास्मिन् । देहि दीयताम् । न: अस्मभ्यम् । च । येन । अशं दुःखम् । सितं वद्धम् । श्रेय: श्रेयणीय: सन् । सद्यः तत्क्षणादेव । सन्ना विनष्टा जरा वृद्धित्वं यस्यासौ सन्नजरः तस्य सम्बोधनं हे सन्नजर । अन्यैरजितः अजितः सन् । वान्तपदैः सर्वत्र सम्बधनीयः । समुदायार्थः-यस्मिन् सर्वज्ञविशेषे प्राणिभिः स्तुतिमात्राद्वा पुष्पस्वभावाद्वा पुण्यं भावितं सत् प्रशंसायै भवति यश्च राजितः । पुष्पदन्त इति उत्तर श्लोके तिष्टति सोत्र सम्बन्धनीयः । स त्वं श्रेयः सन् हे पुष्पदन्त अज अस्मभ्यं शं देहि, येन सुखेन दुःखं सितं वद्धं न भवति तत्सुखं देहीत्युक्तं भवति ॥ ३८ ॥ . हे भगवन् पुष्पदन्त ! संसारी प्राणी आपका स्मरण करते हैं स्तोत्र पढ़ते हैं आपको नमस्कार करते हैं, इन छोटी छोटी क्रियाओंसे उन्हें जो पुण्य मिलता है यदि अनुमानसे भी उसकी १ प्रथमान्तैः । For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । संभावना की जाय तो भी वह अत्यन्त प्रशसनीय ठहरता है। हे सर्वज्ञ ! आप अत्यन्त शोभायमान हैं अजेय हैं, जरारहित हैं, सदा कल्याणरूप हैं सबके इष्टस्वरूप मोक्षके स्वामी हैं । हे प्रभो ! आप उपर्युक्त अनेक गुणविशिष्ट हो, मुझे भी वह सुख दीजिये जिससे फिर कभी दुःख न हो ॥ ३७ ॥ ३८ ॥ मुरजः । शोकक्षयकृदव्याधे पुष्पदन्त स्ववत्पते । लोकत्रयमिदं बोधे गोपदं तव वर्त्तते ॥३९॥ शोकेति-शोकक्षयकृत् शोकस्य क्षयः शोकक्षयः तं करोतीति शोकक्षयकृत् । अव्याधे न विद्यते व्याधिर्यस्यासावव्याधिः तस्य सम्बोधनं हे अव्याधे । पुष्पदन्त नवमतीर्थकर । स्ववत्यते आत्मवतां पते । लोकानां त्रयम् । इदं प्रत्यक्षवचनम् । बोधे केवलज्ञाने। गोपद गोष्पदम् अत्र सुपो नुन् भवति । तव ते । वर्तते प्रवर्तते । ज्ञानस्य माहात्म्य प्रदर्शितम् । गुणव्यावर्णनं हि स्तव: । किमुक्तं भवति हे पुष्पदन्त परमेश्वर तव बोधे लोकत्रयं गोष्पदं वर्तते यत: ततो भवानेव परमात्मा ॥ ३९ ॥ ___ हे भगवन् पुष्पदन्त ! आप शोकसंतापदि सम्पूर्ण दोषों को नाश करनेवाले हैं । आधिव्याधिरहित हैं । हे प्रभो ! आपके केवलज्ञानमें ये सम्पूर्ण तीनों लोक गोपदके समान जान पड़ते हैं। भावार्थ-जैसे गोपद ( कीचड़ या धूलमें चिन्हित हुआ गायका खुर) छोटा और प्रत्यक्ष प्रतिभासित होता है उसी प्रकार आपके ज्ञानमें भी ये तीनों लोक अत्यन्त For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ स्याद्वादग्रन्थमाला | छोटे और प्रत्यक्ष प्रतिभासित होते हैं । हे भगवन् आपका ज्ञान बहुत बड़ा है इसलिये आप ही परमात्मा हो सकते हो ॥ ३९ ॥ मुरजः । लोकस्य धीर ते बाढं रुचयेपि जुषे मतम् । नो कस्मै धीमते लीढं रोचतेपि द्विषेमृतम् ॥ ४० ॥ लोकेति - लोकस्य भव्यजीवानां । हे धीर गम्भीर । ते तव । वाढं अत्यर्थम् । रुचये दीप्तये । अपि भिन्नक्रमे । जुषे च प्रीतये । ताद अत्रियम् । मतं मवचनम् । नो प्रतिषेधवचनम् । कस्मैचित् जीवाय । धमिते च बुद्धिमते । लोढ आस्वादितम् । रोचते रुचिं करोति । अपि समुच्चये । द्विषे विद्विषे । अमृतं षोड़शभागेः । एतदुक्तं भवति - हे पुष्पदन्त धीर ते मतं लोढं लोकस्य रुचये जुषेपि वाढं रोचते । ननु धीमंत रोचताम् । यावता हि या द्वेष्टि तस्य कथं रोचते द्विषेपि अमृतं लोढं धीमते च । न कस्मै रोचते किन्तु रोचत एव ॥ ४० ॥ हे अतिशय गंभीर ! पुष्पदन्त भगवन् ! जो भव्यजीव आपके इस पवित्र आगमका आस्वादन करते हैं उन्हें यह आपका आगम बहुत रोचक प्रिय और सुन्दर जान पड़ता है । चाहे कोई बुद्धिमान हो चाहे आपका विद्वेषी हो, आपका आगम सबको रोचक है । कदाचित कोई यह कहै कि आपका आगम बुद्धिमानोंको रोचक हो तो हो परन्तु जो आपसे द्वेषकरनेवाले है १. पाकः । For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । उन्हें यह कब रोचक होसकता है । इसका समाधान यह है कि-जैसे अमृत बुद्धिमान और द्वेष रखनेवाले दोनोंको ही रोचक और प्रिय होता है उसीप्रकार आपका आगम भी सबको रोचक और प्रिय लगता है ।। ४० ॥ इति पुष्पदन्तस्तुतिः । मुरजः। एतच्चित्रं क्षितेरेव घातकोपि प्रपादकः । भूतनेत्र पतेस्यैव शीतलोपि च पावकः ॥४१॥ __एतदिति-एतत् प्रत्यक्षवचनम् । चित्रं आश्चर्यम् । क्षितः पथिव्याः । एव अप्यथें । घातकोपि हिंसकोपि । प्रपादकः प्रपालकः । भूतानां जीवानां नेत्रं चक्षुः भूतनेत्रं तस्य सम्बोधन हे भूतनेत्र । पते स्वामिन् । असि भवसि । एव अत्यर्थ । शीतलः भव्याह्लादकः दशमतीर्थविधाता। अपि च तथापि पावकः पवित्रः । बिरुद्धमेतत् कथं शीतलः शीतलक्रियः पावक: अग्निः । यदि शीतलः कयं पावकः । अथ पावकः कथं शोतलः । यथा यो घातकः कथं प्रपादकः । अथ प्रपादकः कथं घातकः । विरुद्धमेतत् । एतदुक्तं भवति हे भूतनेत्रपते क्षितेरेव आश्चर्यमेतत् । यो धातकोपि प्रपादकः । त्वं पुनः शीतलोपि च पावकः भवस्येव ॥४१॥ हेस्वामिन शीतलनाथ!आप जीवोंके नेत्ररूप जैसे नेत्रों के द्वारा घटपटादिकका ज्ञान होता है उसीप्रकार जीवादिक पदार्थोंका ज्ञान आपके ही द्वारा होता है । हे प्रभो यह बड़ा आश्चर्य है कि आप पृथिवीको घात करनेवाले भी हैं और प्रसन्न करनेवाले For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४४ स्याद्वादग्रन्थमाला | भी हैं तथा शीतल भी हैं और पावक (अग्नि) भी हैं । परन्तु यह बात विरुद्ध है जो शीतल है वह पावक नहीं हो सकता । जो पावक है वह शीतल नहीं होसकता । जो घातक है वह प्रसन्नकारक नहीं हो सकता । जो प्रसन्न कारक है वह घातक नहीं सकता | परन्तु आप शीतल अर्थात् भव्यजीवों को आल्हाद करने वाले भी हैं और पावक अर्थात् पवित्र भी हैं तथा पृथिवीमंडल को प्रसन्न करनेवाले भी हैं और पृथिवीमंडल अर्थात् ज्ञानावरणादि कर्मसमूहको घात करनेवाले भी हैं ॥ ४१ ॥ Acharya Shri Kailassagarsuri Gyanmandir मुरजः । काममेत्य जगत्सारं जनाः स्नात महोनिधिम् । विमलात्यन्तगम्भीरं जिनामृतमहोदधिम् ॥४२॥ कामेति — काममत्यर्थ कमनीयं वा । एत्य गत्वा । जगत्सारं त्रिलोकसारम् । जनाः लोकाः । स्नात अज्ञानमलप्रक्षालनं कुरुध्वम् । महसां तेजसां निधिः अवस्थानं यः सः अतस्तं महोनिधिम् । विमल: निर्मल: अत्यन्तः अपर्यन्तः गम्भीरः अगाध : यः सः विमलात्यन्तगम्भीर: अतस्तं विमलात्यन्तगम्भीरम् । जिन एवं अमृतमहोदधिः क्षीरसमुद्रः जिनामृतमहोदधिः अतस्तं जिनामृतमहोदधिम् । एतदुक्तं भवति यतः एवंभूतः शीतलभट्टारकः ततस्तं शीतलं जिनामुत्तमहोनिधिं विमलं अत्यन्त गम्भीरं हे जिना एत्य गत्वा स्नात कामम् ॥ ४२ ॥ हे श्रीशीतलनाथ भगवन् ! आप क्षीरसमुद्र के समान हैं क्षीरसमुद्र भी जगतका सारभूत है आप भी तीनों जगतों में For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | सारभूत अर्थात् उत्तम हैं । क्षीरसमुद्र निर्मल है आप भी निर्मल अर्थात् धादिक अठारह दोषोंसे रहित हैं । क्षीरसमुद्र अतिशय गम्भीर है आप भी अतिशय गम्भीर हैं । अन्तर केवल इतना है कि आप तेजोनिधि भी हैं किंतु क्षीरसमुद्र तेजोनिधि नहीं हो सकता । इसलिये भो अव्यजन हो ! श्रीशीतलनाथरूपी अपूर्व क्षीरसमुद्रके समीप जाकर यथेष्ट अज्ञानरूपी मलका प्रक्षालन करो ॥ ४२ ॥ इति शीतलनाथस्तुतिः । अर्द्धभूमनिरौष्ठ चगूढचतुर्थवादः । हरती ज्या हिता तान्ति रक्षार्थायस्य नेदिता । तीर्थादे श्रेयसे नेताज्यायः श्रेयस्ययस्य हि ॥ ४३ ॥ हरतीति-अर्जेन भूमति यतः औठचाक्षरमपि न विद्यते सर्वत्र चतुर्थपादाक्षराणि च सर्वेषु पादेषु सन्ति ततो भवत्ययं एवंगुणः । इति विनाशयति । इज्या पूजा । आहिता कृता । तान्ति खेदं क्लेशं दुःखम् । रक्षार्थी पालनाथ, अयस्य प्रयस्य यत्नं कृत्वा । नेदिता समोपीकृता अन्तिकस्य णिचि कृते नेदादेशस्य रूपमेतत् क्तान्तस्य । शीतलतीर्थविच्छेदे उत्पन्नो यतः ततः तीर्थादिः संजातः तस्य सम्बोधनं हे तीर्थादे । श्रेयसे अभ्युदयाय । नेता नायकः । अज्यायः वृद्धत्व - हीनः । श्रेयसि एकादशतीर्थकरे त्वयि । अयस्य पुण्यस्य । हि यस्मात् । For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ स्याद्वादग्रन्थमाला। एतदुक्तं भवति-हे तीर्थादे अज्यायः त्वयि श्रेयसि आहिता इज्या रक्षार्था प्रयस्य पुण्यस्यान्तिका श्रेयोर्था इह लौकिकार्थी तान्ति दु:ख हरति । यतस्ततस्त्वं नेता नायक एव नान्यः । उत्तर श्लोके यानि विशेषणानि तान्यत्रैव दृष्टव्यानि ।। ४३ ॥ शीतलनाथ तीर्थक विच्छेद होजाने पर होनेवाले हे श्रेयांसनाथ भगवन् ! आप सदा अजर हैं । मन बचन कायसे प्रयत्नपूर्वक की हुई आपकी पूजा संसारके सम्पूर्ण क्लेशोंको दूर करनेवाली है । तथा पुण्यकी रक्षा करनेवाली और कल्याणको देनेवाली है । इसलिये हे प्रभो ! संसारके नायक आप ही होसकते हैं । अन्य कोई नहीं ॥ ४३ ॥ अर्द्धभूमः। अविवेको न वा जातु विभूषापन्मनोरुजा। वेषा मायाज वैनो वा कोपयागश्व जन्म न ४४ अविवेकेति-त्वयि श्रेयसि इत्यनुवर्तते । अक्कि : अनालोचनम् । न प्रतिषेधवचनम् । वा समुच्चये । जातु कदाचित् । विभूषा शरीरालंकारः । आपत् विपत् महासंक्लेश: । मनोरुजा चित्तपीडा । वेषा शरीरविन्यास: । माया वचना । हे अज सर्वश । वा समुच्चये । एनो वा पापं वा । कोप: क्रोधः हिंसापरिणाम: । आगश्च अपराधश्च । जन्म उत्पत्तिः । न प्रत्येकमभिसम्बन्धनीयः । किमुक्तं भवति-हे श्रेयन् अस्मिन् त्वयि अविवेको न कदाचिदभूत, विभूषा वा न, आपद्वान; मनोरुजा वा न, वेषा वा न, माया वा न, हे अज एनो वा न, कोपः For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । आगश्च जन्म च न, यत: ततो भवानेव नेतेति सम्बन्धः । अविवेको नास्तीति वचनेन सांख्यसौगतयोगानां निराकरणं कृतम् । अन्यैर्विशेषणैरन्ये निराकृताः ॥ ४४ ॥ हे श्रेयांसनाथ सर्वज्ञ ! आपमें कभी अविवेक नहीं था । शरीर में कोई अलंकार भी नहीं था । तथा आपत्ति, चित्तकी पीड़ा, शरीरका विन्यास, माया, पाप, क्रोध, अपराध, जन्म मरण आदि कभी नहीं थे । हे प्रभो ! इसकारण ही आप सबके स्वामी हो इस श्लोकमें श्रीश्रेयांसनाथभगवानके जो विशेषण दिये हैं उन सबसे अन्यमतोंका निराकरण होता है । यथा-सांख्य बौद्ध नैयायिक लोग ईश्वरको ज्ञानस्वरूप नहीं मानते, किन्तु ज्ञानका अधिकरण मानते हैं। इसका निराकरण " आप कभी अविवेकी नहीं थे " इस विशेषणसे होता है । इसीप्रकार अन्य विशेषणोंसे भी और और मतोंका निराकरण समझ लेना चाहिये ।। ४४ ॥ मुरजः। आलोक्य चारु लावण्यं पदाल्लातुमिवोर्जितम् । त्रिलोकी चाखिला पुण्यं मुदा दातुंध्रुवोदितम्।४५। आलोक्येति-आलोक्य दृष्ट्वा । चारु शोभनम् । लावण्य सारूप्यं सौभाग्यम् । पदात् पादात् । लातुं गृहीतुम् । इव औपम्ये । ऊर्जितं महत् । त्रयाणां लोकानां समाहारः त्रिलोकी । च अत्यर्थे । For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ स्याद्वादग्रन्थमाला। आखिला निरवशेषा । पुण्यं शुभम् । मुदा हर्षेण । दातुं दत्तुम् । ध्रुवोदितं नित्योद्गतम् । श्रेयसीत्यनुवर्तते । किमुक्तं भवति-यस्य श्रेयसो भट्टारकस्य पादात् त्रिलोकी अखिला आलोक्य लावण्यं किं विशिष्ट पुण्यं दातुं धूवोदितमिवोर्जितं लातुमिव ननाम इति सम्बन्धः । भट्टारकस्त्वं मा अव इत्युत्तरसम्बन्धः ॥ ४५ ॥ हे श्रेयांसनाथ भगवन् ! आपके चरणकमलोंका सुन्दर लावण्य हर्षपूर्वक पुण्यप्रदान करनेकेलिये ही मानो सदा प्रकाशमान है तथा आतिशय विस्तृत है । हे प्रभो ! त्रिभुवनके समस्त जीव आपके चरणकमलोंका ऐसा सुन्दर लावण्य देखकर उसे ग्रहण करनेकेलिये ही मानों नमस्कार करते हैं । इसलिये हे प्रभो ! मेरी भी आप रक्षा कीजिये ॥४५॥ __ श्लोकयमकः। अपराग समाश्रेयन्ननाम यमितोभियम् । विदार्य सहितावार्य समुत्सन्नज वाजितः॥४६॥ __ अपेति-अपराग वीतराग । समाश्रेयं सम्यगाश्रेयम् । ननाम नौतिस्म । त्रिलोकी इति सम्बन्ध: । यं भट्टारकं । इत : प्राप्तः। भियं भांतिम् । विदार्य प्रभिद्य । सह हितेन वर्तन्ते इति सहिताः तैरावार्यः परिवोष्ठित: सहितावार्यः तस्य संबोधनं हे सहितावार्य । सम्यग् मुत् हर्षः यस्यासौ समुत् । सन् भवन् । हे अज सर्ववित् । वाजित: कंटकितः । किमुक्तं भवति--यस्य पादात् त्रिलोकी लावण्यं लातुमिव यं ननाम । यं वा भव्यजनः इत: भयं विदार्य सहर्षः सन् वाजित: कंटकितः पुलकितशरीरो भवति स त्वं मा अव इत्युत्तरत्र सम्बन्धः ।। ४६ ॥ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । हे सर्वज्ञ ! वीतराग ! सबका हित करने वाले श्रेयां सनाथ भगवन् ! आप सबके प्रधान आश्रय हो । यह समस्त जगत आपके चरण कमलोंसे सुन्दर लावण्य लेनेकेलिये ही आपको नमस्कार करता है अथवा ये भव्यजन आपको पाकर ही निर्भय होजाते हैं । तथा अतिशय हर्षित होकर रोमांचित होजाते हैं । अतएव हे प्रभो ! मेरी भी रक्षा कीजिये ॥ ४६॥ अपराग स मा श्रेयन्ननामयामितोभियम् । विदार्यसहितावार्य समुत्सन्नजवाजितः ॥४७॥ अपरागेति-परागः संपरायः । न विद्यते परागो यस्यासावपराग: तस्य संबोधनं हे अपराग । स त्वं । मा अस्मान् । हे श्रेयन् एकादशतीथंकर । आमयः व्याधिः, न विद्यते आमयो यस्यासावनामयः तं अनामय, मा इति सम्वन्धः । इत: इत: प्रभृति । अभियं अभयम् । विद् ज्ञानम्, आय्याः साधवः; तैः सहितः युक्तः विदार्यसहितः तस्त्र सम्शेधनं ह विदार्यसहित । अब रक्ष । आर्य पूज्य । समुत्सन्नजव । आजितः संग्रागात् कलहात् प्रणयसंग्रामाद्वा । किमुक्तं भवति–स एवं विशिष्टः त्वं हे श्रेय इतःप्रभृति अनामयं अभियं मा रक्ष आनित: समुत्सन्नजब अपराग || ४७ ।। । हे भगवन् ! श्रेयांसनाथ ! आप वीतराग हैं। सर्वज्ञ हैं। अनेक मुनिजन सदा आपकी सेवामें उपस्थित रहते हैं । आप * सबके पूज्य हैं । आपका वेग रागद्वेषके घोर संग्रामसे बहुत दूर है अर्थात् आप सदा रागद्वेषरहित हैं । हे प्रभो ! मैं आपके दर्शन करने मात्रसे ही निर्भय होगया हूं। मेरी अनेक व्याधियां जाती रही हैं । हे देव ! अब मेरी रक्षा कीजिये ॥ ४७ ॥ इति श्रेयःस्तुतिः । For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । अनन्तरपादमुरजबन्धः । अभिषिक्तः सुरैर्लोकैस्त्रिभिर्भक्तः परैर्न कैः । वासुपूज्य मयीशेशस्त्वं सुपूज्यः क ईदृशः॥४८॥ अभीति-प्रथमद्वितीययोस्तृतीयचतुर्थयोः पादयोः मुरजबन्धो दृष्टव्यः । __ अभिाषिक्तः मेरुमस्तके स्नापितः । सुरैः देवैः । लोकैस्त्रिभिः भवन वासिमनुष्यदेवेन्द्रैः । भक्त: सेवितः । परैरन्यैः कैन सेवितः किन्तु सेवित एव । हे वासुपूज्य द्वादशतीर्थकर । मयि विषये मम वा । ईशानामीशः ईशेशः त्वं । सुष्ठु पूज्यः सुपूज्यः । क ईदृशः युष्मत्समानः अन्यः क इत्यर्थः । एतदुक्तं भवति-हे वासुपूज्य यः लोकैः त्रिभिः अभिषिक्तः भक्तश्च सः अन्यैः कैन भक्तः सवितश्च ततो मयि मम त्वमेव ईशेशः अन्यः ईदृशः सुपूज्यः कः यः अस्माकं स्वामी भवेत् ॥ ४८ ॥ हे भगवन् ! वासुपूज्य ! वैमानिक देवोंने तथा भवन वासी व्यन्तर ज्योतिष्क मनुष्य तिर्यञ्च आदि तीनो लोकोंने आपको सुमेरु पर्वतके मस्तकपर ले जाकर आपका अभिषेक किया, आपकी सेवा की । हे प्रभो ! फिर ऐसा कौन है जो आपकी सेवा म करै अर्थात् सभी आपकी सेवा करते हैं। अतएव मेरेलिये आपही ईश्वग ईश्वर हैं आप ही सुपूज्य हैं। आपके समान अन्य कौन है जो मेरा स्वामी हो सके । ४८ ।। For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिमशतक । मुरजः। चार्वस्यैव क्रमेजस्य तुंगः सायो नमन्नभात् । सर्वतो वक्त्रमेकास्यमंगं छायोनमप्यभात ॥४९॥ चार्वति-चारु शोभनम् । अस्यैव क्रमे पादे। अजस्य सर्वज्ञस्य। तुंग: महान् । सायः सपुण्यः । नमन् स्तुतिं कुर्वन् । अमात् शोभते स्म । विरुद्धमतत् । नमन् सन् कथं तुगः । अस्य पुनरजस्य नमन्नपि तुंगः । अतः एवकारः अत्रैव । सर्वतः समंततः । वक्त्रं मुखं । एकमास्य यस्याङ्गस्य तदेकास्यं एक मुखम् । अझं शरीरम् । छायया ऊनं छायोनं छायारहितम् । अछायत्वं ज्ञापितं भवति । छायोनमपि अभात शोभतेस्म । विरुद्धमेतत्-एकास्यमंगमपि सर्वतो वक्त्रं यद्येकात्यं कथं सर्वतो वक्त्रं, अथ सर्वतो वक्त्रं कथमेकास्यम् । एतदपि विरुद्धम्-यदि छायोनं कथमभात्, अथाभात् कथं छायोनम् । अन्यत्र विरुद्धं अस्य पुनः सर्वज्ञस्य न विरुद्धम् । घटत एव सर्व यतश्च विरुद्धालंकृतिरियम् । किमुक्तं भवतिअनेन व्याजेन माहात्म्यं प्रदास्य स्तवनं कृतं भवति ॥४९॥ हे भगवन् ! हे सर्वज्ञ ! आपके चरणकमलोंको जो ममस्कार करता है वह अतिशय पुण्यवान् उच्च और सुशोमित होजाता है, यद्यपि यह बात परस्पर विरुद्ध है जो नमस्कार करता है वह उच्च नहीं हो सकता और जो उच्च है वह नम्रीभूत नहीं हो सकता परन्तु आपमें दोनों ही बातें संघटित होती हैं जो आपके चरण कमलोंमें नम्रीभूत होता है वह अवश्य ही उच्चपदवीको प्राप्त होता है । हे प्रभो ! यद्यपि आपके शरीरमें एक ही मुख है रापि बह चारों बोरसे दिखता है । यद्यपि आपका. शरीर For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ स्याद्वादग्रन्थमाला | छायारहित है तथापि वह अतिशय सुशोभित होता है । ये दोनों बातें भी परस्पर विरुद्ध है । एक मुख चारों ओरसे नहीं दिख सकता और चारोंओरसे दिखनेवाला मुख एक नहीं हो सकता । जो शरीर छायारहित है वह सुशोभित नहीं हो सकता, जो सुशोभित होता है वह छायारहित नहीं हो सकता परन्तु हे प्रभो वासुपूज्य ! आपमें ये सब विरुद्ध विषय भी संघटित होते हैं || ४९ ॥ इति वासुपूज्यस्तुतिः । इष्टपादमुरजबन्धः । क्रमतामक्रमं क्षेमं धीमतामर्थ्यमश्रमम् । श्रीमडिमलमर्चेमं वामकामं नम क्षमम् ||५०॥ क्रमेति — क्रमतां अप्रतिबन्धेन व्रजतु । व्रजतां वा । अहम युगपत् । क्षेमं कुशलं सुखम् । धीमतां बुद्धिमताम् । कर्त्तरि ता । अये पूज्यम् । अश्रमं श्रमरहितं अक्लेशम् । श्रीमांश्चासौ विमलश्च श्रीम द्विमल: अतस्तं श्रीमद्विमलं परमतीर्थकरं त्रयोदशम् । अर्च क्रियापदं लोडन्तम् । इमं प्रत्यक्षवचनम् । वामै: प्रधानैः काम्यते यते इति वामकामः अतस्तं वामकामम् । नम च चशब्दोऽनुक्तो दृष्टव्यः । क्षमं समर्थ क्रोधादिरहितमित्यर्थः । एतदुक्तं भवति - श्रीमलिमले सर्वविशेषणविशिष्टं अर्च नम च धीमतामर्थ्य क्षेमं क्रमतां अक्रमं सर्वेषां प्रणामदेव शान्तिर्भवति ॥ ५० ॥ हे भव्यजनो इन्द्र चक्रवर्ति आदि प्रधान पुरुष भी जिनकी सेवा करनेकी सदा इच्छा रखते हैं, जो क्रोधादिरहित हैं, अतिशय शोभायमान हैं ऐसे इन विमलनाथ स्वामीको पूजो For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । नमस्कार करो । इनको नमस्कार करने और पूजनेसे परिश्रम रहित उसी क्षणमें ऐसा मोक्षरूप सुख मिलता है कि जिसको बुद्धिमान भी पूज्य समझते हैं ॥ ५० ॥ ब्यक्षरपादाभ्यासयमकः । ततोमृतिगतामीम तमितामतिमुत्तमः। मतोमातातिता तोतं अमितामतिमुत्तमः ॥५१॥ ततोमृतीति--द्वितीयपादोभ्यस्त: पुनरुक्तः तकारमकारयोरेवास्तित्वं नान्यषाम् । तस्ततो भवत्ययं यक्षरपादाभ्यासयमकः । विमल इत्यनुवर्तते । ततस्तस्मादहं विमलं अमृति मरणवर्जितम् । अतामि सततं गच्छामि । इमं प्रत्यक्षवचनम् । तमिता विनाशिता अमतिः अज्ञानं येनासौ तमितामतिः तं तमितामतिम् । उत्तमः प्रधानः यतरस्वमिति सर्वत्र सम्बन्धः । मतः पूजितः ! अमाता अहिंसकः । अतिता सततगतिरहमिति सम्बन्धः । तोत्तुं प्रेरितुम् । तमितां अक्षमस्वरूपम् । अति पूज्या मुत् हर्षः यस्यासौ अतिमुत्, सर्वे इमे अतिमुदः, एतेषां मध्ये अथमतिशयेन अतिमुत् अतिमुत्तमः । किमुक्तं भवति-~-यतो भवतः प्रणामादक्रम क्षेम क्रमते स्तोतृणाम् ततोऽहमुत्तम: सन् अतिमुत्तमः सन् मत: अमाता खिताह तोत्तुं तमितां क्लेशितुं अतामि विगलं अमृतिम् ॥ ५१ ॥ हे विमलनाथ आप जन्ममरणरहित हैं, आपने समस्त "अज्ञानको दूरकर केवलज्ञान प्राप्त किया है, आप सर्वोत्तम और सर्वपूजित हैं । अहिंसक अर्थात् अहिंसाके प्रतिपादन करनेवाले हैं और मैं चतुर्गतियोंमें निरंतर परिभ्रमण करने For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ स्याद्वाद ग्रन्थमाला | वाला हूं । हे प्रभो ! आपको प्रणाममात्र करनेसे तत्क्षणमें ही कल्याण होता है इसलिये मैं भी अत्यन्त हर्षित होकर आपकी शरण लेता हूं ॥ ५१ ॥ अक्षद्वयविरचितसमुद्रयमकः । नेतानतनुतेने नोनितान्तं नाततो नुतात् । नेता न तनुते नेनो नितान्तं ना ततो नुतात् ॥ ५२॥ नेतेति — यादृग्भूतं पूर्वार्द्धं पश्चार्द्धमपि तादृग्भूतमेव । तकारनकारयोरेवास्तित्वं नान्येषाम् । अतः एवंभूतः । 1 न प्रतिषेधः। इतान् प्राप्तान् । अतनुते अशरीरित्वे लेतलं तस्य ( १ ) विकल्पेन आडागमः । न विद्यते एनः पापं यस्यासौ अनेनाः तस्य सम्बोधनं हे अनेनः । अनितान्तं क्लेशरहितं यथा भवति । न अततः न सदा गच्छतः पूर्वोपि न शब्दः अत्रैवाभिसम्बन्धनीयः तेन किमुक्तं भवति — न न अततः अत एव । द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः । नुतात् प्रणुतात् । नेता नायकः । न तनुते महान् स पद्यते, न अत्रापि पूर्ववत् सम्बन्धः । न न तनुते किन्तु तनुत एव । इन: स्वामी सन् । नितान्तं अत्यर्थे । ना पुरुषः । ततः तस्मात् । नुतात् नुयात् । तातङन्तं क्रियापदम् । किमुक्तं भवति - इतान् प्राप्तान् न न अततः संसारिण: अतनुते अशरीस्त्वेि सिद्धत्वे तनुते विस्तारयति नायकः स्वामी यः प्राणामाद्धेतोः । अतः तं ना नुतात् ॥ ५२ ॥ हे प्रभो ! विमलनाथ ! आप पापरहित हैं, आपको जो नमस्कार करता है वह सबका स्वामी और नायक हो जाता है । हे प्रभो इस पंचपरावर्तनरूप संसारमें निरंतर परिभ्रमण For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ५५ करनेवाले जो जीव आपकी शरण लेते हैं वे बिना किसी कुश के सिद्धत्व पर्यायको अवश्य प्राप्त होते हैं । इसलिये भो भव्यजन ! ऐसे इन विमलनाथ स्वामीको तुम भी नमस्कार करो ।। ५२ ॥ चक्रश्लोकः । नयमानक्षमामान न मामार्यार्त्तिनाशन । नशनादस्य नो येन नये नोरोरिमाय न ॥ ५३ ॥ नयमेति - नयमानक्षम पूज्यमानक्षम नयमाना क्षमा यस्यासौ नयमानक्षम: तस्य सम्बोधनं हे नयमानक्षम । न विद्यते मानं उद्धतिः परिमाणं वा यस्यासावमानः तस्य सम्बोधनं हे अमान । न प्रतिषेधवचनम् मां अस्मदः इवन्तस्य रूपम् । आर्याणां साधूनां अति: पीडा तां नाशयती त्यार्यार्त्तिनाशनः कर्तरि युट् बहुलवचनात् । ततः हे आर्यार्तिनाशन । नशनात् विनाशात् जातिजरामरणेभ्यः इत्यर्थः । अस्य उत्सारय । असुक्षपणे इत्यस्य धोः लोडन्तस्य रूपम् | नो प्रतिषेधः । येन कारणेन नये पूजामहं लभे संमाननेयं विधिः । न नो प्रतिषेधवचने अत्र सम्बन्धनीये । न नो नये किन्तु नये एव । द्वौ प्रतिषेधौ प्रकृतमर्थे गमयतः । न प्रतिषेधे । है उरो महन् । अरिमाय अरिहिंसक । अरीन् अन्तःशत्रून् मिनाति इन्तीति अरिमायः ततः हे अरिमाय । पूर्वोक्तोपि न अत्र सम्बन्ध नीयः । हे न न अरिमाय । किमुक्तं भवति हे नयमानक्षम अमान आयर्तिनाशन न न अरिमाय मां विनाशात् अस्य अपनय । येन न नो नये अहं । येन पूजामहं लभे इत्यर्थः ॥ ५३ ॥ हे भगवन् विमलनाथ ! आपकी क्षमा सर्वपूज्य है । आप अहंकाररहित हैं । सज्जनोंके दुखोंको दूर करनेवाले हैं । For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। क्रोधादि अंतरंग शत्रुओंको नाश करनेवाले हैं, पूज्य हैं । हे प्रभो ! जन्मजरामरणसे मेरी रक्षा कीजिये जिससे कि मैं भी उत्तम पूज्यस्थानको प्राप्त हो जाऊं ।। ५३ ॥ इति विमलनाथस्तुतिः। गूढस्वेष्टपादयश्लोकः । वर्णभार्यातिनन्द्याव वन्द्यानन्त सदारव । वरदातिनता-व वातान्तसमार्णव ॥ ५४॥ वर्णेति--आत्मनः इष्टपाद: सोन्येा पादेघु गुप्यते यतः । वर्णेन शरीरप्रभया भालि शोभते इति वर्णभ: शरीरकान्त्युत्कट इत्यर्थः तस्य सम्बोधनं हे वर्णभ । आर्य पूज्य ' अतिनन्ध सुष्टुसमृद्ध । अब रक्ष । लोडन्तस्य रूपं क्रियापदम् । वन्य देवासुरैराभिवन्ध । हे अनन्त चतुदशतीर्थकर । सन् शोभन: आरवः वाणो सर्वभाषामिका यस्थासौ सदारवः तस्य सम्बोधन हे सदारय । वरद इष्टद कामदायक । अति शोभनं नता: प्रणता: अतिनताः अतिनताश्च ते आर्याश्च अतिनताऱ्या: तान् अवति रक्षतीति अतिनतार्यावः तस्स सम्बोधन हे अतिनतार्वाय । वर्य प्रधान । सभा एव अर्णवः समुद्रः सभाणव: अतान्त: अस्विभिन्नः अक्षुभित: सभार्णवः समवस्सृतिसमुद्रः यस्यासौ अतान्तसभार्गव: तस्य सम्बोधनं हे अतान्तसभार्णव । किमुक्तं भवति हे अनन्त वर्णभादि विशेषणविशिष्ट अव पालय मामिति सम्बन्धः । अन्यांश्च पालय ॥५४॥ . हे पूज्य ! अनन्तनाथ ! आपके शरीरकी शोभा अतिशय सुन्दर है । आपका वैभव भी सर्वोत्तम है। सर्वभाषा For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । स्वरूप आपकी बाणी भी अति प्रशंसनीय है । आपका सम घसरणरूप समुद्र भी क्षोभरहित है । जो सज्जन आपको नमस्कार करते हैं आप उनकी अवश्य रक्षा करते हैं । हे प्रभो आप इन्द्रादिक देवास भी पूज्य हैं, कामदायक हैं, श्रेष्ठ हैं अतएव हे देव आप मेरी रक्षा कीजिये ॥ ५४ ॥ गृहितीयनुतीयाध्यतरपादपवरमयश्लोकः । नुन्नान्तोन्नतानन्त नूतानीतिनुताननः । नतोनुनोनितान्तं ते नेतातान्ते निनौति ना॥५५॥ नुति-द्वतीयतृतीयान्यन्तरपादोगुप्यते नकारतकारयोरेवात्तित्वं नान्येषां यतः। नुन्नं शि अनृतं असत्यं येनारी नुन्नानृत: तस्य सम्बोधनं हे नुन्नानृत अनेकान्तवादिन् । उन्नत महन् । अनन्यसम्भूतैर्गुणैर्यदि भट्टारकरय उन्नतत्वं न गवति कस्यान्यसा भविष्यति । अनन्त अपरिमाण भट्टारकस्य नाम वा । नूताः स्तुता: अनीतवः सिद्धा यैस्ते नूतानीतयः तैर्नुतं स्तुतं पूजितं आननं मुलं यस्य स्तोतुः असौ नूतानीतिनुतानन: स्तुतिकर्ता पुरुषः । नतः प्रणतः अनूनः अविकलः सम्पूर्ण: । अनितान्तं केशरहितं, क्लेशरहितं यथा भवति क्रियाविशेषणमेतत् । ते त्वां तुभ्यं बा । नेता नायकः इन्द्रादिः । अतान्ते अतान्तनिमित्तम् । मोक्षनिमित्तमित्यर्थः । निनौति प्रणौति । ना पुरुषः चक्रधरादिः । किमुक्तं भवति । हे अनन्त नुन्नानृत उन्नत नेता निनौति नेता नायकोपि सन् । विरुद्धमेतत् । यदि नायकः कथमन्यस्य प्रणाम करोति अथ प्रणामं करोति कथं नायकः । त्वां पुनः नौति नायकोपि मोक्षनिमित्तं ततस्त्वमेव नायकः ॥५५|| . हे देव अनन्तनाथ ! आप समस्त असत्यरूप एकान्तवाद For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ स्थाद्वादग्रन्थमाला । को छिपाकर सर्वथा सत्यस्वरूप अनेकान्तवादको प्रकाश करनेवाले हैं तथा सबसे अधिक उन्नत अर्थात् बड़े हैं । हे प्रभो ! सिद्धोंकी स्तुति करनेसे जिनके मुख पूज्य गिने जाते हैं और जो आपके चरणकमलोंमे सदा नमीभूत रहा करते हैं ऐसे इन्द्र चक्रवर्ती आदि सम्पूर्ण मुख्य मुख्य नायक पुरुष भी मोक्षकलिये विना किसी आपत्तिके आपको नमस्कार करते हैं । यद्यपि यह बात परस्पर विरुद्ध है जो नायक है वह अन्य किसीको क्यों प्रणाम करेगा और जो प्रणाम करेगा वह नायक कैसे हो सकेगा ? परन्तु हे भगवन् आपको सब नमस्कार करते हैं इसलिये आप ही नायक हो सकते हो अन्य कोई नहीं ॥ ५५॥ इति अनन्तनाथस्तुतिः। गूढद्वितीयचतुर्थान्यतरपादोऽ भ्रमः । त्वमवाध दमेनई मत धर्मप्र गोधन । वाधस्वाशमनागो मे धर्म शर्मतमप्रद ॥५६॥ त्वमेति--- त्वं युष्मदो रूपम् । न विद्यते वाधा यस्यासाववाध: तस्य सम्बोधनं हे अवाध । दमेन उत्तमक्षमया ऋद्ध वृद्ध । मत पूजित। धर्मप्र उत्तम क्षमादिना आप्यायकपूरण । गोधन गौर्विणी धनं यस्या सौ गोधनः तस्य सम्बोधनं हे गोधन। वाधस्व विनाशय । अशं दुःस्वम् । अनागः निदोष। मे मम । धर्म पञ्चदशतीर्थकर । शर्म सुखम्। सर्वाणि इमानि शाणि एतेषां मध्ये अतिशयेन इमानि शर्माणि शर्मतमानि सानि प्रददाति यः सः शर्मतमप्रदः तस्य सम्बोधन हे शर्मतमप्रद । For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। एतदुक्तं भवति- हे धर्म अवाध दमेनई मत धर्मप्र गोधन अनागः शर्मतमप्रद वं मे अशं वाधस्व ॥ ५६ ॥ ___ हे धर्मनाथ भगवन् ! आप बाधारहित हो, उत्तम क्षमा के होनेसे वृद्ध गिने जाते हो, सबके पूज्य हो, उत्तमक्षमादिक दशप्रकारके धर्मको धारण करनेवाले हो, निर्दोष हो, मोक्ष रूप अतिशय उत्तम सुखको देनेवाले और दिव्यध्वनिरूफ वाणीके स्वामी हो । हे प्रभो मेरा दुःख दूर कर दीजिये ॥५६॥ गतप्रत्यागतैकश्लोकः । नतपाल महाराज गीत्यानुत ममाक्षर । रक्ष मामतनुत्यागी जराहा मलपातन ॥ ५७।। नतेति-क्रमपाठे यान्यक्षराणि विपरीत पाटेपि तान्येव । नतान् प्रणतान् पालयति रक्षतीति नतपालः तस्य सम्बोधनं हे नतपाल । महान्तो राजानो यस्य स महाराज: 'टः सौन्तः' तस्य सम्बोधन महाराज । अथवा नतपाला महाराजा यस्यासौ नतपालमहाराजः तस्य सम्बोधनं नतपालमहराज । मम गीत्यानुत अस्मत्स्तवनेन पूजित । अक्षर अनश्व र । रक्ष पालय । मां अस्मदः इवन्तस्य रूपम् । अतनुत्यागी अनल्पदाता । जराहा वृद्धत्वहीनः । उपलक्षणमेतत् जातिजरामरणहीन इत्यर्थः । मलं पापं अज्ञानं पातयति नाशयतीति मलपातनः कर्तरि युट् बहुलवचनात् । तस्य सम्बोधनं हे मलथातन । एतदुक्तं भवति-हे धर्म नतपाल महाराज गीत्यानुत मम अक्षर जराहा मलषातन रक्ष मां अतनुत्यागी यतस्त्वम् ॥ ५५ ॥ १ जैनेन्द्रव्याफरणस्य । For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org स्याद्वादग्रन्थमाला | हे प्रभो धर्मनाथ ! जो आपके प्रति नम्रीभूत होते हैं उनके आप रक्षक हैं, अनेक राजा महाराजा आपकी सेवा करते हैं । आप अविनश्वर हैं, जन्ममरणजरारहित हैं, और अज्ञानरूपी पापको नाश करनेवाले हैं । हे प्रभो ! आप मेरे स्तोत्रोंसे पूजित हुये हो और अनन्त विभूतिके देनेवाले हो इसलिये मेरी रक्षा कीजिये ।। ५७ ॥ Acharya Shri Kailassagarsuri Gyanmandir सुरजः । मानसादर्शसंक्रान्तं सेवे ते रूपमद्भुतम् । जिनस्योदयि सत्त्वान्तं स्तुवे चारूढमच्युतम्॥ ५८॥ मानसेति मनः एव मानसं चित्तमित्यर्थः गानसमेवादर्श: दर्पण: मानसादर्श: मानसादर्श संक्रान्तं प्रतिविम्बित मानसादर्शसंक्रान्तम् ! सेवे भजामि । ते तव । रूपं शरीरकान्तिम् । अद्भुतं ॰आश्चर्यभूतम् । जिनस्य त्रैलोक्यनाथस्य । उदगि उदयान्वितम् । सत: शोभनस्य भावः सत्त्वं, सत्त्वस्यान्तं अवसानं परमकाष्ठा सत्त्वान्तम् । स्तुवे वन्दे । च समुन्धये । आरूढं अध्यारूढं, अच्युतं अहीनं अक्षरम् च समुच्चयार्थः । जिनस्य रूपं सेवेऽहं स्तुवे च किंविशिष्ट रूपं मानसा! दर्शकान्तम् । पुनरपि किंविशिष्टं अद्भुतं उदधि सत्त्वान्तमारूढं . अच्युतमिति परमभाक्तिकस्य वचनम् ॥ ५८ ॥ 1 : afa ! क्यनाथ ! आपके शरीरकी कान्ति बड़ी ही आयजनक है, शोभाकी तो पराकाष्टा है विनाश रहित है ( उसमें कोई किसी तरह की कमी नहीं है ) सदा उदयरूप तथा वृद्धिरूप है और मेरे चित्तरूपी दर्पण में For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनसतक । प्रतिबिम्बित हो रही है । हे प्रभो ! मैं नानाप्रकार से उसकी सेवा करता हूं और स्तुति करता हूं ॥ ५८ ॥ सुरजः । ६१ यतः कोपि गुणानुक्त्या नावाब्धीनपि पारयेत् । न तथापि क्षणाक्त्या तवात्मानं तु पावयेत् ५९ I यतः इति - यत: यस्मात् । कोपि कश्चिदपि । गुणान् जिनस्या - साधारणधर्मान् । उक्त्या वचनेन । नावा पोतेन । अब्धीन् समुद्रान् । अपि संभावने । पारयेत् प्लवताम् । न प्रतिषेधे । तथापि एवमपि । क्षणात् अक्षिसंकोनात समयाद्वा । भक्त्या सेवया । तव ते । आत्मानं स्वम् । तु पुनः । पावयेत् पवित्राकुर्यात् । समुदायार्थः यतो निश्चित चतो मम नावाब्धीनपि पारनेषु तत्र गुणाननन्तान् कश्चिदपि न पारयेत् यद्यपि तथापि क्षणात् भक्त्या तवात्माने तु पावयेत् । कुरा एतत् स्तुतिमाहात्म्यात् ॥ ५९ ॥ : हे धर्मनाथ भगवन् मेरे हृदय में पूर्ण विश्वास है कि यदि कोई चाहे तो नावोंकेद्वारा समुद्रके पार हो सकता है परन्तु कोई भी पुरुष वचनों के द्वारा आपके अनन्त गुणरूप समुद्रको पार नहीं पा सकता । यह बात निश्चित है तथापि हर कोई पुरुष आपकी भक्तिकेद्वारा अपने आत्माको क्षणभर में पवित्र कर सकता है । हे प्रभो आपकी स्तुतिका महात्म्य ही ऐसा है ।। ५९ ।। For Private And Personal Use Only मुरजः । रुचं बिभर्ति ना धीरं नाथातिरपष्टवेदनः । वचस्ते भजनात्सारं यथायः स्पर्शवेदिनः ॥ ६० ॥ Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . स्याद्वादअन्यमाला। रुचमिति-रुच दीप्तिं तेजः । बिमति धरते । ना पुरुषः । धीरं गभीरं सावष्टम्भं यथा भवति क्रियाविशेषणमेतत् । हे नाथ स्वामिन् । अतिस्पष्टवेदन: अतिस्पष्टं विशदं वेदनं विज्ञानं यस्यासाबतिस्पष्टवेदनः । वच: वचनम् । ते तव । भजनात् सेवनात् । सार परमतत्त्वभूतम् । यथा इवार्थे । अयो लोहम् । स्पर्शवेदिनः । सुवर्णभावकारिणः सर्शपाषाणस्य भजनात् सेवनात् । अस्य समुदायार्थः कथ्यतेहे नाथ ना रुचं बिभर्ति ते भजनात् वचश्च सारं धीरं यथाभवति किं विशिष्टः सन्ना अतिस्पष्टवेदनः । कथं ? दृष्टान्तं प्रदर्शयति यथा अयः स्पर्शवेदिनः ॥ ६ ॥ हे स्वामिन् जैसे पारस नामक पाषाणके स्पर्श करनेमात्र से लोहा सुवर्ण हो जाता है और तेजको धारण करने लगता है उसीप्रकार आपकी सेवा करनेसे यह पुरुष भी अतिशय प्रत्यक्षरूप केवलज्ञानको प्राप्त करता हुआ परम. तेजस्वी हो जाता है । और इसके बचन भी संसारमें सारभूत अर्थात् परम उत्कृष्ट और अतिशय गंभीर हो जाते हैं ॥ ६ ॥ मुरजः। प्राप्य सर्वार्थसिद्धिं गां कल्याणेतः स्ववानतः । अप्यपूर्वार्थसिद्ध्येगां कल्याकृत भवान् युतः।।६१॥ प्राप्येति-प्राप्य कृत्वा । सर्वार्थसिद्धिं विश्वकार्यनिष्पत्तिम् । गां पृथिवीम् । कल्याणेतः कल्याणानि स्वर्गावतरणादीनि इतः प्राप्त: कल्या णेतः । स्ववान् आत्मवान् । अतः अस्मात् । अपि । अपूर्वार्थस्य केवलशानादिचतुष्टयस्य सिद्धिः प्रतिः अपूर्वार्थसिद्धिः तथा अपूर्वार्थसिया For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | केवलज्ञानादिप्राप्त्या । इगां ईहां चेष्टां विहरणम् । हे कल्य समर्थ । अकृत कृतवान् । भवान् भट्टारक: । युतः युक्तः । समुदायार्थः - भवान् कल्याणतः [: सन् पुनरपि आत्मवान् सन् प्राप्य सर्वार्थसिद्धिं गां अस्मादूर्ध्व अपूर्वा सध्या युतोपि हे कल्य त्वं तथापि चेष्टां विहरणं अकृत अतः सत्यमेतत् “ परार्थी हि सतां चेष्टा ” ॥ ६१ ॥ ६३ हे समर्थ ! आप गर्भजन्मादि पंच कल्याणकको प्राप्त हुये हो । आपने अपने शुद्धस्वरूप आत्माकी प्राप्ति की है । तथा इस पृथिवीको ही सवार्थसिद्धि अर्थात् सम्पूर्ण कार्योंको सिद्ध करनेवाली बनादिया है । आप केवलज्ञानादि महा ऋद्धि धारक हैं तथापि भव्यजीवों के कल्याणार्थ विहार करते हो । अतएव यह वाक्य ठीक है कि ' परार्था हि सतां चेष्ट्रा अर्थात् सज्जनोंके सम्पूर्ण कार्य दूसरोंके लिये ही होते हैं ।। ६१ ।। 3 For Private And Personal Use Only मुरज: । भवत्येव धरा मान्या सूद्यातीति न विस्मये । देवदेव पुरा धन्या प्रोद्यास्यति भुवि श्रिये ॥ ६२ ॥ भवतीति-भवति भट्टारके त्वयि । एव अवधारणम् । धरा पृथिवी मान्या पूज्या । सूद्याति उद्गच्छति प्रभवति । इति यस्मात् । न विस्मयेहं न ममाश्चर्य्यम् । हे देवदेव देवानां देवः देवदेवः तस्य सम्बोधनं हे देवदेव परमेश्वर । पुरा पूर्वमेव । धन्या पुण्या | प्रोद्यास्यति प्रोगमिष्यति प्रविष्यति । भुवि अस्मिन् लोके । श्रये श्रीनिमित्तम् । समुदायेनार्थः कथ्यते - हे देवदेव सूद्याति भवति भगवति धरा मान्या भवतीति न विस्मयेहम् । यतः प्रोद्यास्यति भगवति पुरैव धन्या भुवि श्रीनिमित्तम् ।। ६२ ।। { I Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। हे देवाधिदेव ! आपके जन्म लेनेसे ही यह पृथिवी पूज्य गिनी जाती है इसमें मुझे कुछ आश्चर्य नहीं होता है । क्योंकि आपके जन्म लेनसे पन्द्रह महीने पहले ही प्रतिदिन रत्नोंकी वर्षा होनेसे इस लोकमें यह पृथिवी धन्य गिनी जाती है । फिर भला जन्म लेनेसे क्यों न पूज्य मानी जायगी ।। ६२ ॥ मुरजः। एतच्चित्रं पुरो धीर स्नपितो मन्दरे शरैः। जातमात्रःस्थिरोदार क्वापि त्वम मरेवरैः ॥३३॥ रतदिति-एतत् प्रत्यक्षवचनम् । चिना आश्चर्यम् । पुर: पूर्वस्मिन् काले : धीर गभीर । स्नषित: अभिक्तिः । बन्दरे मेहमस्टके । शरैः पानीयैः । जातमात्र: उत्पत्तिक्षणे । स्थिर साव म्भ । सवा दानशील महन् । क्वापि एकस्मिन्नपि काले । त्वं युगदे : रेश्वरैः देवदेवेन्द्रैः । समुदायार्थ:-हे धीर मन्दरे औरैः ....समान: सन् हे स्थिरोदार अमरेश्वरैः पुर: क्वापि । चित्रमेतत् , . मित्रम् ? बालस्य अस्माभिर्मन्दरे क्वापि न दृष्टं यत: तत: आश्चर्यम् । अथवा एवं चित्रमेतत् भट्टारके तीर्थे सबैपि प्राणिनः स्नान्ति । पर: देवैमन्दरे स्नपितश्चोद्यमेतत् । अथवा यो भवादशः शरैः सः कथं स्नाति तथापि भवान् देवैः शरैः पानीयैः स्नपितः चित्रातत् ॥ ६३ ।। हे धीर ! उदार ! स्थिर ! आपके उत्पन्न होते ही समस्त देवों और इन्द्रोंने सुदर्शनमेरुके ऊपर क्षीरोदाधि समुद्रके जलसे आपका आभिषेक किया यह बड़ा आश्चर्य है । हे प्रभो ! ऐसा आश्चर्य पहले कभी देखनेमें नहीं आया । बालक उत्पन्न होते ही सुदर्शन मेरु पर चढ़जाय, यह बात पहले For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । कभी देखनमें नहीं आई इसलिये आश्चर्यजनक है । अथवा सम्पूर्ण संसारी प्राणी आपके चरणकमलोंके सन्निकट आकर आपके चरणकमलोंके प्रभारूप तीर्थमें स्नान करते हैं परन्तु यहां देवाद्वारा आप ही स्नान कराये गये । यह भी बड़ा आश्चर्य है । अथवा आप ऐसे महा पुरुष, भला जलसे कैसे स्नान कर सकते हैं परन्तु देवोंने जलसे ही आपका स्नान कराया यह भी बड़ा आश्चर्य है ॥ ६३ ॥ अनन्तरपादपुरजः। तिरीटघटनिष्टयूतं हारीन्द्रौघविनिर्मितम् । पदे स्नातः स्म गोक्षीरं तदेडित भगोश्विरम्।६४। तिरीटेति--तिरीटानि मुकुटानि तान्येव घटाः कुम्भाः तिरीटघटाः तैर्निष्ठ्यूतं निर्गमितं तिरीटघटनिष्ट्यूतम् । देवेन्द्रचक्रधरादिमुकुट घटनिर्गतम् । हारि शोभनम् । इन्द्रौघविनिर्मितं देवेन्द्रसमितिविर. चितम् । इन्द्राणामोघः इन्द्रौघः तेन विनिम्मितं कृतं इन्द्रौघविनिर्मितम् । पदे पादौ । स्नात:स्म स्नातवन्तौ । गोक्षीरं रश्मिपयः । अथवा पदे पदनिमित्तं स्नातः स्म स्नातवन्तौ गोक्षीरम् । तदा स्नानानन्तरं सुरेन्द्रैः प्रणामकाले । ईडित पूजित । भगो: भगवन् । चिरं अत्यर्थ सुष्ठुइत्यर्थः। किमुक्तं भवसि हे भगवन् ईडित स्नानकाले ते पदे गोक्षीरं स्नातः स्म । किं विशिष्टं गोक्षीरं तिरीटघटनिष्ठ्यतं हारीन्द्रौघविनिर्मितम् ॥ ६४ ॥ हे भगवन् ! हे पूज्य ! जब आपका अभिषेक हो चुका और सब लोगोंने आपके चरणकमलोंको प्रणाम किया उस समय इन्द्र चक्रवर्ती आदि उत्तम पुरुषों के मुकुटरूपी घटसे For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। जो मनोहर किरणरूपी जल निकला था, हे प्रभो आपके चरणकमलोंने उसी जलसे स्नान किया । अर्थात् स्नान पहले परोंसे प्रारम्भ किया जाता है परन्तु आपके चरणकमलों का स्नान आपके स्नान कर चुकने पर हुआ और वह भी विचित्र जलसे ! यह बड़ा आश्चर्य है ॥ ६४ ॥ मुरजः। कुत एतो नु सन् वर्णो मेरोस्तेपि च संगतः। उत क्रीतोथ संकीर्णो गुरोरपि तु संमतेः॥६५॥ कुतइति-कुतः कस्मात् । एतः आगतः । नु वितकें । सन् शोभनः । वर्णः रूपं दीप्तिस्तेजः । मेरो: मन्दरस्य । ते तव, अपि च किं ननु इत्यर्थः । संगतेः सङ्गमात् मेलापकात् । उत वितर्के । क्रीतः द्रव्येण गृहीतः । अथ अहोस्चित् । संकीर्णः वर्णसंकरः । गुरोः भर्तुः । अपि तु उताहो । सम्मतेः आज्ञायाः । किमुक्तं भवतिमेरोर्योयं सन् वर्णः स कुत: आगतः किं ते संगतेः उत क्रीतः अथ सङ्कोणः । अपि तु गुरोः संमते: । ननु निश्चितोस्माभिस्तवसंमतेः॥६५॥ हे प्रभो ! हम लोगों को अबतक संदेह था कि सुमेरु पर्वतका ऐसा सुन्दर रूप कहांसे आया ? क्या आपने वहां स्नान किया इसीसे उसका सुन्दर रूप हो गया ? अथवा प्रचुर द्रव्य देकर ऐसा सुन्दर रूप खरीदा गया ? अथवा किसी सुन्दर वस्तुका रूप लाकर इसमें मिला दिया गया ? परन्तु हे भगवन् ! अव हमें निश्चय होगया कि मेरुका यह मुन्दररूप और कहींसे नहीं आया केवल आपकी आज्ञा मात्रसे हो गया है । ६५ ।। For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । अनन्तरपादमुरजः। हृदि येन धृतोसीनः स दिव्यो न कुतो जनः । त्वयारूढो यतो मेरुः श्रिया रूढो मतो गुरुः॥६६॥ हृदीति-हृदि हृदये । येन जनेन । धृतो विधृतः । असि भवसि । इनः स्वामी इति कृत्वा । सः पूर्वोक्तः प्रतिपादकः । दिव्य: पुण्यवान् कृतार्थ इत्यर्थः । न कुतः न कस्मात् । जनः भव्यलोकः । त्वया भट्टारकेण । आरूढः अधिष्ठितः । यतो यस्मात् । मेरुः गिरिराजः श्रिया लक्ष्म्या । रूढः प्रख्यातः श्रीमान् जात: । मतः ज्ञातः । गुरुः महान् । एवं सम्बन्धः कर्तव्यः----हे भट्टारक त्वं येन जनेन हृदि धृतो भवसि इन इति कृत्वा स जन: कुतो न दिव्य: किन्तु दिव्य एव । यतो मेरुरपि त्वयारूढः सन् श्रिया रूढः मत: गुरुश्च मत: ॥६६॥ हे भगवन् ! जो भव्यजीव आपको स्वामी मानकर अपने हृदयमें धारण करता है वह अवश्य ही पुण्यवान् हो जाता है । क्योंकि सुमेरुपर्वत केवल आपके चरणकमलोंके स्पर्श करनेमात्रसे ही श्रीमान् और महान् होगया ।। ६६ ॥ इतिधर्मनाथस्तुतिः मुरजः। चक्रपाणेदिशामूढा भवतो गुणमन्दरम् । के क्रमेणेदृशा रूढाः स्तुवन्तो गुरुमक्षरम् ॥६७॥ चक्रेति-चक्रपाणेः चक्रवर्तिनः पूर्वराज्यावस्थाविशेषणमेतत् । दिशामूढा दिग्मूढा अविज्ञातदिशः । भवतः भट्टारकस्य । गुणमन्दरं For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ स्याद्वादग्रन्थमाला । गुणपर्वतम् । के किमो रूपम् ! क्रमेण न्यायेन परिपाट्या । ईदृशा ईदृग्भू तेन । रूढा: प्रख्याता: । स्तुवन्तो वन्द्यमाना: । गुरुं महान्तम् । अक्षरं अनश्वरम् । किमुक्तं भवति-चक्रपाणेर्भवत: गुणमन्दरं ईदृशा क्रमेण मुरजबन्धैश्चक्रवृत्तैः स्तुवन्त: रूढा: के नाम दिशामूढाः अपि तु न भवन्त्येव । किं विशिष्टं गुणमन्दरं गुरुं अक्षरम् ॥ ६७ ॥ _हे प्रभो ! आप चक्रवर्ती हैं । जो पुरुष मेरे सदृश मुरजबंध चक्रवृत्त आदि चित्रवद्ध स्तोत्रोंसे आपके अविनश्वर और महान् गुणरूपी मेरुपर्वतकी स्तुति करते हैं वे प्रसिद्धपुरुष क्या कभी दिशाभूल हो सकते हैं । अर्थात् कभी नहीं । अभिप्राय यह है कि जो प्रतिदिन मेरुपर्वतको देखता है उसे कभी दिग्भूम नहीं होसकता । क्योंकि यह बात सब कोई जानते हैं कि मेरुपर्वत सबओरसे उत्तरदिशामें ही रहता है । इसीप्रकार जो पुरुष भगवानके गुण स्मरण करते हैं वे कभी अज्ञानी नहीं रह सकते । वे केवलज्ञान पाकर अवश्य ही मुक्त होते हैं ॥ ६ ॥ मुरजः। त्रिलोकीमन्वशास्संगं हित्वा गामपि दीक्षितः । त्वं लोभमप्यशान्त्यंगं जित्वा श्रीमद्विदीशितः॥१८॥ त्रिलोकीति-त्रिलोकी त्रयाणां लोकानां समाहारः त्रिलोकी “ रादि तिडीविधिः" तां त्रिलोकीम् । अन्वशाः अनुशास्तिस्म अनुशासितवान् । संगं परिग्रहम् । हित्वा त्यक्त्वा । गामपि पृथिवीमपि । दीक्षित: प्रव्रजितः । त्वं युष्मदोरूपम् । लोभमपि सङ्गगतचित्तमपि तृष्णामपि । अशान्त्यङ्गं अनु पशमनिमित्तम् । शान्ते: अङ्गं कारणं शान्त्यङ्गं न शान्त्यङ्गं अशान्त्य For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ६९ ङ्गम् । जित्वा विजित्य । श्रीमद्विदीशितः लक्ष्मीमद्ज्ञानीश्वरः । विदा मीशितः विदीशितः श्रीमांश्चासौ विदीशितश्च श्रीमद्विदीशितः । किमुक्तं भवति - शान्तिभट्टारक त्वं संगं हित्वा गामपि दीक्षितः सन् त्रिलोकीमन्वशाः लोभमपि अशान्त्यंगं जित्वा श्रीमद्विदीशितः सन् ॥६८॥ हे प्रभो ! शान्तिनाथ ! आप सम्पूर्ण परिग्रह और समस्त पृथिवीको छोड़कर दीक्षित होगये तथापि आपका शासन ( आज्ञा वा मत ) तीनों लोकों में प्रचलित है । हे भगवन् ! आपने तृष्णा भी छोड़ दी और अशान्ति अर्थात् क्लेश देनेके साधनभूत मोहनीय आदि कर्मों को भी जीत लिया तथापि आप लक्ष्मीवान् और ज्ञानियोंके ईश्वर ही गिने जाते हो यह बड़ा आश्चर्य है || ६८॥ मुरज: । केवलाङ्गसमाश्लेष बलाढ्य महिमाधरम् । तत्र चांगं क्षमाभूषलीलाधाम शमाधरम् ॥ ६९ ॥ केवलेति — केवलं केवलज्ञानम् । अङ्गं शरीरम् | केवलमेव अङ्गं केवलाङ्ग केवलाङ्गेन समाश्लेषः सम्बन्ध: आलिङ्गनं केवलाङ्गसमाश्लेषः तस्य तेन तदेव वा चलं सामर्थ्य केवलाङ्गसमाश्लेषबलं तेन आयः परिपूर्णः केवलाङ्गसमाश्लेषबलाढ्यः तस्य सम्बोधनं हे केवलाङ्गसमाश्लेष चलाढ्य । अथवा केबलाङ्गसमाश्लेषबलाढ्या महिमा केवलाङ्गसमाश्लेषब लाढ्यमहिमा तां धरतीति अंगस्यैव विशेषणम् । महिमा माहाल्यं महिमां धरतीति महिमाधरं माहात्म्यावस्थानम् । तव ते । च अवधारणेर्थे दृष्टव्यः । अङ्गं शरीरम् । क्षमैव भूषा यस्य तत् क्षमाभूषम् । लीलानां कमनीयानां धाम अवस्थानं लीलाधाम । क्षमाभूषं च तत् लीलाधाम For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० स्थाद्वादग्रन्थमाला । च तत् क्षमाभूषलीलाधाम । शमस्य उपशमस्य आधरः गौरवं यस्मिन् तत् शमाधरम् । अङ्गमिति सम्बन्धः । समुच्चयार्थ:-हे शान्तिभट्टारक केवलाङ्गसमाश्लेषबलाढ्य महिमाधरं तव चाङ्गं किं विशिष्ट क्षमाभूषलीलाधाम शमाधरम् । किमुक्तं भवति-तवैवाङ्गमीदृग्भूतं नान्यस्य । अतस्त्वमेव परमात्मा इत्युक्तं भवति ॥ ६९ ।। हे देव ! आपका यह दिव्य शरीर केवलज्ञानसे सुशोभित है । अनन्त बलसे विभूषित है । बड़ी महिमाको धारण करने वाला है । सुन्दरताका स्थान है । उत्तमक्षमा ही इसका अलं. कार है और शान्तरूपता ही इसका गौरव है । हे भगवन् ! ऐसा शरीर केवल आपका ही है अन्य किसीका नहीं हो सकता। अतएव हे देव ! आप ही परमात्मा हो सकते हैं ।। ६९ ॥ मुरजः। त्रयोलोकाः स्थिताः स्वैरं योजनेधिष्ठिते त्वया । भूयोन्तिकाः श्रितास्तेरं राजन्तेधिपते श्रिया ॥७॥ ___ त्रय इति--त्रयोलोकाः भवनवासिव्यन्तरज्योतिष्ककल्पवासिमनुष्यतिर्थञ्चः । स्थिताः स्वैरं स्वेच्छया। योजने सगव्यूतियोजनचतुष्टये। अधिष्ठिते अध्यासिते । त्वया युष्मदो भान्तस्य रूपम् । भूयः बाहुल्येन पुनरपि वा । अन्तिका: समीपस्थाः । श्रिताः आश्रिताः । ते तव । अरं अत्यर्थम् । राजन्ते शोभन्ते । अधिपते परमात्मन् । श्रिया लक्ष्म्या । समुच्चयार्थ:-हे भट्टारक त्वया अधिष्ठिते योजनमात्रे त्रयोलोकाः स्वैरं स्थिताः भूयोऽन्तिकाः श्रिताः सन्त: ते अधिपते श्रिया अरं राजन्ते ॥ ७० ॥ हे भगवन् ! शान्तिनाथ ! जिस समवसरण में आप विराजमान होते हैं उसकी लम्बाई चौड़ाई केवल साढ़े चार योजन For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । है परन्तु उतने ही स्थानमें भवनवासी, व्यंतर, ज्योतिष्क, कल्पवासी मनुष्य, तिर्यच आदि तीनोंलोकोंके जीव स्वच्छंदता पूर्वक बैठ सकते हैं । और जो जीव आपके समीप आकर आपका आश्रय लेते हैं वे अवश्य ही आपकी ऐसी उत्कृष्ट लक्ष्मीसे सुशोभित होते हैं । अर्थात् यह आपका अपरिमित माहात्म्य है कि आपके साढ़ेचार योजनके ही समवसरणमें तीनों लोकोंके जीव आश्रय पा लेते हैं । और जो जीव आपके समवसरणका आश्रय लेते हैं वे अवश्य ही आपके सहश पूज्य हो जाते हैं ।। ७० ॥ मुरजः । परान् पातुस्तवाधीशो बुधदेव भियोषिताः। दूराद्धातुमिवानीशो निधयोवज्ञयोज्झिताः॥७॥ परेति-परान् पातुः अन्यान् रक्षकस्य । तव ते । अधीश: स्वामिनः । बुधानां पण्डितानां देव: परमात्मा बुधदेवः तस्य सम्बोधनं हे बुधदेव सत्यपरमात्मन् । भिया भयेन । उषिताः स्थिताः 'वस् निवासे इत्यस्य धोः क्तान्तस्य कृतजित्वस्य रूपम् ' । दुरात् दूरेण हातुमिव त्यक्तुमिव । अनीश: असमर्थाः निधयः निधानानि । अवशयोज्झिताः अनादरेण त्यक्ताः । अस्य एवं सम्बन्धः कर्त्तव्य:-हे देवदेव परान् पातुः तवाधीशः त्वया निधयोऽवज्ञया उज्झिताः भिया दूरेण उषिताः वा हातुमिव अनीशाः ॥ ७१।।। हे भगवन् ! आप पंडितोंके भी देव अर्थात् परमात्मा हैं भव्य जीवोंके रक्षक और सबके स्वामी हैं । हे प्रभो ! आपने नौ निधि और चौदह रत्न बड़े तिरस्कारसे अर्थात् तुच्छ For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ स्याद्वादग्रन्थमाला । समझ कर छोड़ दिये । और जो क्रोधादिक अंतरंगशत्रु स्वयं असमर्थ थे वे मानो आपको छोड़नेकेलिये ही डर कर दूर जा खड़े हुये । अर्थात् क्रोधादिक अंतरंग परिग्रह तो स्वयं भाग गये और निधिरत्न आदि बहिरंग परिग्रह आपने छोड़ दिये । अतएव हे प्रभो ! निष्परिग्रह परमात्मा आप ही हो ॥ ७१ ।। पादादियमकश्लोकः । समस्तपतिभावस्ते समस्तपति तद्विषः। संगतोहीन भावेन संगतो हि न भास्वतः ॥७२॥ समस्तेति-समस्तपतीति प्रथमपादे यद्वाक्यं तद्वितीयपादेपि पुनरुच्चरितं । संगतोहीनभेति तृतीयपादे यद्वाक्यं तच्चतुर्थपादेपि पुनरुचरितम् यतः ततः पादादियमकः । समस्तानां निरवशेषाणां पतिभाव: स्वामित्वं समस्तपतिभाव: विश्वपतित्वम् । ते तव । समः समानः । तपति सन्तापयति । तद्विषः तस्य समस्तपतिभावस्य द्विषः शत्रवः तद्विषः तान् तद्विषः तच्छत्रून् । हे संगतोहीन परिग्रहच्युत । भावेन स्वरूपेण । संगतः संश्लिष्ठः । हि स्फुटम् । न प्रतिषेधे । भास्वतः दिनकरस्य । समुदायस्यार्थ:-- हे संगतोहीन समस्तपतिभावस्ते समेोपि तथापि तपति तद्विषः यस्मात् तत: भास्वतो भावेन न संगतो हि स्फुटम् ॥ ७२ ॥ हे भगवन् यद्यपि आप भी समस्त पति अर्थात् संपूर्ण जगतके स्वामी हैं और सूर्य भी समस्तपति अर्थात् संसारको प्रकाश करनेवाला स्वामी है । अथवा सूर्य समःतपति अर्थात् संसारको समानरीतिसे संतप्त करता है । किन्तु हे भगवन् ! यह आपकी समानता कदापि नहीं कर सकता। क्योंकि आपने For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । रागद्वेष अथवा अपने कर्मरूप शत्रुवोंको सर्वथा नष्ट करदिया और सूर्य अपने अंधकारादि शत्रुओंको नष्ट कदापि नहीं करसकता क्योंकि रात्रिमें अथवा गुफा आदिमें अंधकारका उदय रहता ही है । इसलिये हे परिग्रहरहित भगवन् ! सूर्यके साथ आपके स्वरूपकी समानता करना सर्वथा असंगत है ।। ७२ ।। मुरजः । नयसत्त्वर्त्तवः सर्वे गव्यन्ये चाप्यसंगताः । श्रियस्ते त्वयुवन् सर्वे दिव्या चावसंभताः॥७३॥ नयेति-नयाः नैगमादयः । सत्त्वाः अहिनकुलादयः । ऋतवः प्रावृट् प्रभृतयः । नयाश्च सत्वाश्च ऋतवश्व नयसत्त्वर्त्तवः एते सर्वे परस्पर विरुद्धाः । सर्वे समस्ताः । गवि पृथिव्याम् । न केवलमेते किन्तु अन्ये चापि ये विरुद्धाः । असंगताः परस्परवैरिण: । श्रियः माहात्म्यात् । ते तव । तु अत्यर्थे । अयुवन् संगच्छन्तेत्म । यु मिश्रणे इत्यत्य धो: लडन्तस्य रूपम् । सर्वे विश्वे । दिव्या च दिवि स्वर्गे भवा दिव्या, दिव्या चासौ ऋद्धिश्च दिव्यर्द्धिः तया दिव्या देवकृतव्यापारेणेत्यर्थः । अवसंभृता: निष्पादिताः कृता इत्यर्थः । किमुक्तं भवति-हे शान्तिनाथ ते श्रियः तव माहात्म्यात् गवि पृथिव्यां नयसत्त्वर्त्तवः सर्वे अन्ये चाप्यसंगताः एते सर्व अत्यर्थे अयुक्न् संगतीभूताः केचन पुनर्दिव्या च अवसंभृताः संगतीकृता: एतदेव तव माहात्म्यम् नान्यस्य ।। ७३ ॥ हे प्रभो ! नैगम संग्रह आदिक नय, अहि नकुल कुत्ता बिल्ली आदि प्राणी और बसन्त ग्रीषम आदि ऋतुयें सब परस्पर विरुद्ध हैं, एक दूसरेके विरोधी हैं परन्तु हे प्रभो ! आपके माहात्म्यसे ये सब परस्परविरोधी पदार्थ एक साथ होकर इस For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ स्थाद्वादग्रन्थमाला । पृथिवी पर बिचरते हैं इतना ही नहीं किन्तु इस संसारमें जो जो परस्पर विरुद्ध पदार्थ हैं वे सब केवल आपके ही माहात्म्य से इकट्ठे होकर विचरते हैं और इनमें से कितने ही जीव आणिमा महिमा आदि दिव्य द्धियोंसे विभूषित अर्थात् देव इन्द्र आदि हो जाते हैं । हे देव ! यह केवल आपका ही माहात्म्य है अन्य किसीका ऐसा माहात्म्य नहीं हो सकता ॥ ७३ ॥ मुरजः। तावदास्व त्वमारूढो भूरिभूतिपरंपरः । केवलं स्वयमारूढो हरि ति निरम्बरः ॥ ७४ ॥ तावदिति-तावत् तदः वत्वं तस्य कृतात्वस्य रूपम् । आस्व तिष्ठ। आस उपवेशने इत्यस्य धोर्लोडन्तस्य प्रयोगः । तावदास्वेति किमुक्तं भवति तिष्ठ तावत् । स्वं युष्मदो रूपम् । आरूढः प्रख्यातः । भरिभूतिपरंपर: भूरयश्च ता भूतयश्च भूरिभूतयः तासां परंपरा यस्यासौ भरिभूतिपरंपरः बहुविभूतिनिवास इत्यर्थः । केवलं किन्तु इत्यर्थः । स्वयमारूढः स्वेनाध्यासित: । हरिः सिंहः । भाति शोभते । निरम्बरः वस्त्ररहितः । किमुक्तं भवति- हे भट्टारक त्वं तावदास्व भूरिभूतिपरंपर: निरम्बर इति कृत्वा यस्त्वारूढः ख्यात: स: किन्तु त्वयारूढः हरिरपि भाति त्वं पुनः शोभसे किमत्र चित्रम् ॥ ७४ ॥ ___ हे प्रभो ! यद्यपि आप अंतरंग बहिरंग आदि अनेक विभूतियोंसे विभूपित हो तथापि निरम्बर अर्थात् वस्त्ररहित कहलाते हो । इसलिये आपको सुशोभित कहना अनुचित जान पड़ता है। किन्तु यह बात सवर्था निश्चित है कि जिस सिंहासनपर आप विराजमान होते हो वह सिंहासन अतिशय सुशोभित हो For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । जाता है । अभिप्राय यह है कि जब केवल आपके विराजमान होनेसे ही सिंहासन परम सुशोभित हो जाता है तब आप सुशोभित होते हो इसमें आश्चर्य ही क्या है ॥ ७४ ।। मुरजः। नागसे त इनाजेय कामोद्यन्महिमार्दिने । जगत्रितयनाथाय नमो जन्मप्रमाथिने ॥ ७५ ॥ नागेति-नागसे अविद्यमानापराधाय । नञ् प्रतिरूपकोयमन्यो नकार स्ततो नो नित्यमनादेशो न भवति । ते तुभ्यम् । इन स्वामिन् । अजेय अजव्य । उद्यती चासौ महिमा च उद्यन्महिमा कामस्य स्मरस्य उद्यन्महिमा तामईयति हिंसयतीत्येवंशील: कामोद्यन्महिमार्दी तस्मै कामोद्यन्महिमादिने रागोद्रेकमाहात्म्यहिंसिने । जगत्रितयनाथाय जगतां त्रितयं जगत्त्रितयं जगत्त्रितयस्य नाथः स्वामी जगत्त्रितयनाथः तस्मै जगत्रितयनाथाय त्रिभुवनाधिपतये । नमः झि संज्ञकोयं शब्दः पूजावचनः । जन्मप्रमाथिने जन्म संसार: तत् प्रमथ्नाति विनाशयतीति जन्मप्रमाथी तस्मै जन्मग्रमाथिने जन्मविनाशिने । समुदायार्थ:- हे शान्तिनाथ इन अजेय ते तुभ्यं नमः । कथंभूताय तुभ्यं नागसे कामोद्यन्महिमादिने जगत्रितयनाथाय जन्मप्रमाथिने ॥ ७५ ।। हे स्वामिन् ! हे अजेय ! आप निष्पाप हैं, संसारमें चारों ओर फैली हुई कामदेवकी महिमाको नाश करनेवाले हैं, तीनों लोकोंके स्वामी हैं और जन्ममरणरूप संसारको नाश करनेवाले हैं । हे देव इन उपर्युक्त गुणोंके धारक शान्तिनाथ भगवान ! मैं आपकेलिये बार २ नमस्कार करता हूं ।। ७५ ।। । ... १ आगः पापं न विद्यते आगः यस्यासौ नागाः तस्मै नागसे । For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थाहादग्रन्थमाला। मुरजः । श्लोकद्वितयम् । रोगपातविनाशाय तमोनुन्महिमायिने । योगख्यातजनार्चाय श्रमोच्छिम्मंदिमासिने ॥७६॥ रोगेति-श्लोकद्वितयम् । अयमेव श्लोको द्विवारः पठनीयो द्वेधा व्याख्येयश्चेति कृत्वा श्लोकयमक इति भावः । रोगा: व्याधय: पाताः पातकानि कुत्सिताचरणानि, रोगाश्च पाताश्च रोगपाताः तान् विनाशयतीति रोगपातविनाशः तस्मै रोगपातविनाशाय । बहुलवचनात् कर्तरि अङ् घञ् वा । तमः अज्ञानं तत् नुदतीति तमोनुत् अज्ञानहन्तेत्यर्थ: । महिमानं माहात्म्यं पूजां अयते गच्छत्येवंशील: 'शीलार्थे णिन्' महिमायी । तमोनुच्चासौ महिमायी च तमोनुन्महिमायी तस्मै तमोनुन्महिमायिने । योगेन ध्यानेन शुभानुष्ठानेन ख्याताः प्रख्याताः योगख्याताः योगख्याताश्च ते जनाश्च योगख्यातजनाः योगख्यातजनानां अर्चा पूजा सत्कारः यस्यासौ योगख्यातजनार्चः गणधरादिपूज्य इत्यर्थः । अथवा योगख्यातजनैरर्यः इति योगख्यातजनार्चः तस्मै योगख्यातजनार्चाय । श्रमः स्वेदः तं उच्छिनत्ति विदारयतीति श्रमोच्छित् । मन्दिमा मदुत्वं सर्वदयास्वरूपं तस्मिन् आस्ते इति मन्दिमासी । श्रमोच्छिच्चासौ मन्दिमासी च श्रमोच्छिन्मन्दिमासी तस्मै श्रमोच्छिन्मन्दिमासिने । इन ते नमः इत्येतदनुवर्तते । तै: एवमभिसम्बन्ध: कर्त्तव्य:-हे शान्तिभट्टारक इन स्वामिन् ते तुभ्यं नमोस्तु किं विशिष्टाय तुभ्यं रोगपातविनाशाय पुनरपि किं विशिष्टाय तमोनुन्महिमायिने पुनः योगख्यातजनार्चाय श्रमोच्छिमन्दिमासिने || ७६ ॥ ___ हे स्वामिन् शान्तिनाथ ! आप अनेक रोगोंके नाश करने वाले हैं। अनेक पापोंके दूर करनेवाले और अज्ञानरूपी अंधकार For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | को विनाश करनेवाले हैं । आपकी महिमा जगत्पूज्य है । योगियोंमें प्रसिद्ध ऐसे गणधरादि देव भी आपकी पूजा करते हैं । प्राणीमात्रपर दया दिखलाना आपका स्वभाव है । स्वेद खेद निद्रा आदि अठारह दोषोंसे आप रहित हैं । हे प्रभो ! ऐसे आपके लिये मैं बार २ नमस्कार करता हूं ॥ ७६ ॥ मुरजः । ७७ रोगपातविनाशय तमोनुन्महिमायिने । योगख्यातजनार्चायः श्रमोच्छिन्मन्दिमासिने ७७ For Private And Personal Use Only रोगपति — रोगः भङ्गः परिभवः तं पातयति घातयतीति 'कर्मयण' रोगपातः । वि विनष्टः ध्वत्तः नाशः संसारपर्यायो यस्य देवविशेस्यासौ विनाश: । रोगपातश्चासौ विनाशश्च रोगपातविनाशः तस्मै रोगपातविनाशाय । तम: तिमिर अलोकाकाशं वा, कुत: - ' अपोह: शब्दलिङ्गाभ्यां यतः ' तमः शब्देन किमुच्यते आलोकाभावः कस्मिन् अत आह अलोकाकाशे, ततस्तम:शब्देन अलोकाकाशस्य ग्रहणम् । नुत् प्रेरणं अथवा चतुर्गतिनिमित्तं यत्कर्म्म तत् नुत् इत्युच्यते तादयीत्ताच्छन्द्यं भवति । महिः पृथिवीलोक: जीवादिद्रव्याणि इत्यर्थः इकारान्तोपि महिशेब्दो विद्यते । तमश्च नुच्च महिश्च तमोनुन्महयः ताः मिनाति परिच्छिनत्तीति तमोनुन्महिमायी तस्मै तमोनुन्महिमायिने । यः यद:- पान्तस्य रूपम् । अगः पर्वतः ख्यातः प्रख्यातः प्रधानः, अगश्चासौ ख्यातश्च अगख्यातः मन्दर इत्यर्थः । जनानां इंद्रादीनां अर्चा पूजा जमाची, अगख्याते जनाच अगख्यातजनाच, तां अयते गच्छतीति १ महिः सर्वसहा मही इति बैजयन्ती । Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ स्याद्वादग्रन्थमाला। अगख्यातजनार्यायः । श्रम: क्लेश: उच्छित् उच्छेदः विनाशः । मन्दिमा जाड्यं मूर्खत्वम् , श्रमश्च उच्छिच्च मन्दिमा च श्रमोच्छिन्मन्दिमानः तान् अस्यति क्षिपतीति श्रमोच्छिन्मन्दिमासी तस्मै श्रमोच्छिन्मन्दिमासिने । किमुक्तं भवति-अगख्यातजनार्चायः यः सः त्वं हे शान्तिभट्टारक अतस्तुभ्यं नमोस्तु । किं विशिष्टाय तुभ्यं रोगपातविनाशाय तमोनुन्महिमायिने श्रमोच्छिन्मन्दिमासिने ॥ ७७ ॥ हे प्रभो शान्तिनाथ ! आप आत्माका पराभव करनेवाले कर्मसमूहको घात करनेवाले हैं, संसारकी नर नारकादि पर्यायों से रहित हैं, इस षट् द्रव्यात्मक पृथिवीलोक अर्थात् लोकाकाश अलोकाकाश और चतुर्गतियों के कारणभूत शुभाशुभ कर्मोको जाननेवाले अथवा प्रकाश करनेवाले हैं, तथा क्लेश, विनाश, मूर्खता आदि दुर्गुणोंको सर्वथा नाश करनेवाले हैं । हे देव ! मेरु पर्वत जैसे मनोहर स्थानपर इन्द्रादिक देवोंने भी आपकी पूजा की है । अतएव हे प्रभो ! आपकेलिये मेरी बार २ नमस्कार हो ।। ७७ ॥ मुरजः। प्रयत्येमान् स्तवान् वश्मि प्रास्तश्रान्ताकृशातये । नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये ॥७८॥ प्रयत्येति-प्रयत्य प्रयस्य प्रकृत्य । इमान् एतान् । स्तवान् स्तुतीः । वश्मि वच्मि । कृशा तन्वी न कृशा अकृशा महती । अति: पीडा अकृशा चासौ अर्तिश्च अकृशातिः । श्रान्ताः दु:खिताः । श्रान्तानां अकृशातिः श्रान्ताकृशातिः । प्रास्ता ध्वस्ता बान्ताकृशातियेनासौ प्रास्तश्रान्ताकृशार्तिः तस्मै प्रास्तश्रान्ताकृशातये । नयाश्च प्रमाणे For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । च नवप्रमाणानि नयप्रमाणानां वाचः वचनानि नयप्रमाणवाचः । नयप्रमाणवाच एव रश्मयो गभस्तयः नयप्रमाणवाअश्मयः तैर्ध्वस्तं निराकृतं ध्वान्तं येनामी नयप्रमाणवाग्रश्मिध्वस्तध्वान्तः तस्मै नयप्रमाणवाग्रश्मिध्वस्तध्वान्ताय शान्तये पोडशतीर्थकराय । किमुक्तं भवति-शान्तये इमान् स्तवान् प्रयत्य वच्म्यहम् । किं विशिष्टाय शान्तये प्रास्तश्रान्ताकशार्तये नयप्रमाणवाश्मिध्वस्तध्वान्तायेत्यर्थः ।। ७८ ॥ हे देव शान्तिनाथ ! आप दुःखी लोगोंके बड़े २ दुःखोंको दूर करनेवाले हैं, नय तथा प्रमाणोंके वचनरूप किरणसमूहसे मिथ्याज्ञानरूपी अंधकारको नाश करनेवाले हैं। हे प्रभो ! मैं इस स्तुतिके वहानेसे आपसे कुछ कहना चाहता हूं ।। ७८ ॥ सर्वपादमध्ययमकः। स्वसमान समानन्द्या भासमान स मानध । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥७९॥ स्वसेति-सर्वेषु पादेषु समानशब्दः पुनः पुनरुच्चरितो यतः । स्वन आत्मना समान: सदशः स्वसमानः नान्येनोपम इत्यर्थः तस्य सम्बोधनं स्वसमान । समानन्याः क्रियापदम् , सं आङ् पूर्वस्य टुनदिसमृद्धावित्यस्य धो: लिङन्तस्य रूपम् । भासमान शोभमान स: इति तदः कृतात्वस्य रूपम् । मा अस्मदः इबन्तस्य प्रयोगः । अनघ न विद्यते अघ पापं यस्यासावनघः तस्य सम्बोधन हे अनघ धातिचतुष्टयरहित । ध्वंसमानेन नश्यता समः समानः ध्वंसमानसमः नश्यन्समान इत्यर्थः । अनस्तः अविनष्टः त्रासः उद्वेगः भयं यस्य तदनस्तत्रासं, मनः एव मानसं स्वार्थिक: अण् , अनम्तसं मानस यस्यासावनस्तत्रासपानसः । ध्वंसमानसमश्चासौ अनस्तत्रासमानसश्च ध्वंसमानसमानस्तत्रासमानसः तं For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यावादग्रन्थमाला। ध्वंसमानसमानस्तत्रासमानसम् । आनतं प्रणतम् । समुदायार्थ:-हे शान्तिभट्टारक स्वसमान भासमान अनघ परमार्थत्वेन ख्यातोयस्त्वं स मा समानन्याः किं विशिष्टं मा ध्वंसमानसमानस्तत्रासमानसं आनुवं महद्भक्त्या प्रणतम् ॥ ७९ ॥ हे भगवन् ! शान्तिनाथ ! आप अपने ही समान हैं । संसार में अन्य ऐसा कोई नहीं है जिसकी उपमा आपके लिये दे सकें। आप अतिशय शोभायमान हैं निष्पाप और प्रसिद्ध है । हे प्रभा मैं बड़ी भक्तिसे आपके चरणकमलोंमें नमस्कार कर रहा हूं, मेरे चित्तका उद्वेग नष्ट नहीं हुआ है किंतु मैं प्रायः नष्ट होनेके सन्मुख हूं । इसलिये हे देव ! मुझे वर्द्धनशील अर्थात् आत्मानति करनेमें समर्थ कीजिये ।। ७९ ॥ मुरजः । सिद्धस्त्वमिह संस्थानं लोकाग्रमगमः सताम् । प्रोढ मिव सन्तानं शोकाब्धौ मग्नमंक्ष्यताम् ॥८॥ सिद्ध इति-सिद्धः निष्ठित: कृतकृत्यः । त्वं भवान् । इह अस्मिन् । संस्थान समानस्थानं सिद्धयोग्यस्थानं सिद्धमित्यर्थः । लोकाग्रं त्रिलोकमस्तकम् । अगम: गत: गमेर्लङन्तस्य रूपम । सतां पण्डितानां भव्यलोकानाम् । प्रोद्धर्तुमिव उत्तारितुमिव । सन्तानं सम. हम् । शोक एव अब्धिः समुद्रः शोकाब्धि: दुःग्वसमुद्र इत्यर्थः तस्मिन् शोकाब्धौ । मग्नाः प्रविष्टाः मंक्ष्यन्तः प्रवेश्यन्त: मग्नाश्च मंश्यन्तश्च मग्नमक्ष्यन्तः तेषां मग्नमश्यताम् प्राप्तशोकानामित्यर्थः । समुदायार्थ:-हे शान्तिनाथ यः इह सिद्धः त्वं संस्थान लोकानं अगमः For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ८१ सतां मग्नमंश्यतां सन्तानं प्रोद्धर्तुमिव । किमुक्तं भवति-भहारकास्य सिद्धिगमनं सकारणमेव ' परार्थे हि सतां प्रयत्नः ॥ ८ ॥ हे प्रभो ! शान्तिनाथ ! आप इस लोकमें ही कृतकृत्य (सिद्ध वा मुक्त ) हो चुके थे । तथापि लोकाग्रभाग अर्थात् सिद्धशिलापर जा विराजमान हुये । हे देव ! आपका यह ऊपर जाना निष्प्रयोजन नहीं है किन्तु जन्म मरण रूप दुःखसागरमें पड़े हुये वा पड़ते हुये भव्यजीवोंके समूहको निस्तार करनेके लिये ही आप ऊपर जा विराजमान हुये हो । अभिप्राय यह है कि जैसे कोई विशेष शक्तिशाली पुरुष अपनी सामर्थ्यसे किसी ऊंचे स्थानपर चढ़ जाय तो वह नीचे के जलाशयमें पड़े हुये प्राणियोंको रस्सी द्वारा सहज रीतिसे ऊपर खींच सकता है । उसी प्रकार अपने गुणों द्वारा संसारसमुद्रमें पड़े हुये प्राणियों को उद्धार करनेके लिये ही मानो शान्तिनाथ भगवान ऊपर सिद्धशिलापर जा विराजमान हुये हैं ॥ ८० ॥ इति शान्तिनाथस्तुतिः। सर्वपादान्तयमकः। कुंथवे सुमृजाय ते नम्यूनरुजायते । ना महीष्वनिजायते सिद्धये दिवि जायते ॥ ८१॥ कुंथवे इति--सर्वपादान्तेषु जायते इति पुनः पुनरावर्तितं यतः । कुंथवे कुथुभट्टारकाय सप्तदशतीर्थकराय । सुमृजाय सुशुद्धाय । ते तुभ्यम् । नमः नमनशीलः विसर्जनीयस्ययत्वम् , ऊना विनष्टा रुजा For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८२ www.kobatirth.org स्याद्वादग्रन्थमाला | Acharya Shri Kailassagarsuri Gyanmandir व्याधि र्यस्य स ऊनरुनः ऊनरुज इव आत्मानमाचरतीति ऊनरुजायते । ना पुरुषः । महीषु पृथिवीषु । हे अनिज निश्चयेन जायते इति निजः न निज: अनिजः तस्य सम्बोधनं हें अनिज । अयते गच्छति । सिद्धये मोक्षाय गत्यर्थानामप् । दिवि स्वर्गे । जायते उत्स द्यते । णमु प्रवत्वे शब्दे इत्यस्य धोः प्रयोगे विकल्पेनापू प्रभवति । वक्तव्येन समुदायार्थ:-— हे अनिज ते तुभ्यं कुंथवे सुमृजाय नमः ना पुरुषः इह लोकेषु ऊनरुजायते अयते सिद्धये दिवि स्वर्गे जायते ॥ ८१ ॥ हे भगवन् ! कुंथुनाथ ! आप वास्तव में जन्म मरण रहित हैं, परम शुद्ध हैं । हे देव ! जो पुरुष आपके प्रति नम्रीभूत होता हैं आपको नमस्कार करता है वह इस लोकमें सम्पूर्ण आधि व्याधियों से रहित हो जाता है तथा परलोक में सिद्धगतिको प्राप्त होता है अथवा स्वर्ग में उत्पन्न होता है ॥ ८१ ॥ मुरज: । यो लोके त्वा नतः सोतिहीनोप्यतिगुरुर्यतः । वालोपि त्वाश्रितं नौति को नो नीतिपुरुः कुतः ८२ यो लोके इति- ---य: कश्चित् । लोके भुवने । त्वा युष्मदः इबन्तस्य रूपम् । नतः प्रणत: । स तदः वान्तस्य रूपम् । अतिहीनोपि अतिनिकृष्टोपि । अतिगुरु : महाप्रभु र्भवति इत्यध्याहार्यम् । यतः यस्मात् । बालोपि अज्ञान्यपि मूर्खोप । त्वा कुंथुभट्टारकं । श्रितं श्रेयं आश्रयणीयम् । नौति स्तौति । को नो को न । नीतिपुरु: नीत्या बुद्ध्या पुरुः महान् । कुतः कस्मात् । संक्षेपार्थ :- हे कुंथुभट्टारकत्वाश्रितमिह लोके योतिहीनोपि नतः सोतिगुरुर्यतः ततः बालोपि त्वा को न नौति नीतिपुरुः पुनः कुतो न नौति किन्तु नौत्येव ॥ ८२ ॥ 1 For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक 1 ૮૩ हे कुंथुनाथ भगवन् ! आप सब जीवोंको आश्रय लेनेयोग्य हैं । इस संसार में जो जीव आपको नमस्कार करता है वह चाह अति निकृष्ट हो तथापि आपको नमस्कार करने मात्र से ही वह महाप्रभु अर्थात् सबका स्वामी हो जाता है । अतएव ऐसा कौनसा मूर्ख है जो आपको नमस्कार न करे अथवा ऐसा कौनसा बुद्धिमान् है जो आपको नमस्कार न करे । अर्थात् सब लोग आपको नमस्कार करते ही हैं ॥ ८२ ॥ गतप्रत्यागतार्द्धभागः । नतयात विदामीश शमी दावितयातन । रजसामंत सन् देव वंदेसंतमसाजर ॥ ८३ ॥ नवेति-— गतप्रत्यागतार्द्ध इत्यर्थः । नतैः प्रणतैः यातः गम्यः नतयातः तस्य सम्बोधनं हे नतयात । विदां ज्ञानिनां ईश स्वामिन् । शमी उपशान्त: । दावितं उपतापितं यातनं दुःखं येनासौ दावितयातनः तस्य सम्बोधनं हे दावितयातन । रजसां पापानां अन्त विनाशक । सन् भवन् । देव परमात्मन् । त्वामहमित्यध्याहार्यः सामर्थ्यलब्धो वा । वंदे स्तौमि । न विद्यते संतमसं अज्ञानं यस्यासौ असंतमसः तस्य सम्बोधनं हे असंतमस । अजर जातिजरामृतिरहित । किमुक्तं भवति - हे कुंथुस्वामिन् नतयात विदामोश दावितयातन रजसामंत देव असंतमस अजर शमी शान्तः सन् त्वां वन्देहमिति सम्बन्धः ||८३ || हे कुंथुनाथ ! आपको वही जान सकता है जो आपको नमस्कार करता रहता है, आप ज्ञानियोंके भी ईश्वर हैं, सदा शान्तरूप हैं, दुःखों को दूर करने वाले और पापोंको नाश करने For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । वाले हैं। आप जरारहित हैं, अज्ञानरहित हैं । हे परमात्मन् ऐसे आपको मैं नमस्कार करता हूं ।। ८३ ॥ बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वर गूढद्वितीयपादसर्वतोभद्रः। पारावाररवारापारा क्षमाक्ष क्षमाक्षरा । बामानाममनामावारक्ष महर्द्ध मक्षर ॥ ८४ ॥ परेति-बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वरगढ़द्वितीयपादसर्वतोभद्रः । बहुक्रियापदानि-अम अव आरक्ष । द्वितीय पादे क्षमाक्ष इति मध्ये मध्ये आवर्तितम् । सर्वाणि अतालुव्यञ्जनानि । अवर्णस्वराः सर्वेपि नान्यः स्वरः । द्वितीयपादे यान्यक्षराणि तान्यन्येषु त्रिषु पादेषु सन्ति यतः ततो गूढद्वितीयपादः सर्वैः प्रकारैः पाठः समान इति सर्वतोभद्रः। पारावारस्य समुद्रस्य रवो ध्वनिः पारावाररवः पारावाररवं इयर्ति गच्छतीति पारावाररवार: तस्य सम्बोधनं पारावाररवार समुद्रध्वनिसदृशवाणीक । न विद्यते पारं अवसानं यस्याः सा अपार अलब्धपर्यन्ता । क्षमां पृथिवीं अगोति व्याप्नोतीति क्षमाक्षः ज्ञानव्याप्त सर्वमेयः तस्य सम्बोधन हे क्षमाक्ष । क्षमा सहिष्णुता सामर्थ्य वा । अक्षरा अविनश्वरा । वामानां पापानाम् । अमन खनक । अम प्रीणय । अव शोभस्व । आरक्ष पालय । मा अस्मदः इबन्तस्य रूपम् । हे ऋद्ध वृद्ध । ऋद्धं वृद्धम् । न क्षरतीत्यक्षरः तस्य सम्योधनं हे अक्षर । समुदायार्थ:-हे कुंथुनाथ, पारावाररवार, क्षमाक्ष, वामानाममन, ऋद्ध, अक्षर, ते क्षमा अक्षरा अपारा यतः ततः मा ऋद्धं अम अव आरक्ष । अतिभाक्तिकस्य वचनमेतत् ॥ ८४ ॥ For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। ८५ हे कुंथुनाथ ! आपकी दिव्यध्वनि समुद्रगर्जनके समान अतिशय गंभीर है । आप संपूर्ण लोकाकाश तथा अलोकाकाशके जाननेवाले हो, पापोंके नाश करनेवाले हो, वृद्ध हो, क्षयरहित हो। हे देव ! आपकी क्षमा अपार और अविनाशीक है । इसलिये हे प्रभो ! मुझ वृद्धको भी प्रसन्न कीजिये, सुशाभित कीजिये, तथा पालन कीजिये ।। ८४॥ इति कुंथुनाथस्तुतिः । गतप्रत्यागतपादपादाभ्यासयमकाक्षरद्वयविरचितश्लोकः । वीरावारर वारावी वररोरुरुरोरख । वीरावाररवारावी वारिवारिरि वारि वा ॥८५॥ वीरेति—पादे पाद यादृग्भूतः पाठः क्रमेण विपरीततोपि तादग्भूत एव । प्रथमपादः पुनरावर्तितः । रेफवकारावेव वर्णी नान्थे वणा यतः । विरूपा ईरा गतिः वीरा तां वारयति प्रच्छादयतीति कतरि क्रिप् वीरावार तस्य सम्बोधनं हे वीरावार् कुगतिनिवारण । अर अष्टादशतीर्थकर । वारान् भाक्तिकान् अवति पालयतीत्येवंशील: वारावी भाक्तिकजनरक्षक इत्यर्थः । वरं इष्टफलं राति ददातीति वररः वरद इत्यर्थः तस्य सम्बोधनं हे वरर । उरुर्महान् । उरोमहतः महतोपि महान् भगवानित्यर्थः । अव रक्ष । हे वीर शूर । अवाररवेण अप्रतिहृतवाण्या आरौति ध्वनयति भव्यान् प्रतिपादयतीत्येवंशील: अवाररवारावी अप्रतिहतवाण्या वचनशीलः इत्यर्थः । कथमिव वारि व्यापि । वारि पानीयम् । वारि च तत् वारि च तत वारिवारि वारिवारि राति For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ स्याद्वादग्रन्थमाला । ददातीति वारिवारिराः तस्मिन् वारिवारिरि सर्वव्यापिनीरदे । वारि वा जलमिव । वा शब्दः इवाथै दृष्टव्यः । किमुक्तं भवतिहे अरतीर्थेश्वर वीराधार वरर वारावी त्वं उरोरपि उरुः त्वं तथा अवाररवारावी त्वं यथा वारिवारिरि वारि वा यतः तत; अव । सामान्यवचनमेतत् मा अव अन्याश्च पालय ।। ८५ ॥ हे अरनाथ ! भगवन् आप नरकादि कुगतियोंको निवारण करनेवाले हैं, भक्तजनोंकी रक्षा करनेवाले हैं, ईप्सित फलको देनेवाले हैं, बड़ोंसे भी बड़े हैं, शूर हैं। हे देव ! जैसे सम्पूर्ण आकाशमंडलमें व्याप्त होनेवाले बादलमें सर्वत्र जल रहता है उसी प्रकार आपकी दिव्यध्वनि भी सर्वत्र अप्रतिहत है । कहीं रुक नहीं सकती न कुंठित ही होती है । हे प्रभो ! आप मेरी भी रक्षा कीजिये तथा औरोंकी भी रक्षा कीजिये ॥ ८५ ॥ अनुलोमप्रतिलोमश्लोकः । रक्ष माक्षर वामेश शमी चाररुचानुतः । भो विभोनशनाजोरुनमेन विजरामय ॥८६॥ रक्षमेति-क्रमपाठेनैकश्लोकः विपरीतपाठेनाप्यपरश्लोकः । अर्थश्चः निनः । ___ रक्ष पालय । मा अस्मदः इबन्तस्य रूपम् । अक्षर अनश्वर । वामेश प्रधानस्वामिन् । शमी उपशान्तः त्वमिति सम्बन्धः । चारु चानुनः शोभनभक्तिना पुरुषेण प्रणुतः । भो विभो हे त्रैलोक्यगुरो । अनदान अनाहार अविनाश इति वा । अज परमात्मन् उरव; महान्तः नम्राः नमनशीलाः यस्यासाचुस्नम्रः तस्य सम्बो For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । धनं हे उरुनम्र । इन स्वामिन् । विजरामय विगतवृद्धत्वव्याधे । किमुक्कं भवति-हे अर अक्षर वामेश शमी त्वं चारुरुचानुतः भो विभो अनशन अज उरुनम्र इन विजरामय मा रक्ष ॥ ८६ ॥ __हे अरनाथ ! आप विनाशरहित हैं, इन्द्रोंके भी इन्द्र हैं, सदा शान्तरूप हैं, तीनों लोकोंके गुरु हैं, आहाररहित हैं, जरा व्याधि और जन्म रहित हैं । हे परमात्मन् बड़े २ पुरुष भी आपको नमस्कार करते हैं बड़े २ भक्तजन भी आपको प्रणाम करते हैं । हे विभो आप सबके स्वामी हैं इसलिये मेरी भी रक्षा कीजिये ॥ ८६ ।। अनुलोमप्रतिलोमश्लोकः । यमराज विनम्रन रुजोनाशन भो विभो । तनु चारुरुचामीश शमेवारक्ष माक्षर ॥ ८७॥ यमेति-यमराज व्रतस्वामिन् । यमैः राजते शोभते इति वा । विनम्राः विनमनशीलाः इनाः इन्द्रार्कादयो यस्यासौ विनम्रेनः तस्य सम्बोधनं विननेन । रजोनाशन व्याधिविनाशक । भो विभो हे स्वामिन् । तनु कुरु विस्तारय वा । चारुरुचामीश शोभनदीप्तीनां प्रभो । शमेव सुखमेव । आरक्ष पालय | मा अस्मदः इबन्तस्य रूपम् । अक्षर अविनाश । समुदायार्थ : हे अर यमराज विनम्रेन रुजोनाशन भी विभो चारुरुचामीश शोभनदीमानां प्रभो अक्षर शमेव तनु मा आरक्ष । सुखमत्यर्थं कुरु मां पालयेत्यर्थः ॥ ८७ ॥ हे विभो ! आप व्रतियोंके भी नायक हैं । इन्द्र चन्द्रादिक भी आपको नमस्कार करते हैं । आप सम्पूर्ण व्याधियोंके नाश करनेवाले हैं , अविनश्वर हैं तथा सुन्दर शोभाओंके स्वामी हैं। For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ स्थाद्वादग्रन्थमाला । हे स्वामिन् ! यह मोक्षरूप सुख मुझे भी दीजिये तथा मेरी रक्षा भी कीजिये ।। ८७ ॥ गतप्रत्यागत भागः। नय मा स्वर्य वामेश शमेवार्य स्वमाय न दमराजर्त्तवादेन नदेवार्तजरामद ॥ ८८ ॥ नयेति-नय प्रापय । मा अस्मदः इबन्तस्य रूपम् । सु शोभन: अर्यः स्वामी स्वर्यः तस्य सम्बोधन हे स्वर्य सुस्वामिन् । वामेश प्रधानेश । शमेव सुखमेव । आर्य साधो । सुष्ठु अमावः स्वमायः तस्य सम्बोधनं हे स्वमाय । न नत्वर्थे । अथवा आ संमतात् अर्यते गम्यते परिच्छिद्यते यः सः आर्यः र्य इत्यर्थः, आर्यस्य स्वः आत्मा आर्यस्वः, तं मिमीते इति कतरि कः, आर्यस्वमं अयनं ज्ञानं यस्यासौ आर्यस्वमायनः स्वस्वरूपप्रकाशक इत्यर्थः, तस्य सम्बोधनं हे आर्यस्वमायन । दमस्य इन्द्रियजयस्य राजा स्वामी दमराजः । टःसान्तः । अथवा दमेन राजत इति दमराजः तस्य सम्बोधनं हे दमराज । ऋतं सत्यं वादः कथनं यस्यासौ ऋतवादः तस्य सम्बोधनं हे ऋतवाद सत्यवाक्य । इन प्रभो भास्वन् । देवः क्रोडा, आतै पीडा, जरा वृद्धत्वं, मदः कामोद्रेकः । देवश्च आत च जरा च मदश्च देवार्तजरामदाः न विद्यन्ते देवार्तजरामदाः यस्यासौ नदेवात्तजरामदः । नञ् प्रतिरूपकोयं झि संज्ञको नकारः अत: अनादेशो न भवति । तस्य सम्बोधनं हे नदेवार्तजरामद । एतदुक्तं भवति-हे अरनाथ स्वर्य वामेश आर्य स्वमाय आर्यस्वमायन वा दगराज ऋतवाद इन नदेवार्तजरामद मनु मा शमेव नय सुखमेव प्रापय । मां न दु:खमित्युक्तं भवति ॥ ८८॥ हे अरनाथ ! आप उत्कृष्ट नायक हैं तथा सबके स्वामी For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । हैं । आपका ज्ञान भी स्वपर प्रकाशक है । हे स्वामिन् ! इन्द्रियोंके जीतनेवालोंमें आप श्रेष्ठ हैं , अनेकान्तात्मक सत्यस्वरूपका निरूपण करनेवाले हैं, पीड़ा, क्रीडा, जरा, कामोद्रेक आदि व्याधियोंसे रहित हैं । हे प्रभो ! मुझे भी इन पीड़ादिक दुःखोंसे निकालकर सुखी कीजिये ॥ ८८ ।। यथेष्टेकाक्षरान्तरितमुरजबन्धः । वीरं मा रक्ष रक्षार परश्रीरदर स्थिर । धीरधीरजरः शूर वरसारद्धिरक्षर ॥ ८९ ॥ वीरेति-इष्टपादेन चतुर्णा मध्ये र वर्णान्तरितेन मुरजबन्धो निरूपयितव्यः । वीरं शूरं । अथवा विरूपा इरा गतिर्यस्यासौ वीरः । अथवा व्या इच्छाया ईरा यस्यासौ वीर: तं वीरम् । मा अस्मदः इबन्तस्य रूपम् । रक्ष पालय । रक्षां क्षेमं राति ददाति रक्षारः तस्य सम्बोधनं हे रक्षार अभयद । परा श्रेष्ठाश्रीलक्ष्मीर्यस्यासौ परश्रीः त्वमिति सम्बन्धः । अदर अभय । स्थिर अचल | धीरधीः गम्भीरबुद्धिः अगाधधिषण इत्यर्थः । अजरः जरामरणरहितः । शूर वीर । वरा श्रेष्ठा सारा अनश्वरी ऋद्धि: विभूतियस्थासौ वरसार्द्धिः । अक्षर क्षयरहित । एतदुक्तं भवति-हे रक्षार परश्नीस्त्वं अदर धीरधीस्त्वं स्थिर अजरस्त्वं शूर वरसारद्धिस्त्वं अक्षर वीर मा रक्ष ॥ ८९ ॥ हे अरनाथ ! आप प्राणीमात्रका कल्याण करनेवाले हैं, समवसरणादि उत्कृष्ट लक्ष्मीसे सुशोभित हैं, सदा निर्भय हैं, अचल हैं, अगाध बुद्धिके धारक हैं, जरामरणरहित हैं, क्षय रहित हैं, वीर हैं, तथा अविनाशीक और उत्कृष्ट अनन्त चतुष्टय For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । रूप विभूति से विभूषित हैं। हे प्रभो ! मैं भी वीर अर्थात् नर नारकादि अनेक पर्यायों में परिभ्रमण करनेवाला हूं अतएव इस परिभ्रमण से मेरी रक्षा कीजिये ॥ ८९ ॥ इत्यरनाथस्तुतिः । अर्द्धभ्रमः । आस यो नतजातीय सदा मत्वा स्तुते कृती | यो महामतगोतेजा नत्वा मल्लिमितः स्तुत ॥९०॥ गौर्वाणी, आसेति — आस अस्यतिस्म । यः यदो वान्तस्य रूपम् । नतस्य प्रणतस्य जातिः उत्पत्तिः नतजाति: नतजातेरीर्या प्राप्ति: नतजातीर्या तां नतजातीर्याम् । सदा सर्वकालम् । मत्वा ज्ञात्वा । अथवा क्वनिबन्तोयं प्रयोगः, मत्वा ज्ञातेत्यर्थः । स्तुते नुते पूजिते । कृती अनश्वरकीर्त्तिः तीर्थंकरकर्मा पुण्यवानित्यर्थः । यः यदो रूपम् । मतं आगमः, तेजः केवलज्ञानं, द्वन्द्वः, महान्तः मतगोतेजांसि यस्यासौ महामतगोतेजाः । नत्वा स्तुत्वा तमिति सम्बन्धः । तं मल्लि एकोनविंशतीर्थकरम् । इतः प्राप्तः । अथवा इतः ऊर्ध्वं अरस्तुतेरूर्ध्वम् । स्तुत । स्तु इत्यस्य धोः लोडन्तस्य रूपं बहुवचनान्तम् । एतदुक्तं भवति-य: मल्लिः नतजातीय आस सदा मत्वा स्तुते सति कृती यश्च महामतगोतेजाः तं मल्लिनाथं नत्वा इतः स्तुत ॥ ९० ॥ हे मल्लिनाथ ! जो पुरुष आपको नमस्कार करता है आप उसके सम्पूर्ण जन्ममरणादिक रोग दूर कर देते हो | आप सदा ज्ञाता हो । आपका यह आगम, आपकी यह ध्वनि, आपका यह केवलज्ञान अतिशय विशाल है । हे प्रभो ! जो आपकी स्तृति करता है वह अवश्य ही महा पुण्यवान् अर्थात् For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । तीर्थकर हो जाता है । हे भव्यजन हो तुम भी ऐसे इन मल्लिनाथको नमस्कार कर इनकी स्तुति करो ॥ ९० ॥ इति मल्लिनाथस्तुतिः । निरौष्ठ्ययथेष्टैकाक्षरान्तरितमुरजबन्धः। ग्लानं चैनश्च नः स्येन हानहीन घनं जिन । अनन्तानशन ज्ञानस्थानस्थानतनन्दन ॥ ९१ ।। ग्लानमिति-ग्लानं च ग्लानि च । एनश्च पापं च । नः अस्माकम् । स्य विनाशय । हे इन स्वामिन् । हानहीन क्षयरहित । घनं निविडम् । जिन परमात्मन् । अनन्त अमेय अलब्धगुणपर्यन्त । अनशन अविनाश निराहार इति वा । ज्ञानस्थानस्थ केवलज्ञानधामस्थित । आनतनन्दन प्रणतजनवर्द्धन । उत्तरश्लोके मुनिसुव्रतग्रहणं तिष्ठति तेन सह सम्बन्धः । हे मुनिसुव्रत इन हानहीन जिन अनन्त अनशन ज्ञानस्थानस्थ आनतनन्दन ग्लानं च एनश्च नः स्य ॥ ९१ ॥ हे मुनिसुव्रत ! आप सबके स्वामी हो, क्षयरहित हो, परमात्मा हो, अविनश्वर हो । अनन्त गुणोंसे विभूषित हो, सदा केवलज्ञानरूपी स्थानमें रहते हो ! आपको जो प्रणाम करता है उसको सदा बढ़ाते रहते हो । हे प्रभो ! मेरी भी यह संसारसम्बन्धी ग्लानि और पाप दूर कर दीजिये ॥ ९१ ॥ अर्द्धभ्रमः। पावनाजितगोतेजो वर नानावताक्षते । नानाश्चर्य सुवीतागो जिनार्य मुनिसुव्रत ॥९२॥ For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ स्याद्वादग्रन्थमाला | | पावनेति - पावन पवित्र । गौश्च तेजश्च गोतेजसी, न जिते गोतेजसी वाणीज्ञाने यस्यासावजितगातेजाः तस्य संबोधनं हे अजितगोतेजः । वर श्रेष्ठ । नानाव्रत नानानुष्ठान । छद्मस्थावस्थायामाचरणकथनमेतत् । अक्ष अक्षय । नानाभूतानि आश्चर्याणि ऋद्धयः प्रातिहार्याणि वा यस्वासौ नानाश्वर्यः, तस्य सम्बोधनं हे नानाश्चर्य । सुष्ठु वीतं विनष्टं आगः पाप अपराधो यस्यासौ सुवीतागाः तस्य सम्बोधनं हे सुवीतागः । जिन जिनेन्द्र । आर्य स्वामिन् । मुनिसुव्रत विंशतितमतीर्थकर । अतिक्रान्तेन क्रियापदेन स्य इत्यनेन सह सम्बन्धः । एतदुक्तं भवति-हे पावन अजित गोतेजः वर नानावत अक्षते नानाश्चर्य सुवताग : जिन आर्य मुनिसुव्रत नः अस्माकं ग्लानं एनश्च स्य विनाशय ॥ ९२ ॥ 1 हे भगवन् ! आप परम पवित्र हैं । आपकी दिव्यध्वनि तथा आपका यह केवलज्ञान अजेय है । इन्हें कोई जीत नहीं सकता ! आप सर्वोत्कृष्ट हैं । छद्मस्थ अवस्थामें आपने अनेक घोर तपश्चरण किये हैं । आप अक्षय हैं, अष्ट प्रातिहार्यादि अनेक ऋद्धियोंके स्वामी हैं, अत्यन्त निष्पाप हैं, जिनेन्द्र हैं । भो मुनिसुव्रत ! हे स्वामिन् ! मेरी भी यह संसार सम्बन्धी ग्लानि और पाप दूर कर दीजिये ।। ९२ ।। इति मुनिसुव्रतस्तुतिः । Acharya Shri Kailassagarsuri Gyanmandir गतप्रत्यागतपादयमकाक्षरद्वयविरचित्तसन्निवेशविशेष समुद्गतानुलोमप्रतिलोमश्लोकयुगलश्लोक | नमान नमामेनमानमाननमानमा । मनामोनु नुमोनामनमनोमम नो मन ॥ ९३ ॥ For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जिनशतक | Acharya Shri Kailassagarsuri Gyanmandir ९३ नमेति - गतप्रत्यागतपादयमको नकारमकाराक्षरद्वयविरचितश्लोक द्वयं श्लोकयुगलमित्यर्थः । अन्यद्विशेषणं मुखशोभनार्थम् । हे नमे एकविंशतीर्थकर । अमान अपरिमेय । नमाम प्रणमाम त्वामित्यध्याहार्यमर्थ सामर्थ्यावा लभ्यम् । इनं स्वामिनम् । आनानां प्राणिनां माननं प्रबोधकं मानं विज्ञानं यस्यासौ आनमाननमान: तं आनमाननमानं भव्यप्राणिप्रबोधकविज्ञानमित्यर्थः । आन इति अन श्वस प्राणने इत्यस्य घोः घञन्तस्य रूपम् । माननमिति मन ज्ञाने इत्यस्य धोः णिना युद्धन्तस्य रूपम् । आमनाम ः आसमन्तात् चिन्तयामः । मन अभ्यासे इत्यस्य धोः लडन्तस्य रूपम् । अनु पश्चात् नुमः वन्दामहे । अनामनं अ-नमनप्रयोजकं मनः चित्तं यस्यासौ अनामनमनाः तत्य सम्बोधनं हे अनामनमनः बलात्कारेण न परान्नामयतीत्यर्थः, अनेन वीतरागत्वं ख्यापितं भवति । अथवा नामनानि नमनशीलानि मनांसि चित्तानि यस्माद् भवन्ति असौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अथवा नामनं स्तुतिनिमित्तं मनः चित्तं यस्मादसौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अमम हे अमोह | नः अस्मान् । मन अभ्यासय चिन्तय इत्यर्थः ' मनअभ्यासे इत्यस्य धोः लोडन्तस्य रूपम् ' । एतदुक्तं भवति — हे नमे अमान अमम अनामनमनः त्वां इनं आन माननमानं आमनाम: नमाम अनु नुमः यस्मात्तस्मात् नः अस्मान् मन चिन्तय ॥ ९३ ॥ For Private And Personal Use Only हे नमिनाथ ! आप हमारे ऐसे अल्पज्ञानियोंके अगोचर हैं । आपका यह विज्ञान भव्यजीवोंको सदा प्रबोध करनेवाला है । आप वीतराग हैं इसीलिये कभी किसीसे बलात्कार नमस्कारादि नहीं कराते । यह संसार आपको देखकर स्वयं ही नमस्कार करता है तथा स्वयं स्तुति करने लगता है । हे Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। स्वामिन् ! आप मोहरहित हैं। आपको मैं प्रणाम करता हूं। नमस्कार करता हूं । मुझे सदा स्मरण रखिये ॥ ९३ ॥ न मे माननमामेन मानमाननमानमा । मनामो नु नु मोनामनमनोम मनोमन ॥ ९४॥ नमेमेति-न प्रतिषेधवचनम् । मे मम । माननं पूजनं प्रभुत्वं स्वातन्त्र्यमित्यर्थः । आमेन रोगेण संसारदुःखेन कर्मणा इत्यर्थः । किंविशिष्टेनामेन मानमा मानं ज्ञानं मिनाति हिंसयतीति मानमाः तेन मानमा । अननं प्राणनं जीवनं मिनाति हिंसयतीति अननमाः तेन अननमा । आसमन्तात् नमन्तीत्यानमा: स्तुतेः कर्तारः । आनमानां अमनं रोगः व्याधिः आनमामनं तत् अमति रुजति भनक्तीति 'कर्मण्यण्' आनमामनामः त्वमिति सम्बन्धः । नु वितकें । अन्योपि नु वितर्के । मा लक्ष्मीः तया ऊनाः रहिताः मोनाः मोनानां आम: रोगः मोनामः तं नामयतीति मोनामनमनः त्वमिति सम्बन्धः । अम गच्छ । मे इत्यध्याहार्यः । मनः चित्तम् । अमन कान्त कमनीय । एददुक्तं भवति. आनमामनामो नु त्वं यस्मात् मे मम माननं नास्ति आमेन किं विशिष्टेन मानमा पुनरपि अननमा ॥ ९४ ॥ हे भगवन् ! जो आपकी स्तुति करता है आप उसके सम्पूर्ण रोग शोकादिक दूर कर देते हो , जो बिचारे गरीब हैं ज्ञानशून्य हैं उन्हें आप ज्ञानी और नीरोग बना देते हो । आप स्वयं अतिशय मनोहर हो । हे प्रभो ! ज्ञानको घात करनेवाले, नीवके शुद्धस्वरूपको छिपानेवाले और संसारमें अनेक प्रकारके दुःख देनेवाले इन कर्मोंने मेरा सम्पूर्ण स्वातन्त्र्य हरण करलिया For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | ९५ 1 हे देव ! यह मेरी स्वतंत्रता मुझे देनेकेलिये आप मेरे हृदयमें प्रवेश कीजिये ॥ ९४ ॥ अनुलोम प्रतिलोम सकल इलोकः । नयाभवागोद्य द्य गोवार्त्तभयार्दन । तमिता नयजोतानुनुताजेय नामित ॥ ९५ ॥ नर्दयति-— गतप्रत्यागत्तार्द्ध इत्यर्थः । हे नः पूज्यपुरुष । दया एव आभा रूपं यस्यासौ दयाभ: तस्य सम्बोधनं हे दयाभ दयारूप । ऋता सत्या वाक् वाणी ऋतवाक् सत्यवचनम्, आसमन्तात् उद्यत इत्योद्यम्, ऋतवाचा सत्यवाण्या ओयं आकारं यस्यासौ ऋतवागोद्यः तस्य सम्बोधनं ऋवागोद्य । द्य खण्डय गौर्वाणी, वार्त्तव वाते, गो: वार्त्त गोवा वचनवार्त्ता । भयानां अर्दनः विनाशकः भयार्दनः । गोवर्त्तिन भयार्दनः गोवार्त्तभयार्द्दन: अथवा गोवार्तेन भयादेनं यस्मादसौ गोवाभयार्दनः तस्य सम्बोधनं हे गोवा भार्दन वचनवार्त्तया भयनाशक । तमिताः खेदरूपाणि दुःखानीत्यर्थः नयैर्जयनशील : नयजेता त्वमिति सम्बन्धः । हे अनुनुत सुपूजित इत्यर्थ: । अजेय अपराजेय अजय्य इत्यर्थः । नताः प्रणता: अमिता अपरिमिताः इन्द्रादयो यस्यासौ नतामितः तस्य सम्बोधनं हे नतामित । एतदुक्तं भवति - हे नः, दयाभ, ऋतवागोद्य, गोवार्त्तभयार्द्दन अनुनुत अजेय नतामित नयजेता त्वं यतस्ततस्त्वं तमिताः दुःखानि द्य खण्डय । अस्माकं अनुक्तमपि लभ्यते ॥ ९५ ॥ हे नमिनाथ ! आप पूज्य पुरुष हैं, दयारूप हैं । अनेकान्तरूप सत्यावाणीके द्वारा ही आपका स्वरूप जाना जाता है । आपकी कथामात्र कहनेसे ही संसारिक सम्पूर्ण भय नष्ट हो जाते For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। हैं । निश्चय व्यवहारादिक नयोंसे आपने यह सम्पूर्ण जगत जीतलिया है । सौधर्मादिक अनेक इन्द्र आपको नमस्कार करते हैं। हे अजेय ! हे महापूज्य मेरे जन्म मरणादिक दुःखोंको दूर करदीजिये ॥ ९५ ॥ अनुलोमप्रतिलोमश्लोकः हतभीः स्वय मेध्याशु शं ते दातः श्रिया तनु । नुतया श्रित दान्तेशशुद्ध्यामेय स्वभीत ह ॥१६॥ हतेति-गतप्रत्यागतैकश्लोक इत्यर्थः । हतभी: विनष्टभयः त्वं । स्वयः शोभनः अयो यस्यासौ स्वय: तस्य सम्बोधनं स्वय । मेध्य पूत । आशु शीघ्रम् । शं सुखम् । ते तव । दातः दानशीलः । श्रिया लक्ष्म्या । तनु कुरु देहि वितर विस्तारय इति पर्याया: । नुतया पूजितया । श्रित सेव्य । दान्तेश मुनीश । शुद्ध्या केवलज्ञानेन । अमेय अपरिमेय । सुष्टु अभोसः स्वभीत: तस्य सम्बोधनं स्वभीत अनन्तवीर्य । ह झि सशकः । समुदायार्थ:-हे नमे यत: त्वं हतभीः स्वय मेध्य दातः श्रिया नुतया श्रित: दान्तेश शुद्ध्यामेय स्वभीत ते तव यत् शं सुखं तत् तनु कुरु देहि ह स्फुटम् ।। ९६ ॥ हे नमिनाथ ! आप निर्भय हो, महापुण्यवान् हो, पवित्र हो, मुनियोंके भी स्वामी हो । हे दानशील ! आपका केवलज्ञान अनन्त है, बल भी अनन्त है । अतिशय उत्कृष्ट लक्ष्मी भी आपकी सेवा करती है । हे देव ! आपमें जो अनंत सुख है वह मुझे भी शीघू दीजिये ।। ९६ ।। इति नमिनाथस्तुतिः । For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। अक्षरश्लोकः। मानोनानामनूनानां मुनीनां मानिनामिनम् । मनूनामनुनौमीम नेमिनामानमानमन् ॥९७॥ मानोनेनि-मकारनकाराक्षरैर्विरचितो यतः । मानोनानां गर्वहानानां । अनूनानां अहीनानां चारित्रसम्पूर्णानामित्यर्थः । मुनीनां साधूनां । मानिनां पूजितानां । इनं स्वामिनं । मनूनां ज्ञानिनां । मनु शब्दोऽयं मन ज्ञाने इत्यस्य धो: और्णादिकत्यान्तस्य रूपम् । अनुनौमि सुष्टु स्तौमि । इमं प्रत्यक्षवचनं । नेमिनामानं अरिष्टनेमिनाथम् । आनमन् प्रणमन् । अहमिति संबन्ध: । समुदायार्थ:-इमं नेमिनामानं किं विशिष्ठ इन स्वामिनं केषां मुनीनां किं विशिष्टानां मानानाम् अनु नानां मानिनां मनूनां आनमन्नहं अनुनौमि ।। ९७ ॥ हे नेमिनाथ ! आप गवरहित, पूर्ण चारित्रको धारण करनेवाले, महापूज्य और महाज्ञानी मुनियोंके भी स्वामी हैं । अतएव आपको बारबार प्रणाम करता हूं तथा आपकी यह सुंदर स्तुति करता हूं ॥ ९७ ॥ अनुलोमप्रतिलोमैकश्लोकः। तनुतात्सद्यशोमेय शमेवार्य्यवरो गुरु । रुगुरो वयं वामेश यमेशोद्यत्सतानुत ॥९८॥ तनुतादिति-गतप्रत्यागत इत्यर्थः । तनुतात् कुरुतात् । सद्यशः शोभनकीर्ते । अमेय अपरिमेय । शमेव सुखमेव । आर्याणां प्रधानानां वरः श्रेष्ठः आर्यवरः त्वमिति सम्बन्धः । गुरु महत् सुखेन सम्बन्धः । रुचा दीप्त्या उरु: महान् रुगुरुः तस्य सम्बोधनं हे रुगुरो दीप्त्या For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। महत् । वर्य प्रधान । वामेश शोभनेश । यमेश व्रतस्वामिन् उद्यत्सतानुत उद्योगवता पण्डितजनेन नुत स्तुत । एवं सम्बन्धः कर्तव्यः हे नेमिनाथ सद्यशः अमेय गुरो वर्य वामेश यमेश उद्यत्सतानुत आर्यवरस्तं गुरु शमेव तनुतात् ।। ९८ ॥ हे नेमिनाथ ! आपकी यह सुन्दर कीर्ति संसारभरमें व्यात है । आपकी कान्ति भी सर्वोत्कृष्ट है । आप श्रेष्ठोंमें भी उत्तम श्रेष्ठ हैं । वृतियोंके नायक हैं । हे वर्य यह सब स्वामित्व आप को ही शोभायमान होता है । वास्तवमें आप अल्पज्ञानियोंके अगोचर हैं । बड़े बड़े पंडितजन भी आपको नमस्कार करते हैं । हे देव! वह मोक्षरूप सर्वोत्कृष्ट सुख मुझे भी दीजिये ९८ ___ इति नेमिनाथस्तुतिः । जयतस्तव पार्श्वस्य श्रीमहर्तुः पदद्दयम् । क्षयं दुस्तरपापस्य क्षमं कर्तुं ददज्जयम् ॥९९॥ जयेति--जयतः जयं कुर्वतः । तव ते । पार्श्वस्य त्रयोविंशतितीर्यकरस्य । श्रीमत् लक्ष्मीमत् । भर्तुः भट्टारकस्य स्वामिनः । पदद्वयं पदयुगलम् । क्षयं विनाशम् । दुस्तरपापस्य अतिगहनपापस्य । क्षम समर्थम् । कर्तुं विधातुम् । ददजयं विधदद्विजयम् । समुदायार्थ:-जयतस्तव पार्श्वस्य भर्तुः पदद्वयं भीमत् ददत् जयं दुस्तरपापस्य क्षय कर्तुं क्षमम् । उत्सरलोकेन सम्बन्धः ॥ ९९ ॥ हे प्रभो ! हे पार्श्वनाथ आप मोहादिक सम्पूर्ण अंतरंग शत्रुभोंको जीतनेवाले हो, सबके स्वामी हो । हे देव ! आपके चरणकमल अतिशय शोभायमान हैं । सर्वत्र विजय देनेवाले For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । हैं। अतिशय गहन पापोंको भी नाश करनेकेलिये समर्थ हैं । हे भगवन् ! आपके ऐसे चरणकमल मेरा अज्ञानांधकार दूर करो ।। ९९ ॥ गूढतृतीयचतुर्थानन्तराभरद्वयविरचितयमकानन्तरपादमुरबन्धः । तमोतु ममतातीत ममोत्तममतामृत । ततामितमते तातमतातीतमृतेमित ॥ १०॥ तमोत्तुमेति-तव पार्श्वस्य इत्येतव्यमनुवर्तते । तमोतु तमो भक्षयतु अज्ञानं निराकरोत्वित्यर्थः । ममतावीत ममत्वातिकान्त । मम आत्मन: अस्मदः तान्तस्य रूपं । उत्तम प्रधानं मतामृतं आगमामृतं यस्यासौ उत्तममतामृतः, तस्य संबोधनं हे उत्तममतामृत प्रधानागमामृत । तता विशाला अमिता अपरिमिता मतिर्शानं यस्यासी ततामितमति: तस्य सम्बोधनं हे ततामितमते विशालापरिमितज्ञान । तात इति मत: तातमत: श्रेण्यादिकृतैरिति सविधिः, तात इति और्णादिकः प्रयोगः तस्य सम्बोधनं हे तातमत । अतीता अतिक्रान्ता मृतिः मरणं यस्यासौ अतीतमृतिः तस्य सम्बोधनं हे अतीतमृते अतिक्रान्तमरण । आमित अपरिमित । किमुक्तं भवति-हे पार्श्वभट्टारक ममतातीत उत्तममतामृत ततामितमते तातमत अतीतमते अमित तव पदद्वयं मम तमोत्तु भक्षयतु ॥ १०० ॥ हे पार्श्वनाथ ! आप ममत्वरहित हैं । आपका यह आगमरूपी अमृत सर्वोत्कृष्ट है । आपका केवलज्ञान भी अतिशय विशाल और अपरिमित है । आप सबके बंधु हैं। जन्मजरामरणरहित हैं तथा अपरिमित हैं । हे भगवन् ! आपके ये चरणयुगल मेरा अज्ञानांधकार दूर करो ॥१०॥ For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । मुरजः । स्वचित्तपटयालिख्य जिनं चारु भजत्ययम् । शुचिरूपतया मुख्यमिनं पुरुनिजश्रियम् ॥१०१॥ ___ स्वचित्तेति-स्वचित्तपटे आत्मीयचेतःपट्टके । आलिख्य लिखित्वा । जिनं पार्श्वनाथम् । चारु शोभनं यथा भवति तथा क्रियाविशेषणमेतत् । भजति सेवते । अयं जनः आत्मांन कथयति । शुचिरूपतया शुद्धस्वरूपत्वेन । मुख्य प्रधानं । इनं स्वामिनं । पुरु महती निजा आत्मीया श्रीलक्ष्मीर्यस्यासौ पुरुनिनश्रीः अतस्तं पुरुनिजश्रियं महदात्मीयलक्ष्मीम् । समुदायार्थ:-जिन पार्श्वनाथं इनं पुरुनिजश्रियं मुख्यं आलिख्य स्वचित्तपटे अयं जनो भजति । किं निमित्तं ? शुचिरूपतया शुद्धस्वरूपमितिकृत्वा ॥ १०१॥ हे पार्श्वनाथ ! आपकी आत्मीय अनंतचतुष्टयरूप शोभा अतिशय विशाल है । आप सबके स्वामी हो । सबमें श्रेष्ठ हो । हे भगवन् यह दास आपको केवल शुद्धस्वरूप मानकर और सुन्दरीतिसे अपने हृदयपटलमें लिखकर अर्थात् अपने हृदयपटलमें आपको विराजमानकरके आपकी सेवा करता है ।। १०१॥ इति पार्श्वनाथस्तुतिः । मुरजः। धीमत्सुवन्धमान्याय कामोहामितवित्तृषे । श्रीमते वर्धमानाय नमो नमितविद्विषे ॥१०२॥ __ धीमदिति-धीमान् , बुद्धिमान् , सुवन्द्यः सुस्तुतः, मान्यः पूज्यः । धीमांश्चासौ सुवन्धश्च धीमत्सुवन्द्यः, धीमत्सुवन्धश्वासौ मान्यत्र For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। धीमत्सुवन्द्यमान्य: तस्मै धीमत्सुवन्धमान्याय । अथवा धीमत्सु बुद्धिमत्सु मध्ये सुवन्द्यमान्याय । विदः बोधस्य तृट् तृष्णा वित्तृट , कामं अत्यर्थे. उद्वामिता उद्गारिता निराकृता विस्तृट् ज्ञानतृष्णा येनासौ कामोद्वामितवित्तृट् तस्मै कामोद्वामितवित्तृषे । श्रीमते लक्ष्मीमते । वर्धमा नाय महावीराय चतुर्विंशतितीर्थकराय नमः । अयं शब्दो झिसंज्ञकः पूजा वचनः । नमिताः विद्विषो यस्यासौ नमितविद्विट् तस्मै नमितविद्वषे अधःकृतवैरिणे । समुदायार्थः-नमोस्तु ते वर्धमानाय किं विधिटाय धीमत्सुवन्द्यमान्याय कामोद्वामितवित्तृषे श्रीमते नमितविद्विषे ॥१०॥ हे वर्द्धमान स्वामिन् ! आप अतिशय बुद्धिमान हैं । सुवन्द्य हैं । महापूज्य हैं । श्रीमान् है । हे भगवन् आपके शत्रु भी आपको नमस्कार करते हैं । आपकी ज्ञान तृष्णा भी बिलकुल' नष्ट होगई है अर्थात् जब आपके लोकालोकको प्रकाश करनेवाला केवलज्ञान प्रगट होगया है तब भला ज्ञानतृष्णा कहां रह सकती है । हे देव ! ऐसे आपकेलिये मैं नमस्कार करता हूं ॥१०२।। मुरजः। वामदेव माजेय धामोद्यमितविज्जुषे । श्रीमते वर्धमानाय नमोन मितविद्विषे॥१०॥ वामदेवेति-नमो वर्धमानायेति सम्बन्धः । वामानां प्रधानानां देवः तस्य सम्बोधनं हे वामदेव । क्षमा अजेया यस्यासौ क्षमाजेयः तस्य सम्बोधन हे क्षमाजेय । धाम्ना तेजसा उद्यमिता कृतोत्कृष्टा वित् विज्ञान धामोद्यामितवित् तां जुष्टे सेवते इति धामोद्यमितविज्जुट तस्मै धामोद्यमितविजुषे । अथवा अजयं धाम तेजो यस्याः सा अजेयधामा, उद्यमिता उद्गता वित् ज्ञान उद्यमितवित्, अजेयधामा चासौ उद्यमितविच्च For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । अजेयधामोद्यामितवित् तां जुष्टे इति अजेयधामोद्यमितविज्जुट तस्मै अजेयधामोद्यमितविज्जुषे । श्रीमते इत्यादि पूर्व एवार्थः । अथवा श्रिया उपलक्षिता मतिर्यस्यासौ श्रीमतिः तस्य सम्बोधनं हे श्रीमते । वर्धमानः वृद्धिं गच्छन् अयः मार्गो यस्यासौ वर्धमानाय: तस्य सम्बोधन हे वर्धमानाय । मा लक्ष्मीः तया ऊनः मोनः न मोनः नमोन: तस्य सम्बोधनं हे नमोन । मिता परिमिता वित् ज्ञान मितवित् तां विष्णाति निराकरोति इति मितविद्विट तस्मै मितविद्विषे । एवं सम्बन्धः कर्तव्यः हे वर्धमान श्रीमते वर्धमानाय नमोन मितविद्विषे ते नम: । पुनरपि किं विशिष्टाय वामदेव क्षमाजेय धामोद्यमितविज्जुषे ।। १०३ ॥ हे वर्द्धमान स्वामिन् ! आप इंद्रादिक प्रधान पुरुषोंके भी देव हैं । आपकी उत्तमक्षमा सर्वत्र अजेय है । आपका केवलज्ञान अतिशय उत्कृष्ट और तेजस्वी है तथा अनन्त चतुष्टयादि अंतरंग लक्ष्मी और समवसरणादि बहिरंग लक्ष्मीकर सुशोभित है । आपका निरूपण किया हुआ यह मोक्षमार्ग सदा बढ़ता ही जाता है । आप सदा शोभायमान हो । परिमित ज्ञानको निराकरण करनेवाले हो अर्थात् मतिश्नुतादिक परिमितज्ञानको नाश कर केवलज्ञानरूप अपरिमितज्ञानको देनेवाले हो । हे देव ! ऐसे आपकेलिये मैं नमस्कार करता हूं ।। १०३ ।। मुरजः । समस्तवस्तुमानाय तमोघ्नमितवित्विषे । श्रीमतेवर्धमानाय नमोन मितविद्विषे ॥१०४॥ समस्तेति-समस्ते विश्वस्मिन् वस्तुनि पदार्थे मानं ज्ञानं यस्यातो समस्तवस्तुमानः तस्मै समस्तवस्तुमानाय । तमोघ्ने अशानविनाशकाय । For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । १०३ विशिष्टा विट् इति वित्वट् अमिता विविट् यस्यासी आमेतवित्विट् तस्मै अमितवित्विषे, श्रीमते इत्येवमादिषु पूर्वएवार्थः । अथवा श्रियं मिमीत इति श्रीमः तस्य सम्बोधनं हे श्रीम। ते तुभ्यं । अथवा श्रियं मन्यत इति श्रीमत् तस्मै श्रीमते । ऋद्ध वृद्ध अवेन कान्त्या ऋद्धं अवर्द्ध, अबर्द्धमानं ज्ञानं यस्यासौ अवर्धमानः अथवा अवध अच्छिन्नं मानं यस्यासौ अवर्धमानः तस्मै अवर्धमानाय । मा पृथ्वी तया ऊनः मोनः न मोनः नमोन: अयं नत्र प्रतिरूपो झिसंशिको नकार: अतो नमोन्यत्रानादेशो न भवति तस्य सम्बोधनं हे नमोन । मितेन ज्ञानेन विनष्टा विट् अप्रीतियस्यासौ मितविद्विट् तस्मै मितविद्विषे । किमुक्तं भवति-हे श्रीमते नमोन तुभ्यं नम: किं विशिष्टाय समस्तवस्तुमानाय तमोघ्ने अमितवित्विषे अवर्धमानाय मितविद्विषे ॥ १०४ ।। हे श्रीवर्द्धमान ! आप सम्पूर्ण पदार्थोके जाननेवाले हैं। अज्ञानरूपी अंधकारके नाश करनेवाले हैं, अपरिमित केवलज्ञानके धारक हैं । हे देव ! आप शोभाकी परम सीमाको प्राप्त हुये हो । आपका यह केवलज्ञान अभेद्य है, आप तीनोंलोकोंके स्वामी हैं । रागद्वेषरहित हैं। हे भगवन् ! ऐरो आपकलिये मैं नमस्कार करता हूं ॥ १०४ ॥ मुरजः। प्रज्ञायां तन्वृतं गत्वा स्वालोकं गोविदास्यते। यज्ज्ञानान्तर्गतं भूत्वा त्रैलोक्यं गोष्पदायते १०५ प्रक्षेति-प्रज्ञायां बुद्धनी, तनु स्तोकं । ऋतं सत्यं । गत्वा ज्ञात्वा । स्वालोकं आत्मावबोधनं, गोविंदा पृथिव्या शात्रा इति अस्यते । यस्य ज्ञानान्तर्गतं बोधाभ्यन्तरम् । सूत्वा प्रभूय । त्रैलोक्यं जगत्त्रयम् । गोष्य For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ स्याद्वादग्रन्थमाला । दायते गोष्पदमिवात्मानमाचरति । समुदायार्थः-प्रज्ञायां तनु ऋतं गत्वा स्वालोकं गोविंदा अस्यते पुरुषेण तव पुनः ज्ञानान्तर्गतं भूत्वा त्रैलोक्य गोष्प दायते तथापि न हर्षा नापि विषादो यतः त्वमेव सर्वज्ञो वीतरागदच अतः तुभ्यं नमोस्तु इति सम्बन्धः ॥ १०५ ॥ ___ हे। भगवन् ये संसारीजन अपनी तुच्छ बुद्धिके अनुसार थोड़ेसे पदार्थोंको भी सत्यस्वरूप जानकर समस्त पृथ्वीके ज्ञाता कहलाते हैं । अर्थात् उस थोड़ेसे ज्ञानसे ही उन्हें इतना हर्ष होता है कि वे जगतके ज्ञाता कहलाते हैं परंतु हे प्रभो ! आपके अपरिमित ज्ञानमें यह त्रैलोक्य एक गोष्पदके समान जान पड़ता है । अर्थात् आपका ज्ञान इतना विस्तृत है कि उसमें यह इतना बड़ा त्रैलोक्य (तीनों लोकोंमें रहनेवाले संपूर्ण पदार्थ) भी अतिशय छोटा जान पड़ता है । हे देव ! आप इतने बड़े महाज्ञानी होकर भी हविषादरहित हैं अतएव आप ही वीतराग हैं । आपकेलिये ही मैं नमस्कार करता है ।। १०५ ।। श्लोकयमकः । को विदो भवतोपीड्यः सुरानतनुतान्तरम् । शं सते साध्वसंसारं स्वमुद्यच्छन्नपीडितम् ॥१०६॥ कोवीति-कः किमोरूपम् । विदो ज्ञानानि । भवतः त्वत्तः । अपि । ईट् स्वामी । य: यदोरूपम् । सुरान् अमरान् । अपि शब्दोऽत्र सम्बन्धनीयः सुरानपीति अतनुत विस्तारयतिस्म । अन्तः चित्ते भवं आन्तरं आत्मोत्थम् । शं सुखम् , सते शोभनाय | साधु शोभनं । असंसार सांसारिकं न भवति । सुष्ठु अमुत् स्वमुत् विनष्टराग इत्यर्थः । यच्छन् ददन । अपीडितं अबाधितम् । समुदायार्थ:-हे वर्धमान भवतो नान्यः For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | ईंटू यः सुरानपि विदः अतनुत सुखं आन्तरं साधु असंसारं अपीडितं सते शोभनपुरुषाय स कोऽन्यो भवतः स्वमुत् ईट् यावता हिन कश्चित् तस्मात् भवानेव सर्वशः ॥ १०६ ॥ यच्छन् १०५ हे श्रीवर्द्धमान | आप देवोंको भी ज्ञान सम्पादन कराने वाले हैं । सिद्धपर्याय में होनेवाले, निर्वाध और उत्कृष्ठ स्वात्मजन्य सुखको देनेवाले हैं तथापि वीतराग हैं। अतएव हे भगवन् ! आपके सिवाय अन्य ऐसा कौन है जो हमारा स्वामी हो सके अर्थात कोई नहीं है । आप ही हमारे स्वामी और सर्वज्ञ देव हो ॥ १०६ ॥ For Private And Personal Use Only समुद्रकयमकः । कोविदो भवतोपीड्यः सुरानत नुतान्तरम् - | शंसते साध्वसं सारं स्वमुद्यच्छन्नपीडितम् ॥१०७॥ I कोविदति - कोविदः विचक्षणः । भवतः संसारात् । अपीड्यः अबाधितः । हे सुरानत देवैः : प्रणत । नुतान्तरं स्तुतिविशेषम् । शंसते आचष्टे । साध्वसं सम्भ्रमम् । सारं फलवत् । स्वं आत्मानं । उद्यच्छन् वहन् विभ्रत् । इंडितमपि पूजाविधानमपि । अथवा ईडितं नुतान्तरं इति सम्बन्धः । समुदायार्थः --- हे सुरानत योऽयं कोविदो जनः भवादपीड्यः सन् नुतान्तरं शंसते आचष्टे स्वं साध्वसं सारं ईडितमपि उद्यच्छन् यस्मात् तस्मादहं स्तुतिविशेषेण तुभ्यं नतः ॥ १०७ ॥ हे बीर ! इन्द्रादिक देव भी आपको नमस्कार करते हैं । जो विचक्षण पुरुष संसार में सुखी होकर आपकी स्तुति करता है उसीका आत्मा सफल और पूज्य हो जाता है । अतएव है । भगवन् स्तोत्रविशेषोंसे मैं भी आपकी स्तुति करता हूं ।। १०७ ।। Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। यमकः। अभीत्यावई मानेनः श्रेयो रुगरु संजयन् । अभीत्या वर्धमानेन श्रेयोरुगुरु संजयन् ॥१०८॥ अभीत्येति-अभीत्य मम चेतस्यागत्य । अव रक्ष । ऋद्ध वृद्ध । मा अस्मदः इवंतस्य रूपम् । अनेनः हे अपाप । श्रेयः सुखं । गरु तेजसा महत् । संजयन् लगयन् । अभीत्या अभयेन दयया इत्यर्थः । हे वर्द्धमान जिनेश्वर । इन स्वामिन् । हे श्रेय सेव्य । उर्वी महती गौर्वाणी यस्यासौ उरुगुः त्वं दिव्यवाणीकः त्वं यतः । उ निपातः । संजयन् सम्यजयं कुर्वन् । किमुक्तं भवति–हे वर्द्धमान इन ऋद्ध अनेन: श्रेय उरुगुस्त्वं यतः तः अभीत्या अभयेन श्रेयः रुगुरु संजयन् लगयन् जयंश्च मा अव रक्ष ॥ १०८॥ हे श्रीवर्द्धमान ! आप सबके स्वामी हैं, वृद्ध अर्थात् बड़े हैं, पापरहित है, सबके सेव्य हैं, दिव्यवाणी अर्थात् दिव्य ध्वनिको धारण करनेवाले हैं, केवलज्ञानके साथ होनेवाले अनंत सुखको देनेवाले हैं, सबके जीतनेवाले हैं । हे भगवन् ! मेरे हृदयमें विराजमान होकर मेरी रक्षा कीजिये ॥ १०८॥ व्यक्षरवृत्तम् । नानानन्तनुतान्त तान्तितनिनुन्नुन्नान्त नुन्नानृत नूतीनेन नितान्ततानितनुते नेतोन्नतानां ततः । नुन्नातातितनून्नतिं नितनुतान्नीति निनूतातनुन्तान्तानीतिततान्नुतानन नतान्नो नूतनैनोत्तु नो । For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । नानेति-श्रीवर्धमान इत्यनुवर्तते । नाना अनेकप्रकाराः । अनन्ताः अनूनाः अमेयाः नुताः स्तुता: अन्ता धर्माः यस्यासौ नानानन्तनतान्तः तस्य सम्बोधन हे नानानन्तनतान्त अनेकप्रकारामेयस्तत. गुण इत्यर्थः । तांतं खेदं करोतीति ' तत्करोति तदाचष्टे इत्यादिना सूत्रेण णिन् ' । तान्तिः । अत: भावे क्तः इति क्त: ' तान्तितं भवति । तान्तितं दुःखं निनुदति प्रेरयति इति तान्तितनिनुत् तस्य सम्बोधनं हे तान्तितनिनुत् । नुन्न: विनष्टः अन्तो विनाशो यस्यासौ नुन्नान्त: तस्य सम्बोधनं हे नुन्नान्त । नुन्नं विनाशितं अनृतं असत्यं यस्यासौ नुन्नानृतः तस्य सम्बोधनं हे नुन्नानृत विनष्टासत्य । नूतीनां स्तुतीनां इनाः स्वामिनः नूतीनाः नूतीनानां इनः स्वामी नूतीनेनः तस्य सम्बोधनं हे नूतीनेन गणधरेन्द्रादिस्वामिन् । नितान्तं अत्यर्थे तानिता विस्तारिता नुतिः कीर्तिः स्तुतिर्वा यस्यासौ नितान्ततानितनुतिः तस्य सम्बोधनं हे नितान्ततानितनुते अत्यर्थविस्तारितकीर्ते । अथवा नूतीनेनेन गणधरेन्द्रेण नितान्ततानितनुते । नेता नायकः । उन्नतानां इन्द्रादिप्रभूणाम् । ततः तस्मात् । तनुः शरीरं तनोरुन्नतिमहत्त्वं तनून्नतिः अतीतिर्विनाशः, अतीतिश्च तनून्नतिश्च अतीतिततून्नती, नुन्ने विनाशिते अतीतितनून्नती यया सा नुन्नातीतितनून्नतिः तां नुन्नातीतितनून्नतिम् । नितनुतात् कुरुतात् । नीति बुद्धिं विज्ञानम् । अथवा नुन्नातीतितनून्नतिं नितनुतात् नीतिं च । च शब्दोनुक्तोऽपि दृष्टव्यः । निनुत स्तुत सुपूजित । अतनुं महतीं । तान्तान् दुःखितान् । इतिततान् व्याधिव्यातान् । हे नुतानन नुतं स्तुतं आननं मुखं यस्यासौ नुतननः तस्य सम्बोधनं हे नुतानन । नतान् प्रणतान् । नः अस्मान् । नूतनं अभिनवं एनः पापं नूतनैनः । अत्तु भक्षयतु । नो प्रतिषेधे । किमुक्तं भवति-हे श्रीवर्द्धमान नानानन्तनुतान्त यतः उन्नतानां नेता त्वं ततः नीतिं नुन्नातीतितनून्नति अतनुं For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ स्याद्वादग्रन्थमाला । नितनुतात् नतान् नः अस्मान् तान्तान् ईतिततान् नो नितनुतात् नूतनैनश्च अत्तु भक्षयतु अन्यानि विशेषणानि भट्टारकस्य विशेषणानि ॥ १.९ ॥ __ हे श्रीवर्द्धमान ! अनेक भव्यजन आपके नानाप्रकारके अनन्त गुणोंकी सदा स्तुति करते रहते हैं । हे देव आप दुःखों के दूर करनेवाले हैं । विनाशरहित हैं । एकांतात्मक असत्यको नाश करनेवाले हैं । सबके पूज्य हैं । आपकी शुभ्रकीर्ति संसारभरमें व्याप्त है । सब कोई आपके श्रीमुखकी स्तुति करता है । इन्द्र गणधरादिकोंके भी आप स्वामी हैं । इन्द्र चक्रवर्ती आदि महापुरुषोंके नायक हैं । अतएव हे भगवन् ! जन्ममरणको दूर करनेवाला केवलज्ञान नामक महाविज्ञान हमें दीजिये । हे प्रभो ! हम नमस्कार करनेवाले लोग संसारके अनेक दुःखोंसे दुःखी हैं । नाना व्याधियोंसे घिरे हैं । हे देव ! आपको नमस्कार करते हैं। हमारा यह दुःख और ये व्याधियां दूर कर दीजिये तथा हमारे ये हालके ( नये ) पाप भी नष्ट कर दीजिये ॥ १०९ ॥ पकवृतम् । वंदारुप्रबलाजवंजवभयप्रध्वंसिगोप्राभव वर्दिष्णो विलसद्गुणार्णव जगन्निर्वाणहेतो शिव । वंदीभूतसमस्तदेव वरद प्राज्ञैकदक्षस्तव वंदे त्वावनतो वरं भवमिदं वयकवंद्याभव ॥११॥ वन्देति-घडरं चक्रं भूमौ फलके वा व्यालिख्य यः पादाः For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । १०९ अरमध्ये स्थाप्याः । चतुर्थपादो नेमिमध्ये एवं च सर्वचक्रवृत्तानि दष्टव्यानि । वन्दारवः वन्दनशीला प्रबल प्रचुरं आजवंजव: संसार: भयं भी: आजवंजवाभयं आजवंजवभयं प्रबलं च तत् आजवंजवभयं च तत् प्रबलाजवंजवमयं । वन्दारूणां प्रबलाजवंजवभयं वन्दारप्रवलाजवंजवभयं । तत् प्रध्वंसयति विनाशयतीत्येवंशीलं वन्दारुप्रबलाजवंजवभयप्रध्वंसि । प्रभोर्भावः प्राभवम् । गोर्वाण्याः प्राभवं प्रभुत्वं गोप्रभवं वाणीमाहात्म्यमित्यर्थः । वन्दारप्रबलाजवंजवभयप्रध्वंसि गोप्राभवं यस्यासौ वन्दारुप्रबलाजवजवभयप्रध्वंसिगोप्राभव: तस्य सम्बोधनं वन्दारुप्रबलाजवंजव. भयप्रध्वंसिगोप्राभव । वर्धिष्णो वर्द्धनशील | गुणा एव अर्णवो गुणार्णवः विलसन् शोभमानो गुणार्णवो गुणसमुद्रो यस्यासौ विलसद्गुणार्णव: तस्य सम्बोधनं विलसद्गुणार्णव। निर्वाणस्य मोक्षस्य हेतुः कारणं निर्वाणहेतुः । जगतां भव्यलोकानां निर्वाणहेतुः जगन्निर्वाणहेतुः। तस्य सम्बोधनं हे जगनिर्वाणहेतो । शिव परमात्मन् । वन्दीभूता: मङ्गलपाठकाभूताः समस्ता: देवाः विश्वे सुरवराः यस्यासौ वन्दीभूतसमस्तदेवः तस्य सम्बोधन हे वन्दीभूतसमस्तदेव । वरद इष्टद । प्रज्ञानां मतिमतां एकः प्रधानः प्राशैकः । दक्षाणां विचक्षणानां स्तवः स्तुतिवचनं यस्यासौ दशस्तवः । अथवा दक्षैः स्तूयते इति दक्षस्तवः प्राजैकश्चासौ दक्षस्तवश्च प्राजकदक्षस्तवः तस्य सम्बोधनं प्राजकदक्षस्तव । वन्दे स्तुवे । त्वा भवन्तम् । अवनत: प्रमतः। वरं श्रेष्ठम् । भवभिदं संसारस्य भेदकम् । हे वर्य शोभन । एकः वन्द्यः एकवन्द्यः तस्य सम्बोधन हे एकवन्द्य संसारित्वेन न भवति इत्यभवः तस्य सम्बोधनं हे अभव । एतदुक्तं भवति-हे वर्द्धमान भट्टारक सम्बोधनान्तानि सर्वाणि विशेषणानि अस्यैव भवन्ति । वन्दे अवनतो भूत्वाहं त्वा किंविशिष्टं वरं भवभिदम् इति ॥ ११० ॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। हे श्रीवीरनाथ भगवन् ! आपकी दिव्यध्वनिका ऐसा सद्गत माहात्म्य है कि वह आपको नमस्कार करनेवाले जीवोंका जन्ममरणमय संसारसे उत्पन्न होनेवाला प्रचुर भय भी नष्ट कर देती है । हे परमात्मन् ! आप सदा वर्द्धमान हो अर्थात् बढते ही रहते हो । आपका यह गुणसागर कैसा अच्छा सुशोभित हो रहा है । हे देव ! भव्यजीवोंको मोक्ष जानेकेलिये आप प्रधान कारण हो । सम्पूर्ण इन्द्रादिक देव आपले बंदीजन हैं सदा आपका मंगलपाठ पढ़ा करते हैं । आप इष्ट पदार्थको देनेवाले हैं । ज्ञानियोंमें प्रधानज्ञानी हैं । बड़े २ चतुरपुरुष भी आपकी स्तुति किया करते हैं । आप सबसे श्रेष्ठ हैं । जन्म मरण रूप संसारका नाश करनेवाले हैं । अतिशय शोभायमान हैं । यह सम्पूर्ण जगत एक आपको ही नमस्कार करता है । आप संसारसे रहित हैं । हे प्रभो ! बार २ प्रणाम करता हुआ मैं आपकी स्तुति करता हूं ॥ ११ ॥ इष्टपादवलयप्रथमचतुर्थसतमवलयैकाक्षरचक्रवृत्तम् । नष्टाज्ञान मलोन शासनगुरो ननं जनं पानिन नष्टग्लान सुमान पावन रिपूनप्यालुनन् भासन । नत्येकेन रुजोन सजनपते नंदन्ननंतावन नंतऋन् हानविहीनधामनयनो नः स्तात्पुनन् सज्जिन नष्टेति-नष्टं विनष्टं अशानं यस्यासौ नष्टाज्ञानः तस्य सम्बोधन हे नष्टाज्ञान । मलेन कर्मणा ऊनः रहित: मलोनः तस्य सम्बोधनं हे मलोन । शासनस्य दर्शनस्य आशाया वा गुरुः स्वामी शासनगुरुः तस्य For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | आ सम्बोधनं हे शासनगुरो | नम्रं नमनशीलम् । जनं भव्यलोकम् । पान् रक्षन् । इन स्वामिन् । नष्टं विनष्टं ग्लानं मूर्च्छादिकं यस्यासौ नष्टग्लानः तस्य सम्बोधनं हे नष्टग्लान । शोभनं मानं विज्ञानं यस्यासौ सुमान: तस्य सम्बोधनं हे सुमान | पावन पवित्र । रिपूनपि अतः शत्रूनप्यालुनन् समन्तात् खण्डयन् । भासन शोभन । नतीनां प्रणतीनां एकः प्रधानः इन: स्वामी नत्येकेनः तस्य सम्बोधनं हे नत्येकेन । रुजया रोगेण ऊन: रुजोनः तस्य सम्बोधनं हे रुजोन । सज्जनानां पतिः सज्जनपतिः तस्य सम्बोधनं हे सज्जनपते । नन्दन् आनन्दं कुर्वन् । अनन्त अविनाश | अवन रक्षक । नंत्तॄन् स्तोत्तृन् । हानेन क्षयेण विहीनं ऊनं हानविहीनं धाम तेजः हानविहीनं च तत् धाम च हानविहीनधाम, हानविहीनधामैव नयनं यस्यासौ हानविहीनधामनयन: त्वम् । नः अस्मान् । स्तात् भव । पुनन् पवित्रीकुर्वन् । हे सज्जिन शोभनजिन । एतदुक्तं भवति - हे भट्टारक नष्टाज्ञान नमं जनं पान् रिपुनप्यालुनन् नन्तृन् नन्दन् नः अस्मान् पुनन् हानविहीनधामनयनस्त्वं स्तात् । शेषाणि सर्वाणि सम्बोधनान्तानि पदानि अस्यैव विशेषणानि भवन्तीति ॥ "" हे भगवन् ! आप अज्ञानरहित हैं। कर्मरहित हैं । इस जैन शासनके नायक हैं । सबके स्वामी हैं । मूर्च्छादिक परिग्रहसे दूर हैं | अतिशय पवित्र हैं । अतिशय शोभायमान हैं । रोगादिक दोषोंसे रहित हैं । सज्जनजनों के अधिपति हैं । नाशरहित हैं। जिनेन्द्र है। सबके रक्षक हैं । आपका यह विशाल केवलज्ञान अतिशय सुशोभित हैं । प्रणामोंके आप मुख्य स्वामी है अर्थात् सबके वंद्य है । हे प्रभो ! जो भव्यजन आपको नमस्कार करते हैं उनकी आप रक्षा कीजिये, उनके मोहा For Private And Personal Use Only १११ Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ स्याद्वादग्रन्थमाला । दिक अंतरंग शत्रुओंको नाश कीजिये, आपकी स्तुति करनेवालोंको सदा आनंद दीजिये, और हम लोगोंको पवित्र कीजिये । जिससे कि “ विनाशरहित केवलज्ञानरूप नेत्रको धारण करनेवाला" यह जो आपका प्रसिद्ध नाम है वह सार्थक हो जाय ॥ १११ ॥ इष्टपादवलयप्रथमचतुर्थसप्तमवलयकाक्षरचक्रवृत्तम् । रम्यापारगुणारजस्सुरवरैराक्षर श्रीधर रत्यूनारतिदूर भासुर सुगीरर्योत्तरर्दीश्वर । रक्तान क्रूरकठोरदुर्द्धररुजोरक्षन् शरण्याजर रक्षाधीर सुधीर विद्वर गुरो रक्तं चिरं मा स्थिर ॥ ___ रम्येति-इष्टपादो वलयरूपो भवतीत्यर्थः । रम्य रमणीय । अपारगुण अपरिमेयगुण । अरज: ज्ञानावरणादिकर्मरहित । सुर वरैः देवप्रधानैः । अर्च्य पूज्य । अक्षर अनश्वर । श्रीधर लक्ष्मीभृत् । रत्या रागेण ऊन रहित । अरतर्दूरः विप्रकृष्टः अरतिदूर: तस्य सम्बोधनं हे अरतिदूर । भासुर भास्वर । शोभना गीर्वाणी यस्यासौ सुगीः त्वमिति सम्बन्धः । अयं स्वामिन् । उसराः प्रकृष्टाः ऋदयो विभूतयः उत्तरर्द्धयः उत्तरर्धीनां ईश्वरः स्वामी उत्तरर्दोश्वर: तस्य सम्बोधनं हे उत्तरझैश्वर । रक्तान् भक्तान् । क्रूरा रौद्रा, कठोरा निष्ठुरा, दुर्द्धरा, रुक् व्याधिः, क्रूरा चासौ कठोरा च क्रूरकठोरा, क्रूरकठोरा चासौ दुर्द्धरा च क्रूरकठोरदुर्द्धरा, क्रूरकठोरदुर्द्धरा चासौ रुक् च क्रूरकठोरदुर्द्धररुक् तस्याः रक्षन् प्रतिपालयन् । शरण्य भरणीय । अजर जराहीन । रक्ष पालय । आधिर्मनःपीडा आधिं इरति क्षिपतीत्याधीरः For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ११३ तस्थ सम्बोधन हे आधीर । सुधीर अभि । विदां पण्डितानां वरः प्रधान: विदरः तस्य सम्बोधनं हे विद्वर । गुरो स्वामिन् । रक्तं भक्तम् । चिरं अत्यर्थम् । मा अस्मदः प्रयागः । स्थिर नित्य । एतदुक्तं भवतिहे भट्टारक रम्य इत्यादि गुणविशिष्ट फरकटोरदुर्द्धररुजोरक्तान रक्षन् मा रक्तं रक्ष ॥ ११२ ॥ हे भगवन् ! आप अतिशय सुंदर हो । अनंतगुणोंके धारक हो । ज्ञानावरणादि काँसे रहित हो । इन्द्रादिक देव भी आपकी पूजा करते हैं । हे प्रभो ! आप विनाशरहित हो । समवसरणादि लक्ष्मीके धारक हो । रागरहित हो । द्वेषसे बहुत दूर हो । अतिशय देदीप्यमान हो । अनंत चतुष्टयादि उत्कृष्ट ऋद्धियोंके स्वामी हो । सबके नायक हो । सबको शरण देनेवाले हो। जरारहित हो । अनेक मानसिक व्याधियोंको दूर करनेवाले हो । क्षाभरहित हो विद्वानोंमें श्रेष्ठ हो। सबके गुरु हो । नित्य हो, और सुन्दर दिव्यध्वनिकर सुशोभित हो । हे देव ! आपके जो भक्तजन हैं उन्हें इन कठिन भयानक और अतिशय दुर्द्धर जन्ममरणादि व्याधियोंसे रक्षा कीजिये, तथा मैं भी आपका एक भक्त हूं इसलिये हे नाथ ! मेरी भी रक्षा कीजिये ॥ ११२ ॥ इति वर्द्धमानस्तुतिः । चक्रवृत्तम् । प्रज्ञा सा स्मरतीति या तव शिरस्तद्यन्नतं ते पदे जन्मादः सफलं परं भवभिदी यत्राश्रिते ते पदे। For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। मांगल्यं च स यो रतस्तव मते गी: सैव या त्वा स्तुते ते ज्ञा ये प्रणता जनाः क्रमयुगे देवाधिदेवस्य ते११३। __ प्रज्ञेति-प्रशा बुद्धिः । सा तदः प्रयोगः । स्मरति चिन्तयति । इति शब्दः अवधारणार्थः । या यदः टावन्तस्य रूपम् । तव ते 'स्मृत्यर्थदयेशां कर्मणीति ता भवति' । शिर: मस्तकम् । तत् यत् । नतं प्रणतम् । ते तव | पदे चरणे । जन्म गत्यन्तरगमनम् । अदः अदस: अपरोक्षवाचिनो रूपम् एतदित्यर्थः । सफलं सकायम् । परं श्रेष्ठम् । भवभिदी संसारभेदिनी । यत्र यस्मिन् । आश्रिते सेविते । ते तव । पदे चरणयुगलम् । माङ्गल्यं पूतं । च शब्द: समुच्चयार्थः । सः तदो रूपम् । यः यदो रूपम् । रत: रक्त: भक्तः । तव ते । मते आगमे । गी: वाक् । सैव सा एव नान्या । या त्वा भवन्तम् । स्तुते वन्दते । ते तदः जसन्तं रूपम् । ज्ञा: पण्डिताः । ये यदो जसन्तं रूपम् । प्रणताः प्रकर्षेण नताः । जनाः भक्तभव्यलोकाः । क्रमयुगे चरणद्वन्द्वे । देवानामधि देवः परमात्मा देवाधिदेवः तस्य देवाधिदेवस्य । ते तव । स्तुत्यवसाने कृतकृत्यः सन् आचार्यः समन्तभद्रस्वामी उपसंहारकं करोति । किमुक्तं भवति-भट्टारक सैव प्रज्ञा या त्वा स्मरति । शिरश्च तदेव यन्नतं ते पदे इत्येवमादि योज्यम् ।। ११३ ॥ ___आचार्यवर श्रीसमन्तभद्रस्वामी इसप्रकार चतुर्विशति तीर्थंकरोंकी स्तुति कर कृतकृत्य होकर अन्तमें अपने स्तोत्रका उपसंहार करते हैं। हे देवाधिदेव ! इस जगतमें बुद्धि वही है जो आपके चरणकमलोंको स्मरण करे । मस्तक वही है जो आपके चरण सरोरुहको नमस्कार करे । जन्म वही सफल और श्रेष्ठ है जो For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक | जन्म मरणरूप संसारको नाश करनेवाले आपके चरणसरोजका आश्रय ले | पवित्र वही है जो आपके आगमकी भक्ति करें । वाणी वही है जो आपकी स्तुति करे, और पंडितजन वे ही हैं. जो आपके चरणयुगलों में बार २ प्रणाम करें ॥ ११३ ॥ चक्रवृत्तम् । सुश्रद्धा मम ते मते स्मृतिरपि त्वय्यचनं चापि ते हस्तावंजलये कथा श्रुतिरतः कर्णोक्षि संप्रेक्षते । सुस्तुत्यां व्यसनं शिरो नतिपरं सेवेशी येन ते तेजस्वी सुजनोहमेव सुकृती तेनैव तेजःपते ॥११४॥ For Private And Personal Use Only ११५ सुश्रद्धेति - गुश्रद्धा सुरुचिः । मम अस्मदः प्रयोगः । ते तव । गते विषये । स्मृतिरपि स्मरणमपि । त्वयि युष्पदः ईचन्तस्य रूपम् । अर्चनं चापि पूजनं चापि त्वय्येवेति सम्बन्धः । चशब्दः समुच्चयार्थः । ते तव । हस्तौ करौ । अञ्जलये अञ्जलिनिमित्तं ते इत्यनेन सम्बन्धः । कथा गुणस्तवनं । कथायाः श्रुति: श्रवणं कथाश्रुतिः । तस्यां रतः रक्तः कथा श्रुतिरतः । कर्णः श्रवणम् । अक्षि चक्षुः । सम्प्रेक्षते संपश्यति । ते रूपमिति सम्बन्धः सामर्थ्याल्लभ्यते । सुस्तुत्यां शोभनस्तवने । व्यसनं तत्परत्वम् । शिरः मस्तकम् । नतिपरं प्रणामतत्परम् । सेवा सेवनम् । ईदृशी ईदृग्भूता । प्रत्यक्षवचनमेतत् । येन यदो भान्तस्य रूपं येन कारणेनेत्यर्थः । ते तव । तेजस्वी भास्वान् । सुजनः शोभनजनः । अहं अस्मदो वान्तस्य रूपम् । एव अवधारणार्थ: । अहमेव नान्यः । सुकृती पुण्यवान् । तेनैव तदो भान्तस्य रूपं । तेनैव कारणेनेत्यर्थः । हे तेजःपते केवलज्ञानस्वामिन् । समुदायार्थ:- मम श्रद्धा या मम स्मृतिश्च या सा 1 Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। तवैव मते, ममार्चनमपि यत्तत् त्वय्येव, मम हस्तौ यो त्वत्प्रणामा अलि. निमित्तम् , कर्णश्च मम ते कथाश्रुतिरतः, अनि च मम तव रूपदर्शन निमित्तम् , मम व्यसनमपि तब स्तुत्याम् , शिरश्च मम राब नतिपरम् । येन कारणेन ईदृशी सेवा मम हे तेज:पते तेनैव कारणेन अहमेव तेजस्वी सुजनः सुकृती नान्य इत्युक्तं भवति ॥ ११४ ।। हे भगवन् ! मेरी श्रद्धा केवल आपमें ही है । मैं स्मरण भी केवल आपका ही करता हूं । पूजन भी केवल आपका ही करता हूं ! ये मेरे दोनों हाथ केवल आपको प्रणाम करने और आपकेलिये अंजलि देने ( हाथ जोड़ने ) के काम आते हैं । मेरे कान• सदा आपकी कथा सुननेमें ही तत्पर रहते हैं । मेरे नेत्र सदा आपके रूप देखनेमें ही लगे रहते हैं । मेरा व्यसन अर्थात् अभ्यास आपकी स्तुति करने में ही है। मेरा मस्तक भी केवल आपको नमस्कार करने में ही काम आता है । हे प्रभो ! हे परमात्मन् मैं आपकी ऐसी सेवा करता हूं अतएव हे तेजोनिधे ! (केवलज्ञानके स्वामी) समझना चाहिये कि संसारभे में ही तेजस्वी हूं में ही सुजन हूं और मैं ही पुण्यवान् हूं । मेरे समान तेजस्वी सुजन और पुण्यवान् अभ्य कोई नहीं है ।। ११४ ॥ चक्रवृत्तम् । जन्मारण्यशिखी स्तवः स्मृतिरपि क्लेशाम्बुधेनौः पदे भक्तानां परमौ निधी प्रतिकृतिः सर्वार्थसिद्धिः परा। For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। बन्दीभूतवतोपि नोन्नतिहतिर्नन्तुश्च येषां मुदा दातारो जयिनो भवन्तु वरदा देवेश्वरास्ते सदा११५। ___ जन्मेति-जन्म संसारः, अरण्यं अटवी, शिखी अग्नि,: जन्मेवारण्यं जन्मारण्यम् , जन्मारण्यस्य शिखी जन्मारण्यशिखी । स्तव: गुणस्तवनम् । स्मृतिरपि स्मरणमपि । क्लेशाम्बुधेः दुःखसमुद्रस्य नौः पोतः । पदे पादौ । भक्तानामनुरक्तानां । परमौ श्रेष्ठौ । निधी द्रव्यनिधाने । प्रतिकृतिः प्रतिबिम्बम् । सर्वार्थानां सकलकार्याणां सिद्धिः निष्पत्ति. सर्वा थसिद्धिः । परा प्रकृष्टा । बन्दीभूतवतोपि मङ्गलपाटकीभूतवतोपि नग्नाचार्यरुपेण भवतोपि ममेत्यर्थः । न प्रतिषेधवचनम् । उन्नतेः माहात्म्यस्य हतिः हननं उन्नतितिः । नन्तुश्च स्तोतुश्च । येषां यदः आमन्तस्य रूपम् , मुदा हर्षेण । दातारो दानशीलाः, जयोस्ति येषां ते जयिनः । भवन्तु मन्तु । बरं ददत इति वरदाः स्पेष्टदायिनः । देवानां सुराणां ईश्वराः स्वामिन: देवेश्वराः । ते तदो जसन्तस्य रूपम् । सदा सर्वकालम् । एत. दुक्तं भवति येषां स्तवः जन्मारण्यशिखी भवति, येषां स्मतिरपि क्लेशाम्युधेश्च नौः भवति, येषां च प्रतिकृतिः सर्वार्थसिद्धिः परा, येषां नन्तु मुंदा वन्दीभूतवतोपि नोन्नतिहतिः, ते देवेश्वराः दातार: जयिन: वरदा: भवन्तु सदा सर्वकालम् ।। ११५ ॥ हे भगवन् ! जिनके गुणोंका स्तवन करना जन्ममरणरूपी बनको जलानेकेलिये अग्निके समान है जिनका स्मरण करना दुःखरूपी समद्रसे पार होनेकेलिये नौकाके समान है । जिनके चरणकमल भक्त लोगोंके लिये अतिशय श्रेष्ठ और सम्पूर्ण द्रव्योंके १ जायमानस्यापि मम । For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ स्थाद्वादग्रन्थमाला । देनेवाले निधिके समान हैं। जिनका प्रतिबिम्ब सम्पूर्ण कार्योंकी सिद्धि करनेवाला और अत्युत्कृष्ट गिना जाता है । तथा जिनका स्तोत्र करनेवाले और सहर्ष मंगलपाठ पढनेवाले नग्नाचार्य रूपसे रहनेवाले मुझसेवककी उन्नतिका बाधक संसारमें कोई नहीं है । इस कारण हे देव ! ऐसे देवोंके ईश्वर, दानशील और जयशील आप सदा वरद अर्थात् इष्ट पदार्थों के देनेवाले हूजिये ।।११५॥ कविकाव्यनामगर्भवझवृत्तम् ।। गत्वैकस्तुतमेव वासमधुना तं येच्युतं स्वीशते यन्नत्यति सुशर्म पूर्णमधिका शान्ति वृजित्वाध्वना यहक्या शमिताकृशाघमरुजं तिष्टेज्जनः स्वालये ये सद्भोगकदायतीव यजते ते मे जिनाः सुश्रिये ११६ __गत्वेति-पडर नबवलयं चक्रमालिख्य सप्तमवलये शान्तिवर्मकृतं इति भवति । चतुर्थवलये जिनस्तुतिशनं इति च भवति अतः कविकाव्यनामगर्भचक्रवृत्तं भवति । ___ गत्वा यात्वा । एकः प्रधानः, स्तुतः पूज्य:, एकश्चासौ स्तुतश्च एकस्तुतः तं एकस्तुतम् । एवकारोवधारणार्थ: । वासं मोक्षस्थानम् । अधुना साम्प्रतम् । तं तदः इवन्तस्यरूपम् । चे यदो जसन्तस्य रूपम् । अच्युतं अक्षयम् । स्वीशते सुऐश्वर्यं कुर्वते । येषां नतिः स्तुतिः यन्नतिः तया यन्नत्या । एति आगच्छति । सुशर्म अनन्तसुखम् । पूर्ण सम्पूर्णम् अधिकां महतीं प्रधानां । शान्ति शमनम् । वृजित्वा गत्वा । अध्वना सम्यग्दर्शनज्ञानचारित्रमार्गेण । येषां भक्ति: सेवा यद्भक्तिः तया यद्भक्त्या । शमितं शान्तं नष्टं अकृशाघ, अकृशं महत् अघ पापं, अकृशं च तदघंच For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । ११९ अकृशाचं, शमितं च तत् अकृशाघं च शमिताकृशाघम् क्रियाविशेषणमैतत् । रुजा रोगः न विद्यते रुजा यस्मिन् तत् अरुजम् । तिष्ठेत् आस्येत । जनः भव्यलोकः । म्यालये शोभनस्थाने । ये यदो जसन्तस्य रूपम् । भोग: सुखाङ्गं सन् शोभनो भोगः सद्भोगः सद्भोग एव सद्भोगकः तं सद्भोगकं ददत इति सद्भोगकदाः शोभनभोगदातारः इत्यर्थः । अतीव अत्यर्थम् । यजते पूजकाय यज देवपूजासंगतिकरणदानेषु इत्यस्य धोः शत्रन्तस्य रूपम् । ते तदो जसन्तस्य रूपं परोक्षवाचि । मे मम । जिना: श्रीमदहन्तः । शोभना श्रीः सुश्रीः तस्यै सुनिये । भवन्तीत्यध्याहार्यम् । किमुक्तं भवति-एवंगुणविशिष्ठाः जिनाः ते मे भवन्तु सुश्रिये मोक्षायेत्यर्थः ॥११६॥ ___ जो श्रीजिनेन्द्रदेव विनाश रहित और परमपूज्य मोक्षस्थानमें जाकर अतिशय ऐश्वर्यवान् हो जाते हैं । जिनको नमस्कार करनेमात्रसे सम्पूर्ण अनंतसुख स्वयं आकर प्राप्त होते हैं । जिनकी भक्ति करनेमात्रसे यह जीव अतिशय शांतचित्त हो जाता है, बड़े बड़े पाप नष्ट हो जाते हैं, रोग नष्ट होजाते हैं और यह ( जीव ) सम्यग्दर्शनज्ञानचारित्ररूप मोक्षमार्गके द्वारा उत्तम मोक्षस्थानमें जाकर विराजमान होता है । तथा जो श्रीजिनेन्द्रदेव नित्यपूजन करनेवाले अपने भक्त लोगोंकेलिये उत्तम मोक्षरूप सुख देनेवाले हैं । ऐसे श्रीअरहंतदेव मेरेलिये उत्तम मोक्षरूप लक्ष्मी दें ।। ११६ ।। इति श्रीनरसिंहमहाकविभव्योत्तमविरचिता जिमशतकवृत्तिः समाप्ता। For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० परिशिष्ट । गतप्रत्यागतार्द्धः । भासते विभुतास्तोना ना स्तोता भुवि ते सभाः । याःश्रिताः स्तुत गीत्या नु नुत्या गीतस्तुताःश्रिया१० |भा स ते | वि | भु | ता स्तो ना | | याः | थि | ताः स्तु त | गो | त्या नु एवं ८३, ८८, ९५ श्लोकाः । इस कोष्टककी पंक्तियोंको उलटा पढ़नेस उपर्युक्त श्लोकका शेष भाग बन जाता है। गतप्रत्यागतपाद पादाभ्यासयमकाक्षरद्वयविरचितश्लोकः । वीरावारर वारावी वररोरुरुरोरव । वीरावारर वारावी वारिवारिरि वारि वा॥८५॥ इस कोष्टककी प्रत्येक पंक्तिको उल्टा पढ़नेसे पूरा श्लोक बन जाता है। |वी रा वा र वा | रि वा रि एवं ९३, ९.४ श्लोको । For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२१ मुरजबन्धः। श्री मज्जिन पदा म्याशं प्रतिपद्यागसां जये । कामस्थान प्रदाने शंस्तुति विद्यां प्रसाधये । १ । ܒܪܐ 75 श्री मज्जिन पदाभ्याशं प्रतिपद्या ग सा ज् X X X X X X X प्रदा ने शंस्तुति विद्यां साध कामस्थान पू मुरजबन्धः । की. www.kobatirth.org स्तु अ प म स्वा T वि Acharya Shri Kailassagarsuri Gyanmandir स्वा एवं प्रथम द्वितीय चित्र समाः २६,७,८,९,१९,३०,३१३३३३, ३४, ३४. ३९,४०, ४१,४२,४९,४९,५८,५९,६०,६१, ६२, ६३, ६५, ६७,६८,६९,७०,७१,७३,७४, ५७६,७७,७०,००,८२,९९,१०१, १०२. १०३, १०४, १०५ ठोकायाः। For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ઉપર अनन्तर पादमुरज बन्धः । अभिषिक्त सुरैलॊकै स्विमिभक्त परैर्नकैः। वासु पूज्य मयोशेषस्त्वंसुपूज्यःकयोदशः॥१८॥ In स्त्रि भि में कर प रैन कैः fur ___ एवं६१.६६, १७ असोका ज्ञेया: बेटेकाक्षालात सुरज बन्धः। कमतामक्रम बीमताभ सश्रमम् । श्री मद्विमल गईभ वामकामनमक्षसम्॥५॥ श्री मति मलम ई. में वा मका मन ने क्षम एवं ८९,९१श्लोको For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३ अर्थभ्रमः। धिया के भिनयेता. यानुपायान्वरानतः। येयापाबातपारा ये श्रियायातानलन्वत ॥३॥ धि या ये घिन ये ता या थान पाया न्वारानातः ये पापा या त पा रा ये श्रिया माता न न न्वत एन,१८,१९.१०,११, २, ३६.४३,१४,५६, ९०, ९२सोका क्षेया। वह क्रियापद द्वितीय पाद मध्य यम कानालुव्यन्जना वर्णस्वर गूढ द्वितीय पादसर्वतोभद्रः। पारावार रवास पाराक्षमाक्षक्षमाक्षरा । वामा नाममनामावारक्षमईईमक्षर॥८॥ पा र वा र र वा राया। वा मा नाम म ना मा वा र सामादी दमक्ष र क्षमाडीचमसार वा मा ना म म ना मा वा बलामालाला मा सारा - - इसकोटक में ऊपर काश्लोक चारों भोरसेपडाजाना है। For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૧૪. गर्ने महादिशिचैकाक्षरश्चतुरक्षरश्चक श्लोकः। नन्द्यनन्तर्धनन्नेन नन्तेनस्लेमिनन्दन। नन्दनदिर नम्रोन नम्रोनष्टोमिनन्छन । एवं ३३. ३१ श्लोको। For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चक्रश्लोकः बरगौर नदेव बंदे नुत्या क्षणालय । वर्जपनि त्वमार्यावर मानेरुगेसम सं५३,५०मोकी। For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चुन १३६ इष्ट पाद वलय प्रथम चतुर्थ सप्तम वलयैकाक्षर चक्रवृत्तम् । नष्टाज्ञान मलोन शासनगुरो नम्र जनं पानिन नष्टग्लानिं सुमान पावन रिपूनष्यालुन न्भासन । नम्मेकेन रुजोन सन्नन पते नन्दन्ननन्ताबन नन्दन् हान विहीन धाम नयनो नः स्तात्पुनन् सज्जिन ॥ १११ ॥ हा वि www.kobatirth.org मलय च्या P 'टा' झा 1444444444 1 4: न भ ला शर ง BT 494 एव ११२ श्लोकः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 13 अशा अन्य भ न ला ष्ट धा म Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૭ कवि काव्य नाम गर्म चक्रवृनम् कस्तुतमेव वास मधुना तंयच्युतं स्त्रीशते । अन्त्येति सुशर्म पूर्ण मधिकां शान्तिं वृजित्वाध्वना ॥ यद्भन्या शमिता कृशाघमरुजं तिष्टेज्जनः स्वालये । येसद्रोग कदा यतीव यजते तेमे जिनाः सुश्रिये ॥" ।। ११६ ॥ असई अध ابدا स्तु 14. सब में 14 य 442942324 मे $ मानक IT For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 8 ४ Do * 4 एवं कविकाव्य नाम गर्भ बिना २१०, ११३, १९४, ११५, Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૨૯ भालोमप्रतिलोमैकश्लोकः। इनपाल महारान गीत्वानुत ममाक्षर । रसमामननुत्यागी जराहामल पातन॥७॥ पानमसाला मामला इन पंक्ति को उलटा पटनेसे उतरार्द बनजाना है। ___ एवं ९६.१ श्लोको। अनुलोमप्रतिलोमश्लोक युगलम्। रस माक्षर वामेश शमी चारु रुचानुतः। भो विभो नशनाजोरुनदेन विजरा मय॥८६॥ इसश्लोक कोउलटा पढने से नीचे लिरवा ७वांश्लोकवनजाता है। पा राज विनयेन रुजो नाशन भो विभो । ननु वारु रुचामीश शमेवारसमाक्षर ।।८७॥ For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only