Book Title: Jaypayad Nimmittashastra
Author(s): Jinvijay
Publisher: Prakrit Bharti Academy
View full book text
________________
Ad
[गाथा १०-१४]
प्रश्रव्याकरणाख्य इकारस्मृतीयः । उ(ओ)कार(रो) नवमः । 'गज ड द ब ल स' सहितौ तृतीयो वर्गः। ईकारश्चतुर्थः । औकार(रो) दशमः । 'घ झ ढ ध भ व हा(ह)' समेतौ चतुर्थो वर्गः ॥९॥
अणुणासिया य [प०५, पा० १] पंच वि, पंचम-छठ्ठा सरा य बोधवा । . दो चरिमसरा य तहा, पण्हक्खरमूलवत्थुस्स ॥ १०॥
अषण न माः' पश्च अनुनासिकाः । 'उ ऊ पञ्चमषष्ठौ । 'अं अः द्वौ चरिमस(स्वोरौ । भवतः । एते पंच वर्गाः प्रश्नाक्षरमूलवस्तुनि ॥ १० ॥ वर्गरचना समाता ॥
इदानीं जीव-धातु-मूलाक्षराणां विभागोपदर्शनार्थमाह -
आइल्ला तिण्णि सरा, सत्तम णवमो य बारसे जीवं । पंचम-छट्ठ-सरस्स[य], धाउं सेसेसु तिसि(सु) मूलं ॥ ११॥
आधाः खरात्रय 'अ आ इ' । सप्तम 'ए'कारः। नवम 'ओ'कारः। 'अ' द्वादशमः। एते षट् ॥ खराःजीवखराः वि[प०५, पा० २झेयाः। 'उकारा: पंचमः। 'ऊ'कारः षष्ठः।' एकादशमः। त्रय एते धातुस्वराः। चतुर्थ 'ई'कारः। दशम औ'कारः। 'ऐ'कारोऽष्टमः । एते त्रयोमूलस्वराः॥११॥
क चट चउक्के जीयं, अट्ठम-पढमंतिमे यकारे य । तप[य?] चउक्के धाउं, व से य मूलं तु सेसेसु ॥ १२ ॥
क ख ग घ च छ ज झ ट ठ ड ढ' इत्येते पूर्वनिर्दिष्टा[:] प्रथमवर्गस्य । अष्टमः स(श)का- [५०६, पा० १]रः, अस्यान्तो हकारः, यकारश्च । जीवाक्षरा एते। 'त थ द ध, पफबभ' इत्येतेऽष्टौ । वकारः सकारश्चेत्येते धात्वक्षराः। न ण न मा[३] तथा रकारः, लकारः, षकारश्च इत्येते मूलाक्षरा(राः) ॥ १२ ॥
जीवाद्यक्षराणामुपसंग्रहार्थ खराणां गाथामाहजीवक्खरेक्कवीसा, तेरह धाउक्खरा मुणेयवा।। एयारस मूलगया, पणयाला होति सबे वि ॥ १३ ॥ [प०६, पा० २]
पूर्वनिर्दिष्टाः स्वराः षट् 'अ आ इ ए उ , क ख ग घ च छ ज झ ट ठ ड ढ, यश हा' एते जीवाक्षरा एकविंशतिः२१ । पूर्वोक्ता धातुखरास्त्रयः 'उ ऊ अं' दश चान्ये 'त थ द ध प फ बभ वसा एते धात्वक्षरास्त्रयोदश१३। ई ऐ औ, बण न मा; रल षा' एते मूलाक्षरा: एकादश ११। जीव-धातु-मूलसमेताः पंचचत्वारिंस(श)दक्षराणि भवन्ति ॥ १३ ॥ [प०७,पा० १] .
पढमस(स्स)रसंजुत्ता, सबे लहुअक्खरा य अणभिहया । इच्छंति जीवचिंता मि(मोत्तासु विवजिया जाव ॥ १४ ॥
उत्सर्गसिद्धानां जीवाद्यक्षराणामपवादः । अकारः प्रथमस्वरः येषामक्षराणामन्तर्भूतः, ते जीवाक्षराः प्रथमखरसंयुक्ताः । अथवा अकारेण युक्ताः क च ट य श गज डा' एत्ये(त)ऽष्टौ लध्वक्षरा: अनभिहता मात्रारहिपि०७,पा० २]ताश्च जीवचिन्तां कथयन्ति । अनुक्ता अपि धातू-.
(19)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76