Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 672
________________ ६३-६५ ] अष्टाविंशतितमः सर्गः सम्प्राप्तनिखिलग्रन्थविस्तरः । स निर्ग्रन्थोऽपि गणितामाप देवस्य गणितातीत सद्गुणः ||६३ ॥ स निर्ग्रन्थ इत्यादि - निर्ग्रन्थः परिग्रहरहितोऽपि सन् सम्प्राप्तनिखिलग्रन्थविस्तरः सकलपरिग्रहवानिति विरोधः । तस्मात् निखिलानां ग्रन्थानां सूत्रकृताङ्गादीनां महाशास्त्राणां विस्तरं प्रणयनं कृतवानित्यर्थः । एवं गणिताया गणनायकत्वात् अतीतः रहितः सद्गुणो यस्य स देवस्य श्रीवृषभस्य नाम तीर्थंकरस्य गणितां गणधरत्वमापेति विरोधस्तस्माद् गणिताद् गणनातोऽतीता निःसंख्याताः सन्तः क्षमामार्दवादयो यस्य स -इत्यर्थः ॥ ६३ ॥ सुवयानवलोsप्यत्र न अलीकविप्रियोऽप्येष दयानवलोsङ्गिनाम् । नालीकविप्रियः ॥६४॥ Jain Education International रेजे सुदयेत्यादि - सुदयायां प्रशस्तायामनुकम्पायां नवलो नवीनताधारको नित्यनवोसाहसहितोऽपि सन् न दयानवलोऽसाविति विरोधस्तस्मात् अङ्गिनां संसारिणां नवयानस्य नौकाया बलं सामथ्यं यस्मिन् स नदयानवलो भवसमुद्रतारक इत्यर्थः । अलीकस्य मिथ्याभाषणस्य विप्रियः परिहारकोऽपि सत्यवक्तापि सन् नालीकविप्रियः अलीकस्य विरोधी नासीदिति विरोधस्तस्मात् नालीकानां मूर्खाणां विप्रिय इति । 'नालीकः पिण्डजे प्यज्ञे' इति विश्वलोचने ॥ ६४॥ तपः श्रियाश्रितोऽप्येष निस्तृणोऽपि १२७७ जगदातपवारणः । सदेवासीदमृताप्तिपरायणः ||६५ || अर्थ — वे जयकुमार निर्ग्रन्थ- परिग्रहसे रहित होकर भी सम्प्राप्तनिखिलग्रन्थविस्तर- समस्त परिग्रहों के विस्तारको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि समस्त शास्त्रोंके विस्तारको प्राप्त थे । तथा गणितातीत सद्गुणःगणधर पदसे रहित समीचीन गुणोंसे युक्त होकर भी श्री वृषभदेवके गणितांगणधर पदको प्राप्त थे, यह विरोध है । परिहार इस प्रकार है कि गणनासे रहित समीचीन गुणोंसे सहित थे ||६३|| अर्थ – वे जयकुमार सुदयानवल:- प्रशस्त दयामें नवीनताके धारक होकर भी नदानवल:- प्रशस्त दयामें नवीनताके धारक नहीं थे, यह विरोध है । परिहार इस प्रकार है कि वे अङ्गिनां नदयानबल: - संसारी प्राणियोंके लिये नौकाकी सामर्थ्य सहित थे तथा अलोकविप्रिय - मिथ्याभाषणके विरोधी होकर भी नालीकविप्रियः - मिथ्याभाषणके विरोधी नहीं थे, यह विरोध है । परिहार यह है कि वे नालीकविप्रियः - मूर्खोके विरोधी थे ॥ ६४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690