Book Title: Jambuswami Charitam Author(s): Shubhankarvijay Publisher: Ramanlal Chhotalal Parikh View full book textPage 9
________________ ShaMahavir Jain AradhanaKendra Acharya Sa Kasagar Gyanmar सुधर्म श्रीजम्बूस्वामिचरित्रम् । गणधरोपदेशः। | हर्षात् तेषां वचनं स्वीचकार । ताः कन्या जम्बूनाम्नेऽतिश्रेयसे वराय वयं पितृभिर्वितीर्णाः स्म इति शास्वा धय॑मन्या मुमुदिरे। अत्रान्तरे भगवान् सुधर्मस्वामी विहरन् भव्यप्राणिनो बोधयंस्तत्रैव नगरोधाने समवससार । अथ श्रीसुधर्मस्वामिसमवसरणवृतान्तामृतसिक्को जम्बूकुमारः स्कन्दवत् प्ररूढपुलकारः समजनि । ततो जम्बूकुमारः समवसूतं गणधरवरं सुधर्माण पन्दितुं पवनवेगेन स्थेन तत्स्थानमाश्रयत् । स ाबकशिरोमणिः सुधर्माण प्रणम्य पीयूषकण्डूषकल्पां तन्मुखारविन्दनिस्यन्दमानां धर्मदेशनां श्रवणपुटाभ्यां निपीय हतभाग्यपरमदुर्लभभववैराग्यभानूदयदलितहृदयान्धकारोऽभूत् । ततः श्रीसुधर्मप्रभुं मणिपत्य स भवबन्धनकर्तरी परिवज्यामादातुं न्यवेदयत्-" हे परमेश्वर ! यावदई पितरौ पृष्ट्वाऽऽगच्छामि तावत्वमत्रैवोद्याने धर्मतरुशोभामाश्रय । " सुधर्मस्वामिना तथाऽस्थिति स्वीकृते जम्यूकुमारोऽनिलवेगजित स्यन्दनमधिरुध शीघ्र नगरद्वारमाजगाम । तदा पतिततिलस्यापि यथा भूमिस्पर्शावकाशो नाभूतथा गजाश्वरथाकुलं नगरद्वारमभवत् । ततो जम्बूकुमार एवमचिन्तयत्-" अहं यवनया नगरद्वारा पितृभवनं प्रवेष्टुं प्रतीक्षिष्ये तदा गरीयान् कालो व्यतिगमिष्यति । तत्रोद्याने श्रीसुधर्मस्वामिनं प्रतिष्ठाप्य भवनगमनाय विहङ्गमायमानस्य मेऽत्र स्थातुं नोचितम् । तस्मादन्येनैव पुरद्वारेण रथं त्वरयन् प्रविशामि । यत उत्कण्ठितस्यान्यो मार्गः श्रेयान्, प्रतीक्षणं न वरम् " इति विचिन्त्य स ऋषभनन्दनोऽतिशीनं यावद् द्वारान्तर जगाम तावत् तत्रापि वर्ष यन्त्रितमवलोकयामास । वमोपरितनमागे यन्त्रेषु गगनसलानिपतस्कुलिशगोलककल्पा महाशिका लम्बिता अपश्यत् । स एवं व्यचारयत्-" एतादृश उपक्रमः परचक्रभयानिर्मितोऽस्ति तदनर्थबहुलेनतेन द्वारेणालम् । अनेन द्वारेण प्रविशतो ममोपरि यदि शिला पतेत् तदा नाहं न मे रथो न रथ्या सारथिबन वर्तेत । एवं चापिरतो मुखं प्राप्य दुर्गति माप्नोमि, यतः कुमरणप्राणिनां दुर्गतिर्भवत्येव, तेषां सुगतिस्तु गगनकुसुमवद् दुर्लभा । अहं स्वार्थभ्रष्टो मा भूवं तस्मादितोऽहं पुनः For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65