Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
Catalog link: https://jainqq.org/explore/020402/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ San Mahavirin Arhana Kendra Acharya Ka m andir ॥ श्री महातीराय नमः ।। HILO4 काति-जन केलाय-कल्याण पहासागरशेयरेक्यो नमः ।। आचार्य श्रीकलाससागरर जानमादर "ज्ञानतीर्थ" SIC श्री महावीर जैन आराधना केन्द्र कोबा - गांधीगर Sty Tel. : 079-23276204, 23278205, 22276252 Fax : 23276249 Website : www.liobatirth.org Email : kendra Citobatirth.org SMS EDOASHREENDEEबान Page #2 -------------------------------------------------------------------------- ________________ SinMahavir Jain AradhanaKendra www.kobatirtm.org Acharya ganun yonmandir श्री नेमि-विज्ञानग्रन्थमाला रत्न-२३ ( कलिकालमर्वज्ञ-श्रीहेमचन्द्राचार्यकृतपद्यात्मकपरिशिष्टपर्वणो गद्यानुवन्धोद्धतम श्रीजम्बूस्वामिचरित्रम् (अन्तिमभवात्मकम्) रचयिताशासनसम्राट्-प्रौढप्रतापशालि-तपागच्छाधिपति-आचार्यवर्य-श्रीमविजयनेमिसूरीश्वरपट्टालङ्कार-समयब-शान्तमूर्ति__ आचार्यश्रीविजपविज्ञानसूरीश्वरपद्धर-सिद्धान्तमहोदधि-प्राकृतविदिशारदाचार्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्न-व्याख्यानवाचस्पति-पन्यासप्रवरश्रीयशोभद्रविजयगणिवरशिभ्यविद्ववर्य मुनिश्रीशुभङ्करविजयः वीरसंवत्-२४८. नेमिसंवत्सर-५ प्रकाशक:-परीख रमणलाल छोटालाल विक्रमसंवत्-२०१० For Private And Personal use only Page #3 -------------------------------------------------------------------------- ________________ SinMahavir dain AradhanaKendra www.kobatirtm.org Achey Sur Keserun G endir प्राप्तिस्थानः-जसवंतलाल गिरधरलाल रुपासुरचंदनी पोळ, घर नं. १२३८ अमदाबाद प्राप्तिस्थाना-सरस्वतीपुस्तकभंडार हाथीखाना रतनपोळ अमदावाद गोधरावाला परीख रमणलाल छोटालालमा चर्मपत्नी वमबहेम तरफथी पोताना मातुश्री माणेकबहेनना स्मरणार्थे मैट. -उपाय छे.गचानुबन्धश्रीपरिशिष्टपर्व गद्यकर्ताः-मुनिशुमङ्करविजय. सबकः-शाह गुलाबचंद लग्चमाई. बी महोदय प्रीन्टींग प्रेस, वाणापीठ-मावचपर. For Private And Personal use only Page #4 -------------------------------------------------------------------------- ________________ SinMahavir Jain AradhanaKendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir नमोत्थु णं समणस्स भगवो महावीरस्स । परमपूज्य श्रीनेमि-विज्ञान-कस्तूरसूरि-पपासयशोभद्रगुरुपरेभ्यो नमः । (कलिकालसर्वज्ञ-श्री हेमचन्द्राचार्यकृतपद्यात्मकपरिशिष्टपर्वणो गद्यानुबन्धोद्धृतम्) श्रीजम्बूस्वामिचरित्रम्। - -- ॥श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ श्रीराजगृहेनगरे पुष्कललक्ष्मीरिन्द्र इव नृपवरः श्रेणिको राज्यं पालयामास । तदीयसभाऽलकारो नरवरशिरोमणिधर्मकर्मश्रेष्ठः श्रेष्ठी ऋषभदत्तनामाऽभूत् । स समस्तेष्टसिद्धिपदमन्त्रवर्णवत् "मम देवोऽर्हन् गुरुस्तु साधु" रित्येव रात्रिन्दिवं जपन्नासीत् । तन्मनोजलं सदा गुरुवचनकतकचूर्णयुतं विगतदुनिमलं विमलं बभूव । तस्यैश्वर्य सरोवरस्य सलिलमिव पयिवृक्षस्य फलमिव केषां केषां प्राणिनामुपकारकं नाभूत् ।। मत्या धर्मानुरागिणी गत्या हंसानुहारिणी तस्य धारिणीनाम्नी सधर्मचारिणी बभूव । तस्या विपुलतमगाम्भीर्यधैर्यमाधुर्यप्रभृतिगुणेषु सत्स्वपि शीलगुण एव सम्यक् प्रयासो बभूव । यतः कुलाननाः शीलालकारा भवन्ति । सा सती गुप्तसमस्तानी नीरजीमूषिणी सूर्यस्यापि करस्पर्शासहिष्णुरिव समचरत् । शीलविनयप्रभृतिनिरतिशयस्वच्छगुणैः सागरमध्ये गनेव माणनाथस्य हृदये सा व्यलीयत । नख-मांसयोरिव नित्यमिलितयोस्खयोदेिहैकहदययोः स्नेहोऽखण्डितो For Private And Personal use only Page #5 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बभूव । एकदाऽपत्यरहिता धारिणी निष्फलाया लताया इव मम निःसन्तानं जन्म व्यर्थमिति दध्यौ । धन्यजीवनानामेव स्त्रीणां कोडे सुधारस इवाने शीतलत्वं जनयन् पुत्रः क्रीडति । तत्रापि पुत्ररहितो गृहनिवासः पापाय तापाय च जायते, लवणहीन-कुभोजनवन्मां गृहनिवसनं न स्वदते । ततः पुत्रचिन्तातुरा धारिणी रहसि तत्पतिना पृष्ठा" प्रिये ! कुतो विषीदसि !" ततो धारिणी प्राणनाथं मानसं दुःखं निवेदयामास । यद्यपि माणपतौ सा निजदुःखं स्थापयामास, तथापि तन्नाक्षीयत । प्रत्युत स्वष्टपूर्तिविरहाद् भूयोऽधिकमवर्द्धिष्ट । सा तेन हृदयशस्यातुल्यदुःखेन नित्यं द्वितीया चन्द्रकलेव कृशभावमशिश्रियत् । एकदा धारिणीपतिर्धारिणीं पुत्रालाभदुःखं विस्मारयितुकामः प्रेमपाथोधिप्रवाहोपमया वाचोवाच-" प्रिये ! वयं वैभारभूधरमद्य गच्छामः, तत्र नन्दनवनोद्यानरमणीयोद्याने रंस्यामहे " । ततो धारिणी पतिदेववाचं माननीयतयाऽऽधिविस्मारणकामनया च स्वीचकार । तत ऋषभदत्तोऽपि सज्जीकृते हंसलोमकोमलतूलिके रथे प्रियया सह समारुरोह । एवं तौ जायापती संयोजिताश्चं श्रेष्ठमहारथमण्यारूढो वैभारगिरिं प्रति प्रययतुः । रथोपरि समारूढ ऋषभदतो मार्गे स्वप्रियां वार्तयति" हे प्रिये ! इयं बाह्याली भूमिर्वायमानाश्वफेनबुद्बुददन्तुरा श्रेणिकनरेशस्य प्रतिभाति । इमे नगरसमीपतरवो गजबन्धनोन्मूलितत्व क्स्कन्धा मत्तगजराजाऽऽलानतां सूचयन्ति । अमूनि सुन्दराणि गोकुलानि मदीयमहारथध्वनिना वृषभभाङ्कारैः समुत्थापितश्रवणवत्ससमूहानि राजन्ते हे कृशोदरि ! एते पिकीस्वरौषधी भूतपल्लवास्तरुणरसालतरवः शोभन्ते । इमे रथनिर्घोषभीरवो मृगा भूमिं जिहासन्तः प्रायो वायुमारूढा इव गगनं गच्छन्ति । वारिवर्षिण इमेऽरघट्टा द्वितीयमूर्तिधारिणः पुष्करावर्तमेघा इव इक्षुवणेषु राजन्ते । एवं दर्शनीयदर्शनैः प्रियां विनोदयन् सपरिवार ऋषभो वैभारगिरिमगमत । तौ दम्पती रथाद् For Private And Personal Use Only पुत्रार्थं धारिणीचिन्ता ॥ २ ॥ Page #6 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Gyamandir श्रीजम्यूस्वामिचरित्रम् । ऋषभधारिण्योबैंभारगिरि प्रतिगमनम्। वैभारगिरिवरोद्यानदिक्षानृत्यन्मनोरथौ समुदतरताम् । मार्गस्थप्रत्येकतरूणां नामधेयानि पृच्छन्ती स्वादूनि निर्झरजलानि भूबोम्यः पिबन्ती । पदेपदे स्निग्यतरुच्छामासु विश्राम्यन्ती शीतलकदलीदलैः सुखस्पर्शमाचरन्ती शुकालापैईसन्ती मृगबालेषु वत्सला क्रोडाऽऽरोपितबालवानरीषु परमोत्कण्ठिता धारिणी पतिदत्तकरावळम्बनेन तस्सुखेन शनैः शनैर्गिरिमारोहयाचके । तत्पर्वत ऋषभदत्तो मनोहरां पर्वतोद्यानसम्पदमङ्गल्या धारिणी दर्शयांबभूव-" हे मिये ! फलभारनम्रा इमा मातुलिझी प्रेक्षस्व । तामवर्णपुष्पैर्विवान्तसायन्तनमेघा इवेमा दाडिमीः पश्य । अभी ताला नृत्यम्मयूरकलापानुकारिदला मण्डपीभूतमृद्वीकामण्डपाः सूर्यकिरणानामपि दुर्गमाः प्रतिभासन्ते । अलिकुलच्छलात् परस्परसौरभ्यदानरेताः पुष्पजातयः स्वाजन्यमुपोषयन्स्यत्र । जम्बूकदम्बमाकन्दपारिभमभूतितरुभिरयं गिरिश्छायया चोलकं बसान इव प्रतिभाति । कषभः श्रेष्ठी तत्र शीप्रमागतं खेचरमिव सिद्धसुतं यशोभित्रं श्रावक स्वबन्धुमिवादर्शत् । ततब ऋषभः श्रेष्ठी सिद्धपुत्रमवार्तयत्-"त्वं मे खलु साधर्मिकोऽसि तत् कथय क गमिष्यसि " स उवाच-" श्रेष्ठिन् । अस्मिन्नुयाने भगवतः श्रीमहावीरस्य शिष्यः पञ्चमो गणधरः सुधर्मा समवसतोऽस्ति । हे मित्र तं वन्दितुमहं गच्छामि । यदि ते तवन्वनेच्छा तर्हि त्वमपि त्वर, अहममेसरामि । श्रेष्ठयुवाच-"हंहो मित्र । तत्राहमपि सपत्नीक आगच्छामीति तेनैव सह तौ दम्पती जम्मतुः । ततस्ते प्रयोऽपि यथाविधि द्वादशावर्तवन्दनेन बीसुधर्मस्वामिनं भक्त्या वन्दित्वा समुपाविशन् । बद्धपाणिपुटास्ते च सुधर्मस्वामिनो धर्मोपदेशामृतं श्रवणपुटैरतितरामपुः । अथावसरे सिद्धपुत्रः श्रीसुधर्मस्वामिनममाक्षीत्-" भगवन् ! यन्नाम्ना जम्बूद्वीपः ख्यातः सा जम्बूः कीडशी विद्यते !" ततः सुधर्मस्वामी तां जम्बू जात्यरत्नमयाऋतिमकथयत्, तन्मानमभावस्वरूपादि चाख्यत् । तदा धारिणी चावसरमासाथ भगवन्तं गणधरमप्रच्छत्-“प्रभो ! मम पुत्रो जनिष्यते न वा" इमं प्रभमाकर्ण्य सिद्धपुत्रोऽवदत्-" हे धारिणि ! महापुरुष सावध प्रष्टुं नाईसि, यतो ॥ ३ ॥ For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya ganun yonmandir . जम्मू श्रीजम्बूस्वामिचरित्रम् । इमार महर्षयः जानन्तोऽपि सावधं न जल्पन्ति, हे कल्याणि ! जिनपादोपदेशेन निमित्वज्ञानकुशलोऽहमेव तत्कथयामि तच्छृणु-धीरस्वभावो मनसा कायेन च पराकमी शिलाप्राठे समुपाविष्टः सुधर्मास्वामी त्वया यत् पुत्रजन्म पृष्ठस्तत्रेदं बोध्यम्, "यदा स्वमेवं कोडस्थित. सिंह द्रक्ष्यसि ततो गर्भ पुत्रसिंह धारयिष्यसि, समये प्रसिद्धजम्बूवृक्षवद्गुणरत्नमयश्च जम्बूनामा देवताकृतसन्निधिस्तव पुत्रो भविष्यति । ततो धारिण्युवाच-" विद्वन् । तर्हि जम्बूदेवतामुहिश्याष्टोत्तरशतमाचाम्लान्यहं करिष्ये"। ततस्ते त्रयोऽपि कमला वैभारगिरिशिखरादत्तीय स्वपुर जग्मुः। ततस्ती दम्पती सिद्धपुत्रवचनपत्याशया गृहस्थता पालयन्ता काल गमयामासतुः । ____एकदा धारिणी स्वप्ने श्वेतवर्ण सिंहमपश्यत्, तेनातिपसन्ना सा तत्स्वप्नं स्वामिनं कथयामास । ऋषभः प्रत्युत्ततार-“प्रिये ! अनेन स्वप्नेम मम विश्वासोऽजनि यत् सिद्धपुत्रवचनं तत् सर्वे सत्यमेव । हे महाभागे ! पवित्रचरित्रः शुभलक्षणो जम्बूनामा पुत्रस्तवावश्यमुत्पत्स्यते । " अथ समये जाते तदा विद्युन्मालिसुरो ब्रह्मदेवलोकाश्युस्खा धारिणीकुक्षौ शुक्तौ मौक्तिकमणिरिवावततार । ततो धारिण्या देवगुरुपूजनेषु दोहदः समजनि, यतो नारीणां दोहदा गर्भभावानुसारिणो भवन्ति । ऋषभः श्रेष्ठी भूयसा धनेन तद्दोहदमपूपुरत् , अछ्यपि धनव्यये धर्मकार्ये उत्पन्नदोहद इवाभूत् । क्रमेण धारिणी पुष्यद्गर्भाऽतिमन्दं गमक्केशागमभीत्या सावधानेव सश्चचार । तस्याः कपोलफलकावतिपाण्डुतया प्राभातिकचन्द्रविम्बसदृशावभूताम् । ततः सार्थसप्तदिनाधिकनवमास्या धारिणी दीप्तिजितसूर्य पुत्रं मासूत । तदर्षभस्य गेहे मुक्काचूर्येव घटितैरतिविशदैरक्षतैः पूर्णानि सुवर्णपात्राणि प्रविविशुः । श्रेष्ठिनि कुलवृद्धस्त्रीक्षिप्तैघ्युतैर्दू बांकुरैस्तदासनाऽऽसन्नभूमितले दूर्वावणमिब बभूव । ऋषभगृहद्वारे सकलकल्याणप्रधानानि बहुविधानि तूर्यवर्याणि लक्ष्मीनृत्यनिबन्धन नेदुः । कुलाननाच नवकुसुमस्तवकषितकेशपाशा मधुमत्तकोकिलस्वरेण संगायन्स्यो ननृतुः, ऋषभश्च विशेषतो देवगुरुपूजा HOT ॥४॥ For Private And Personal use only Page #8 -------------------------------------------------------------------------- ________________ SinMahavir dain AradhanaKendra www.kobatirtm.org Acharya.seKailassagarsunGyanmandir अष्ट श्रीजम्बूस्वामिचरित्रम् । प्रसंगः। व्यधात् । पार्थ्यमानोऽर्थिभिस्तेभ्योऽत्यर्थमर्थममन्दानन्दतुन्दिलो व्यतार्षीच । शुभदिने सानन्दः श्रेष्ठी स्वयं सूनोर्जम्बूतरुनाम्ना जम्बूरिति । नामाकर्षीत् । पितरौ तं शिशुमकगतमुल्लापयन्तौ रात्रिन्दिवं विस्मृतान्यकाौँ हर्षप्रकर्षवातुलावभूताम् । जम्बूकुमारोऽपि पित्रोरकाल- कारीभूतः क्रमेण तयोर्मनोरथवद् ववृधे । पित्रोराशालतातरुः स ऋषभनन्दनः क्रमेण यौवनवयः प्रपन्नः पाणिपीडनयोग्यो बभूव । ___ इतश्च तस्मिन्नेव नगरे समुद्रप्रियनाम्नः श्रेष्ठिवर्यस्य पद्मावती नाम्नी खी बभूव । सम्पदा समुद्रस्येव समुद्रदत्तनाम्नः श्रेष्ठिनो गुणवती कनकमालाऽभिधा स्त्री बभूव । तथाऽद्भुतलक्ष्म्या गरीयसः सागरदत्तस्य विनयवती विनयश्री नाम्नी भार्याऽभवत् । परमर्या कुवेरस्येव कुबेरदत्तनाम्नः श्रेष्ठिनः शीलधनवती धनश्री नाम्नी पत्नी बभूव । एतेषां जायापतीनां दिवश्युता विद्युन्मालिसुराङ्गनाः क्रमेण वक्ष्यमाणनाम्ना बभूवुः । यथा-समुद्रश्रीः १ पद्मश्रीः २ पद्मसेना ३ कनकसेना ४ चेति। तथा कुबेरसेनस्य कनकवती नाम्नी भार्या बभूव । श्रमणदत्तनाम्नः श्रीषेणा नाम्नी पत्नी बभूव । वसुषेणनाम्नो वीरमती नाम्नी प्रियाऽभूत् , वसुपालित नाम्नो जयसेना नाम्नी वनिताऽभूत् । तेषां दम्पतीनां क्रमेण नभःसेना १ कनकधीः २ कनकवती ३ जयश्री ५ ति दुहितरोऽवातरन् । एकदा तासामष्टानामपि कन्यानां पितरो बिनयोत्सुका जम्बूजनकमुषमं प्रार्थयामासुः-"आर्यवर्य | अस्माकं रूपलावण्यमनोहराः कलाजलधिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमा अष्टौ कन्याः सन्ति । तासां विवाहकल्याणमित्रं यौवनं प्राप्तमस्ति । तदनुरूपं वरं तव जम्बूकुमारं नन्दनमालोकामहि । ये कुलशीलवयोरूपमभृतयो वरगुणा अपेक्ष्यन्ते ते सर्वे जम्बूकुमारे दृश्यन्ते । अयं बरो बहुपुण्यर्लभ्योऽस्ति । तासामस्मत्कुमारीणां त्वत्प्रसादादयं जम्बूकुमारो दक्षजाना चन्द्र इव वरो भवतु । त्वं श्रीमान् कुलीनश्वासि, तत् त्वयि नः प्रार्थना न लज्जायै । किं बहुना ! सर्वथा विवाहसम्बन्धं विधायाऽस्माननुगृहाण " सूनुविवाहे स्वयमप्युत्कण्ठितस्तैः प्रार्थितवर्षभदत्तोऽपि ॥ ५ ॥ For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ ShaMahavir Jain AradhanaKendra Acharya Sa Kasagar Gyanmar सुधर्म श्रीजम्बूस्वामिचरित्रम् । गणधरोपदेशः। | हर्षात् तेषां वचनं स्वीचकार । ताः कन्या जम्बूनाम्नेऽतिश्रेयसे वराय वयं पितृभिर्वितीर्णाः स्म इति शास्वा धय॑मन्या मुमुदिरे। अत्रान्तरे भगवान् सुधर्मस्वामी विहरन् भव्यप्राणिनो बोधयंस्तत्रैव नगरोधाने समवससार । अथ श्रीसुधर्मस्वामिसमवसरणवृतान्तामृतसिक्को जम्बूकुमारः स्कन्दवत् प्ररूढपुलकारः समजनि । ततो जम्बूकुमारः समवसूतं गणधरवरं सुधर्माण पन्दितुं पवनवेगेन स्थेन तत्स्थानमाश्रयत् । स ाबकशिरोमणिः सुधर्माण प्रणम्य पीयूषकण्डूषकल्पां तन्मुखारविन्दनिस्यन्दमानां धर्मदेशनां श्रवणपुटाभ्यां निपीय हतभाग्यपरमदुर्लभभववैराग्यभानूदयदलितहृदयान्धकारोऽभूत् । ततः श्रीसुधर्मप्रभुं मणिपत्य स भवबन्धनकर्तरी परिवज्यामादातुं न्यवेदयत्-" हे परमेश्वर ! यावदई पितरौ पृष्ट्वाऽऽगच्छामि तावत्वमत्रैवोद्याने धर्मतरुशोभामाश्रय । " सुधर्मस्वामिना तथाऽस्थिति स्वीकृते जम्यूकुमारोऽनिलवेगजित स्यन्दनमधिरुध शीघ्र नगरद्वारमाजगाम । तदा पतिततिलस्यापि यथा भूमिस्पर्शावकाशो नाभूतथा गजाश्वरथाकुलं नगरद्वारमभवत् । ततो जम्बूकुमार एवमचिन्तयत्-" अहं यवनया नगरद्वारा पितृभवनं प्रवेष्टुं प्रतीक्षिष्ये तदा गरीयान् कालो व्यतिगमिष्यति । तत्रोद्याने श्रीसुधर्मस्वामिनं प्रतिष्ठाप्य भवनगमनाय विहङ्गमायमानस्य मेऽत्र स्थातुं नोचितम् । तस्मादन्येनैव पुरद्वारेण रथं त्वरयन् प्रविशामि । यत उत्कण्ठितस्यान्यो मार्गः श्रेयान्, प्रतीक्षणं न वरम् " इति विचिन्त्य स ऋषभनन्दनोऽतिशीनं यावद् द्वारान्तर जगाम तावत् तत्रापि वर्ष यन्त्रितमवलोकयामास । वमोपरितनमागे यन्त्रेषु गगनसलानिपतस्कुलिशगोलककल्पा महाशिका लम्बिता अपश्यत् । स एवं व्यचारयत्-" एतादृश उपक्रमः परचक्रभयानिर्मितोऽस्ति तदनर्थबहुलेनतेन द्वारेणालम् । अनेन द्वारेण प्रविशतो ममोपरि यदि शिला पतेत् तदा नाहं न मे रथो न रथ्या सारथिबन वर्तेत । एवं चापिरतो मुखं प्राप्य दुर्गति माप्नोमि, यतः कुमरणप्राणिनां दुर्गतिर्भवत्येव, तेषां सुगतिस्तु गगनकुसुमवद् दुर्लभा । अहं स्वार्थभ्रष्टो मा भूवं तस्मादितोऽहं पुनः For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ havin Anna Kendra Acharya Sri Kasagarmur Gyarmandir यावजी श्रीजम्बू स्वामिचरित्रम् । ममचर्य अहणम् । ॥ ७ ॥ | परावृत्य श्रीसुधर्मस्वामिचरणारविन्दमकरन्दास्वादमिलिन्दो भवामि " एवं विचिन्त्य ऋषभनन्दनः कुटिलग्रह इव स्वरथं वालयित्वा पुनस्तमेव गणधरचरणकमलालकृतं प्रदेशं जगाम । तत्र जम्बूकुमारः श्रीसुधर्मस्वामिनमभिवाय यावजीवं मनसा वचसा कर्मणा च ब्रह्मचर्य स्वीकरोमीति विज्ञपयामास । ततो भगवता गणभूताऽनुज्ञातो अम्बूकुमारो नियममङ्गीकृत्य प्रसन्नः कामविकाररहितो निजं धाम जगाम । पित्रोश्च तत्रैवं निजगाद-“हे पितरौ ! अहं गणधरश्रीसुधर्मस्वामिमुखकमलादय सर्वज्ञप्रणीतं कर्मरोगशमनैकभेषजं धर्ममऔषम् । तेन जातभववैराग्यं परिवग्यां महीमुद्यतं मामनुजानीतम् । यत एप संसारो जन्मिनां कारागारसहोदरः खलु प्रतिभाति " | सन्निशम्य तदीयपितरौ गगवस्वरावेवमूचतुः"पस । खमसमयेऽस्मदाशालतोन्मूलनप्रमजनो मा भूः । इदानीमावामिदं चिन्तयावः यत् त्वं सवधूको भविष्यसि, लोचनकुमुदचन्द्र नन्दननन्दनवदनं द्रक्ष्यावः " | विषयभोगयोग्येऽस्मिन् यौवने प्रत्रज्याग्रहणसमयो न तवास्ति । एतस्योचितमा चार किचिदपि किन कामयसे ।। हे वत्स | यदि तव प्रत्रयायां प्रचण्डपवनवेगवदामहो विद्यते तथापि तव गुरवो वयं खलु स्म, इति तावदस्माकं किषिद् वचनमडीकुरु । वरस ! या अष्टौ कन्यास्तुभ्यमस्माभिर्वृतास्तासां पाणिग्रहणेनास्माकं विवादकौतूकं पूरय । कुमार! एवं कृत्वा त्वं निःशई परिबजेः । अथ वयमपि कृतार्थीस्वामनुमनजिष्यामः । तदा जम्बकमार उवाच- आर्या ! युष्माकमस्मिन् निर्देशे कृते बुभुक्षोरशनादिव प्रवज्याग्रहणादहं न निषेध्यः " पितरावामित्युच्या कन्यापितृपापरौ शीप्रमूचतु:-" असौ मस्कुमारोऽस्मदाग्रहेणाऽष्टानां बेष्ठिनामष्टाभिः कन्याभिः सह विवाहं करिष्यति "अथ पुनः कन्यापाणिग्रहणानन्तरं मत्कुमारः प्रत्रजिष्यति । हे बेष्ठिनो ! यदि यूर्य पश्चाचापपापं करिष्यथ, तदाऽधुना तद्विवाहं न कारयत । ॥ ७ ॥ For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Son Mahavir Jain Aradhana Kendra Acharya Shri K agarur Gyarmandir श्रीजम्बूस्वामिचरित्रम् ।। ॥८॥ जम्बूकुमारविवाहमहोत्सवः। एवं कथयतामस्माकं दोषो न देयः " । तच्चत्वाऽष्टावपि सखीका महेभ्या अस्मिन् विषये किं कर्तव्यमिति विषीदन्तो निर्णत परस्परं संलपन्ति स्म । तेषां अष्ठिनां संलापमाकर्ण्य ताः कन्या ऊचुः-" हे पितरो ! विचारेणालम् । अत्र निश्चयं शृणुत-युष्माभिर्वयं जम्बूकुमाराय दत्ताः स्मस्तर्हि नोऽयमेव स्वामी, वयं नान्यस्मै दातव्याः, लोकेऽप्येवं प्रसिद्धमस्ति । "सकजल्पन्ति राजानः, सक्रजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥ १॥" पितृ चरणैर्जम्बूकुमाराय वयं समर्पिताः स्मः, तस्मात् स एवास्माकं गतिः । वयं तदधीनजीविताः संजाताः स्मः । तस्माद् यदि जम्बूकुमारः पबज्यामितर बा करिष्यति, तदेवास्माकं पतिव्रतानामुचितमस्ति ।" ततः कन्या जनका जम्बूपितरमूचुः-" साम्प्रत विवाहायोद्यता भवन्तु, प्रथमं वचनं प्रमाणम् "। ततस्तैः श्रेष्ठिभिः सह ऋषभदत्तेन सह नैमित्तिकमुखाचदिनात् सप्तमदिवसे विवाहमुहूर्त निश्चिक्ये । ते महेभ्याः सोदरा प्रातर इब मिलित्वा विशालं विवाहमण्डपं रचयामासुः । तन्मण्डपोपरि विचित्रवर्णवबैरुल्लोचो गगनतलादाकृष्टसन्ध्यामेघखण्डेरिवाभूत् । तत्र सर्वत उच्चूलीकृतानि स्फुरन्ति मुक्कामाख्यानि चन्द्रेण स्वकिरण सर्वस्वं न्यासीकृतमिव प्रतिभान्ति स्म, स मण्डपः पवनान्दोलितपल्लवैरतितारैस्तोरणैर्वराहानेत्रितमिव विपञ्चयनशुभत् । पुनश्च मण्डपः परितः खस्तिकन्यस्तमौक्तिकर्मबलतरूणानुद्भवायोप्तबीजस्तोम इव व्यराजत् । अथ जम्बूकुमारः शुभमुहर्ते वर्णकेऽक्षेपि । कुसुम्भरक्तवत्रधारी स उदयकालिक सूर्य इव रेजे । वर्णके क्षिप्तास्ताः कन्या अप्यसूर्यम्पश्या राजमहिष्य इन बहिर्नाचरन् । अथ शुमे क्षणे स कुमारस्ताः कुमार्यच स्वस्वस्थानस्थिता विधिवन्मङ्गलस्नानमकार्यन्त । For Private And Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् | 118 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतस्नानस्य जम्बूकुमारस्य क्षरालाः केशा आसन्नलोचभयादथु मुञ्चन्त इव रेजुः । ततो गन्धकार्यः स्त्रिय उत्तंसलीलां कुर्वता कर्पूरागरुधूपेन जम्बूकुमारकेशानध्यवासयन् । गन्धकार्या तस्य कुमारस्य मूर्द्धनि पुष्पमाल्यगर्भितो जात्याश्वकन्धराकुटिलो धमिलो बबन्धे, जम्बूकुमारो मुखकमलमान्तविश्रान्तमरालयुगलशोमे तारे मौक्तिककुण्डले दधार आनाभिलम्बितं फेनबुडुदावलिसन्निभं मुक्ताहारं परिदधे । चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकस्तारावलिभिः पूर्णचन्द्र इव भृशं चकाश । ऋषभनन्दनो देवदूष्ये इवादृष्ये दशासहिते धवलवसने विवाहमङ्गलार्थ परिदधौ । ततः स जात्याश्वमध्यारोहत् । मायूरच्छत्रधारी स्वसदृश वयोवेषानुचरैः परिकरितो, नीरजीवृतमुखो गीयमानबहुमङ्गलो वधूटीभ्यामुभयत उच्चार्यमाणलवणो जम्बूकुमारो वाद्यमानमङ्गलातोयः पठन्मङ्गलपाठको विवाहमण्डपद्वारं शीघ्रं ययौ । तत्र सुवासिनी साक्षात् तनुमतः कामदेवस्येव जम्बूकुमारस्य दध्यादिमङ्गलद्रव्यैर ददौ । कुमारो द्वारि न्यस्तं वह्निगर्भितं शरावसम्पुढं भक्त्वा कल्याणसम्पद्गुहं मातृगृहं जगाम । ततः सोऽष्टाभिः कुमारीभिः सह तत्रोपविश्य कौतुकोद्वाहमङ्गलमनीचकार । ततश्च शुभलग्नसमये चतुरिकाऽन्तरे गत्वा पित्रोर्विनयेच्छुर्जम्बूकुमारस्ताः कुमारिकाः परिणिनाय । ततो धारिणी तारामेलकके प्रसन्ना, कौतुकेषु ससम्भ्रमा, मङ्गलावर्ते सन्तुष्टा, मधुपर्के स्मितमुखी, यौतके सावधाना, अञ्चलमोक्षणे चतुरा, प्रणामे सबाष्पनयना, क्रोडस्थापनेऽत्यन्तममुदिता, सती तनयविवाहकल्याणसुखमिति लेने । यतः स्त्रियोऽपश्ये विवाहिते हृष्यन्ति । विवाहानन्तरं वरस्य वधूनां च तावद् यौतकमभूत् येन सौवर्णः पर्वतो भवेत् । ततः समाजसहचारिणा मङ्गलदीपेन, धवलमङ्गलं मधुरं गायन्तीभिः कुलाङ्गनाभिः, पुरतो मधुरस्वरपूर्वकं वाद्यमानैर्मनलतूयें-गीत-नृत्य-वादित्ररमणीयेन प्रवर्तमानेन सङ्गीतकेन च हृष्टज्येष्ठ For Private And Personal Use Only जम्बूकुमार विवाहमहोत्सवः । ॥ ९ ॥ Page #13 -------------------------------------------------------------------------- ________________ Acharya Sarkeessagerul Samad प्रभवचोरचान्तः। श्रीजम्बूस्वामिचरित्रम् । ॥१०॥ कनिष्ठपार्श्वगामिबन्धुभिब्य सह स परिणीतवधूभिः परिवृतो निजागारं प्रविवेश । ततः प्रथमतः सर्वशं पब्बात् कुलदेवता वन्दित्वा वधूवराणां करेभ्यो विवाहबद्धकरणमोक्षणमभूत् । तदनन्तरं हर्षितौ धारिण्यृषभदतौ जम्बूद्वीपनाथस्य देवस्य स्वयं सविधिपूजां चक्रतुः।। ततः सकलालधारभासुरी जम्मूकुमारोऽपि निजवनिताभिः सह निवासभवनं जगाम । तत्रर्षभनन्दनः सभार्योऽपि प्राचर्यधरोऽस्थात्। यतो महाशया विकारहेतावुपस्थितेऽपि विकारहीना भवन्ति । श्रीजम्बूकथानके प्रभवचोरवृत्तान्तः। इतब्वास्मिन् भरते विध्यपर्वतसमीपे जयपुर नाम नगरमस्ति । तस्मिन् विन्ध्यनामा राजाऽभवत् । तस्य प्रसिद्धी प्रभवप्रभुनामानौ | द्वौ पुत्रावभूताम् । एकदा विन्ध्यो राजा प्रभये ज्येष्ठपुत्र सत्यपि कनिष्ठाय प्रभुनामपुत्राय राज्य केनचित् कारणेन बदौ । ततोऽपमानितो | ज्येष्ठः प्रभवो जयपुरनगराद् बहिनिःसृत्य विन्ध्याचलस्य विषमभूमौ वास निर्मायाऽस्थात् । तत्र सपरिवारः स खात्रसननन्दिग्रहणेमर्गिपातनैश्चौरैरैन्यैश्च प्रकारैर्जीविका चकार । अर्थकदा तस्य गुप्तचरा आगत्य कुबेरस्याप्युपहासिनी जम्बूकुमारसम्पत्ति विज्ञापयाचकः। जम्बूकुमारविवाहोत्सवे मिलितान् बहुन् अत्यर्थम् धनाधिपतीनर्थचिन्तामणी निव स्थितान् कथयामासुश्च । ततश्च स दस्युशिरोमणिः प्रभवोऽवस्थापनिका-तालोद्घाटिनीभ्यां विद्याभ्यां सहितस्तदैव जम्बूकुमारभवनं प्रययौ । ततः प्रभवोऽवस्वापनिकया विद्यया जम्बूकुमार विना सर्व जाग्रतं लोकं स्वापयामास । साऽवस्थापनिका विद्या प्रचुरपुण्यशालिनो जम्बूकुमारस्य स्वापे नाशकत् । प्रायः पुष्कलपुण्यानामिन्द्रोऽपि विपत्तिदाने न समर्थः । ततो दस्यवो निद्रामुपागतानां सर्वेषामपि भूषणयसनादिसर्वस्वं प्रहीतुं प्रावृतन् । ततो महामना जम्बूकुमारो लुण्टाकेष्वपि उण्टल्स कोपक्षोभ ॥१०॥ For Private And Personal use only Page #14 -------------------------------------------------------------------------- ________________ Mahaviran Anana Kend Acharya Sri Kasagarmur Gyarmandir मधुबिन्दु पुरुषदृष्टान्तः। श्रीजम्बू- रहितो लीलयेदमुवाच-" भो भो दस्यवः ! इह निमन्त्रितानागतान् प्राघूर्णकाम्छयानान् विश्वस्ताजनान् मा स्पृशत, एषामहं यामिको स्वामि-II | जागर्थेषः । " ततो महापुण्यप्रतापस्य जम्बूकुमारस्पेशा वचसा ते चौराः स्तब्धशरीरा लेप्यमया इव बभूवुः, प्रभवोऽपि निभाख्यन् चरित्रम् । करेणुभिर्गजेन्द्रमिव तामिः खीभिः सह परिवृतं जम्बूकुमारं ददर्श, आत्मानं च निवेदयामास-" हे महात्मन् ! अहं बिन्ध्यनाम्नो राज्ञः पुत्रोऽस्मि, मां मध्याऽनुगृहाणेति स्वं परिचाययामास । हे मित्र ! स्तम्भनी मोक्षणी च विद्यां स्वं मयं देहि, अहं तुभ्यमवस्थापनिका ॥११॥ तालोबाटिनी च विद्या ददामि"। ततो जम्बूकुमार उवाच-"हे प्रभव ! निमोऽदं नवोदा अपि खियोऽष्टावपि प्रभाते त्यक्ता दीक्षां महीष्यामि । भो प्रभव ! इदानीमप्यहं भावयतीभूतोऽस्मि, तेन हेतुना तवेयमवस्वापनिका विद्या मां स्थापयितुं नाशकत् । हे प्रातः । प्रातरह मिमां लक्ष्मी तृणवत् परित्यक्ष्यामि, सर्दि वपुष्यपि निःस्पृहस्य मे तवानया विषया कि प्रयोजनमस्ति । । तच्छुत्वा प्रभवोऽपि तामवस्वापिनी विद्या संबूस्य जम्बूकुमार प्रणम्य कृताञ्जलिरुवाच-“हे मित्र । इदानीं नवयौवनो विषयसुखं भुड । त्वं विवेक्यसि, अत इमासु नवोढास्वनुकम्पस्व । इमाभिर्नवोदाभिः सह मुक्तभोगफलो भव । तत्पश्चाद् गृहीता परिवग्याऽपि तव शोभिष्यते।" जम्बूकुमारोऽप्युवाच-“हे मित्र | विषयभोगजन्य सुख स्वस्पं बहपायं च भवति । तर्हि नो दुःखहेतुनाऽमुना किम् ।। पाणिनो विषय. सेवनजं सुखं सर्पपादप्यस्यल्पीयः, दुःखं तु प्रचुर मधुविन्दुप्रभूतिपुरुषवत् । प्रभवं प्रति जम्बूकुमारकथिता मधुविन्दुपुरुषकथा । तथाहि-कश्चित् पुरुषः सार्थेन देशादेशं परिश्रमन् चौरमहानदीमटवी प्रविवेश । तदा तस्यामटव्यां तं सार्थ खण्टितुं चौरव्यात्रा अधापन् । ततः सर्वे सार्थनिवासिनो मृगा इव पलायामासुः। स च पुरुषः सार्थात् परिश्रष्ट आकण्ठमागतैः प्राणैरुद्रच्छस्कूपजलयन्महाटवीं JA For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री जम्बूस्वामि चरित्रम् | ॥ १२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राविशत् । तत्र विशालतरपर्वत इव स्यन्दमानमदनिर्झरः, उत्क्षिप्तकर आकाशान्मेघान् पातयितुमिव, पादप्रहारैरन्तः शुषिरिणीमिव पृथिवीं नमयन्, आध्मातताम्रवद्रक्तमुखो जलधर इवातिगर्जन् साक्षाद् यमराज इव क्रोधोद्धरो वनवारणो वराकं कान्दिशीकं तं पुरुषं प्रति दधाव | अहं मारयिष्यामि याहि याहीति प्रेरयन्निव शुण्डतुषारैः पुनः पुनस्तं पुरुषं वारण: ताडयामास स पुरुषो भिया कन्दुक इव पतन्नुत्पतन् तेन हस्तिना गृहीतप्रायस्तृणावृतमेकं कूपं प्राप । तादृगवस्थायां गतो नूनं प्राणान् हरिष्यति, कूपे तु कदाचिज्जीवामीति स तत्र कूपे झम्पां ददौ । यतः प्राणिनां जीविताशा दुस्त्यजा भवति । तदवटतट एको वटवृक्ष आसीत्, तस्यैक आयतः पादो भुजङ्गमभोगवत् तत्कूपमध्ये लम्बमान आसीत् । कूपमध्ये पतन् स पुरुषोऽन्तरा तमेव पादमवलम्ब्य रज्जुबद्धघट इव तत्र तस्थौ । ततो हस्ती कूपमध्ये निवेश्य तन्मस्तकं स्पृशन्नपि करेण तं ग्रहीतुं तथा न शशाक, यथा मन्दभाग्यो रसायनौषधिम् । तत्र स मन्दभाग्योऽघो भागे यदा वृशमदाचदा तत्कूपमध्यस्थितमेकं महाजगरमपश्यत् । सोऽजगरोऽपि मम देवात् कवलमुपस्थितमिति ज्ञात्वा कूपमध्ये द्वितीयकूपमिव मुखं व्याददौ । पुनम्पतुर्दिक्षु चतुरः सर्पान् प्राणापहारिणो यमवाणानिव तत्र स ददर्श दुष्टचेतसस्ते च सर्पास्तं पुरुषं वीक्ष्य फणामण्डलमूवींकृत्य तं दष्टुं धमनी सहशैरास्यैः फूस्कारस्फूर्जितवातान् मुमुचुः । पुनः कृष्णश्वेतौ द्वौ मूषको तं बटमरोहं छेतुं चटचटेति दन्तक्रकचलक्ष्यं चक्रतुः । स मतो मतङ्गजस्तं पुरुषं शुण्डेनाप्राप्नुवन् वटमुन्मूलयनिव वटशाखां जघान । हस्तिना कम्प्यमानेन बटमरोहेण स पुरुषो हस्तपादवन्धं कुर्वाणो बाहुयुद्धमिव रचयामास । एतर्हि गजताड्यमानवटशाखामध्यातोमरानना मधुमक्षिका मधुमण्डकं विद्वायो. दन्त । ता मक्षिकास्तं पुरुषं लोहसंदंश सदशैस्तुण्डैः कीकसविश्रान्तैर्जीवाकर्षकैरिव ददंशुः । तदोत्पक्षमक्षिकाव्याप्तसर्वाङ्गः स पुरुषः कूपान्निर्गन्तुमुद्यतः कृतपक्ष इवालक्षि तस्य पुरुषस्य मस्तके मधुबिन्दुर्मधुकोशान्मुहुर्मुदुः सलिलधानीमध्याज्जलबिन्दुरिव For Private And Personal Use Only मधुविन्दुपुरुषदृष्टान्तः । ॥ १२ ॥ Page #16 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् । ॥ १३ ॥ www.kobatirth.org. 44 निपपात । स मधुबिन्दुर्भालप्रदेशात्तस्य मुखं प्राविशत्, ततः स तं मधुविन्दुमास्वाद्य महत् सुखं मेने । 66 हे प्रभव ! एतस्य दृष्टान्तस्य सारांशं शृणु-" अत्र यः पुरुषः स संसारी जीवः । या महाटवी सा चतुरशीतिलक्षयोनिसंसृतिः । यो गजः स मृत्युः यः कूपः स मनुष्यजन्म । योऽजगरः स नरकः । ये सर्पास्ते क्रोधादयः । यो बटमरोहः स तदायुः । यौ कृष्णश्वेतौ मूषकौ तौ मासस्य कृष्णशुक्को द्वौ पक्षी, तौ चायुश्छेदप्रसक्तौ या मक्षिकास्ताः सांसारिणो व्याधयः । यो मधु बिन्दुः स विषयजन्यं क्षणिकं सुखम् । इति ज्ञात्वा कश्चतुरस्तत्रानुरागं कुर्यात् । यदि देवोऽथवा विद्याधरस्तं पुरुषं कूपादुद्धरेत् तदा दैवदूषितः स नेच्छेत् किम् ? " इति श्रुत्वा प्रभव उवाच" महानुभाव विपत्समुद्रे निमज्जन् को नाम नेच्छेत् ! नौकायमानं परोपकारपरायणं नरम् । तदा जम्बूरुवाच " मित्र ! तदहम पारभवपारापारे समुद्धारके गणधरदेवे सत्यपि किं निमज्जामि ! । प्रभवोऽवोचत् -" प्रातः ! स्वकीयौ स्नेहिनौ पितरावनुरागिणीर्गृहिणीश्ध त्वं निष्ठुरः कथं त्यक्ष्यसि । " वतो जम्बूरभिदधौअहो ! शत्रुरपि को बन्धुनिर्बन्धः यस्मात् तत्राऽऽसतो जनो कुबेरदत्त इव कर्मपाशेन नूनं बध्यते । प्रभवं प्रति जम्बूकुमारकथिता कुबेरदत्तकथा । 1 तथाहि मथुरानगयमिकोत्तमा वेश्याऽभूत् । तस्याः कुबेरसेनेति नाम । सा च कामदेवस्य सेनेवासीत् । सा चैकदा प्रथमगर्भेणाअत्यन्तं खेदिता सती तदीयजनन्या वैद्यस्य दर्शिता " यतः क्लेशे समुपस्थिते वैद्यः शरणं भवति । " वैद्यश्च नाडी परीक्षया तां नीरोगामकथयत् । पुनः क्लेशकारणं तदुदरे युग्मं सुदुर्बहमुत्पन्नमिति न्यवेदयत् । अपि च प्रसवपर्यन्तं तेनैव हेतुना कुबेरसेनायाः क्लेशोऽस्तीति प्रोवाच । तन्माता तामुवाच " वत्से ! प्राणनाशकेनानेन गर्भेण किं प्रयोजनम् ? तत् ते गर्भमहं पातयामि " ततो मातृवचः श्रुत्वा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only कुबेरदचदृष्टान्तः । ॥ १३ ॥ Page #17 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir श्रीजम्बूस्वामि- IN चरित्रम् । दृष्टान्तः। ॥१४॥ कुबेरसेनाऽवदत्-" मातः 1 स्वस्ति गर्माय, महं गर्भदुःखं दुःसहमपि सहिष्ये; यतः सूर्यप्यसकृदनेकसन्ततीर्जनयित्वाऽपि जीवत्येव; तत् कथं माइं जीविष्यामि!"। ततः सा गर्भकेशं सहित्वा पूर्णसमये पुत्रं पुत्रीं च जनयामास । ततस्तन्मातोवाच-"पुत्रि ! एते अपत्ये तब वैरिणी स्तः, यतस्त्वमाभ्यां गर्मस्थिताभ्यां मृत्युद्वारे स्थापिताऽसि । पुनरेतद्वालयुगलं तव यौवनापहारकं भावि । वेश्याश्च यौवनजीवना भवन्तीत्यतस्त्वं यौवनं जीवमिव रक्ष । हे वत्से | उदरात् पतितमिदं युग्मं पुरीषवद् बहिस्त्यज । अत्र मोहं मा कार्की, अस्माकमियमेव कुलरीतिर्वर्तते ।" कुबेरसेनोवाच-" हे मातः 1 यद्यप्येवं क्रमोऽस्ति तथापि किञ्चिद् विलम्ब्यताम् । दशदिनानि यावदेतौ दारकावह पोषयामि । एवं मात्रोपदिष्टा सा वेश्या कथचिदपि तौ बालावहार्निशं दुग्धदानेनापोषयत् । एवं तौ दारको पोषयन्त्यास्तस्याः कालनिशासदृशमेकादशं दिनं प्राप्तम् । सा च कुबेरसेना कुबेरदच-कुबेरदवानामाकिते द्वे मुद्रिके कारयित्वा तयोर्दारकयोरगुल्योwधत्त । ततो बुझ्या चतुरा सा वारुपेटां कारयित्वा तां रत्नरापूर्य तत्र तो दारको स्थापयामास । ततस्तां मम्जूषां यमुनानदीप्रवाहे स्वयं प्राबाहयत् । सा च पेटिका हंसबत् तरन्ती निरुपद्रवं चचाला ततः कुबेरसेनाऽपि निवृत्त्यापत्ययोयनाजलिभिस्तिलाञ्जलिं ददानेव निजभवनं जगाम । ततोऽसौ मन्जूषा प्रातःसमये शौर्यनगरद्वारे प्राप्ता । द्वाभ्यां अष्ठिपुत्राभ्यां लोचनपथगता सा जगृहे। तां चोद्धाव्य यदा तौ ददृशतुस्तदा तन्मध्ये एकं बालमपरां बालिकां चापश्यताम् । तत एकः श्रेष्ठिपुत्रो बालं जग्राह, अपरश्व बालिकामग्रहीत् । ती तयोरङ्गुलिनि. हितमुद्रिकाक्षरवाचनेन कुवेरदत्तकुबेरदचानामानावित्यज्ञासिष्टाम् । ततस्तयोरिभ्ययोहे प्रयत्नेन परिपाल्यमानौ तौ स्वाम्यर्पितनिधानवत् ववृधाते । सो क्रमेणानेककलाविदो बभूवतुः । क्रमेण कामदेवकीडोद्यानमभिनवं यौवनं तौ प्रापतुः । इमावनुरूपाविति श्रेष्ठिपुत्राभ्यां परमहर्षेण तयोः परस्परं विवाहोत्सवो व्यधायि । कलाकौशलशिक्षागुरुयोवनालिङ्गितयोस्तयोरने खीपुंसवाहनोऽना भारोहत् । ॥१४॥ For Private And Personal use only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् ॥ १५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकदा तयोर्वधूवरयोः परस्परमवर्धमानप्रेमवारिनदी धूतक्रीडा प्रावर्तत । तत्र कापि प्रस्तावे कुबेरदतस्य मुद्रिका सख्या कुबेरदत्तायाः करमध्ये न्यधीयत । कुबेरदत्ता तामूर्मिकां परीक्षणीयं नाणकमिव पुनः पुनः परित उत्क्षिपन्ती ददर्श कुबेरदत्ता व्यचारयचेयं मुद्रिकोर्मिकान्तरदर्शनाद् विदेशघटिता प्रतिभाति । ततो भूयोभूयस्तामूर्मिकां स्वां च पश्यन्ती सा चिन्तावेशात् स्फुरत्काया मनस्येवं निश्चिकाय । " केनचिद् एकस्मिन् देशे घटिते तुलया समे समानाक्षरनाम्नी च सोदरसदृश्याविमे मुद्रिके स्तः । एकः कुबेरदतोऽपराऽहं चेमौ द्वावपि मुद्रिके इव समानरूपौ भातृभाण्डे, न इत्यत्र संदेहोऽस्ति । आवां समानसर्वाङ्गी खल युग्मजातौ अहो देवेनेशमावां विवाहाकृत्यं कारितौ । पित्रा मात्रा वाऽऽवयोः समानापत्यवात्सल्येन समाने ऊर्मिके कारिते । “यत आवां सौदरौ स्वस्तत एवास्मिन् मम पतिबुद्धिरस्य च मयि स्त्रीबुद्धिर्नोत्पद्यते । " एवं विचार्य कुबेरदचा तथेति कृतनिश्वया कुबेरदवस्य करे तन्मुद्रिकाद्वयं चिक्षेप । कुबेरदत्तोऽपि तन्मुद्रिकाद्वयं दृष्ट्वा चिन्ताकुलो विमलहृदयः परं विषीदति स्म । ततः सुधीः कुबेरदतस्तां मुद्रिकां कुबेरदचायै दत्त्वा मातरमुपेत्य सशपथमपृच्छत्-मातः ! औरसादिबहुविधपुत्रेषु कीदृशोऽहं ते पुत्रोऽस्मि ! औरसो वा पितृत्यक्तः केनचिद्दतः ! कृत्रिमोऽन्यो वा एवं कुबेरदत्तस्य परमाग्रहवशान्माता पेटिकामावित आरभ्य पूर्वोकां सर्वा कथां तस्मै कथयांवभूव । ततः कुबेरदत्तो जननी प्रत्युवाच“ मातः ! आवां सौदरौ जानत्याऽपि स्वयाऽकर्तव्यं सोदरविवाहं किमनुष्ठितम् ! मम सेव माता श्रेष्ठा यावां परिपालयितुमसमर्था स्वभाग्यभाजनीकृत्य नदीप्रवाहेऽमुञ्चत् । यतो नदीवेगो मरणाय स्यात् ; न स्वकर्तव्यकर्मकरणाय । तस्मान्मम मरणं वरम्, नाकृत्याचरणं जीवनं वरम् " । ततो मातोवाच " हे पुत्र ! युवयोरतिमनोहरेण परस्परमनुरूपेण च रूपेण मन्दमतयो वयं मोहिता जाताः । तवानुरूपा कन्या तां विना न काप्यदृश्यत न चास्याः सदृशस्त्वामृते कोऽपि वरः, अत एवैतदकृत्यमप्यस्माभिः कृतम् । तथापि न काऽपि क्षतिः, For Private And Personal Use Only कुबेरदचदृष्टान्तः । ॥ १५ ॥ Page #19 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Su Kasagar Gyanmandir . श्रीजम्म्स्वामिचरित्रम् । कुचेरदत्त दृष्टान्तः। यतो युवयोर्विवाहातिरिक्तं स्त्रीपुरुषसंयोगजन्यं पापकर्म नाभूत् । अद्यापि स्वं कुमार एव, तथैवेयमपि कुमार्येव । अथ तस्यै स्वस्ति मयात् । तां भातृभाण्डकयां कथयित्वा परित्यज । सौम्य । व्यापाराय दिग्यात्रा चिकीर्षुस्त्वं सकुशलं तां सम्पाय शीप्रमागच्छेः, इत्यहं शुभाशिर्ष ददामि, हे पुत्र सकुशलं पुनरागतस्य तवापरया कन्यया सार्धं विवाहं सोत्सर्व कारयिष्ये। ततो धर्मधीः कुबेरदत्तोऽपि मातृवचनमन्त्रीकृत्य कुबेरदचामुपेत्य तं निर्णय निवेदयामासावोचच्च-“हे भद्रे । स्वं पितृगृहं याहि त्वं भगिन्यसि, विवेकिन्यसि, दक्षासि च, तस्माद् यथोचितं कुर्याः। हे भगिनि! आवां पितृभ्यां बञ्चितौ किं कुर्वहे , अयं तयोर्न दोषः, “यत आवयोरीदृश्येव भवितव्यताऽऽसीत् । यतः पितरोऽपत्यं विक्रीणन्ति, मुश्चन्ति, अकृत्येऽपि योजयन्ति तत्कर्मणामेव दोषः।" ततः कुबेरदत्तो भगिनीमेवमुक्त्वा विहाय च ऋयाणकमाण्डमादाय मधुरानगरी प्रययौ । तत्र स व्यवहारेण पुष्कलं धनमुपार्जयत् । यौवनयोग्य विलास कुर्वाणश्चिरं न्यवसत् । एकदा रूपलावण्यवतीं वेश्यां कुबेरसेनां द्रव्यं दत्त्वा भायाँ व्यधात् । ततः कतिपये समये व्यतीते कुवेरसेनया सह वैषयिकसुखमनुभवतस्तस्यैकः पुत्रोऽजनि,"ईशं देवनाटकम् ।" ततः कुबेरदत्ताऽपि मातरं गत्वाऽपृच्छत्-" माताऽपि तथैव मम्जूषामाप्तित आरभ्य सर्वा कथां न्यवेदयत् । ततः सा तस्मिन्नेव काले परमं वैराग्यमासाथ मात्राजीत् , दुस्तपं तपस्तेपे च । प्रव्रजन्ती सा तां मुद्रिकां कचित् संगोपयामास । तथा परीषहान् सहमाना स्वमवर्तिन्या सह बिजहार । प्रवर्तिन्युपदेशमक्लेश शिरसि निदधानाया अखण्डतपसस्तस्यास्तपस्तरोरवधिज्ञानपुष्पमुत्पेदे। " सैकदा कुबेरदत्तः कथमस्तीति चिन्तयामास ! ततः कुबेरसेनासनवशात् सपुत्रं तं ददर्श । निर्मलहृदयैवं शुशोच-" अहो! सम्पति मम सहोदरो पराद इवाकृत्यकर्दममग्नस्तिष्ठति । एवं विचिन्त्य करुणाअलसारणिः सा तं प्रतिबोधयितुं साध्वीभिः सह मधुरापुरी 14 141 ॥१६॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Achey Sur Keserun G endir श्रीजम्बूस्वामि- IN चरित्रम् । कुबेरदत्तदृष्टान्तः। ॥१७॥ विजहार । साऽप्यार्या धर्मलाभपुरस्सरं कुबेरसेनापार्बे प्रतिश्रयं ययाचे । ततः कुबेरसेना वेश्या कुवेरदत्चामायाँ प्रणम्यैवं विज्ञपयांचकार-" हे आयें ! यद्यप्यहं वेश्याऽस्मि तथापि साम्प्रतमेकपतित्वेन पुनः कुलवधूरिव वर्ते । कुलीनपतिसंसर्गान्ममैषः कुलस्त्रीवेषोऽस्ति । अतः कुलीनाचरितेनापि तब प्रसादयोग्याऽहं, तस्मान्मम भवनसमीप उपाश्रयमाश्रित्य सर्वदेष्टा देवता इव सन्निहिता यूयं सर्वाः साल्यो भवत । ततस्तस्याः कल्याणकामधेनुरिव सपरिच्छदा कुबेरदत्ताऽऽर्या कुबेरसेनावेश्याऽर्पितोपाश्रये सुखपूर्वकं न्यवसत् । कुबेरसेनाऽपि दिवानिशं तत्राऽऽगत्य निजपुत्रमार्यायाः कुबेरदत्तायाश्चरणकमलसमीपे भूमौ लठन्तममुचत् । ततो " यो जन्तुर्यथा बुध्येत तं तथैव बोधयेद्" इति न्यायेन साऽऽर्या तां बोधयितुं तं बालं वक्ष्यमाणप्रकारेणोल्लापयामास-यथा-" हे बालक ! त्वं मम माताऽसि १, पुत्रोऽसि २, पत्युरनुजो देवरोऽसि ३, मातृपुत्रोऽसि ५, पितृव्योऽसि ५, पौत्रोऽसि ६" । "हे दारक ! यस्ते पिता स मे सोदरः ७, पिता ८, पितामहः ९, पतिः १०, पुत्रः ११. श्वशुरश्चास्ति १२"। "हे बालक ! या ते माता सा मेऽपि माता १३, पितामही १४, भातृपत्नी १५, वधूः १६, श्वश्रूः १७, सपत्नी १८ च भवति"। ततः कुबेरदचार्यायास्तादृशं वचनं श्रुत्वाऽपृच्छत्-“हे आयें ! ईदृशं परस्परविरुद्धार्थ किं वदसि ! एतेनादं विस्मितोऽस्मि ।" तत आर्या प्रत्युवाच-"शृणु सर्व पटयामि-अयं बालो मम मातैवं भवति-या मे माताऽस्ति, साऽस्यापि, अतो आताऽयम् १। योऽस्य पिताऽस्ति, स मे पतिरिति पतिपुत्रः पुत्र एव भवतीति ममायं पुत्रः २ । मम स्वामिनोऽयं लघुः सोदरोऽस्ति, इति मेऽयं देवरः ३ । मम मातुरय पुत्र इति आतृव्य[ प्रातूनं ममुं कथयामि ४ । अयं मम मातुः पत्युर्माता भवति, तस्मादयं मे पितव्यः ५ । मम सपत्नीपुत्रस्यायं पुत्र इति पौत्रोऽप्ययं भवति ६ । अस्य यः पिता स मे सोदरो पाता भवति, एकमातृकत्वात् ७ । अस्य यः पिता स 044 For Private And Personal use only Page #21 -------------------------------------------------------------------------- ________________ SheMahavir Jain AradhanaKendra Acharya S a garur Gyanmandir कुबेरदत्तदृष्टान्तः। श्रीजम्बूस्वामिचरित्रम् । ॥१८॥ म मातुः पतिरिति मातृपतिरवेनास्य बालस्य पिता ममापि पिता सम्पयते ८। पितामहवं-बालोऽयं मन्मातृपतिसोदरतया पितृग्यो भवति, तस्य पिता पितामहः सुतरां सम्पद्यतेऽतोऽस्य पिता मम पितामहः ९ । अस्य पिता मम पतिरेवं भवति-" श्रेष्ठिपुत्रगृहेऽहं तेन परिणीताऽस्मि, अतः पतिर्भवति सः १०। मम बालपिता पुत्र एवं घटते-" पतिस्त्री सपत्नी-कुबेरसेना, तस्याः पुत्रः कुवेरदच इति पुत्रोऽपि स भवति ११ । देवरोऽयं बालस्तस्य कुबेरदत्तः पितेति देवरजनकत्वात् कुबेरदत्तः श्वशुरोऽपि भवितुमर्हति १२ । एवं बालस्यास्य या माता सा ममापि माताऽस्त्येव तदुत्पन्नत्वात् १३ । अस्य बालस्य माता मम पितामही चैवं घटते-" पितॄन्योऽयं बाल उक्तस्तस्य माता भवत्यतः पितृव्यमातृत्वात् पितामही सम्पनीपद्यते १४ । प्रातृपस्नी बालमाताऽनेन प्रकारेण-" मम आता कुबेरदत्तस्तस्य खीस्वेन सुतरां प्रातृजाया भवति" १५ । बालकमाता वधू-" सपत्नीपुत्रभार्या यतो भवति एकपतित्वेन कुबेरसेना सपत्नी भवति, तस्याः-पुत्रः कुबेरदत्तः, स च मम सपत्नीपुत्रत्वेन हेतुना पुत्रस्तस्य पुनः स्खी कुवेरसेनेति पुत्रभार्या वधर्भवत्येव १६" । बालस्येयं माता मम श्वनरेवं-" मम पत्युः कुबेरदत्तस्य मातेति पतिमातृस्वेन श्वभूर्भवति १७ । " बालकमाता सपत्नी ममैवं-" मम पतिः-कुबेरदत्तस्तस्य द्वितीया पस्नीयं जातेति एकपतित्वात् सपत्नी युज्यते १८ इत्यष्टादशसम्बन्धघटना ।" कुबेरदचाऽऽर्येत्युक्त्वा स्वां मुद्रिका विश्वासाय कुबेरदचाय ददौ। सोऽपि कुचेरदत्तस्तामूर्मिकामवलोक्य कुबेरदचार्याकथितं सर्व सम्बन्ध प्रत्यैत् । ततः भवादद्विग्नः पत्रज्य तपस्तत्वा कालघमें कृत्वा स्वर्गमगमत् । अथ कुबेरसेना वेश्याऽपि तदा भाविकावं अपना । कुबेरदचार्या च पुनः प्रवर्तिनीसकाशमासादयामास । एवं च यो जन्तुः स्वयमपि कर्मणा बध्यते तस्मिन् शत्रुसदृशे परिजने मूर्खाणां शुक्ती रजतपीरिख बन्धुबुद्धिर्जायते । वस्तुतः स ISITS Gl॥१८॥ For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir महेश्वर श्रीजम्यूस्वामिचरित्रम् । ॥१९॥ |दृष्टान्ता । * क्षामाश्रमण एव बन्धुर्यः स्वयं बन्धुरहितोऽप्यपरेषां बन्धमोक्षको भवति । अन्ये तु नाममात्रेण बन्धवः । ___ततः पुनरपि प्रभवो जम्बूमाह-“हे कुमार ! दुर्गती पततो निजान् पितॄन् रक्षितुं स्वं पुत्रं जनय । यतोऽपत्यरहिताः पितरोऽवश्यं नरकं गच्छन्ति; तस्मादपुत्रस्य तव पितॄणामृणात् कथं मुक्तिः स्यात् ! " । ततो जम्बूवाच-“हे प्रभव ! अयं ते मोहोऽस्ति यत् पुत्रादेव पितृणां दुर्गतेस्तारणं त्वया प्रतीयते । हे प्रिय । अस्मिन् विषये महेश्वर दत्तसार्थवाहष्टान्तोऽस्ति । प्रभवं प्रति जम्बूकुमारकथिता महेश्वरदत्तकथा । तथा हि-पाक ताम्रलियां नगयाँ श्रीमान् महेश्वरदत्तनामा सार्थपतिरजायत । तस्य समुद्रनामा प्रसिद्धः पिता जलेषु समुद्र इव धनेष्वतृप्तोऽभूत् । तस्यातिमायाविनी बहुलानामी जननी जज्ञे । लोभावकरगर्तोऽर्थोपचयव्यसनी तस्य पिता मृत्वा तस्मिन् देशे महिषो बभूव । पतिवियोगादार्तध्यानरता तस्य जननी तस्यैव गृहे शुनी बभूव । महेश्वरस्य पार्वतीव महेश्वरदत्तस्य पत्नी सौभाग्यवती गामिलानानी जाता। सा च श्वश्रूश्वशुरहीना सती निजगृह एकाकिन्यवसत् । तस्माद् वने हरिणीव सा स्वच्छन्दचारिण्यमूत् । निजनाथं यश्चयन्ती सा परपुरुषेण रेमे । एकाकिनीनां स्त्रीणां सतीत्वं न चिरं तिष्ठति । यतः कामदेव एकाकिनीरेकान्तस्थाः खियो या निर्भय इव नितान्त प्रहरति। एकदा स्वैरै परनरेण रममाणायां गाझिलायां महेश्वरो हट्टाद् गृहमकस्मादाययौ । तदा तौ विसस्तकेशी रमणप्रयाससंजातभयौ कम्पमानजी चकितलोचनी पुंश्चली-जारौ परावृत्त्य गृहीताधोवस्त्रावगृहीतोत्तरीयवसनौ नमकल्पौ स्खलचरणौ तं दृष्ट्वा कान्दिशीको बभूवतुः। महेश्वरश्च लुब्धको भरडूकमिव केशेषु गृहीत्वा मान्त्रिको भूताविष्टमिव तं जारं चपेटाभिस्ताडयामास । तथा कुम्भकारो मृत्तिकापिण्डमिव पादप्रहारैश्च तं मर्दयामास, पुनर्गहनविर कुकरमिव लकुटेन चाताडयत्, किंबहुना ! महेश्वरस्तं जारमर्थप्राणमिव चकार । " मनस्विना * * ता॥१९॥ For Private And Personal use only Page #23 -------------------------------------------------------------------------- ________________ san Manavi din Aranana Kendre www.kobatirtm.org Acharya.seKailassagarsurnGyanmandir श्रीजम्बूस्वामिचरित्रम् । महेश्वरदच दृष्टान्त। ॥२०॥ | हि चौरतोऽप्यधिक: कोपो जारे जायते"। कृतान्तस्य बन्धुना इव कुपितेन महेश्वरेणार्थमारितः स जारः कथमपि पलायाश्चके । किञ्चिद् गत्वा पतितः स गाविलाजारः कण्ठगतप्राणेब्बिदं व्यचारयत्-" घिमां यन्मरणप्रदमनार्यकृत्यमइमकार्षम् , तद्वान्छितदं तीर्थमिव मम मरणायाभूद् इदं तद्युक्तमेव ।" एवं चिन्तयन् स जारो विषय गाभिलाकुक्षी स्वाहितवीर्ये शीघ्रमेव पुत्रतां माप । ततः पूर्णसमये गाझिला पुत्रमजीजनत् । अथ गामिलापतिर्महेश्वरस्तं जारजातमपि पुत्रं स्वोत्पन्नमिव मन्यमानः प्रेम्णा लालयांबभूव । ततो महेश्वरो जनिततनयाया गाङ्गिलाया आगतमपि व्यभिचारिणीदोषं पुत्रस्नेहाद् व्यस्मरत् । पुत्रीभूतस्य तस्य जारजीवस्य धात्रीकर्माणि कुर्वाणः प्रमोदभाग् महेश्वरो न ललने । वर्षमानं कूर्चकेशाऽऽकर्षकं तं पुत्रं कृपणोऽर्थमिव स हृदयाने सदा दधार च । एकदा महेश्वरः स्वपितृमरणदिने प्राक्षे तं पितृजीवं महिषं तन्मांसेच्छयाऽकैषीत् । ततः पितृमरणतिथिमहेऽतिहर्षरोमाञ्चितो महेश्वरः स्वयं तं महिषमवधीत् । ततस्तन्महिषमांस भुनानो प्रमोदभाग महेश्वरः क्रोडस्थाय तस्मै पुत्रायापि तद् ददी। महेश्वरस्य शुनीभूता | माता च तन्मांसं लिप्सुस्तत्राऽऽगमत् । सोऽपि मांसखण्डयुतास्थीनि शुनीकृते चिक्षेप । सा शुनी पवनान्दोलितधूमशिखाग्रवन्नृत्यता पुच्छेन स्वपतिजीवकीकसानि जघास । एवं पितजाअलं भक्षतः समुद्रपुत्रस्य गृह एको मुनिर्मासक्षपण भिक्षार्थी तत्राऽऽजगाम । स मुनिमहेश्वरदत्तस्य ताशं सर्व वृवं ज्ञानप्रकर्षण व्यजानात् । तज्ज्ञात्वाऽसौ मुनिरचिन्तयत्-" अहो तपस्विनोऽस्याज्ञान पिक, यत् पितुमासं भुले, कोडे च शत्रु बहति । इयं शुनी स्वपतेरस्थियुतानि मांसानि प्रमुदितमनाः खादति । "अहो संसार ईदृशोऽस्ति ।" एवं सम्यग् ज्ञारखा मुनिमहेश्वरगृहानिर्जगाम । तदा महेश्वरोऽपि धावित्वा तं वन्दित्वा च प्रोवाच-“हे भगवन् ! स्वमगृहीतभिक्षो महात् । का ॥ २ For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ San Maharan Archana Kendra AcharyaSHEKellassanarsunGyanmandir बीजम्बू स्वामिचरित्रम् । ॥ २१॥ किं निवृतोऽसि । न बहं भवतोऽभक्तोऽस्मि, तवानादरं न व्यधां, स्वां हमदर्युकोऽस्मि च ।" ततो मुनिरुवाच-" मांसभक्षकस्य [. कृषीवलगृहेऽहं न विहरे, तत एव भिक्षा नाऽऽदाम् । मम परमं वैराग्यं चाभूत् । " ततो महेश्वरोऽस्य निदानमपृच्छत् । ततो मुनिरादितो INष्टान्त:। महिषशुन्यादीनां कथा कथयामास । कोऽत्र प्रत्यय इति पृष्टो मुनिरुवाच-इमा शुनी किमपि प्रारभूमी निखातं पृच्छ; तथा पृष्टा शुनी जातिस्वभावतः क्षिति शय्यार्थमिव पादेन निधानस्थानं चखान । ततो विश्वस्तो महेश्वरो भवोद्विमः पात्रेषु धनं दत्वा परिषज्यामग्रहीत् । तस्माद् वदतां शिरोमणे । हे प्रभव ! को निश्चयो यत् दुर्गतिसरसः पुत्राः पितरौ तारयन्ते ! पत्रान्तरे समुनीर्जम्बूनामानमुवाच"हे नाथ ! त्वं पश्वाचापं कर्षकवन्मा गाः । जम्बूकुमारं प्रति समुद्रश्रीकथिता कृषीवल कथा । तथा हि-पृथ्व्यां प्रसिद्ध सुसीमनि प्रामे धनधान्यादिसमृद्धो बकनामा कर्षकोऽभूत् । स वर्षासमये कष्टे क्षेत्रे कयूः कोद्रवांबावपत् । तस्य क्षेत्रमूमिरमिलोठितकाचेच जातकेशपाशेवोद्गतश्यामलदलैन्यैरभूत् । प्रवर्धमानं तत् कहकोद्रवर्ग या मुदित। स कचिद् प्रामे स्वजनातिथिः स्वमामतोऽतिरेऽभवत् । तत्र स्वजनोजने तस्मै गुडमण्डका दचाः । स च तेनापूणाऽऽहारेणात्यन्तं जहर्ष । तस्मारपीतो शासीनपूच्छत्-" महो युष्माकं जीवितं धन्यं येषां सुघोपमोऽयमाहारो मिलति । यददं स्वप्नेऽपीरशमाहारं नापश्यम् । काकोद्रवदग्धान्त्रानस्मान् नृपधून धिक। ततोऽज्ञातगुडमण्डको ज्ञातीनपृच्छत्-" इमान्याहारवस्तूनि कानि ! कुत्र च जायन्ते ।"। ते च तस्मै प्रोचुः-" अरपट्टज लेन सिकेषु क्षेत्रपूत्पयन्तेऽन्यधान्यवद् गोधूमाः । यदा गोधूमाः परिपका भवन्ति तदा यन्ते विपिष्यन्ते वहितप्तायां लोहपाध्यां मण्डकाः पच्यन्ते च । इक्षयोऽपि क्षेत्रे तथैवोप्यन्ते वृद्धि गतानां तेषां निपीलनात् प्राप्लेन रसेन पात्रे पाकेन गुडः ॥२१॥ ध For Private And Personal use only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् । ।। २२ ।। www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir समुत्पद्यते । " एवं गुडमण्डकविधानं विज्ञाय स कृषीवको गृहीतेक्षुगोधूमबीजो निजग्राममाजगाम । ततश्च क्षेत्रे गत्वा फलितं कनुकोद्रव मातृशासितो बकनामा कर्षको झटिति लवितुं प्रारेमे । तदा पुत्रैरपि स प्रोक्तः" हे पितः ! स्वकुटुम्बजीवातुमिमामर्धपकां कृषि किं साधारणतृणवल्लनीषे ? " ततो बकोऽवोचत् " हे पुत्राः 1 एभिः कङ्गुकोद्रवैः किम् ? अहमत्र क्षेत्रे इक्षुगोधूमान् वप्स्यामि यतोऽस्माकं खाद्या गुडमण्डकाः सन्ति । " ततः पुत्रा ऊचुः " हे तात! स्वस्पैरेव दिनैरिगे कणा निष्पत्स्यन्ते तान् गृहीत्वा यथारुचि स्वमिक्षुगोधूमान् वपेः । इयं निष्पन्नमाया कृषिर्नश्यति, गोधुमेक्षुषु तु सम्प्रति संदेहोऽस्ति । क्रोडस्थिते वाले विनश्यति सति उदरस्थिते काऽऽशा ! । ” एवं पुत्रैर्निवार्यमाणोऽपि वकस्तत् ककोद्रववनं लुलाव । यतोऽसौ तत्र प्रभुरासीत् । ततः स मूढो बकस्तानि सस्यानि लवित्वा कन्दुक्रीडायोग्यां क्षेत्रेभूमिं चकार । पार्श्वस्थितः कूपं खानयामास । परं वन्ध्यास्तनदुग्धमिव जलं न निरसरत् । तथा स कूपं खानं खानं अनिर्विन्नं पातालविलसदृशमकारयत् । परन्तु जलस्य का कथा पक्कोऽपि न निरगात् । ततश्च तस्य न कनवो न वा कोद्रवा नेक्षवो न च गोधूमा अभवन् । तेन स बकः पश्चात्तापमाप । तस्मादैहिकं श्रीधनसुखं त्यजन्नामुष्मिकं संशयास्पदं सुखमाकाङ्क्षस्त्वं द्वयोज्झितो मा भूः । समुद्रश्रियं प्रति जम्बूकुमारकथिता काककथा । ततो महामना जम्बूनामा स्मयमान उवाच" हे समुद्रश्रीः ! अहं काक इव निर्बुद्धिर्नास्मि । तथाहि नर्मदानदीतटे विन्ध्यगिरिबने एको यूथपतिर्विन्ध्याद्रेर्युवराज इव महाहस्त्यासीत्, स्वच्छन्द बने विचरन् स गजो यौवनं व्यतीयाय आयुर्नदीतटमिव वार्द्धकं प्राप । तस्मात् क्षीणबलः स वृक्षे दन्ताऽऽघातान् कर्तुमक्षमो ग्रीष्मे शुष्क निर्झरो गिरिरिव मदरहितो शलकीकर्णिकारप्रभृतिवनभङ्गविमुख For Private And Personal Use Only काकदृष्टान्तः । ॥ २२ ॥ Page #26 -------------------------------------------------------------------------- ________________ Acharya S agar Samad काक बीजम्बूस्वामिचरित्रम्। ॥२३॥ उच्चान्निम्ने निम्नादुच्चेऽवतारोतारासमों दन्तपतनात् स्वस्पभुक् बुमुक्षया क्षामकुक्षिरस्थिभस्त्रासहशशरीरो वाईकेऽजनि । स गजोऽन्यदा शुष्कपर्वतनद्यां समुत्तरन् स्खलितपाद एक गिरिकूटमिव मुवि पपात । स चोत्थातुमशकस्तत्रैव पादोपगमनं पालयन्निव तस्थी । तथास्थितोऽसौ विपेदे । विपन्नस्य तस्यापानमांस श्वजम्बूकनकुलादयो बुभुजिरे। तस्य गजस्य सकन्दरपर्वतोपमं विशालापानरन्ध्रशरीरं श्वापदैनिवासीकृतमभूत् । तदीयापानयज्ञशालायां मांसार्थिनः काका द्विजा इव विविशुर्निर्जग्मुश्च । तत्रैको वायसो मांसभोजनादतृप्त उत्पनविदकमिरिवापानमध्य एव तस्थौ । तस्मिन् सारं प्राप्नुवन् स काष्ठमध्ये धुणवदधिकाधिक प्रवेशलीलां कुर्वन् स काको योगीवाभूत् । स गजकायमांसं स्वच्छन्दं मुञ्जानोऽत्यन्तमध्यगतः पूर्वापरविभागाशो बभूव । तस्य गजस्य मुक्तविष्ठ गुदरभं रविकर पूर्ववत् संचुकोच । ततः स काकस्तस्य करिणः संकोचितापाने बद्धद्वारे करण्डे सर्प र तत्रैव तस्थौ, स गजकायो वर्षर्ती प्रबहन्या नया तरङ्गकरैर्नर्मदायामनीयत । नर्मदया च नकाणामुपायनमिव तद्गमशरीर तरत्सवहणमिव समुद्रमध्येउनीयत । तत्र तस्मिन् पविशता जलेन तस्कलेवरमार्दीभूतम् । जलेनैव कृतद्धारात् तस्मात् स काको बहिनिर्जगाम । तस्य गमकायस्यान्तरीपोपमस्योपरिष्टानिषध स सम्यग् विगळणं ददर्श । अप्रतः पार्थतः पश्चाच स जलमय हा दध्यो-“ समुडीय समुद्राचीरं गमिष्यामीति" । स चोडीयोड्डीय समुद्रजलस्य प्रान्तं न प्राप; अपि तु तत्कलेवर एवोपविवेच । मीनमकरादिभिराकम्यमाणं तस्कलेवर सागरे भाराऽऽकान्ता नौरिव सथो ममज । सोऽपि निराधारो वायसः समुद्रे निममज्ज, जलाप्लावनभीत्येव सचः पाचवं माप । ततः खियो मृतवन्यगजसदृश्यः सन्ति, संसारच सागरसदृशोऽस्ति, पुरुषश्च काकतुल्योऽस्ति । गजकायसहशेषु युष्मासु रागवानहमस्मिन् भवसागरे न मक्यामि । ॥२६ For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बू स्वामि चरित्रम् | ॥ २४ ॥ www.kohatirth.org. Acharya Shri Kailassagarsuri Gyanmandir जम्बूकुमारं प्रति पद्मश्रीकथिता वानरकथा । अथ पद्मश्रीः प्रोवाच - " हे नाथ ! स्वमस्मान् परित्यजन् वानर इवात्यन्तं तापं प्राप्स्यसि । तथाहि एकस्यामटव्यां परस्परमनुरागिणौ बानरो वानरी चास्ताम् । तौ सदा सहैव निवसन्तावभूताम् । वेलन्धरपर्वताविव तौ मिथो बुभुजाते । युगपदेव तौ वृक्षेषु स्पर्धमानाविवारुरुहतुः । एकरज्वाकृष्टाविव युगपद्दधावतुः । एकचिद्याविवानिशं सर्वं कार्य चक्रतुः । एकदा तौ गङ्गातीरवानीरे रेमाते । तत्र वानरः मानोऽनवधानो भूवि पपात । तस्य तीर्थस्य प्रभावात् स वानरो विद्याबलादिवामरकुमारसडशो मनुष्यो बभूव । वानरं मनुष्यरूपं दृष्ट्वा वानरी च मनुष्यदेहेच्छुर्वानरमार्गेण प्राणांस्तत्याज । सा वानरी शीघ्रं देवीसदृशी नारी बभूव, नारीभूता सा पुनर्नवीनेन स्नेहेन नरमूर्त तमालिलिङ्ग । तौ च नरीमूतौ प्राग्जन्मवदवियुक्तौ निशाचन्द्राविवानिशं विलेसतुश्च । 3 एकदा नरीभूतो वानरो नारीमुवाच "प्रिये ! यथा प्रामत्यभूताबाबां तथा देवीभवावोऽद्य " वानरी प्रोवाच" स्वामिन् ! भूयसाऽसन्तोषेणालम्, मनुष्यरूपावेवावां सर्वान् विषयानुपभुज्वहे, देवत्वेन किं देवत्वादधिकं नौ सुखमस्ति यत एकत्रैव स्वच्छन्दं निर्विनं रमावहे। एवं वानर्या वार्यमाणोऽपि स वानरवरो नरस्तत्रैव वानीरादुच्चैर्झम्पां पूर्ववद् ददौ । तत्र नरीभूतस्तिर्यग् देवीभूतो मानवश्य यदि पुनः पततः तदा तीर्थप्रभावात् तादृशौ स्याताम् । तस्मात् तत्रैव तीर्थे स पुनरपि शम्यां दत्तवानपि प्राग्जन्मवानरत्वेन भूयोऽपि वानरो मभूव । ततोऽन्येद्युर्भ्रमन्तो राजपुरुषाः पूर्णचन्द्रमुखी कम्बुकण्ठी पृथुलस्तनीं कृशोदरीं वरारोहां कमलसदृशहस्तचरणां गङ्गामृतिकाविहिततिलकां लताबद्ध केशीं वनकेतकभूषणां तालीदलकुण्डलां कण्ठस्थपद्मनालहारां हरिणाक्षीं तां नारीं ददृशुः । ते राजपुरुषास्ता मादाय राज्ञे समर्पयामासुः यतो यद्वस्तु स्वामिरहितं तिष्ठति तद्राजाधीनं भवतीति नीतिरस्ति । राजा च दिव्याकृति तामन्तःपुर For Private And Personal Use Only वानरदृष्टान्तः । ॥ २४ ॥ Page #28 -------------------------------------------------------------------------- ________________ SheMahavir Jain AradhanaKendra Acharya S a garur Gyanmandir बीजम्बू स्वामिचरित्रम् । कारकदृष्टान्तः। ॥२५॥ शिरोमणि चकार, यतः सुलक्षणाया आकृतेः शोभाऽतिथितां ब्रजति खलु । सोऽपि वानरः कैश्चित्तत्राऽऽगतैनंटहीतः पुत्रवद् विविध नाट्य शिक्षितश्च । ते नटा एकदा सस्यैव राज्ञः सन्निधौ समुपेत्य तं वानरं नर्तयन्तः प्रेक्षणीयकं चक्रुः । वानरच राज्ञोऽसिनोपविष्टां स्वां पियां वानरी हाऽथुपतिः सायिकाभिनयं प्रकटयन्निवाऽऽसीत् । राज्ञी प्रोवाच-" हे वानर ! यः कालो यथा भवति तं तथा सेवस्व, अधुना बम्जुलपरिश्रष्टः पतनं मा स्मरः " तस्मात् त्वमपि संप्राप्तं वैषयिकं सुखं परित्यजन् तद्वानरवत् पश्चात्तापं पश्चान्मा कृथाः ।" इति पद्मश्रीवचनमाकये जम्बूरुषाच-" अहं हि विषयेष्वजारकारकवन्न तृषितोऽस्मि ।। अङ्गारकारककथा । तथाहि-कश्चिदनारकारक एकदोष्णर्ती महाटवीमगात् , जलतृषाशान्त्यर्थं जलं च बहु स्वपा निनाय । अनारान् कुर्वन् सोडारिको महताऽग्नितापेन सूर्यतापे च तप्तस्तृषाकुलितो बभूव । स बराकः शरीरसेचनेन मुहुर्मुहुः पानेन च स्वपार्थस्थित सर्व जल वन्यगजवत् व्यापपार । परश्च सकलेनापि बारिणा तस्य तुषाग्निस्तैलबन्नेषदपि शशाम । सोऽसरकारको जलं पातुं निपाने यावचचाल तावन्मार्गे देवयोगात् कस्यापि मार्गवृक्षस्यायोऽमृततुल्यशीतलच्छायायां स पिपासुर्निपपात । ततश्च शीतलच्छायया प्राप्तशान्तिः स सुखदा स्वल्पा निद्रा ले में । स्वप्ने स बापीकूपतडागादीन् सजिलाशयान् मन्त्रप्रयुक्ताऽऽसेयवाणवच्छोषयामास तथाऽप्यच्छिलतूषः पिपासाकुलो दीन इतस्ततो प्रमक पक्किलजलं पूराणकृपं ददर्श । तज्जलं चुलुकैहीतुमसमर्थोऽसौ जिदया लिइन् दाहज्वरिवत् कथमपि नातृप्यत् । हे प्रियतमे । तस्माज्जीवोऽयं तदक्षारकृत्सहशः, देवव्यन्तरादीनां मोगा वाणीकूपतडागादिजलसदृशाः किल सन्ति । यो जीवः स्वर्गादिसुख तृप्यत् स मानुषोंगैः कथं तृप्येत् ! तस्माद् विषयभोगार्थमाग्रहं न कुरु । ॥२५॥ For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ SheMahavir Jain AradhanaKendra Acharya Sun K asagar Gyarmandir बीजम्यू स्वामिचरित्रम् । ॥२६॥ पण्डिताया दृष्टान्तः। अथ पद्मसेनोवाच-पाणिनां परिणामः कर्माधीनस्तस्माद् भोगान् भुङ्क्ष्य, इतरयुक्त्याऽलम् , प्रवर्तकनिवर्तका दृष्टान्ता बहवः सन्ति, | यथा नूपुरपण्डिताया गोमायोब्ध कथा । नूपुरपण्डिताकधा । तथाहि-राजगृहे नगरे देवदत्तनामा स्वर्णकारोऽभूत् , तस्य पुत्रो देवदिन्ननामा बभूव । देवदिन्नस्य दुर्गिलानाम्नी भार्याऽभूत् । सा च चतुरास्वेका सौभाग्यमहानिधिश्वाभवत् । एकदा सा कामबाणैः कटाधूनां मनः क्षोभयन्ती नयां जलस्नानार्थ गता । सोज्वलवरः सर्वानस्वर्णभूषणेच मूर्ता जलदेवतेव भासमाना नदीतीरमलञ्चकार । कामदेवस्य दुर्गभूमिमिव स्तनद्वयं दर्शयन्ती सा पृथुलस्तनी कम्चुकं शनैः शरीरादुत्तारयामास । सा कचुकं चोत्तरीयं च सख्याः समर्प्य वस्त्रार्थेन कुचौ गोषयामास । निपुण सखीजनालापविदग्धा सा जीवितकामदेवा मरालीव मन्दं मन्दं तटाचटं विवेश । तां नदी दूरादप्युरिक्षप्तस्तरङ्गहस्तैश्विरादृष्टां सखीमिप सशि समालिलिग । सा चकितहरिणाक्षी जलेन रिरंसुररित्रदण्डाभ्यां नौरिव कराभ्यां जलमदारयत् । कुतूहलात् तस्याश्चिरं स्नान्त्या जर विकिरमत्याचली करी नृत्यस्कमलविनमा रेजाते । सा कथेकरखा बिलुलितकेश पाशा धवल दन्तावलीका जलकीडापरा रतोस्थितेवालक्ष्यत । समुद्रे सुरीमिव नयां रममाणायां तां पर्यटन् दुःशीलः कोऽपि युवा नागरिको ददर्श । जकार्द्रसूक्ष्मकवस्वाच्छादितामपि सुदर्शसर्वावयवां तां दृष्ट्वा स नागरयुगा शोभादिदं पपाठ-"सुस्नातमिति नदी ते पृच्छति, अमी वृक्षाश्च पृच्छन्ति, स्वत्पादकमलयोनिपतनहमपि पृच्छामि "साऽप्यपाठीत्-" नये स्वस्त्यस्तु, वृक्षाश्व चिरं नन्दन्तु, सुस्नातप्रच्छकानां समीहितमहं करिष्यामि । स युवा मनोरथप्रक्षो. वेऽमृतसेकोपमं तस्या वचनं पुस्खा नृपाशयाऽवरुद्ध इव तथैवाऽस्थात् । स केयमिति चिन्तयनेकस्य वृक्षस्याध उच्च र्मुखान् फलपाताभि For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir श्रीजम्बूस्वामि- IN चरित्रम् ।। ॥२७॥ G144 काहिणो बालान पश्यत् । ततः स युवा कोटेस्लरुशाखाः प्रताडयन् फलानि वटवटेति भूतले पातयामास । स यथेष्टं तरफल लाभद्दष्टान् । बालानपूच्छत्-“हे बालाः ! नद्यामस्यां स्नानकी केयमस्ति। अस्याश्च नायाँ: क गृहम् । " ते बालाः कथयामासु:-" इयं स्वर्ण- पण्डिताया कारस्य देवदत्तनाम्नः स्नुषा वर्तते, अस्यागृहमितोऽतिनिकटे वर्तते, दुर्गिलाऽप्येकचेतसा तं युवानं ध्यायन् म्नानक्रीडां बिहाय दृष्टान्तः तत्क्षणे स्वगृहं ययौ। कस्यां निशि कस्मिन् दिनेक देशे कक्षणे आवां मिलिप्याव इति तौ दिवानिशं चिन्तयामासतुः । वियोगपीडिती ती युवानी परस्परसङ्गमकाशिणी चक्रवाकाविव चिरमनुरागिणावतिष्ठताम् । अन्येयुः स युवैकां तापसी पुंबलीकुलदेवतां भोजनद्रव्यादिभिः परितोष्य प्रार्थयामास-“हे तापसि ! वं देवदत्तस्नुपाया मम च परस्परानुरक्तयोः साक्षान्नियतिदेवतेव शीघ्र सङ्गमं कारय । हे तापसि ! मया स्वयं दृतीभूय सा सुन्दरी भाषिता, मम सङ्गमं सा स्वीकृतवत्यस्ति, अतस्तव सम्प्रति तस्सङ्गमः खुसाध्योऽस्ति । सा धीमती तापसी तद्वचनं स्वीकृत्य सयो देवदत्तस्य गृह भिक्षाव्याजेन ययौ। स्थालीपरिष्कारे कृतव्यापारां स्वर्णकारवधू सा परित्राजिकादाक्षीत् तामिदं प्रोवाच"हे वधु ! खामेको युवा मूर्तकामदेवो रिरंसुर्मन्नुखेन वां प्रार्थयते । हे विशालाक्षि ! मामुदासीना मा कृथाः, मत्प्रार्थितं सफलीकुरु । रूपेण वयसा बुद्ध्या चातुर्याचन्यगुणैश्च स्वानुरूपं ते युधानमासाद्य यौवनं कृतार्थय । हे वधु ! यदबधि स्वामसी नद्यां स्नान्तीमपश्यत् तदवधि वगणोद्गानवातूलोऽन्यस्त्रीनामापि न जानाति " । चीनती दुर्गिलाऽपि निजहृदयभायं गोप्तुं तां तापसीमेवं परुषाक्षरपूर्वकमतर्जयत्-“हे मुण्डे ! वं किं मद्यं पीतवत्यसि ! यदेवं प्रलपसि, किं कुलीनेषु जनेप्यकुलीना कुट्टिन्यसि, आस्वं मम नेत्रयोरमं त्यज, लुनददर्श ना भव, तब दर्शनेनापि पापं, भाषणेन का कथा!" एवं निर्भसिताया गच्छन्त्यास्तापस्याः पृष्ठे दुर्गिला Lal॥२७॥ Noti For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ san Manavi din Aranana Kendre www.kobatirtm.org Acharya Sur Kallassagerar Gyanmandir श्रीजम्बू स्वामिचरित्रम्। नू पुर. पण्डिताया दृष्टान्तः । ॥२८॥ सौधकुख्य इव मषीमलिनकरं ददौ । तवाशयमजानाना सा विलक्षा तपस्विनी दुःशीलपुरुषं गत्वा परुपाक्षरैरुवाच-“हे दुःशीलपुरुष ! स्वं मां मिथ्यवमवादीयन्मय्यनुरागिणी साऽस्ति ।" सा हि विशालसतीगर्वा मां शुनीमिवातर्जयत् । हे मुग्ध! मम दूत्यं तस्यां कुलाङ्गनायां व्यर्थमभूत, यतः सुभित्तो चित्ररचना चतुरस्य शोभते । गृहकर्मन्यप्रया कुपितया तया मषीमलिनकरेण चपेटया पृष्ठेऽइमाहताऽस्मि" रत्युक्त्वा सा तापसी दुर्गिलादत्तमधीमलिनकराङ्कितं स्वपृष्ठं धूर्तवरायादर्शयत् । तदा स एवं व्यचारयत्-"कृष्णपञ्चम्यां ध्रुवं सा भ्यस्तः, अहो तस्याश्चातुरी काऽप्यपूर्वा या सडेतबासरं सूचयति । हे मनो! नया सा सतस्थानं तु केनापि हेतुना न सूचयानके। तदद्यापि तत्सबमे विध्नो वर्तते । पुनश्च स तापसीमुवाच" हे तापसि 1 तस्या आशयं त्वं न जानासि । सा मय्यनुरागिण्येवातो भूयोऽपि तां प्रार्थय । हे मातः ! मत्प्रयोजने सर्वथाऽनुत्साह मा कृथाः । भूयोऽपि त्वं गच्छ । यत उत्साहो लक्ष्मीलताया आदिम मूलमस्ति " | साऽपि जगाद-" सा कुलीना तव नामापि न सहते । स्थले जलारोपणमिब तवेप्सितं दुष्करं प्रतिभाति । स्वदर्थसिद्धिस्तु संदिग्धा, मम भर्त्सनं तु निःसंदिग्वमेव । तथापि बनाशां त्यक्त्वा शीघ्रं यास्यामि " इत्युक्त्वा तापसी पुनरपि दुर्गिला गत्वाऽमृतद्वसहशैर्वचनैरुवाच-“हे दुर्गिले ! रूपेणाऽऽत्मानुरूपं तं युवाने प्राप्य तेन रमस्व । यौवनफलं गृहाण । यतो यौवनस्येदं फलमस्ति" दुर्मिला तां तापसी भर्त्सनापूर्वकं गले धृत्वा रुष्टेवाशोकवनिकाप्रत्यद्वारेण निःसारयामास । सा तापसी लज्जाबशाकृष्टोत्तरीया गोपितमुखी खेदभाग द्रतं गत्वा तस्य पुंसो दुनिलावृत्तं कथयामास “ हे मन् | अहं तया प्राग्वद भसिता गले धृता पश्चादद्वाराऽशोकवनान्तरानिःसारिताऽस्मि । ततो धीमान् स पुमानेवं दध्यौ-" अशोकबनिकान्तरे स्वमागच्छेरिति सकेतस्तया दत्तो मम" | तामुवाच -“हे तापसि! तया भसेंना कृता सा सोढव्या । अतः परं सा दुष्टा ॥२८॥ For Private And Personal use only Page #32 -------------------------------------------------------------------------- ________________ San Mahavir Jan Andana Kendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir श्रीजम्बू स्वामिचरित्रम्। नूपुरपण्डिताया दृष्टान्तः। ॥२९॥ खया न किमपि वाच्या " । ततः स युवा कृष्णपञ्चम्या सायंकालेऽशोकवनिकान्तरे पश्चिमद्वारेण जगाम । स युवा मागे पश्यन्ती तामपश्यत् , साऽपि तमद्राक्षीत् । तयोर्विवाहबदस्खलितस्तारामेलकोऽभूत् । नयने इव परस्परं बाहू प्रसारयन्तौ तौ द्वौ रोमाश्चोत्फुल्लसर्वातावघावताम् । तौ प्रागप्येकचित्तौ तदा त्वेकीभवत्कायौ समुद्रनद्याविव दृढतरमालिलिजतुः। पेमगर्भाभिर्वार्ताभिर्नवनवैः रतैः संभोगसमुद्रनिमग्नौ तौ रात्रेमिद्यमतिनिन्यतुः । रताऽऽयासशालिनोर्भुजगण्डोपधानयोस्तयोर्नयनकमलनिशा निद्रा संचकाम । इतश्च देवदत्तनामा स्वर्णकारः कायचिन्तार्थमुत्थितोऽशोकवनिकां ययौ । तौ शयानौ दृष्ट्वाऽचिन्तयच्च-" इयं मम स्नुषा पापीयसी तां षिक् यदियं परपुंसा सह रतश्रान्ता नितान्त स्वपिति" । स वृद्धो जारश्चायमिति निब्धेतुं गृहं गत्वा सुप्तं पुत्रं दृष्ट्वेति व्यचारयत्"एतस्याश्चरणनू पुरमाकमि शनैः, यथा मे पुत्रो विश्वसिति यदियं स्नुषाऽसती विद्यते" इति ध्याखा चौर इव सद्यस्तत्पादन पुरं शनैराकृष्य देवदत्तस्तेनैव मार्गेण स्वगृह माययौ । सा स्वर्णकारस्नुषा पादनू पुराऽऽकर्षणेनाजागरीत् । प्रायः समयमुप्तानां निद्रा स्वल्पैव भयादिव भवति । साऽपि श्वशुरेणाऽऽकृष्ट पादनू पुरं ज्ञात्वा जारपुरुषमुत्थाप्य भयव्यग्रा जगाद-" शीवं पलायस्व, यत आचां दुरात्मना श्वशुरेण दृष्टौ स्वः, ममानर्थे समागते सहायतायै त्वं यतेथाः" स जार आमित्युक्त्वाऽर्धसंचीतवस्त्रो भयात् पलायाञ्चके । पुंश्चल्यपि सा शीघ्रं गृहे गत्वा भतपार्थेऽशेत। सा धृष्टतां नाटयन्ती बुद्धिमतीनां धुरन्धरा गाढाऽऽलिजनपूर्वक स्वपति प्रबोधयाञ्चकार, पर्ति चोवाच सा-“हे नाथ ! इह मां घमों बाधते, तत्पवनान्दोलितपल्लयामशोकवनिकामितश्चल । " स देवदिन्नोऽपि सीप्रधान उत्थाय सरलत्वादशोकवनिकां गत्वा कण्ठलग्नया दुर्गिलया सह जारस्थानेऽशेत । साऽपि तत्रैव निर्भरमालिङ्गयाशेत । तत्पतिस्तत्रापि सरलाशयो निद्रा प्राप, यतोऽशुदमनसां निद्रा सलभैव भवति । अथ सा धूर्ता नटीव गोपिताऽऽकारा पतिमुवाच-" हे नाथ | खस्कुले कोऽयमाचारो, For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kendra Acharya Gyamandir . श्रीजम्बूस्वामिचरित्रम् । ॥३०॥ यो वमपि न शक्यते । स्वामालिङ्गय प्रमुप्ताया आवरणरहितवासो मे पादात् तब तातो नू पुरमाकृप्याग्रहीत् । पूज्यानां वध्वाः नूपुरस्पोऽपि नोचितः, रतवेश्मनि पत्या सह प्रसुमायाम्तस्याः का कथा ! ""हे मनस्थिनि! मातरह सोपालम्भं पितरं वक्ष्यामि पण्डिताया स्वरसमक्षे" इति दुर्मिला देवदिन आश्वासयामास । दुर्गिलोवाच- अधुनेव वं पितरं कथयितुमर्हसि, अन्यथा प्रातर्मा परपुरुषेण दृष्टान्तः। शयितां कथयिष्यति । सोऽप्युवाच-" मम सुसस्य वध्याः पादनू पुरमहापीदित्यहं पितरमाक्षिप्य वक्ष्यामि । सब पक्षेऽस्मि, फिल स्वं निश्चिन्ता भव" हे नाथ ! यथाऽधुना वं पदसि तथा प्रातरपि कथये: " सा धूतंति स्वपति बहमछपवान् कारयामास । ततः प्रभाते देवदिन्नः कुपितः स्वपितर जगाद-"वं कि मम खियाः पादनू पुरमकर्षः ।" स वृद्ध उवाच-“हे पुत्र! बधः दाशीलाइसित मयाऽशोकवने रात्री परपुरुपेण हायिना निरक्षि, इयं दुःशीले ति सब विधासाथमस्याः पादान परमाकर्षम." सदा पुत्र उवाच-"हेपित स्तनाद सुप्तोऽपरः कोऽपि पुरुषो न शयितोऽभूत् । निल जेन स्वया किमीशं लजितोऽस्मि । बध्या नूपुरमर्पय वन विगोपय तत्, मयि सुप्ते तत्वयाऽऽकृष्टं ममेयं खी प्रकृष्टा सती वर्तते मालु । " स्थविर उवाच-" यदाऽमस्या न पुरमा तदा गूदमागस्य वामपश्यम् , सं गृहे शयित आसीः किल । " ततो दुर्गिलोवाच-" अहं यम्य दोपाऽऽरोपणं न सहे. देवी किया करवा पितरं प्रत्याययिष्यामि । मन कुलोनाया दृशं दोषारोपणे बाइमात्रमपि न शोमते यथा धौलपवलवखे मीबिन्दुः । इद शोभनयक्षस्य जहाभ्यन्तरे निःसराम्यहम् , यतजक्योर्मध्येऽशुद्धो न गन्तुं शक्नोति । अथ सविकल्पेन पित्रा निर्विकल्पेन पुत्रेण प्रागरून्यमहानिधेम्तम्याः प्रतिज्ञा स्पीचके । सा स्मारवा चौतयखधरा परपुष्पोपहारपाणिः सर्वबन्धुसमक्ष यक्षं पूजयितुं जगाम । संतितः स जार: यशमचंयन्त्यास्तस्याः कण्ठोशे कवर्गवद् महिलीभूयालगन् । जनैः स महिल Id॥३०॥ N For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति गले धृत्वा दूरेऽपास्यत । सा पुनः स्नात्वा यक्षमर्थित्वेवं व्यजिज्ञपत्-" चेन्मया पति विना मत्कण्ठे प्रत्यक्षमनुं पहिलं च विना कदापि नान्यः पुमानरुपर्शि तदा मे शुद्धिदो भूयाः, यतः सत्याः सत्यप्रियोऽसि " किं करोमीति चिन्तया यावद्योऽप्याविष्टस्तावत् तज्जयोर्मध्ये साऽविलम्बेन निर्जगाम । शुद्धा शुद्धेति तुमुलकारिणि जने तस्या गले राजाध्यक्षाः पुष्पमाल्यं निचिचिपुः । वाद्यमानेन तुर्येण प्रमुदितवन्धुभिर्वृता सा देवदिनेन स्वीकृता श्वशुरगृहं ययौ स्वकं नूपुराकर्षण जनितं फलमुद्रतारयत्, तत्प्रभृति जनैर्नू पुरपण्डिताकध्यत । “ स्नुषया मत्या पराजितो देवदत्तस्तत्प्रभृति चिन्तया नष्टनिद्रो वारिबद्धगज इवाभवत् । राजा तं योगिन मिवानिद्रं ज्ञात्वा यथाप्रार्थितां जीविकां दवा शुद्धान्तरक्षकं चकार । कस्यांचिन्निश्येका राजी तमन्तःपुररक्षकं शेते नवेति ज्ञातुं पुनःपुनरपश्यत्। सोऽचिन्तयत्" किमपि कारणं मया न ज्ञायते यदुत्थाय मामेषा पुनःपुनर्निरीक्षते " । मयि सुप्ते किमियं कुर्यादिति ज्ञातुं स यामिकः कपटनिद्रया शिश्ये । शनैश्चौरवद् गवाक्षाभिमुखं गन्तुमारेभे तस्य गवाक्षस्याधो देवराजगजसोदरो राजप्रियः सदामदो हस्ती निबद्ध आसीत् । सा तस्य गजस्य हस्तिपके नित्यानुरागिणी गवाक्षतः सञ्चारिदारुफलकमपसार्य वहिर्ययौ । नित्याभ्यासात् सुशिक्षितो गजः गुण्डेन तामादाय भूमौ मुमोच । ततस्तां दृष्ट्वा हस्तिपकोऽकुप्यत् । पुनः सोऽतिकाले किमायासी रित्युक्त्वाऽरुणेक्षणो हस्तिशृङ्खल्या दासीमिव तां जघान । सोवाच--" हे हस्तिपक मां मा ताडय, अद्य राज्ञा मुक्तः कोऽपि नवोऽन्तःपुररक्षको जागरूकः सन् मानवाख्पत् । हे सुन्दर | अहं कथमपि तस्य निद्राच्छिद्रं प्राप्याऽऽगताऽस्मि " इति विज्ञाय मा कोपीः" इत्थं तथा बोधितो हस्तिपकः कोपं त्यक्त्वा तया सह यथारुचि रेने । रात्रेः पश्चिमे भागे साहसनहानिधिः सा हस्तिना शुण्डमारोप्योदचिता स्वाऽऽवास ययौ स्वर्णकारोऽपि दध्यौ " अहो स्त्रियां चरितं घोटकानां कुहकारावमिव को ज्ञातुमर्हति । अहो यद्यसूर्यम्पश्यानामपि राजयोषितामेवं शीलभङ्गो भवति तर्द्धन्यस्त्रीषु For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३१ ॥ Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir 3 का कथा !, सामान्य गृहस्त्रीणां जलाहरणार्थं सञ्चरन्तीनां शीलरक्षणं कियश्चिरं भवितुमईति ! " इति स्वस्नुषाया दौःशील्य कोपचिन्तां त्यक्त्वा शोषितर्णोऽधमर्ण इव तंत्र निर्भरं सुष्वाप । स स्थविरः स्वर्णकारः प्रातरपि न जागराश्चके । ततो भृत्यास्तं तथास्थं राज्ञेऽकथ यत् । राजाऽपि प्रोवाच केनापि कारणेमात्र भवितव्यम् तस्मादसौ यदा जागृयात्तदा तं मत्पार्श्वे समानयत । " इत्यादिष्टा भृत्या ययुः । स्वर्णकारोऽपि चिरात् सप्तरात्रं निद्रासुखमन्वभूत् । सप्तरात्रे व्यतीते सोऽजागरीद् भृत्यैश्च स राजसमीपं नीतः । राज्ञैवमपृच्छ्यत" हे स्थविर ! तब तु निद्रा कदापि नाऽऽगमत् यथा दुर्भगस्य कामिनी नैति तथा तत् किं सप्तरात्रं त्वं सुप्तः १, तब न किमपि भयं यथार्थ ब्रूहि, सोऽपि हस्तिपकस्य राश्या गजस्य च रात्रिवृत्तान्तं यथादृष्टं राज्ञेऽचकथत् । ततो राज्ञा प्रसादं दत्त्वा स विसृष्टो निजगृहं ययौ । ततो जीर्णदुःखः सुखपूर्वकमतिष्ठत् यतो जनो धैर्यं जनात् प्राप्नोति । ततो राज्ञा तो दुश्चारिणीं ज्ञातुं काष्ठइस्तिनं कारयित्वा सर्वा राशीराज्ञापयत् मया स्वप्नो दृष्टो यत् कैलचोऽयं मचङ्गजः स भवतीभिर्ममा विवखाभिरारोढव्यः । ता राश्यो राज्ञः पश्यतस्तथा चक्रिरे। परं चैका राज्ञी त्वेवमुवाच " हे नाथ ! अहमस्माद् गजाद् बिभेमि " । ततो राजा कुपितः तां राज्ञीं लीलाकमलनालेन ताडयत् । सा मूर्च्छानाटितकं कृत्वा भूमावपप्तत् । नृपोऽप्येवं दध्यौ या स्थविरेणोक्ता सेयं कुलपांसिनी पापीयसी दुश्चारिणी मम राशी वर्तते । पृष्ठं निरूपयङ्खलापातदर्शनात् स्मयमानो नखाच्छोनिका पूर्वकमिदमुवाच स राजा " हे दुश्चरिते ! त्वं गजेन क्रीडसि, अस्माद्दारुहस्तिनो बिभेषि, पुनस्त्वं शृङ्खलाघातान्मोदसे कमलघातान्मूर्च्छसि च । राजा प्रदीप्तकोपप्राग्भारो वैभारगिरौ गत्वा तं हस्ति पर्क हस्त्यारूढमाजूहवत् । ततस्तेन सह तां राज्ञीं गजासने समारोपयत् । उम्रशासनो राजा तं हस्तिपकाधमं समादिशत्-" गजं विषमगिरिप्रदेशारूढं कृत्वा निपातयेः तेन युवयोर्निमहो भवतु । " For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३२ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आधोरणस्तं हस्तिनं पर्वतशिखरे त्रिपद्यत्क्षितैकपादं स्थिरं धारयामास तदा जनो हाहाकुर्वन्नुवाच " राजशिरोमणे ! आज्ञाकारिणः पशोर्गजेन्द्रस्य मारणं नोचितं भवति "। अनाकर्णितकं कृत्वा पातयेत्येवोपदिशति राज्ञि हस्तिपको गजं द्वाभ्यां पद्धधामधारयत् । पुनर्लोके “ हाहाऽयं गजो न हन्तव्य " इति वदति सति राजा तूष्णीकोऽभूत् । हस्तिपकश्च तं गजमेकपादस्थं दधौ । लोको हस्तिरत्नस्य मारणं द्रष्टुमसमर्थो हाहाकुर्वन्नुर्ध्वस्थितैर्भुजै राजानमुवाच - " हे क्षितिवल्लभ ! अयमन्यगजासवः सुशिक्षितो दक्षिणावर्तवद् दुष्प्रापो वालनीयोsस्ति, " राजं ! स्एवं प्रभुरसि तस्मादपराधिनोर्यदिच्छति तत् करोषि परम्स्वविवेकजमयशस्तव निरङ्कुशं स्यादिति विद्धि । हे स्वामिं ! स्वया स्वयं कार्याकार्ये विचायें, तत् स्वयं विचार्य हस्तिरत्नं रक्ष, नः प्रसीद । राजाऽप्युवाच - " अस्त्वेवम् यूयं सर्वे मद्वचसेमं हस्तिपकं हस्तिरक्षणाय बदत " । ततो लोका ऊचुः " हे आधोरणशिरोमणे | इयतीं भूमिकां प्रापितं गजं निवर्तयितुं त्वं शक्नोषि ? स उवाच-“ यदि राजाऽऽवयोरभयं ददाति तदा सुखेनोचारयामि " । तदा राजलोकैर्विज्ञप्तः -" हे राजन् ! अनयोरमयं देहि । ततो हस्तिपकः शनैस्तं गजमुदतारयत् । ततो गजस्कन्धाद् राज्ञी हस्तिपकावुत्तीर्णौ । मद्देशस्त्यज्यतामित्युक्तौ तो पलायाञ्चक्राते । तो नश्यन्तौ सायंकाल एकं ग्रामं जग्मतुः । तत्रैकस्मिन्छून्ये देवालये सदैव सुषुपतुः । एकचौरो ग्रामादर्धरात्रे तदारक्षकेभ्यो नंष्ट्रा तद्देवकुले प्राविशत् । तद्देवकुलं मामारक्षकाः प्रातर्वयं चौरं ग्रहीष्याम इति वदन्तः पर्यवेष्टयन् । चौरोऽप्यन्धवत् कराभ्यां देवकुलं शोधयन् यत्र तौ शयानौ वभूवतुस्तत्र शनैर्ययौ । तस्करेण स्पृश्यमानोऽपि न हस्तिपकोजागरीत्, यतः श्रान्तस्य निद्रा वज्रलेपवत् सज्यते । परं चेषत्करस्पृष्टाऽपि राज्ञी शीघ्रमजागरीत् । तस्मिंश्चरे स्पर्शमात्रादनुरागिणी भूता सा स्वं कोऽसीत्युवाच च शनैः । सोऽपि तस्करः शनैरित्युवाच " अहं चौरोऽस्मि " अहं धावत्सु ग्रामरक्षकेषु प्राणत्राणार्थमत्र प्राविशम् । सानुरागासतीब्रुवा सा चौरमब्रवीत् For Private And Personal Use Only Iv नूपुरपण्डिताया दृष्टान्तः । ॥ ३३ ॥ Page #37 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बू स्वामि चरित्रम् | ॥ ३४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 1 “ हे सुभग ! यदि मामिच्छसि तदा स्वं रक्षामि नात्र संशयः । " चौर उवाच - " हे वरवर्णिनि ! मया कनकं सुगन्ध प्राप्तौ यतो मम पत्नी भवसि जीवितं च रक्षसि । परं कोsन प्रकारो येन मां रक्षसि तत् कथयित्वा हे धीमति । मामाश्वासय" सा प्रोवाचहे सुभग 1 ग्रामरक्षकेष्वागतेषु स्वां पतिं वक्ष्यामि " सोऽब्रवीत् -" एवमस्त्विति " । तदा प्रातःकाले शस्त्रपाणिभिः प्रविष्टेर्भूभङ्गभीषणैअमिसुमखयोऽपि पृष्टा:-" युष्मासु कश्धौर इति " । ततः सा भूत मूर्तमायेव तान् ग्रामपुरूषानुवाच " चीरपुरुषमुद्दिश्याऽयं मे पतिरिति " सा कृताञ्जलिः पुनरुवाच - " हे आतरः ! आवां प्रामान्तरे गच्छन्ती दिनापगमेऽत्र देवालये न्यवात्स्व " ते ग्रामीणाः सम्भूय पर्यालोच्यैवमूचुः" चौरस्य गृह ईदृशं स्त्रीरत्नं न संभाव्यते । इयं ब्राह्मणी वाणिजी राजकन्या या काऽप्यन्या भवेत् । इयं मूल्यऽपि पवित्रा, अस्याः पतिधीरो न भवेत् । इयं विचित्रवस्त्रभूषणा लक्ष्मीरिव वपुष्मती, यस्येयं स्त्री स चौर्येण न जीवितुमर्हति । पारिशेष्याद् हस्तिपकमेव दोषिणं मत्वा सद्यः शूलायां समारोपयाञ्चकुः । शूलाधिरोपितः स हस्तिको मार्गे यं यं ददर्श तं तं मां जलं पायय पाययेति प्रार्थयामास । तं राजभीत्या कोऽपि जलं नापाययत् । यतः सर्वोऽपि स्वरक्षापूर्वकं धर्ममाचरति तदा तेन मार्गेण गच्छन् जिनदासाख्यः श्रावकस्तेन चौरेण दृष्टो जलं याचितश्च सोऽपि तं प्रत्येवमुवाच" हे चौर तब पिपासामहं हरिष्यामि यदि मद्वचः करिष्यसि " सावत् स्वं नमोऽद्रय इति वदे यदहं जलमानयामि जलपिपासया तथा चोषयितुं प्रारंभ। ततः स कोऽपि तत् पिपासाशान्त्यर्थं राजपुरुषाऽऽज्ञया जलमानयत्। स हस्तिपक आनीयमानं जलं दृष्ट्वा नमोऽद्वय इति समुचरन् प्राणरमुच्यत । स बसंतशीलोऽपि शीलिता का निर्जरो नमस्कारप्रभावेण व्यन्तरदेवोऽभूत् । 1 L साऽपि पुंश्चली भरेण सह मार्ग प्रयय मार्ग एक नदीं जलपूरेण दुस्तरां प्राप चौरोऽपि पुंश्चली प्रत्युवाच "खाममेक For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३४ ॥ Page #38 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बूस्वामिचरित्रम् | ।। ३५ ।। Sy www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनयेनोचारयितुं न शक्नोमि यतस्ते वस्त्राभरणभारोऽम्ति हे प्रिये प्रथमं त्वं वस्त्राभरणारं समर्पय। तं प्रागू नदीपारं नेष्यामि, ततस्त्वामप्यनायासेन पारं नेप्यामि यात्रायामि तावत् त्वं शरस्तम्बे तिरोभव, एकाकिन्यपि सा पीरहं शीघ्रमेव्यामि तदा खां पृष्ठदेश आरोप्य जले तरन् पोत इव परस्मिन नेव्यामि वं सचनं कुरु " शरस्तम्बे प्रविश्य सा पुंश्चल्यपि तथा चकार । स चौरो वस्त्राभरणानि नीत्वा परं तटं गत्वेत्यचिन्तयत्-" येयं पतिं मारयामास सा मन्यनुरक्ता क्षणरागा हरिदेव ममाप्यसौ विपदेऽवश्यं स्यात्, इति वस्त्राभरणानि गृहीत्वा स तस्करो वलत्कन्धरः पश्यन्नपि हरिणवन्ननाश उद्धतक हस्तिनीय सद्योजातेव नन्ना सा गच्छन्तं तमालोक्योबाच " हे प्रिय ! मां विहाय किं यासि " चौरोऽवदत्-" त्वमेकाकिनी शणस्थितां राक्षसीमिव दृष्ट्वा विभेमि, अतस्त्वयाऽलम् " एवं वदन् स पक्षीबोड्डीयानश्यत् सा पुंश्चली पत्तिद्वेषिणी तत्रैवोपविश्य तस्थौ । स हस्तिपकजीवोऽपि देवत्वं प्राप्तः प्रयुक्तावधिज्ञानस्तां तपस्विनीं तथास्थितामपश्यत् । ततः स तो पूर्वजन्म स्त्रियं संबोधयिषुर्मुखाद् गृहीतमांसखण्डं शृगालं विचकार इतब्य स तस्या नद्यास्तटे जलाद्वहिः स्थितं मत्स्यं भोक्तुं मांसपिण्डं त्यक्त्वापयत् तदा मीनः पुनरपि नदीनीरं प्राविशत् । तद्विकृतपक्षिण्या मांसपिण्डमग्रहीत् । ततः सा नमिका शरवणोपविष्टा दुःखदीनाऽपि दृष्टकौतुका तं जम्बूकमुवाच " हे श्रृंगाल ! दुर्मते मांसपेशीं विहाय मीनं स्वमी से मीनान्मांसाच्च भ्रष्टः सन् किं त्वं पश्यसि । जम्बूक उवाच" हे नग्निके! त्वं निजपतिं त्यक्त्वा पत्युर्जाराच्च भ्रष्टा सती किं पश्यसि ? । तच्छ्रुत्वा मुष्टु विभ्यस्यास्तस्याः सव्यन्तरदेवो महर्द्धिकं स्वं रूपं दर्शयित्वैवमवोचत्-" हे पापे ! यद्यपि त्वं पापमेवाकृथास्तथापि पापपङ्कजलप्लवं जिनधर्मं समाश्रयेः । हे मुग्धे ! यो हतिस्त्वया मारितः सोऽहमस्मि जिनधर्मप्रभावात् देवत्वं For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ।। ३५ ।। Page #39 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् | ।। ३६ ।। www.kobatirth.org प्राप्तोऽस्मि मां पश्य । ततोऽहमपि जिनधर्मं प्रपत्स्य इति कृतनिर्णयां तां स साध्वीसन्निधौ नीत्वा परिव्रज्यामग्राहयत् । तस्मादस्माहम्जनायोग्यान् प्रवर्तकनिवर्तकान् दृष्टान्ताननादृत्य एवं वैषयिकं सुखं मुङ्क्ष्व । ततो जम्बूनामाऽपि जगाद "अहं विद्युन्माली सेवर इव रागग्रहिलो नास्मि; तस्य चरितं स्वं शृणु तथाहि יי Acharya Shri Kailassagarsuri Gyanmandir विद्युन्मालिकथा | इह भरतक्षेत्रे पक्षाभ्यां पक्षीव भरतार्थाभ्यां सम्पृको वैताव्यनामकः पर्वतोऽस्ति । तत्रोत्तर श्रेणिभूषणं गगनवल्लभनामकं पुरवरमस्ति यद्देवानामतिप्रियं विराजते । तस्मिन् पुरे मेघरथो विद्युन्माली चेति नामतो द्वौ प्रीतिमन्तौ तरुणौ विद्याधरी सोदरावभूताम् । तौ विद्यां साधयितुं मन्त्रयामासतुः । भूगोचरसमीपे यामस्तत्रैवावयोर्विद्या सेत्स्यति । तद्विद्यासाधनेऽयं विधिर्यत् अतिनीचकुलजाता कन्या विवाद्या ततो वर्षवर्यन्तं ब्रह्मचर्य पालनीयमिति । ततो गुरूननुज्ञाप्यात्र दक्षिणे भरतार्थे द्वावपि तो वसन्तपुरनगरमाजग्मतुः । ततश्चाण्डालाssवासं चाण्डालवेषेण गत्वा तौ बुद्धिप्रभावेण चाण्डालमारावयाञ्चक्राते। ततश्चाण्डाला आराधिताः प्रसन्नाः सन्तः प्रोचुर्युवयोश्चिरागतयोः किमन प्रयोजनमस्ति ! तत्कथयतम्। तौ सद्भावं गोपथित्वो चतुः" हे हिताः आवां क्षितिप्रतिष्ठनगरादागतो स्वः, आवां पितृभ्यां हि कुटुम्ब मध्यादू बहिष्कृतौ इति हेतोः क्रोधेन निर्यन्तौ भ्रमन्ताविहागती स्वः " ततश्चाण्डाला ऊचुः " युवामस्मत्कन्ये परिणेष्यथस्तदाऽस्मरकुकोचितं सर्व करिष्यथ, " तावुचतु:-" आम् इति । ततो मातङ्गास्ताभ्यां द्वे कन्ये काणदन्तुरे प्रादुः । विद्युन्माली तु कुरूपायामपि कन्यायां रक्तोऽभूत् न विद्यामसाधयच्च क्रमेण विद्युन्मालिभार्या गर्भवस्यभूत् पूर्णे गर्भे च मेघरथो विद्यां साधयित्वा सिद्धवियोजनि । ततो मेपरथो आतृस्नेहाद् विद्युन्मालिनमुवाच " हे प्रातः वयं सिद्धविद्याः स्मः, चाण्डालकुलं त्यज । वैतान्यसुख सम्पद्योग्यौ For Private And Personal Use Only विद्यु न्मालि दृष्टान्तः । 11 24 11 Page #40 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बूस्वामि चरित्रम् । ॥ ३७ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir भवावः, अतस्त्वं चाण्डालकन्यां त्यज । वैताव्ये खेचर्य: स्वयंवरा भाविन्यः सन्ति । " सलज्जो विद्युन्माख्यवदत्-" हे सुवत ! त्वं सिद्धविद्योऽस्यतो कृतकृत्यः सन् वैतादयं याहि । अहं तु नियमपादपं भग्नवांस्ततोऽथमः कथं नियमतरुजन्यं विद्यासिद्धिफलं प्राप्नुयाम् । हेऽनम ! इमां बराकीं जातगभीं त्यक्तुं नाहं शक्नोमि । पुनरसिद्ध विद्योऽहं स्वया सह गन्तुं जिह्रेमि । एवं साधितविद्यो याहि, अहं पुनरसाधितविद्यो बन्धूनां मुखं कथं दर्शयिष्यामि । अमुना प्रमत्तेन मयाऽऽत्मनैवात्मा वञ्चितः अहमिदानीमुयोगतत्परो विद्यां साथयिष्यामि त्वं मां आतरं हृदि धारयन् वर्षान्ते पुनरिहाऽऽगच्छेः, तदा त्वया सह साधितविद्योऽहं यामि । " ततो मेपरथश्चाण्डालीप्रेमपाशबद्धं विद्युन्मालिनं नेतुमशक्त एकाक्यपि वैताव्यगिरिं ययौ । तत्र बन्धुभिः स पृष्ट:-" त्वमेकाकी किं समागतोऽसि ! तब आता कास्ति ? " इति श्रुत्वा प्रोवाचासौ विद्युन्मालिवृत्तान्तमादितः । अवसरे विद्युन्मालिनः सा चाण्डाली प्रिया पुत्रमजीजनत् । स विद्यासिद्धिमिव तां प्राप्यामोदत । स कुबुद्धिस्तस्यां म्लेच्छयां परमप्रेम्णाssसत्तत्या च विद्याधरसुखं व्यस्मरत् । सा काणदन्तुरा चाण्डाली विद्युन्मालिना सह यथासुखं क्रीडन्ती पुनरपि गर्भं दधौ । इतश्च विद्यासम्पन्नो मेघरथस्तत्र वर्षान्ते जगाम भ्रातृस्नेहवशात् । सोऽचिन्तयदेवम्-" अहं स्वर्गाङ्गनासदृशविद्याधरवधूटतोऽस्मि । स मे आता काणदन्तुरम्लेच्छी गार्हस्थ्यनरके स्थितः । अहं पुनः सप्तभूमे प्रासादे उद्यानशोभिते निवसामि स तु श्मशानास्थिव्यासे चाण्डालकुटीरके वसति । अहं नानाविधविद्यर्द्धिभिः सिध्यमानमनोरथोऽस्मि, स तु जीर्णवस्त्रधारी कदन्नमुक् चास्ति । " एवं विद्युन्मालिनि सौत्रात्रानुरूपं चिन्तयन् मेघरथो बसन्तपुरपचनं जगाम । तत्र गत्वा आतरमुवाच - " हे आत ! स्त्वं वैतान्यगिरौ विद्याधरसुखैश्वर्य महत्तरं कथं न भुझे ! " ततो विद्युन्माली विलक्षं हसित्वेदमूचे " हे आतः । इयं पत्नी मम बालवत्सा पुनर्गर्भवती For Private And Personal Use Only विद्युन्मालि दृष्टान्तः । ॥ २७ ॥ Page #41 -------------------------------------------------------------------------- ________________ ShaMahanirain AradhanaKendra Acharya S a gar Samander . शधमक |दृष्टान्तः । श्रीजम्बू विद्यते, तस्मादिमामनन्यशरणां सपुत्रां गुर्विणी बजहृदयस्वमिव नाहं त्यक्तुं शक्नोमि । हे प्रातस्तमाद् गच्छ अन्यदा दर्शनं दद्याः, स्वामि- NI अहममुं समयमत्रैव यापयिष्यामि ख मा कुष्य ।" ततो मेवरथस्तं प्रबोथं प्रबोधमतिखिनः पुनस्ततो निरगमत् । यतोऽतिजडे मरे चरित्रम् । हितोऽपि जनः किं कर्तुं शक्नुयात् ।। अथ विद्युन्माल्यपि द्वितीये पुढे जाते चाण्डालकुलं स्वर्गादप्यधिकं मुदाऽमन्यत । वनभोज्यादिदौःस्थ्येऽपि स दुःसं न विदाश्च॥३८॥ कार । तौ चाण्डालीकुक्षिभवी बाली सलीलमुदलालयत् । स ताभ्यां क्रोडस्थाभ्यां पुनः पुनर्मूत्रयां गन्धोदकस्नानमिव मूत्रस्नानममन्यत । तं म्लेच्छयपि सुभगमन्या पदे पदे ततजे; तथापि तदासक्तः स चाण्डाल कुलकिडरो बभूव । मेघरथः पुनर्भातृस्नेहवशादागत्य गद्गदया वाचा विगुम्मालिनमालिनय जगाद-“हे कुलीन एवं चाण्डालकुले मा तिष्ठ, तवात्र काऽऽस्था।।सो मानसोपनः किं गृहसोतसि रमते!। यत्र कुले स्वमुत्पन्नोऽसि तस्कुर्कन मलिनीकुरु । यथा धूमेनाग्निस्तथा स्वमनेन दुराचारेण मलिनो जातः ।" एवं प्रबोध्यमानोऽपि स नागन्तुमैच्छत् । ततो मेषरथो नामत्र पुनरागमिष्यामीत्युक्त्वा ततोऽगमत् । मेघरथो बुद्धिमान् सुखराशिलेमे, विद्युन्माली तु भवसागरे बनाम । हे पासेने। विद्युन्मालीवोत्तरोत्तरसौख्यातिलम्पटो रागान्धो न भविष्यामि । ततः कनकसेनोवाच-" हे स्वामिन् । किचिम्मामपि मानव । शवयमक इव स्वमतिशयं न कुरु । तथाहि शहधमककथा। शालिग्रामे कश्चिदेकः कृषीवलो बभूव । स प्रातरारम्य सायं यावन्नित्यं क्षेत्रं ररक्ष । स क्षेत्रसमुद्रे मधपोतमारूदः शशब्देन ॥३० For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूरादागच्छतः सत्वान् पाययामास एकदा चौरा गोधनं चोरयित्वा क्षेत्रसमीपे समागताः शङ्खनादं श्रुत्वैवमचिन्तयन्- " अहो ! अमी ग्रामपुरुषा गोधनं बालयितुकामा अमेऽप्याजग्मुः, यदयं शङ्खनादोऽतिनिकटे भवति " इति विचार्य ते चौरा गोधनं परित्यज्य प्रातस्तरुत्थखगवत् दिशो दिशं पलायाञ्चक्रिरे । ततस्तत् क्षुभितं गोधनं शनैः शनैश्वरदरुणोदयसमये तत्क्षेत्रसमीपमागमत् । स कृषीवलो गोमुखाभिमुखं यावद्दधाव तावन्निर्मनुष्यं सर्व दैवमचिन्तयत् मम शङ्खशब्दं श्रुखा तस्करा गोधनं तत्यजुः तत्राभिशङ्कया, पापः सर्वत्र शङ्कते । निःशङ्कः स कृषीवलस्तद्द्बोधनं गृहीत्वा माने सर्वस्मै ददौ स उवाच" मां देवतयाऽदो गोधनं दत्तं भवद्भिर्गृक्षतामिति । ततः स ग्रामवासिजनसमूहेन गोमान् कृतः । ग्रामस्तु तं श्रामयक्षमिव मेने, यतो यो ददाति स देवता भवति । स कृषीवलो लब्धप्रसरो द्वितीयेऽपि वर्षे क्षेत्रं गत्वा तत्र निशि शङ्खं मातुमारेमे । एकदा त एव चौरा अन्यस्माद् ग्रामाद् गोधनं हृत्वा तत्क्षेत्रस्य निकटे महानिशि समाजग्मुः । तस्य शङ्खश्रमस्य महान्तं शङ्खध्वनिं श्रुत्वा सुष्ठु सौष्ठवं समाश्रित्य परस्परं जगदुः- अत्र प्रदेशेऽत्र क्षेत्रे पुरा शङ्खध्वनिर्यथा श्रुतस्तथाऽधुनाऽपि श्रूयते । ते गुहास्त एवावासाः सन्ति । कोऽप्ययं क्षेत्रपालकोऽस्ति, प्राणिभ्यः क्षेत्ररक्षार्थं शङ्ख नूनं धमति । वयं धिक् यत्पुरा शङ्खध्मानेन वश्चिता अभूम " ततस्ते तस्करा तूलवर्तिका इव हस्तान् घर्षयन्तो दन्तैरधरान् पीडयन्त यथा गोस्तनात् वत्सास्तथा हस्तिनः शुण्डादण्डानिव लकुटानुत्थापयन्तो क्षेत्रान्तर्गोवृषा इव शस्यान्यान्दोलयन्तश्चौरकुञ्जराः शङ्खनादानुसारेण गच्छन्तस्तं मञ्चारूढं शङ्खथमं नरं ददृशुः । ते मञ्च काष्ठान्यान्दोस्य मञ्चं भूतले न्यपातयन् । सोऽपि कृषीवलो निराधारो भुवि पपात यतो निराधारं न किञ्चिदप्यवतिष्ठते । ततश्चौराश्च कणमूटकवत् तं लकुटैरताडयन् । स भुआन इव मुखे पञ्चाङ्गुलीश्चिक्षेप ते चौरास्तत्करौ संयोज्यास्थिनिर्मग्नबन्धं बद्ध्वा बद्धाञ्जलिमिव तमलक्षयन् । चौरास्तस्य गवादिवत्रान्तं धनमग्रहीषुः । तदा For Private And Personal Use Only शङ्खधमकदृष्टान्तः । ॥ ३९ ॥ Page #43 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बूस्वामिचरित्रम् | ॥ ४० ॥ www.kobatirth.org 46 क्षेत्रपालो नग्नः सन् क्षेत्रपाल इवाभवत् । ते चौराः शङ्खधमं तत्रैव मुक्त्वा ययुः । प्रातर्गोपास्तं पप्रच्छुः सोऽपीदम चकथत् -" घमेद्धमेत्, परन्तु नातिधमेत्, यतोऽतिध्मातेन यद् घ्मातोपार्जितधनं तन्मया हारितम् । हे नाथ ! तस्मात् तवाप्यतिशयः कर्तुं नोचितः । अस्मानपि पाषाणकठोरस्स्त्वमवज्ञातुं नार्हसि । ततो जम्बूरम्बुशीतलबाचोवाचअहं यथा शैलेयवानरो बन्धनानभिज्ञस्तथा नास्मि । तथाहि Acharya Shri Kailassagarsuri Gyanmandir शैलेयवानरकथा । arraseध्य विन्ध्यो नाम गिरिरस्ति । तत्रैको महावानरयूथपतिर्बभूव विन्ध्याद्रिवनगहरे कुमार इव स यूथसम्भवान् सर्वान् वानरान् निराकरोत् । स एवैको महाबलो वानरीभिः सार्धं बहुवनिता राज्यसाम्राज्यखलीलां वितन्वन् रेमे । एकदा कश्चिदू युवा वानरो मदोद्धृतो वानरीरागाद् वृषस्यन् तं वानरमनाहृत्य कस्याविद्वानर्या भयलदन्ताङ्कुरं पकारुणविकसद्दाडिमभं मुखं चुचुम्ब । कस्याचिन्मुखं केतकीपुष्पपरागेणाऽऽच्छादयामास । कस्याश्चिद् गले गुआहारं स्वयं कृत्वा पर्यथापयत् । कस्मैचिद् विश्वदलैर्वीटिकां कारं कारं समर्पयामास । कामपि निर्भरमालिङ्गय प्रालम्भहिण्डोलकमध्यास्त । एवं बहुबलगर्वादप्रेतनं यूथपं न जानानो निःशङ्कं वानरीभिररंस्त । तदा कयाsपि नखैः कण्डूय्यमानलाङ्गूल, कयाऽपि प्रसृज्यमान सर्वाङ्गरोमराजिः, कयाऽपि कदलीतालवृन्तेन वीज्यमानः, कयाऽपि कमलनालैः क्रियमाणावतंसक उच्चैः शिखरस्थः स जरन् यूथपतिर्द्राग् वानरयुवानं तं दृष्ट्रा कोपादधावत् । लाङ्गूलं नर्तयन् स वानरयूथपतिस्तं वानरयुवानं रोषेण पाषाणखण्डेन जघान । ततः स वानरेन्द्रयुवाऽपि लोष्टाहतः सिंह इव क्रुद्धो घुरघुरारावं कुर्वस्तं प्रत्यभावत् ।मिथः क्रोडीकृतसर्वाङ्गौ तौ दुईदावपि सुचिरान्मिलितौ सुहृदाविव भूतौ दन्ताभैखट टेति अङ्गुलीभिश्चटचटेति परस्परं युध्यमानौ तौ For Private And Personal Use Only शैलेय वानर दृष्टान्तः । ॥ ४० ॥ Page #44 -------------------------------------------------------------------------- ________________ SinMahavir dain AradhanaKendra www.kobatirtm.org Achey Sur Keserun G endir श्रीजम्बू स्वामि चरित्रम् । स्थविरादृष्टान्तः ॥ ॥४१॥ वपुषि व्यापपतुः । तदा परस्परं दन्तनखक्षतक्षतजशोणितचर्चितौ परिहितरक्तचोलकाविव तौ शुशुभाते । क्षणाद्वन्धं क्षणान्मोक्षं प्रयुञ्जानौ तावुभौ यथा धूतकारी कीडतस्तथा युध्यमानौ तौ रेजतुः । अन्ते वानरयूना मुष्टिप्रहारेण भन्मास्थि: स वृद्धकपिः शीघ्रं शीघ्रमपससार, मन्द मन्दं च त्वढौकत । ततो युवा वानरस्तं वृद्धवानरमपसरन्तं लोष्टपातेन जघान, तेन वृद्धवानरमस्तकं पुस्फोट । ततः प्रहारपीडितः स वृद्धो यूथपतिर्वानरो दूरोस्पातिमुक्तवाणवनंष्ट्वा दूरं ययौ । ततः महारपीडितस्तृषितः स भ्रमन्नेकस्मिन् गिरौ प्रक्षरच्छिलाजतु ददर्श । स जलबुद्ध्या शिलाजतुनि मुखं न्यधात् । ततस्तन्मुख भूमेरुत्थितमिव तत्रैव विलग्यास्थात् । तेन मन्दमतिना मुखमाकर्षानीति शिलाजतुनि निक्षिप्तौ बाहू लगित्वा तस्थतुः । ततस्तेन क्षिप्तौ पादौ मुसहस्तवद् विलग्नौ । अथ स कीलितपञ्चाङ्ग इव तत्रैव कालधर्ममवाप । पाणिपादाऽवद्धः सः वामरो यदि मुखमाकर्षत् तदा मुच्येत शैलजलात् , अत्र न संशयः । यथा जिहेन्द्रियमात्रलुब्धो मुग्धो वानरो नष्टः, एवं शैलेयनिभासु नारीषु पञ्चससपैहषीरपि मजन् देही कथं न विनश्येत् !, तथाऽहं तु नास्मि । अथ नभासेना कृताञ्जलि ऋषभनन्दनमुवाच-" त्वं स्थविरावन्मा मूः, स्थविरायाः कथा यथा स्थविराकथा एकस्मिन् पामे नामतो बुद्धिः सिद्धिश्च स्थविरे बभूवतुः । ते द्वे अपि परस्परसख्यौ नित्यमत्यन्तदुःस्थिते अभूताम् । तस्य प्रामस्य बहिः प्रतिष्ठितः प्रसिद्धो भोलका नामाभीप्सितधनप्रदो यक्षोऽस्ति । तं यक्ष बुद्धिनाम्नी दीना स्थविरा प्रत्यहमाराधयामास । सा त्रिसन्ध्यबामपि देवकुलं समाजयति स्म, यक्षाय च पूजनपुरस्सरं नैवेद्यमर्पयाश्चके । अन्यदा तुष्टो यक्षस्ते किं ददामीति जगाद, यत आराध्यमानः कपोतोऽपि प्रसीदति । ततो बुद्धिरुवाच-" यदि स्वं तुष्टोऽसि तदा तद्देहि येन मुखसंतोषभागहं जीवामि"। यक्ष उवाच-" हे स्थविरे ॥४१॥ For Private And Personal use only Page #45 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुद्धे सुस्थिता भव, मम पादमूले दिने दिने एवं दीनारं प्राप्स्यसि " ततः सा तत्प्रभृति प्रत्यहं दीनारं लभमाना कृतकृत्याऽभूत् । स्वजनाज्जनपदाच्च सा वृद्धाऽधिकधनवस्यभूत् या स्वप्नेऽपि सुन्दरवस्त्रादिसम्भारं नापश्यत् सा प्रतिक्षणं नवं नवं वस्त्रं भूषणं च राशीव पर्यधात् । यस्याः पुनः काञ्जिकेच्छाऽपि नापूर्यंत, तस्याः सहस्रशः कुण्डोध्न्यो धेनवो बभूवुः । याऽऽजन्मापि जीर्णतॄणकुटीरे न्यवसत् सा बेदीमत्तगजशोभितं प्रासादमकारयत् । या परगृहगोमयत्याग कर्मणाऽजीवत् तस्याः स्तम्भलग्नाः पाञ्चाल्य इव दास्यः सेविका बभूवुः । या स्वमास चिन्ताकुलिता सदाऽभूत् सा यक्षदचसम्पदा दीनानुद्ध प्रारेभे । ." ततः सिद्धिनाम्नी स्थविरा तादृशीं बुद्धिसम्पदं दृड्डा जातमस्सराऽचिन्तयत्-" अहो अस्याः कुत ईदशी सम्पत् सम्पन्नाऽभूत् ? भवतु, अस्याः सदा सखीत्वेनाहं विश्वास भागस्मि, तस्मादिमामेव चाटुशतानि कृत्वा प्रक्ष्यामि " । एवं विचिन्त्य बुद्धिमती सिद्धिर्बुद्धि स्थविरामुपययौ । बुद्ध्या च प्रियसखीति सा सत्कृता सत्युवाच " हे सखि बुद्धे तवेदृश्यचिन्तिता सम्पत् कुत आगात् सब सम्पद्दर्शनेन चिन्तामणिः प्राप्त इवानुमीयते । अथवा किं ते कोऽपि राजा प्रासीदत्वा काऽपि देवता, किं वा किमपि निधानं प्राप्तम् ? वा किं कोऽपि रसः साधितस्त्वया, हे सखि | सम्पद्वत्या वयाऽहमपि सम्पत्तिमत्यभूवम् । अथ मया दारिद्र्यदुःखाय जलाझलिरदायि । अहं त्वं त्वमदम् प्रीत्या देहेऽप्यावयोर्न मेदोऽस्ति । आवयोः परस्परं किमपि नाकथनीयमतस्त्वं कथय-" इयं सम्पत् कुत आगमत् ” । ततो बुद्धिस्थविरा तद्भावमबुध्यमाना यथातथमकथयत् यथा मया यक्ष आराधितः, यथा च यक्षण सम्पद् दत्ता, तथा साऽख्यात् । ततः सिद्धिस्तच्छ्रुत्वा दध्यौ- " साधु साधु ममापि धनोपार्जनोपायो निरपायो भविष्यति । अहं सविशेषं यक्षमाराधयिष्यामि, For Private And Personal Use Only स्थविरादृष्टान्तः । ॥ ४२ ॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra भीजम्बू स्वामि चरित्रम् । ॥ ४३ ॥ 龋 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मे सविशेषा सम्पद् भविष्यति । अथ धनप्राप्त सिद्धिस्थविरा बुद्धिदर्शितप्रकारेणाहर्निशं यक्षमाराधयितुमारेमे । सा सिद्धिविविधभक्तिभिः खटिकाधातुभिर्येक्षस्य मन्दिरं भूषयामास तथा सोपानश्रेणि चालञ्चकार । कर्तव्यभक्तिप्रकारांस्तन्निभान् गणयन्तीव सा स्वस्तिकरेखाभिर्यक्षाङ्गणं भूषयामास । सा स्वयं जलमानीय प्रत्यहं स्वीकृतोपासनानियमा यक्षं स्नपयामास सा स्वयमाइतैर्विश्वदलकरवीरतुलसीकुब्जकादिभिर्यक्षं त्रिसन्ध्यं पूजयाञ्चकार सा यक्षमन्दिरे यक्षाभियोग्यव्यन्तरीवैकभक्तोपयासादितत्पराऽहर्निशं न्यवसत् । तत एवमाराधितस्तुष्टो यक्ष उवाच - " हे महाभागे ! अहं तुष्टोऽस्मि । यदिच्छसि तत्प्रार्थयस्व " । अथ सा सिद्धिः पूर्णसम्पदं यक्षं प्रार्थयाञ्चकार " हे यक्ष ! त्वया मत्सख्यै बुद्ध्ये हृतं तद्विगुणं मे देहि " । ततो भोलाख्यो यक्ष एवमस्त्विस्युक्त्वाऽन्तर्दधौ । ततः सिद्धिरपि क्रमेण बुद्धितोऽधिकसम्पतिभाक् समजनि । बुद्धिः सिद्धिं द्विगुणसम्पतिला मेनाधिकार्द्ध दृष्ट्वा पुनरपि यक्षमाराधयत् । यक्षोऽपि तुष्टस्तस्यै तद्विगुणं धनं ददौ । ततः सिद्धिस्तस्याः स्पर्धया पुनरपि यक्षमाराधयत् । ततस्तुष्टे यक्षे दुष्टात्मा सिद्धिश्चिन्तयामास" अहं प्रसन्नाद्यक्षाद् यत्किञ्चित् प्रार्थयिष्ये तद्विगुणं द्रव्यं बुद्धिर्यक्षमाराध्य प्रार्थयिष्यति । तस्मादहं तथाचे यद् द्विगुणमर्थितं बुद्धेरपकाराय जायेत तदा मे बुद्धिः साथीयसी स्यात् । इति चिन्तयित्वा मे नेत्रमेकं काणीकुरु इत्ययाचत । यक्षेणैवमस्त्वित्युक्ते सद्यः सा काणा बभूव । ततो बुद्धिः पुनर्मम सख्यै यक्षः किमप्यधिकं ददाविति तद्विगुणकाङ्क्षिणी सती यक्षमाराधयामास । ततस्तुष्टाद् यक्षाद् बुद्धिरप्येतादृशं प्रार्थयामास " हे यक्ष ! सिद्ध्यै यद् दक्षं तद्विगुणं मे देहि । " यक्ष एवमस्थिति कथयित्वा तिरोदधे । सा बुद्धिः सद्योऽन्धाऽभवत् । यतो देवतायचो मिथ्या न भवति एवं बुद्धिस्थविरा पूर्वमाप्तया सम्पदाऽतृप्ताऽतिलुब्धा स्वेनैव स्वं विनाशयामास । एवं मानुषश्रियं प्राप्यातिश्रियमिच्छंस्त्वमप्यन्ध स्थविरावद् भविष्यसि ॥ For Private And Personal Use Only स्थविरादृष्टान्तः । ॥ ४३ ॥ Page #47 --------------------------------------------------------------------------  Page #48 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya Sur Kallassagerar Gyanmandir श्रीजम्बूस्वामिचरित्रम् । जात्याश्वदृष्टान्तः। ॥४५॥ स्वादूनि हरितानि तृणानि स्वयमेव भोजयामास । स स्वयं तमश्वं वालुकामध्ये लोष्टकण्टकहीने भूप्रदेशे मुखरज्जो धुवा वेल्लयामास । स - स्वस्नानसमये सुगन्धिभिः स्नानीयरेकतप्तजलस्तमचं स्नपयामास । नीरोगोऽयं न वेति प्रत्यहं तमश्वं परीक्षितुं तस्य नेत्रपक्ष्मणी पयस्य पर्यस्य ददर्श । स्वयं तमारुह्य स प्रथमधारया सुखं वेल्लयन्ननुदिनं सरसिजलं पाययितुं निन्ये । तस्य गृहस्य सरोवरस्य चान्तरे महज्जिनमन्दिरमासीत, यत् संसारसागरस्यान्तरीपमिव कदापि तेन नाऽऽकान्तमभूत् । अर्हन्मन्दिरानादरो माभूदिति सोऽश्वारूढनिःप्रदक्षिणीकृत्य गमागमकाले प्रतिदिनं स्वं कृतार्थयन्नासीत् । स देवतत्त्वज्ञोऽधारूढोऽपि देवमबन्दिष्ट, प्रमादो मा भूदित्यश्वादुत्तीर्य न प्राविशत् । जिनदासस्तमश्वं तथाऽशिक्षयत् यथा स सरोगृहं चैत्यं च बिहायान्यत्र नागच्छन् । यथा यथा शनैः शनैः सोऽश्वकिशोरो ववृधे तथा तथा राजगृहमध्ये सम्पदो ववृधिरे । तदश्वकिशोरप्रभावेण स राजा सर्वभूपतिमध्ये आज्ञाकारकेन्द्रोऽजायत । ते चाऽऽज्ञाकरणोद्विग्ना राजान एवं वघ्यु:-" यदश्वपभावाद्वयं जिताः सोऽश्वो मारणीयोऽथवा हरणीयः" । तस्याश्वस्य तथाकर्तुमशक्तेषु राजस्वेकस्य सामन्तस्य बुद्धिमान् मन्त्री जगाद-"अहं केनाप्युपायेन तमश्वं हरिष्यामि" उपायस्य किं दुष्करम् ! यत उपायशक्तेर्मानं नास्ति । स धीनिधिमन्त्री एवं कुर्विति सामन्तेनादिष्टो मायया श्रावकीभूय वसन्तपुरपत्तनमगात् । स तत्र चैत्यानि वन्दित्वा सुविहितानपि मुनीन् वन्दित्वा जिनदासगृहं गत्वा तद्गृहचैत्यमवन्दत । श्रावकबन्दनेन जिनदासं धूर्ततया श्रावकत्वं दर्शयन् स बवन्दे । अथ साधर्मिकवत्सलो जिनदासस्तमभ्युत्थाय वन्दित्वा पर्यपृच्छत्-" महाशय ! कुत आगमत् ! "। ततः कपटश्रावक उवाच-" अहं निःसारे संसारे विरक्तोऽस्मि," अहं शीनं प्रवजिष्यामि, मम गाईस्थ्येनालम् , अहं निष्कपटो धर्मचान्धवस्तीर्थयात्रां कृत्वा सुगुरोः पावें प्रभवत्पुंव्रतं व्रतं ग्रहीष्यामि ।" जिनदासोऽप्युवाच-" हे महात्मन् ! तव स्वागतमस्तु, समानशीलयोरावयोधर्मगोष्ठीसुखानि भवन्तु । धर्मिषु दानशौण्डः स तथेति ॥४५॥ For Private And Personal use only Page #49 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ४६ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir स्वीकृतवन्तं तं मायाश्रायकं निजबन्धुमिव प्रेम्णा स्नपयामास । तस्य शिरसि स्नानेन निर्मलीकृतकेशान् कस्तूरीपङ्कमलिनांश्चकार । तस्य सामन्तमन्त्रिणो मूर्धनि आलेख्यालिखितसन्निभं पुष्पमाल्यगर्भं धम्मिल्लमवन्नात् । सुगन्धिना तनीयसा चान्दनेन ज्योत्स्नासदृशेनाङ्गरागेण तस्यानम चर्चयत्। स धर्ममतिस्तं निर्दग्धागरुकर्पूरकस्तूरीवासितानि वस्त्राणि पर्यधापयत् । जिनदासः क्षणेन तदर्थं लेाचोष्यपेयाऽऽस्वाद्यहृद्यां रसवतीमकारयत् । ततो जिनदासेन हंसरोमासनमध्यासितः स मन्त्री विविधैर्भोज्यैर्विलद्वय जनपवनमभोजि । अथ भोजनानन्तरं जिनदासस्तेन दुरात्मना कपटश्रावकेण धर्मकथां प्रारेभे । तदा जिनदासस्यैकः स्वजनोऽभ्येत्योवाच - "हे बन्धो ! श्वः कल्याणकार्येण मम गृहमुपेहि; तत्र त्वया सकलमहोरात्रं स्थातव्यम्, यतस्त्वं कल्याणकुशलोऽसि, स्वया विना कल्याणं किम् ? " ततो जिनदास आमित्युक्त्वा तं विसृज्यातिहारगीः सरलस्तं कपटश्रावकमुवाच " हे अभ्यागत ! मया स्वजनगृहेऽवश्यं गन्तव्यं मयि गते महं स्वहमिति तद्रक्षणीयम्। " आमिति हसन् स स्वीचकार । ततोऽस्मिन् दुर्मती जातविश्वासो जिनदासो जगाम । तस्मिन् दिने पुरे महान् कौमुद्युत्सवो हल्लीसपूर्वकं पुरवधूरासकलायुतोऽभवत् । रात्रौ जनपदे कौमुदीमहदुर्मदे सति स मायाश्रावकस्तमश्वमादाय निर्जगाम । सोऽश्वोऽपि चैत्यस्य त्रिः प्रदक्षिणां कृत्वा वार्यमाणोऽपि तस्मिन् सरसि जगाम नान्यत्र । ततः परावृत्तः सोऽश्वः पुनर्देवालयमगात्, देवालयाद गृहं ययौ नान्यत्र कुत्रचित् । स दुःसामन्तसचिवस्तमश्वमन्यत्र नेतुं शक्तो यावन्नाभूत् तावद् रात्रिः प्रकाशिताऽभूत् । स दुरात्मा पलायिष्ट । सूर्य उदगात् तदा जिनदासोऽपि गृहं प्रति न्यवर्तत। आगच्छज्जिनदासो जनमुखादिदं शुभाव" तवाश्वः कौमुदीमहे सकळां रात्रिं वाहितः " किमेतदिति चकितो जिनदासोऽपि गृहमगात् । तमश्वं श्रान्तं क्षामं स्वेदमलिनं च ददर्श । भाग्येनायमश्वोऽस्ति, अहं तु धर्मच्छलेन वञ्चितोऽस्मि इति स हर्षविषादी प्राप तत्प्रभृति स तमश्वं सविशेषमरक्षत् । स उत्पथं न 1 For Private And Personal Use Only जास्याश्वदृष्टान्तः । ॥ ४६ ॥ Page #50 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् | ॥ ४७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगामेति जिनदासस्यातीय प्रियोऽभूत् । तमश्वमित्र मां कोऽप्युत्पथं नेतुं न शक्नोति । तस्मात् परलोकसुखदं पन्थानं न त्यक्ष्यामि । अथ कनकक्षीः प्रेमबन्धुरं सहासमुवाच " हे स्वामिन् ! ग्रामकूटसुत इव त्वं जडो मा भव । " तथाहि ग्रामकूटसुतकथा । एकस्मिन् ग्राम एको ग्रामकूटसुतोऽभूत्। स मृतपितृको ऽत्यन्तदुःखितमातृको बभूव । रुदती माता तमुवाच " हे पुत्र ! एवं कापुरुषशिरोमणिरसि। तब परकथां विनाऽन्यत् कर्म नास्ति । तब पिता व्यवसायी व्यवसायेनाजीवत् । आरब्धं व्यवसायं सदा निरवाइयत् । त्वं तु युवाऽपि व्यवसायं कदापि नारभसे । आरब्धव्यवसायस्य निर्वाह कथैव का है। तव समानवयसः स्वेन कर्मणा जीवन्ति । त्वं पद्मशण्ड इव भ्राम्यन् निष्कर्मा सन् न लज्जते । मदारिद्र्येणेदमुदरं बिभर्षि । त्वमुदरे भृते कोशो भृत इति मन्यसे । " ततः पुत्र उवाच" हे मातः ! अतः परमहमनर्गलो न भविष्यामि, धनोपार्जनोद्यमं करिष्यामि । हे मातर्यथा मे पितोत्साही प्रारब्धं व्यवसायं धनोपार्जनाय निरवाहयत् तथाऽहमपि करिष्यामि । एकदा ग्रामसभायामुपविष्टस्य पश्यतस्तस्य कस्यचित् कुम्भकारस्य गर्दभः पादबन्धनं त्रोटयत्वाऽनश्यत् ! पछायमानं तं गर्दर्भ कुम्भकारोऽप्यन्वधावत् । खरं घर्तुमशक्तः स इदमूर्ध्वबाहुरुवाच - " भो भो ग्रामसभोपविष्टाः सर्वेऽपि आमबालकाः ! युष्माकं मध्ये कोऽपि समर्थोऽस्ति यो मम खरं धृत्वा मेऽर्पयेत् ततो ग्रामकूटतस्तस्मादर्थलाभं विचिन्तयन् धावित्वा तं खरं पुच्छे वृन्ते फलानीवाग्रहीत् । स लोकवर्यमाणोऽपि यावचं खरं नामुचत् तावत्तत्पादाघातेन भग्नदन्तः सन् भूतलेऽपतत्। तस्मात् हे नाथ ! स्वमप्येवमसद्द्मह मनुत्सृजन् यत्फलं प्राप्स्यसि तन्मया न किमपि ज्ञायते । अथ जम्बूनामा हनुवाच - "स्वकार्यमहिल: सोल्लक इव नाहमस्मि तथाहि For Private And Personal Use Only ग्रामकूटसुत दृष्टान्तः । ॥ ४७ ॥ Page #51 -------------------------------------------------------------------------- ________________ Son Mahavir Jain Aradhana Kendra Acharya Shri K agarur Gyarmandir सोल्लक श्रीजम्बू स्वामिचरित्रम् । दशन्तः। ॥४८॥ सोल्लककथा। एकस्य भुक्तिपालस्यैकोत्तमा घोटिकाऽभूत्। तां स पुत्रीमिव स्वयमलालयदपालयच्च। सोऽश्वद्विदं सोलकं नामपुरुषं समादिश्य तां वृततैलौदनादिभिरसेवत । परं च सोल्लको पोटिकाथै दचं स्वादुस्वादुभोज्यं किञ्चित्तस्यै दरवाऽधिकं स्वयमेव बुभुजे । सोल्लकोऽपि चिरं तया बञ्चनया घोटिकाजीवविषयमाभियोगिकं कर्जियामास, स तेन वञ्चनकर्मणा कालधर्म प्राप्य बने मूढः पान्थ इब दीर्घकालं तिर्यग्गतौ ब्राम्यन्नेकदा क्षितिमतिष्ठनगरे सोमदत्तनामकजाह्मणस्य सोमश्रीकुक्षिजः पुत्रो बभूव । सार्वती मृत्वा भवं प्रान्ता तस्मिनेव पुरे कामपताकागणिकायाः पुत्रीत्वेनोत्पन्ना । स सोझकजीवोऽपि मातापितम्म स्पन्ना । स सोशकजीवोऽपि मातापितम्या पोष्यमाणः कणभिक्षया क्रमेण यौवनं पाप । IN धात्रिभिहरियष्टिवत् हृदयाने धार्यमाणा साऽपि वेश्यापुत्री क्रमेण यौवनं प्राप। तस्याः वपुःपावनयो रूपयौवनयोः परस्परं मूण्यभूषणसाऽत्यन्तं समानेवाभवत् । मालत्या प्रमरा इव तस्यां महाधनिका ग्रामतरुणाः परस्परं स्पर्धमाना अत्यन्तमनुरक्ता बभूवुः । सोऽपि त, यतः कामः सर्वदूषो भवति । सा वेश्यापुत्री महाधनिभिर्भूपामात्यष्ठिपुत्रादिभिः सह । रममाणा तं ब्राझणसुतं तिरश्चकार, परन्तु स तां दृष्दैवाजीवत् । सा तु तं दरिद्रं दृष्ट्यापि न सम्भावयामास । यतो वेश्यानामयं स्वभावोऽस्ति NI यद्धनिनि रागो भवति न तु दीने । स ब्रामणसुतः कामबाणपीडितस्तत्पाचं त्यक्तुमसक्तस्तस्या दासत्वं स्वीचकार । स कृषिकर्माणि सारथ्य जलवाहनं कण पेषणं च चके । तस्य किमप्यकार्य नामूत्, स बहिष्क्रियमाणोऽपि तदान बहिर्जगाम | तृषां बुभुक्षां भर्सना ताडनायपि सेहे । तस्मायुष्मासु पोटिकासहशीयहमामियोगिकं कर्म नार्जयिष्यामे यथा सोऽर्जयत्तथा, युष्माकं युक्तिकल्पनैरलम् । ततः कमलवस्युवाच-" हे नाथ ! मा साहसपक्षिवत् त्वं साइसिको मा भूः, तथाहि . ॥४८॥ 1 For Private And Personal use only Page #52 -------------------------------------------------------------------------- ________________ San Martin Arana Kendra Acharya Sa K asagaren amander श्रीजम्बूस्वामिचरित्रम् ॥४९॥ मासाइस| पक्षि|दृष्टान्तः । 14 मासाहसपक्षिकथा । एकः पुमान् दुर्भिक्षपीडितः स्वजनं विहाय महता सार्थेन सह देशान्तरे चचाल । एकस्मिन् महावने सार्थ आवासिते सति स एकोऽपि वणकाष्ठाचानेतुं नियंयो। तदा समगहरे एका पक्षी सुप्तव्याघ्रमुखादन्तलग्नासखण्डान्यादाय वृक्षमारोहत् । मा साहसमिति पुनः I पुनर्भणन् मांसखादकः सः पक्षी तेन पुरुषेण सविस्मयमगादि, मा साहसमिति भणसि व्याप्रमुखाम्मसिं च खादसि, खं मूर्यो दृश्यसे, यतो वचनानुरूपं न करोषि । " तस्मात् साक्षाद् भवसुखं हित्वाऽदृष्टसुखेच्छया तपश्चिकीर्षुत्वमपि मासाहसपक्षिवदसि । ततो इसित्वा जम्बूरुवाच-"खदचसा नाहं मुद्यामि, मित्रत्रयकथां जानानोऽहं स्वार्थान्न अश्यामि । मित्रत्रयकथा। तथाहि क्षितिप्रतिष्ठनगरे जितशत्रुभूपतेः सर्वत्राधिकारी सोमदत्तनामा पुरोहितोऽभूत् । तस्य सहमित्रनामैकः सुहृदभूत्, स भोजनपानादिमिरेक्यवान् सर्वत्र मिलित आसीत् । तस्य पुनः पर्वमित्रनामाऽपरः सुहदभूत् । स च पर्वस्वागतेष्वेव सन्मान्य आसीनान्यदा । तस्य प्रणाममित्रनामा तृतीयः सहदभूत् , स यथादर्शनं वार्तालापकमात्रो बभूव। एकदा तस्य पुरोहितस्य कस्मिश्विदपराधे । समागते भूपतिश्चण्डशासनस्तं निग्रहीतुमैच्छत् । दीनः पुरोधा राजाभिप्रार्य विज्ञाय रात्रावेव सहामित्रनाममित्रस्य गृहं ययौ । अब मे राजा रुष्ट इत्युक्त्वा पुरोहितस्तमुवाच हे मित्र वहेऽशुभामवस्थां गमयामी 'ति । हे मित्र I भापकाले अपस्थिते मित्रं ज्ञायते, तस्मात् त्वं स्वगृहे मां गोपयित्वा मित्रता सफलीकुरु ।" ततः सहमित्र उवाच-“हे मित्र | भावयोः सम्पति मैत्री न भवितुमईति, यावद्राजभयं ते न तावदेव नौ मैत्री। मङ्हे राजदूषितो वसंस्त्वं ममाप्यापदे स्याः, ज्वलदूर्णमूर्णायु को नाम गृहे क्षिपेत् ! । अहं ॥४९॥ For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ San Martin Archana Kendra श्रीजम्यू स्वामिचरित्रम् । मित्रत्रयदृष्टान्तः। ॥५०॥ त्वत्कृते सकुटुम्बमात्मानं कथमनः पातयिष्यामि, तस्मादन्यत्र याहि, तब कल्याणमस्तु" एवं सहमित्रेणानाहतः सोमदत्तः शीघ्रं पर्वमित्रस्य गृहं यमौ । तत्र स द्विजस्तदाश्रयमीप्युस्तथैव राजकोषवृत्तान्तं न्यवेदयत् । पर्वमित्रोऽपि पर्वमैच्या निष्कबकाम्यया महाप्रतिपत्या तं दृष्ट्वोबाच-“हे सखे! खयाउनेकपर्वसु संभाषणादिभिः स्नेहप्रकारैर्मपाणा अपि कीता, हे प्रातर्यदि तव दुःखभागहं न भवामि तदा मम कुलीनस्य कुलीनता नावतिष्ठते । त्वत्पेमाधीनोऽनर्थमपि सहे, किन्तु मे कुटुम्बमप्यनर्थ गच्छेदिति दुःसहं प्रतिभाति । हे सखे 1 कुटुम्बमपि मेऽतिमियं स्वमपि प्रेयानसि, अत्र किं करोमि ! इतो व्याघ्र इतस्तटी वर्तते । सकीटकपलाशवदहं बालपरिवृतोऽस्मि, तस्मात्तेभ्यो बालेभ्योऽनुकम्पय । तब स्वस्त्यस्तु, स्वमन्यत्र याहि । " एवं सत्कृत्यापि तेन स पुरोधा दूरीकतो निर्ययौ । यतो देवे रुष्टे पुत्रोऽपि शत्रूयते । चस्वरपर्यन्तमनुगम्य परावृतः पर्वमित्रः । ___अथ दुष्पापरोधाः पुरोधा व्यसनवारिधिर्दथ्यो-" मया ययोरुपकृतं तयोः परिणामोऽयम् , तस्मात् कस्य सम्पति दीनोऽहं पारिपाश्विको भवामि । अद्य प्रणाममित्रस्य मित्रस्य समीपं यामि । तत्रापि में प्रत्याशा नास्ति, यतस्तस्मिन् वाङ्मयी प्रीतिरस्ति, यद्वा वितर्केणालम् । सोऽपि किश्चिम्मित्रं वर्तते, तस्मात्तमपि पश्यामि, यतः कस्यापि कोऽप्युपकारको भवति । इति प्रणाममित्रस्य गृहं ययौ। सोऽभ्यागतमात्र तं कृताञ्जलिरभ्युत्तस्थौ, उवाच च-" तव स्वागतमस्तु, युष्माकं किमीरशी दशा वर्तते । मया कि प्रयोजनं कथय यदहं ते करवाणि" ततः पुरोहितो राजवृतान्तमाख्याय तं प्रतीदमुवाच-“हे सखे। अभ्य राज्ञः सीमा स्वक्ष्यामि, मे सहायतां कुरु ।" सोऽप्युवाच--" हे सखे ! प्रियालापैः तवाहमूणी बर्ते,. अधुना ते साहाय्यं कृत्वाऽनृणी भविष्यामि। स्वं मा भयं कार्षी र्यतस्तेऽहं पृष्ठरक्षकोऽस्मि । मयि जीवति सति तय रोम्णोऽपि विपियं कर्तुं न कोऽपि शक्नोति," इत्युक्त्वा प्रणाममित्रः पृष्ठकृततूणीरोऽधिज्यीकृतचापो ॥५०॥ For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Achey Sur Keserun G endir श्रीजम्यूस्वामि- IN चरित्रम् । नागभीदृष्टान्तः। ॥५१॥ निःशङ्कः तं पुरोहितमग्रे चके । पुरोधास्तेन सहेष्टं स्थानं ययौ । तत्र निःशको वैषयिकं सुखमन्वभवत् । अत्र चायमुपसंहारः-तत्र जीवः सोमदत्तसदृशोऽस्ति, सहमित्रमित्रस्य तुल्यो विग्रहो भवति, यतोऽयं विग्रहः सस्कृतोऽपि कर्मराजकृतायां मरणापदि जीवेन सह मनागपि नागच्छति । सर्वे स्वजनबान्धवाः पर्वभित्रसमाना ज्ञेयाः, यतस्तेऽखिलाः स्मशानचत्वरं गत्वा निवर्तन्ते । शर्मनिवन्धनं धर्मस्तु प्रणाममित्रसहशो ज्ञातव्यः, यो धर्मः परलोकेऽपि गच्छता जीवेन सह गच्छति । तस्माद्हे मनस्विनि ! अहमैहलौकिकसुखास्वादमूढः परलोकसुखं धर्म न त्यक्ष्यामि । ततो जयश्रीरुवाच-" हे नाथ ! बुद्धिमन् ! त्वं कूटकथानकैाँ नागश्रीवत् परं मोहयसि । नागश्रीकथा । तथाहि-रमणीयनामपुरे कथापियो राजाऽभूत् । स वारे वारेण पौरेभ्यः प्रतिदिन कथां कथयामास । तस्मिन् पुर एको ब्रामणो दैन्यपीडितः संपूर्ण दिनं आम ग्राम कण भिक्षयाऽजीवत् । एकदा निरक्षरवरस्य तस्य विप्रस्य कथानकदिनमभूत् । स चेतसि चिन्तयामास" स्वनामकथनेऽपि मम जिला सन्निपातवती सदा स्खलति चेत्तदा कथाकथने कथं समर्था भविष्यति!। यद्यहं कथां कथयितुं न जान इति वदामि तदाऽहं कारागारे नीये, ततः का गतिमें भविष्यति !" तस्य विप्रस्य कुमारीकन्या तं चिन्तितमुखं दृष्ट्वा पप्रच्छ"तब का चिन्ता" ततो विप्रश्चिन्ताकारणं कथयामास । ततः कन्योवाच-“हे पितस्वं चिन्तां मा कृथाः, त्वद्वारेझं राजसमीपं गत्वा कयां कथयिष्यामि" इति स्नात्वा श्वेतवस्त्रं परिचाय राजसमीपं गत्वा जयाशिर्ष दत्वा सा राजानमुवाच-"राजस्वं कथां शृणु" राजाऽपि कन्यायास्तादृशधायन विस्मितो मृग उच्चैर्गीतिमिव कथां श्रोतुमुत्कर्णो बभूव । साऽपि कथयितुं प्रारेमे-" राजन् । इहैव पुरे नागशर्माग्निहोत्री द्विजोऽस्ति । स च कणमिकजीविकोऽस्ति । तस्य सोमश्रीनाम्नी भार्याऽस्ति, तस्याः कन्याऽहमस्मि, मम नाम नागश्रीरिति । PASS ॥५१॥ For Private And Personal use only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् । ॥ ५२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir अहं क्रमेण यौवनं प्राप्ताऽस्मि । अहं पितृभ्यां द्विजपुत्राय चहनाम्ने दत्तास्मि यतः स्त्रीणां वरः सम्पदनुरूपो भवति । अन्यदा केनाप्यौद्वाहिकेन कार्येण मां गृह एकाकिनीं मुच्या ग्रामन्तरं ययतुर्मे पितरी । मम पितरौ यस्मिन्नेव दिने ग्रामान्तरमगमताम्, तस्मिन्नेव दिने महे चट्टाख्यो विप्र आगात् । तदा पितरौ विनापि तस्य सम्पदनुसारेण स्नानभोजनादिभिरहमातिथ्यमकार्षम् । दिनात्यये तस्य शयनाय स्वगृहसर्वस्वं खट्वाप्रस्तरणमेकमदाम् । ततो मयाऽचिन्ति- " यदस्य पर्यङ्कः समर्पितः प्रसर्पत्सर्पायां गृहभूमौ कथमहं शये ! | तद्भीताऽहमस्य शय्यायां शये, गाढान्धकारावृतरात्रौ मां कोऽपि न द्रक्ष्यति । " इति निर्विकारेण मनसा तत्रैवाहमस्वाप्सम् ततश्चट्टो विप्रो मदस्पर्शन कामातुरोऽभूत् । लज्जया क्षोभेण विषयनिरोधेन च तस्य सद्यः शूलरोग उदपद्यत । स तु तेन पञ्चत्वं प्राप । तं गतप्राणं दृष्ट्वा भीताऽहमचिन्तयम्-" अयं द्विजो मम पापाया दोषेण मृत्युं प्राप, अद्य कस्य कथयामि, अत्र के उपायः ? किं करोमि ! अहमेकाकिनी तं गृहात् कथं निःसारयामि ? इत्यहं तद्वपुः कूष्माण्डमिव खण्डशोऽकार्षम् । गर्ते खनित्वा तत्रैव निधानमिव तं न्यधाम् । तंग पूरयिवोपरि समतलं कृत्वाऽमार्जयमलिपं च यथा हि तत् केनापि न ज्ञायते । तत्स्थानं पुष्पगन्धधूपैर्वासितं मया । अधुना मम पितरौ ग्रामान्तरादागतौ स्तः । राजाप्युवाच " हे कुमारि ! यदिदं त्वया कथितं तत्सर्वमपि किं सत्यमस्ति " ततः सा पुनरुवाच "हे राजन् ! एवं यानि कथानकानि शृणोषि तानि यदि सस्यानि तदा मयोक्तमप्येतत्सर्वं सत्यम् ? " हे नाथ ! नागश्रिया यथैव राजा विस्मापितस्तथा त्वमपि मां कल्पितकथानकैः किं प्रतारयसि !, जम्बूरूचे - हे सर्वाः प्रियाः ! अहं ललितावद् विषयलोलुपो नास्मि, For Private And Personal Use Only नागभी दृष्टान्तः । ॥ ५२ ॥ Page #56 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् | ॥ ५३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ललिताङ्गकथा । तथाहि — बसन्तपुरं नाम नगरमस्ति । तत्र विभूतिमानिन्द्र इवाज्ञया कन्दर्प इव रूपवान् शतायुधो नाम राजाऽभूत् । तस्य ललिताकृतिर्देवीव ललितानाम्नी भार्या श्रभूव । सा सकलकलापूर्णाऽभूत्। सैकदा स्वनयने विनोदयितुं मत्तवारणमा रुद्याधः संचरन्तं जनं द्रष्टुम रेमे विशालेन सुन्दरेण धम्मिल्लेन द्विमस्तकमिव कस्तूरी पलिश्मश्रुं समदं गजमिव वृषस्कन्धं विशालवशसं कमलतुल्यकरचरणं जात्यस्वर्णभूषितवापाणिपादं कर्पूरपूर्णताम्बूल स्फुरन्मुखसुगन्धि कामविजयपताकोपमं तिलक शोभित ललाटमङ्गरागण्याजेनेव मूर्त लावण्यवन्तं धूपायितवस्त्रसुगन्धमेदुरीकृतपथं वपुः श्रिया लक्ष्मीदेव्या द्वितीयपुत्रमिव मार्गे गच्छन्तं युवानं कंचन पुरुषं साऽपश्यत् । तद्रूपदर्शनोन्मत्तनयना सुनयना सा स्तब्धा तद्गतचित्ता चित्रलिखितैवाभूत् । सैवं दध्यौ" यद्ययं पुमान् परस्परबाहुलताबन्धन्दरमा लिङ्गयेव मया तदा मे स्त्रीजन्म सफलं भवेत् । यद्यहं पक्षिणी स्यां तदा स्वयं दूतीभूयोड्डीय गत्वाऽमुं भजे । ततस्तत्पार्श्वस्यैका चतुरा चेटी दध्यौ- "मम स्वामिन्या दृष्टिनूनमस्मिन् यूनि पुंसि रमते" । ऊचे च " हे स्वामिनि ! तव मानसमन्त्र यूनि रमते ! अत्र नाश्वर्यं कस्य नेत्रे चन्द्रो नाऽऽनन्दयति ! ललितोवाच हे बुद्धिमति ! साधु साधु त्वं मनोज्ञाज्यसि । यद्यहमिमं मनोहरं नरं भजे तदा जीवामि । अयं कोऽस्तीति तावन्मां ज्ञापय । ततस्तथा कुरु यथा सङ्गमय्यामुं मे वपु निर्वापयसि । " सा चेटी गत्वा तत्स्वरूपं ज्ञात्वा धैर्यपूर्वकं शीघ्रं राज्ये व्यजिज्ञपत्-" हे स्वामिनि ! अत्रैव वास्तव्यो ललिताङ्गनामाऽयं समुद्र प्रियनाम्नः सार्थवाहस्य पुत्रोऽस्ति । अयं सौभाग्यकामदेवो द्वासप्ततिकळावान् कुलीनो युवा चेति सुपात्रे ते मनो रमते । अस्याऽऽकृत्यनुसारेण गुणानपि निश्चिनु । लोकेऽपि 'यत्राऽऽकृतिस्तत्र गुणा वसन्ति' इति गीयते । यथा त्वं नारीष्वेका गुणवत्यसि तथाऽयमपि नरेषु । तस्माद् द्वयोर्गुणिनोर्योगं For Private And Personal Use Only ललिताङ्ग दृष्टान्तः । ॥ ५३ ॥ Page #57 -------------------------------------------------------------------------- ________________ ShaMahavir Jain AradhanaKendra Acharya Shri Kasagarsur Gymmander श्रीजम्यूस्वामिचरित्रम् । ललिता दृष्टान्तः। ॥५४॥ पट्यामि, मां समादिश । " एवं कुर्विति राश्युवाच । तदर्थ तस्या हस्ते प्रेमावरमेघजलश्लोका लेखमर्पयामास । सा दास्यपि दूतीकर्मकुशला शीनं गत्वा ललितोकवाचिकं ललिताजाय न्यवेदयत् । तद्विरसायां ललितानं चटूक्तिभिः प्रवर्त्य तन्मनः प्रसादयितुं तं लेखमदात् । स सथः पुष्पवान् कदम्ब इव उद्यत्पुलकः प्रेमप्रकाशकं तं लेख वाचयामास । तयथा हे सुभग । यदवधि स्वामपश्यं तदादि वराकी त्वन्मयं सर्व पश्यामि, तस्मान्मां स्वयोगेनानुगृहाण । स इति तं लेखं वाचयित्वाऽवदत्-" हे चतुरे ! साऽन्तःपुरवासिनी क !, अहं वणिग्मात्रः क !,कथं नौ योगः संभाव्यते, न घेतद्धृदि धतुं शक्यते, भियते चेतर्हि वक्तुं न शक्यते, यद्राजभार्यया रेस्ये। यदि भूमिस्थेन चन्द्रकला स्पष्टुं शक्यते, तदा राजपन्यप्यन्यपुरुषोक्तुं शक्यते ।" दास्युवाच" असहायस्य सर्वमपि दुष्करम् , तब वह सहायाऽस्मि, अतो हे सुन्दर ! चिन्तां मा कृथाः, त्वं महुयाऽन्तःपुरमध्येऽपि पुष्पमध्ये स्थित इव संचरिष्यसि । भयेनालम् " समये मामाइयेरिति तेनोक्ता चेटी सद्यो गत्वा हाच्छसहुवे राश्ये तदुवाच तत्प्रभृति तत्सममं चिन्तयन्त्या ललिताया एकदा तत्र पुरे सुन्दरः कौमुद्युत्सवोऽभूत् । तदा राजा शस्यपशस्यक्षेत्रायां क्षीरधवलसरोजलायां बहि व्याखेटकलीलया ययौ । तदा परितो विजनीभूते राजवेश्मनि ललिता तयैव दास्या ललितानमादयत् । सा चेटी राश्या विनोदमुद्दिश्य नवयक्षपतिमाच्छलेन से नरमन्तःपुरे प्रावेशयत् । ललिता ललितानश्च तावुभी चिराज्जाससझमी तापक्षाविव परस्पर गाढमालिलिमतुः । ततोऽनुमानादिकुशला अन्तःपुरपालका निश्चितं कस्यचित्पुरुषस्य प्रवेशोऽन्तःपुरेऽभूदित्यज्ञासिषुः । अहो वयं वञ्चिताः स्म, अति तेषां चिन्तयता राजाऽऽखेटककीडा समाप्याऽऽययौ । ते राज्ञे निष्कपटमज्ञापयन्-" हे राजन् ! अस्माकमाशयमस्ति यदन्तःपुरे कोऽपि परपुरुषः प्रविष्टोऽस्ति । तस्माद् राजोपानच्छन्दवर्जित पादकमणगोपनपूर्वकं च चौर व शुद्धान्ते प्रविवेश । सा G ॥५४॥ For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Acharya S agar Samad श्रीजम्बूस्वामिचरित्रम् ललितान दृष्टान्तः। ॥५५॥ चेटी द्वारदत्तष्टिरादागच्छन्तं राजानं हटा राश्ये शापयाञ्चकार । दासी राज्ञी च तं जारमुपरितनमार्गेणावकरराशिमिव शी बहिश्चिक्षिपतुः । स जारो गृहात् पश्चात्तमप्रदेशे महावटे पपात । ततो गुहायामुलूक इव निलीय स तत्रैवास्थात् । दुर्गन्धिमयेऽशुचौ तत्र कूपे नरकायास इव पूर्वसुखं स्मरत्रवातिष्ठत; सोऽचिन्तयश्च-" यदि कथंचिदस्मात् कूपादई निःसरिष्यामि तदाऽभीडशपरिणामभोग न करिष्यामि । " दासी राज्ञी च तत्र कूपे स्थिताय सम्मै कृपयोच्छिष्ट चिक्षिपतुः, तेनैव स जारोऽजीवत् । ततो वर्षासमये समागते गृहप्रसवणजलेन स कूपः पातकेन दुष्टधीरिव पूर्णोऽभूत् । स तेन परमवेगेन जलेन शवपद् वाढयिस्वा वपद्वारिकया बाबपरिखायामनीयत, स जलपूरेण महदलाबुफलमियाऽऽन्दोल्य परिखातीरेऽक्षेपि । ततः स जलेनातों मुमूर्छ । देवात् कुलदेवतयेवाऽऽगतया धाच्या दृष्टः संगोप्य गृहे नीतच । स कुटुम्बेन म्नानाभ्यङ्गभोजनादिभिः पाल्यमानच्छिन्न रूटवृक्ष इव पुनर्नवीनोऽभूत् । अत्रायमुपनया-यथा हि ललितानः कामभोगेषु समासक्तस्तथा देहिना जीवः । यथा राजीमोगस्तथा वैषयि सुखम् , सदापातमधुरं परिगामातिदुःखदम् । गर्भः कूपवाससमानः, मातृभुक्तानपानाधैर्य गर्भपोषणं तदुच्छिष्टभोजनसहशम् । यो मेवजलपूरिताद् विष्ठाकूपात् खालेन निर्गमः स पुद्रलोपचिता गर्भाद् योनितो निर्गमः । प्राकाराद्वहिस्थे परिखोस्सने यत् पतनं तत् सूतिकागृहे गर्भवासात् पतनम् । जलपूर्णपरिखातटस्थस्य या मूछा सा जरायुशोणितमयात् कोशाद् बहिःस्थस्य मूच्र्छा । या देवपालिका धात्री सा कर्मपरिणामसन्ततिस्त्वया ज्ञातव्या । हे प्रियाः । यदि राज्ञी ललिताङ्गरूपमोहिता सती तं चेटीद्वाराऽन्तःपुरं पुनः प्रवेशयेचदा ललितान: किं तत्र प्रविशेत् ।।" पम्य ऊचु:-" सोऽरूपधीरपि कथमनुमूर्त विष्ठागर्तपात दुःखं स्मरन् राझोऽन्तःपुरं प्रविशेत् ।।" ततो जम्बूरुवाच-" हे मियाः । सोऽज्ञानवशेन प्रविशेद पि, अहं तु गर्मसंक्रान्तिहेतुं नाऽऽवयिष्यामि ।" ॥५५॥ For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ जम्बूलियो विज्ञातदृदनिर्णयाः प्रतिबुद्धाः क्षमयित्वैवं जगदुः-" हे नाथ ! त्वं स्वयं यथा निस्तरसि तथाऽस्मानपि भवान्नि स्वारय, यतो महाशया आत्मकुक्षिम्भरित्वेन न संतुष्यन्ति । " ततो जम्बूनाम्नः पितरौ श्वशुरा बान्धवाश्वोचुः " हे जम्बूः । त्वं साधूक्तधर्माsसि, अतः परनस्माकं परिव्रज्या भवतु । जम्बूप्रभवयोः प्रव्रज्या । ततः प्रभवनामकचौरोऽप्युवाच " हे मित्र ! अहमपि शीघ्रं पितॄनापृच्छ्य तव परित्रज्यासहायो भविष्यामीह न संदेहः " " हे सखे ! तवाविघ्ननस्तु, प्रतिबन्धं मा कृथाः " इति जम्बूकुमारोऽपि प्रभवं चौरं प्रत्युवाच। ततो महामना जम्बूकुमारः प्रातःकालेऽधि निष्क्रमणोत्सवं स्वयमुचैश्चकार । कल्पवित् स खाखा सर्वाङ्गीणं चाङ्गरागं कृत्वा रत्नमयानलङ्कारान् दधौ, अयं कल्पोऽस्तीति । अथानादृतेन देवेन कृतसन्निधिर्जम्बूर्नर सहसे गोद्वायां शिविकामारुरोह । निनदन्मङ्गलवाद्यः पठन्मङ्गलपाठक उत्तार्यमाणलवणः स्वकीयमानमङ्गलः कल्पतरुरिव विश्वजनहितं दानं कुर्वाणो लोकैः प्रशस्यमानः काश्यपगोत्रजातो जम्बूः सुधर्मस्वामिगणधरचरणकमलपूर्व कल्याणसम्पदास्पदं तं वनोद्देशं जगाम । स निर्ममो गणधरशोभिताऽऽरामद्वारदेशे संसारादिव शिविकामध्यादुचतार । तत्राssue बुधितारकान् सुधर्मस्वामिपादान् पञ्चाङ्गस्पृष्टभूष्पृष्ठः सन् गणधरतो दीक्षामिच्छुजिज्ञपत्-“हे परमेश्वर ! भवसागरतरीं प्रव्रज्यां मम सस्वजनस्याप्यऽनुकम्प्य देहि " तदा पञ्चमगणधरोऽप्येवं पार्थितः सपरिवाराय तस्मै यथाविधि दीक्षां ददौ । अन्येयुः प्रभवोऽपि पितॄनापृच्छय तत्र समागतो जम्बूकुमारमनुगच्छन् परिवज्यामग्रहीत् । स प्रभवः श्रीजम्बूस्वामिचरणकमलमरालोऽभवत् । यतो गुरुणा तस्यैव शिष्यत्वेन समर्पितः । ततो जम्बूमुनिः श्रीसुधर्मस्वामिगणधरपादारविन्द मिलिन्दः दुःसहान् परीषहानगणयन् पृथिवीं व्यहार्षीत् । For Private And Personal Use Only S जम्बूप्रभावयोः प्रव्रज्या । ।। ५६ ।। Page #60 -------------------------------------------------------------------------- ________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् | 1140 11 www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir 1 सुधर्मस्वामिगणधरस्य चम्पायां आगमनम् । एकदा गणधरः श्रीसुधर्मा जम्बूस्वाम्यादिशिष्ययुतो भुवि विदरंश्धम्पानगरीं जगाम उद्भूतधर्मकल्पतरुसमः परमेश्वरो गणधरः स नगरपरिसरारामे समवासरत् । ततस्तं वन्दितुं नगरलोका भक्त्या हर्षितहृदया गन्तुं प्रावृत्तन् । झणझणशब्दयुतनूपुरा काश्चित् नार्यः पादचारेण ऋथधम्मिल्लस्थपुष्पमास्याः जग्मुः । काश्चिच नार्यः पतिभिः सह रथमारुह्य शीघ्रं शीघ्रं रथान् चालयामासुः । काश्चिच्छ्राविकात्यक्तान्यकर्माणो कपियुतवृक्षा इव कट्यारोपितवाला गृहान्निर्जग्मुः केऽपि मद्देभ्याश्वलत्कुण्डला अश्वारूढा घवलच्छत्रैर्दिवं पुण्डरीकिणीं कुर्वाणा निर्जग्मुः । शीघ्रं गच्छतां श्रीमतां परस्परसङ्घर्षताडनान्निपतितैरमुक्ताफलैम र्गि भूमिर्दन्तुराऽभूत् । तदा तस्यां नगर्यां कूणिको नाम राजा गच्छतो लोकान् दृड्डा वेत्रवरं पप्रच्छ कूणिकनृपस्य वंदनार्थ गमनम् । " अद्य किं कस्याधिदेव्या यात्रा पुरसमीपे वर्तते । कस्यापि वा महाश्रेष्ठिन उद्यापनिकोत्सवोऽस्ति !, किं कौमुदीसमानः कोऽपि महानुत्सवः समागतः १ अथवोद्यान चैत्ये पूजाविशेषो वर्तते ?, किंवा कोऽपि महात्मा जैनमुनिः समागमत् । यदेषोऽखिलनगरीजनः शीघ्रं गच्छति । " तदैव वेत्रधारी विज्ञाय तद्वृत्तं राजानं व्यजिज्ञपत्-" हे राजन् ! इह श्रीसुधर्मस्वामी गणधरवरः समवसृतो विराजते, अयं सर्वः पुरजनस्तत्पदान् वन्दितुं याति, तबैकालपत्राद्धर्मराज्यं विजयते " राजोवाच " हे वेत्रिन् ! अयं पुरजनो धन्योऽस्ति, यः श्रीसुधर्मस्वामिवन्दने एवं त्वरते । अहो अहं जाग्रदवस्थोऽपि सुषुप्तावस्थतां पापम्, यतोऽहं गणधरदेवमपि नाज्ञासिषम् तस्मादहमपि गणभृच्चरणान् शीघ्रं गत्वा वन्दे, यतस्ते पवनवद् प्रतिबद्धा एकत्र न तिष्ठन्ति इति प्रफुल्ल कमललोचनो राजोत्थाय चन्द्रकिरणैरिव | 1 For Private And Personal Use Only सुधर्म स्वामिगणधरस्य चम्पायां आगमनम्। 114011 Page #61 -------------------------------------------------------------------------- ________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya Sur Kallassagerar Gyanmandir श्रीजम्बूस्वामि- IN चरित्रम् । ॥५८॥ कूणिकनृपस्य वंदनार्थ गमनम् । निर्मिते अवलवने पर्यधात् । अथ कर्णतलयोः स्वच्छमुक्ताकिरणसमूहपूरिते सुधाकुण्डे इव मौक्तिककुण्डले दधौ । पुनईदये लावण्यनदीतीरस्थां फेनरेखामिव विमलमौक्तिकं हारमालम्बयामास । भूभारथरोऽपरकल्पवृक्ष इव स राजाऽन्यान्यपि सर्वाङ्गरत्नाळकरणानि बभार । पवनचश्चलाऽश्चलमाकाशस्फटिकषवलं तत्त्पन्नित्यन्तमिव चोलकं पर्यधात् । सुगन्धिपुष्पमाल्यगर्मितं कजलकांति प्रस्तचन्द्रवर्षर्तुमेषसमं धम्मिा मस्तके बबन्ध । शत्रुवारणः स राजा भद्रकारण भद्रवारणं सिंह इव पर्वतं निवेणित भारोहत् । स भूमिवासवो गगने विद्युल्लेखामिव कराभ्यां सणि नर्तयन् पादाभ्यां हस्तिनं प्रेरयामास । मम निर्भरैः पादधातैः पृथ्वी भरा माभूदिति स इस्ती कृपयेव मन्दं मन्दं गन्तुं प्रचक्रमे । ऊर्जितं गर्जन् मदजलं निरन्तरं वर्षन् स इस्ती जनेन भूमिगतो मेघ इवालक्षि । तथाऽऽससादिनो नृत्यन्त इव वक्ष्यन्तो मुखामस्पृष्टजानवो लक्षशोऽश्वास्तं गजं प्रायत्रुः । तत्पुरो विजयसूचकानि तूर्यवर्याप्यनेको तदायुक्त पुरुषैः परस्परं संवलितशब्दमवाघन्त । तूर्याणामभितः प्रतिध्वनिभिरपौरुषेय शब्दायमानमुद्दामं वाद्यान्तरं नमोऽभवत् । मथ सपरिच्छदो राजा श्रीसुधर्मस्वामिगणधर चरणकमलशोमितं वनोद्देशं प्राप। राजशिरोमणिः कुम्भोपरि सृणिदण्डप्रहारेण स्थापिता गजात् कक्षा गृहीत्वाऽवततार । स्यक्तपादुको दूरीकारितच्छत्रचामरो महाभुजो भूपो वेत्रिबाहुमपि विहाय वन्दारूब्छावकान् पश्यन् उद्यद्रोमाञ्चकन्चुकं स्वमपि पश्यन् भक्त्या साधारण जनसमं स्वं मन्यमानः श्रीसुधर्मस्वामिनं दृष्ट्वा बद्धाजलिना मुकटोपरि मुकटीकुवोणः स नृपो दूरादपि ववन्दे । भक्ताग्रगण्यो राजा तं नत्वा तत्पुरतस्तन्मुखदत्तदृष्टिस्तच्छिष्यपरमाणुरिवोपविवेश । ततः प्राणिकारुणिको गणधरः ओतृश्रोत्रामृतप्रपां धर्मदेशनामकरोत् । देशनावसाने गणभृच्छिष्यान् पश्यन् राजा जम्बूस्वामिनमुद्दिश्य परमेश्वरं पप्रच्छ-“हे भगवन् ! एतस्य महर्षे रूपं सौभाग्यं तेजश्च सर्वमप्यद्भुतं दृश्यते; तथाहि ॥५८॥ For Private And Personal use only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री जम्बूस्वामिचरित्रम् । ॥ ५९ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir अस्य केशा यमुनातरङ्ग कुटिलश्यामलाः, नेत्रे श्रवणान्तविश्रान्ते नासा नालकमले इव, श्रवणे नेत्रसरस्तीरस्थे शुक्तिके इव, कण्ठः कम्बुसमः, वक्षस्थले कपाटोपमम्, बहुदण्डौ सरलाबाजानुलम्बिनौ दीर्घी, मध्यदेशो मुष्टिप्रायः, जानुयुगलं गजबन्धनकाष्ठमिव, जते हरिणीजङ्घासमे, पाणिपादं कमलनिव । एतस्य रूपसम्पदं मादृशो वक्तुं किं शक्नोति । अस्य महाभागस्य सौभाग्यं वाग्गोचरतां नैति, यदेनं बन्धुवत् पश्यतो मे मनः प्रीयते । अयं महातेजाः कोऽस्ति है, तथा तेजसाऽस्य यादृशं रूपमस्ति तद् द्रष्टुं न शक्यते । अस्य महामुनेरधृष्यं चाभिगम्यं च तेजः, किं सूर्याचन्द्रमसोस्तेज एकत्राऽऽकृष्य पिण्डीकृतम् । अस्य तपोनिधेस्तेजःपुञ्जः कियत् कथ्यते, यत्पादनवकिरणानामपि विद्युद् दासीव लक्ष्यते । " श्रीज्ञातपुत्रो यथा पुरा श्रेणिकायाssवष्टे तथा सुधर्मस्वामी जम्बूप्राग्भववृत्तान्तमस्मै जगाद । इत्युक्त्वोवाच - " राजन् ! पूर्वजन्म तपसाऽस्यैतादृशानि रूपसौभाग्यतेजांसीक्ष्यन्ते " । स एव परमेश्वर उवाच - " राजन् ! अयमन्तिमशरीरश्चरमश्च केवली वर्तते । अस्मिन्नेव भवे सेत्स्यति ” । पुनः सुधर्मस्वामिनेदमुक्तम् - " जम्बूनानि शिवं गते मनःपर्यायो न भावी, परमावधिश्ध न भावी, आहारकय पुर्लब्धिर्न, तथा जिनकल्पो न, पुलाकलब्धिर्न, क्षपकश्रेणिरोहणं न, तथा कचिदपि उपरितनं संयमत्रयं न, एवमग्रेऽपि हीनहीनतरर्द्धिता भविष्यति । " राजैवं श्रीसुधर्मस्वामिवचनं श्रुत्वा तच्चरणकमले वन्दित्वा चम्पापुरी ययौ । सुधर्माऽपि सपरिच्छदस्तत्स्थानाच्छ्रीमहावीरप्रभुपादान्तिके जगाम, तत्समं च विजहार । जम्बूस्वामिनः केवलज्ञानं निर्वाणं च । श्रीधर्मस्वामिना पञ्चाशदब्देन प्रतं गृहीतम् । चरमार्हतः शुश्रूषा त्रिंशदब्द चक्रे श्रीमहावीरे मोक्षं गते गणधरवरः श्रीसुधर्मस्वामी स्थः सन् द्वादश वर्षाणि तीर्थं प्रवर्तयन्तस्थौ । ततो द्वानवत्यब्दीप्रान्ते प्राप्तकेवलो भव्यप्राणिनो बोधयन्नष्टवर्षी पृथिव For Private And Personal Use Only जम्बूस्वामिनः केवलज्ञानं निर्वाणं च । ।। ५९ ।। Page #63 -------------------------------------------------------------------------- ________________ san Manavi din Aranana Kendre www.kobatirtm.org Acharya.sinKARRssagartun syanmandir श्रीजम्बू स्वामिचरित्रम् । जम्बू स्वामिनः ताकेवलज्ञानं निर्वाणं च। ॥६०॥ विजहार । निर्वाणसमये प्राप्ते सति पूर्णवर्षशतापुषा श्रीसुधर्मस्वामिना श्रीजम्बूस्वामी गणाधिपोऽस्थापि । तीनं तपस्तप्यमानो जम्बूस्वाम्यपि केवलं लकवा सो भव्यभविकान् प्रतिबोधयामास । श्रीमहावीरस्वामिमोक्षदिनादपि चतुःषष्टिवर्षाणि व्यतीत्य जम्बूस्वामी कात्यायनगोत्र श्रीप्रभवं स्वपदे संस्थाप्य कर्मनिर्जरयाऽव्ययपदमाप । इति-शासनसम्राट्-तीर्थोद्धारक-बालबमचारि-आचार्यदेवश्रीविजयनेमिसूरीश्वरपट्टालकार-शान्तमूर्ति-समयज्ञ-आचार्यदेवश्रीविजयविज्ञानसूरीधरपट्टधर-सिद्धान्तमहोदधि--प्राकृतविदृविशारदाचार्यविजयकस्तूरसूरीश्वरशिष्यरत्नव्याख्यानवाचस्पति--पन्यासमवरश्रीयशोभद्रविजयगणिवरशिष्य-विद्वदूवर्य--मुनिश्रीशुभरविजयेन विरचितं गद्यात्मक परिशिष्टपर्वोद्दनं चरममवात्मकं श्रीजम्बूस्वामिचरित्रम् समाप्तम् । ॥६ ॥ For Private And Personal use only Page #64 -------------------------------------------------------------------------- ________________ मेम्बर तथा सहायक श्रेष्ठिव श्रीयुत उमेदचन्द सुराभाई शाह. आ कथान स्वर्गस्थ पिल छे. भाईश्री रमणलाल जीणाभाई शाह, Phone: (079) 23276252, 23276204-05 Kobe, Gandhinagar-362009. SRIMAHAJAN ARADHANA KENDRA ACHARYA SRI KAILASSAGARSUR GYANANDIR Page #65 -------------------------------------------------------------------------- ________________ herve SKCE FPV And Perseny