Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ सटीकजंबूद्वीपसङग्रहणी DE निषिध नीलवंत ५०० यो. पर्वतः सीता वा सीतोदा | महानदी वक्षस्कार पर्वत | ४०० यो. वक्षस्कार पर्वत AAA५० AAAAAAAAAA MANAÁÁÅAAX वक्षस्कार गिरेः पूर्वपार्श्वदर्शनं REEP चित्राङ्क: १६ .. नीलवन्निषधयोर्गन्धमादनसोमनसगजदन्तगिर्योः सप्त सप्त प्रत्येकं कूटानि । तथाहिं गन्धमादने मेरोरन्तिके सिद्धायतनाख्यं कूटं १ ततोऽनुक्रमं नीलवत्सन्मुखानि षट्कटानि-तयथा गन्धमादनकूटं १ गन्धिलावत कूटं २ उत्तरकुरुकूटं ३ स्फटिककूटं ४ लोहिताक्षकूटं ५ आनन्द कूटं ६ च । तत्र सिद्धायतनकूटे सिद्धदेवालयः, स्फाटिकलोहिताक्षकूटयो गङ्कराभोगवत्योर्दिक्कुमारिकयो रावासौ शेषेषु चतुर्पु कूटेषु स्वस्वनामाङ्कितदेवावासाः । एतानि च पञ्चशतयोजनौच्चानि । इति गन्धमादनकूटसप्तकस्वरूपम् । सोमनसे मेरोरन्तिके सिद्धायतनकूटं १ ततोऽनुक्रमं निषधसम्मुखानिषट्कूटानि-तघथा सोमनसकू. १ मङ्गलावतीकूटं २ देवकुरुकूटं ३ विमल टं ४ काश्चनकूटं ५ वशिष्टकूटं ६ चेति । एतानि पञ्चशतयोजनविशालोच्चानि । तेषु सिद्धायतनकूटे सिद्धप्रासादः, विमलकाञ्चनकूटयोः सुवरसावत्समित्रयोः काष्ठाकुमार्योरावासौ । शेषं पूर्ववत् स्वस्वनामादेवावासत्वम् । इति सोमनसकूटस्वरूपम् ॥ रूप्योऽष्टौ कूटानि-तथाहि-सिद्धायतनकूटं १ रुक्मिकूटं २ रम्यककूटं नरकान्ताकूटं ४ बुद्धिदेवीकूटं ५ रूप्यकूलाकूटं ६ हैरण्यवतकू' ७ मणिकाञ्चन् कूटं चेति । एतानि प्रत्येकं पञ्चशतयोजनोच्चानि । तत्र सिद्धायतने सिद्ध चैत्यं, रुक्मिरम्यग्धैरण्यवन्मणिकाञ्चनकूटेषु स्वस्वनामाङ्कितदेवावासाः । नरकान्ताबुद्धिदेवीरूप्यकूला कूटेषु स्वस्वाभिधाङ्कितदेव्यावासाः । इति रुक्मिकूटाष्टकविवरणम् ॥ महाहिमवत्यष्टौ कूटानि-तथाहि-सिद्धायतनमहाहिमवद्धिमवद्रोहिताही हरिकान्ताहरिवर्षवैडूर्याख्यानि । तत्र सिद्धायतने सिद्धालयः । महाहिमवद्धिमवद्धरिवर्षवैडूर्येषु स्वाभिधानदेवावासाः । रोहिताहीदेवीहरिकान्तासु स्वस्वनामाङ्कितदेव्यावासाश्चति । एतेषां प्रासादराजधान्यादिवक्ष्यमाणकूटवत् । इति महाहिमवत्कूटाष्टकस्वरूपम् ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154