Book Title: Jambudwip Laghu Sangrahani
Author(s): Vijayodaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपर महणी
अथ भरनोदोच्यां भरतसीमाकारी चुल्लहिमवन्नामा नमः शतयोजनोच्चो द्वादशकलाधिकद्विपञ्च शदुत्तासहस्रयो जनविशालः स्वर्णमयः । अस्य च महाहिमवदाश्रित्य न्यूनमानवाचुल्लहिमवदेवाबासत्वाच्च चुल्लडिमवदिति शाश्वतं नाम । अयं च द्वयोरपि पार्श्वयोः वेदिकावनखण्डाभ्यां सभ्यः । ति हिमवदर्ण म् । हिमवदुत्तरस्यां महाहिमवन्नाम नगो द्विशतयोजनोच्चा दशकलाधिकदशोत्तद्विचत्वारिंशच्छतयोजनविशालः काश्चनमयोऽस्ति । दक्ष्यति च 'दुसउच्चारुप,कणयमयत्ति' अयमेव वर्णो बृहद्विचारक्षेत्रादावपि । अनेनैवाभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतःणत्वं दृश्यते । जंबूद्वीपप्रज्ञप्त्यभिप्रायेण तु सर्वरत्नमयो ज्ञेयः । अस्य च महाहिमवन्नामा महधिक देवावासत्वान्महाहिमवदिति शाश्वतं नाम ॥२॥ विदेहदक्षिणस्यां चतुःशतयोजनोच्चो द्विकलाधिकाष्टशतद्विचत्वारिं शदुत्तरषोडशसहस्रयोज विशालो रक्तस्वर्णमयो निषधनामा नगोऽस्ति । अस्य च निषधदेवावासस्वाच्छाश्वतं निषधमिति नाम ॥३॥ विदेहोत्तरस्यां नीलवन्नामा नगः । अस्य वर्णनं निषधवत् । नवरं पल्यायुष्कनीलवदेव वासवानीलवदिति नाम ॥४॥ रम्यकोत्तरस्यां रूप्यपरनामा रुक्मी नगः । वर्णनं महाहिमनद्वत् । नवरं स्वनामदेवावोसत्वात् सर्वात्मना रूप्यमयत्वाच्च रुक्मीरूप्यं नाम ॥५॥ ऐश्वदक्षिणस्यां चुल्लहिमवरसमः शिखरी नामा नगः । नवरं शिखर देवावासत्वाद्वक्ष्यमाणकूटैकाद
कातिरक्तशि खर्या कारभूयो रत्न कूटसद्भावाच्च शिखरीति नाम ॥६॥ इमे षडाप वसीमाकारित्वाद्वषधा भधया गायन्ते । इति वर्षधरपर्वतवर्णनम् । सर्वेषा नगानां समुदिता एकोनसप्तत्युत्तर द्विशतसङ्ख्या नगा भवन्ति । इति तुर्य नगद्वारम् ॥
' यन्त्र कमिदम् । सख्या
पर्वतनाम
सङ्ख्या वृत्तवैतायाः
२००
कश्व-गिरयः आयतवैताढ्याः
गजदन्ता वक्षस्कारनगाः चित्रविचित्रो
२६९ सर्वसङ्ख्या अथ कूटनामकं पञ्चमं द्वारं विस्तारयति । सोलसबक्खारेमु इत्यादि । तत्राप्यादौ पूर्वकूटान्युद्दिश्य तिस भर्गाथाभिस्तत्स्वरूपं प्रकटयति ।
सोलस वक्खारेसु चउ चउ कूडा य हुंति पत्तेयं । सोमणसगंधमायण सत्तट्ट य रूप्पिमहाहिमवे ॥१३॥
पर्वतमाम
३
मेरुः
वर्षधराः
यमको

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154