Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिच्छेदः।
पञ्चविंशतितत्रज्ञो यत्रकुत्राश्रमे रतः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ १॥ असत्कार्यवादो नानेनाभ्युपगतः। असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।। १ ॥ इत्यनया कारिकयोपदर्शिताद्धेतुकदम्बकात्सत्कार्यव्यवस्थानमित्यादिदिशा साङ्ख्यमतस्य प्रक्रियाऽवसेया, प्रकृतिविकृतिभावेन तत्त्वानां विभजनाद्वयवहारनयाभासेऽपि साङ्ख्यदर्शनस्य प्रवेशमभिमन्यन्ते सूरयः। एतन्मतमपि मिथ्यात्वादेवाभासो ज्ञेयः मिथ्यात्वञ्च विचारासहत्वात् , महदादीनां प्रधानात्मकत्वे प्रधानस्वरूपं यथाप्रधानादव्यतिरिक्तं न प्रधानकार्य तथाकार्यत्वं न स्यात् कार्यकारणयोर्मिनलक्षणत्वात् , अत एव सर्वथा कार्यकारणयोरभेदमभ्युपगच्छन्सा
ख्योऽन्येनोपहस्यते " यदेव दधि तत्क्षीरं, यत्क्षोरं तद् दधीति चा वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना ॥ १ ॥
. . इत्येदिशा विचारासहत्वमस्य भावनीयम् । व्यवहाराभासं निरूपयति ।
... पृ. ३४ पं. ९ अपारमार्थिकेति-उदाहरति ।
. पृ. ३४ पं. १० यथा चार्वाकदर्शनमिति-तत्र अपारमार्थिकद्रव्यपर्याय विभागाभिप्रायत्वमुपपादयति ।
- प. ३४ पं. १० चार्कको हीत्यादिना हि-यतः चार्वाक:-प्रत्यक्षैकप्रमाणाभ्युपगन्ता भूतचैतन्यवादी लोकायतिका
. पृ. ३४ पं. १० प्रमाणप्रतिपन्नं प्रत्यक्षादिप्रमाणसिद्धम् , अहं सुखी अहं दुःखीत्यादि प्रत्यक्षमेव तावद् देहादिव्यतिरिक्तात्मद्रव्यलक्षविषयमन्तरण नोपद्यते, अन्धकारादौ शरीरेण बाह्येन सहालोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविपयग्राइकस्य सनिकर्षलक्षणव्यापाराभावेऽप्युपजायमानस्याह सुखीत्यादिप्रत्यक्षस्य

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332