Book Title: Jain Syadvadamuktawali
Author(s): Buddhisagar
Publisher: Vadilal Vakhatchand Zaveri

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अभिलाप्यान्यभेदेका भावाभावात्मिका ॥ ३८॥ एकान्तनित्ये सुखदुःखयोस्तु | भोगो न जीवे न तथाप्यनित्ये । क्रमाक्रमाभ्यां तथाहिनिया । नित्येक्रियावस्तुनि नो घटेत ॥ ३९ ॥ 1 चित्रं यदेकं तदनेक मत्र प्रामाणिकै रूप मुरीकृतयैः ॥ एकत्र मान्याः सततं त्वदन्यै रुपाधि भेदेन विरुद्ध धर्माः ॥ ४० ॥ स्वतंत्रनित्यानित्याभ्यामपरेवादिनः पुनः ॥ मिश्राभ्यामपि ताभ्यांतु प्रोचुः स्यादादवादिनः । ४१ । कुंडली कुंडली कारावावस्थाश्रितोपवा व्यतिरिक्ताऽव्यतिरिक्ता नैकंतेसंगतास्तदा ॥ ४२ ॥ एकांतवादोनच कांतवादो प्यसंभवोयत्र चतुष्टयस्य उपक्रमो वानुगमो नयश्च निक्षेप एते प्रभवंति तदत् ॥ ४३ ॥ महाग्रंथेषु यत्प्रोक्तं तत्वं चतुश्चतुष्टयं विज्ञेयं वृत्तितो विद्भिः सविशेषं विशेषतः ॥ ४४ ॥ जीवः पदार्थों गुणिता गुणास्तु ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44