Book Title: Jain Siddhant Kaumudi
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 152
________________ 888888888888888888888888888888888888888888888 8888888888888888 (६९२) समन्ताद् वनवासीति, सामन्तभद्रसूरिपः। स्वच्छं गच्छं वितेने सः, तदनु भद्रकृद्भुवि॥ (६९३) सर्वदेवाख्य सूरीशः सर्वश्रेयस्करं कलम्। वटगच्छं पवित्रं च, विशालं तदनुव्यधात्॥ (६९४) _ श्रीमेदपाटभूपालमहातपापदैर्भुवि श्रीजगच्चन्द्रसूरिशैस्तपागच्छः प्रवर्तितः॥ (६९५) परम्परागते स्वच्छे तपागच्छेऽत्र भूतले। यवनाकबरे लेश प्रतिबोधकराः 8888888888888888888ങ്ങൾക്ക് वराः॥ धीरवीरत्वहीरत्वगम्भीरत्वादि भूषिताः। • जगद्गुरुवराः विज्ञाः संजाता ही रसूरयः॥ (६९७) प्रतापिसेनसूरीशैर्दक्षे श्रीदेवसूरिभिः। वादीभैः सिहकल्पैः श्रीसिंहसूरिश्वरैः क्रमात्॥ B8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ११७

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172