SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888888888888 8888888888888888 (६९२) समन्ताद् वनवासीति, सामन्तभद्रसूरिपः। स्वच्छं गच्छं वितेने सः, तदनु भद्रकृद्भुवि॥ (६९३) सर्वदेवाख्य सूरीशः सर्वश्रेयस्करं कलम्। वटगच्छं पवित्रं च, विशालं तदनुव्यधात्॥ (६९४) _ श्रीमेदपाटभूपालमहातपापदैर्भुवि श्रीजगच्चन्द्रसूरिशैस्तपागच्छः प्रवर्तितः॥ (६९५) परम्परागते स्वच्छे तपागच्छेऽत्र भूतले। यवनाकबरे लेश प्रतिबोधकराः 8888888888888888888ങ്ങൾക്ക് वराः॥ धीरवीरत्वहीरत्वगम्भीरत्वादि भूषिताः। • जगद्गुरुवराः विज्ञाः संजाता ही रसूरयः॥ (६९७) प्रतापिसेनसूरीशैर्दक्षे श्रीदेवसूरिभिः। वादीभैः सिहकल्पैः श्रीसिंहसूरिश्वरैः क्रमात्॥ B8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ११७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy