Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 372
________________ उत्तराध्ययनसूत्रं अध्ययनं ३६ ॥२॥ ॥३॥ ॥४॥ ॥४॥ अणन्तकालमुक्कासं, श्रन्तोमुहुत्तं जहन्नयं । विजम्मि सए काए, पुढविजीवाण अन्तरं अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकं । वित्यक्ते स्वकेकाये, पृथ्वीनीवानामन्तरम् एपसि वणनो चेव, गन्धो रसफासो । संठाणदेसश्रो वावि, विहाणाई सहस्ससो एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः दुविहा श्राऊजीवा उ, सुहमा वायरा तहा । राजत्तमपजत्ता, एवमेए दुहा पुणो द्विविधा अब्जीवास्तु, सूदमा वादरास्तथा । पयोप्ता अपर्याप्ताः, एवमेते द्विधा पुनः वायरा जे उ पजता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरतणु महिया हिमे बादरा ये तु पर्याप्ताः, पंचधा ते प्रकीर्तिताः। शुद्धोदकं चावश्यायः, 'हरतनुमहिकाहिमम् पविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः । सूक्ष्माः सर्वलोके, लोकदेशे च वादराः सन्तई पप्पणाई एया, अपज्जवसियावि य । ठिई पडुच साईया, सपजवसियावि य सन्तति प्राप्यानादिकाः, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपिं च १ ठगनो झीणो वरसाद २ तृणाग्र जलविंडु. ॥८५॥ ॥८६॥ 115७॥ ॥७॥

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427