Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala
View full book text
________________
.
meaninrama
॥२०॥
॥२८॥
ર૦ણી
॥२०॥
॥२१॥
जैत सिद्धांत पाठमाला. कप्पोवगा वारसहा, सोहम्मीसाणगा तहा। सणंकुमारमाहिन्दा, बम्भलोगा य लन्तगा कल्पोपगा द्वादशधा, सौधर्मेशानगास्तथा । सनत्कुमारा माहेन्द्राः, ब्रह्मलोकाश्च लान्तकाः महासुपका सहस्सारा, प्राणया पाणया तहा। धारणा अच्चुया चेव, इइ कप्पोवगा सुरा महाशुकाः सहस्राराः, आनताः प्राणतास्तथा।
धारणा अच्युताश्चैव, इति कल्पोपगाः सुराः कप्पाईया उजे देवा, दुविहा ते वियाहिया । नोविजाणुतरा चेव, गोविजा नवविहा ताह
कल्पातीतास्तु ये देवाः द्विविधास्ते व्याख्याताः । • अवेयका अनुत्तराश्चैव, देयका नवविधास्तत्र हेछिमाहेडिमा चेव, हेडिमामज्झिमा तहा । हेष्ठिमाउवरिमा चेव, मज्झिमाहेडिमा तहा
अधस्तनाऽधस्तनाश्चैव, अधस्तनामध्यमास्तथा । • अधस्तनोपरितनाश्चैव, मध्यसाऽधस्तनास्तथा ममिमामज्मिमा चेव, मजिममाउवरिमा तहा । उवरिमाहेटिमा चेव, उवरिमामल्मिमा तहा मध्यममध्यमाश्चैव, मध्यमोपरितनास्तथा ।
उपरितनाऽधस्तनाश्चैव, उपरितनमध्यमास्तथा उरिमाउवरिमा चेव, इय गेविनगा सुरा । दिजया केजयन्ता य, जयन्ता अपराजिया
उपरितनोपरितनाश्चैव, इतिवेयका:सुराः । विजया वैनयंताश्च; जयन्ता अपराजिताः
॥२०॥
॥२१॥
રા
JIR१२॥
॥२३॥
|२१३॥

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427