Book Title: Jain Ramayanam Author(s): Hemchandracharya, Jagganath Shukla Publisher: Dhanpatsinh Bahaddur View full book textPage 8
________________ रामायणम्। सरोवरे नयासेह क्रीडन्त्यात्वमशीक्षितः । शिक्षिताचाशुकामेन विकारं वेदनामयम॥२६॥ धर्मार्तव खेदवती स्तब्धापाञ्चालिकेवच । शीता नपरेणं वा लेनले रखलखरा ॥३०॥ क्षणादवास्थ मेवेयं भानुमानिव पश्मिनि । उदय शोकमग्नेव भोगिनीव मतिस्थिता ॥३१॥ क्षणादव स्थावैट्त्यि प्रपदे तवदर्शनात् । तवाय स्वजरांतात्यम्भयावत्मा विषद्युते ॥३२॥ सौविदल्लेवपदसेष द मखतदुनोपि सः । पाययौ नभस्य त नमश्चक्रथ चक्रिणम् ॥३॥ सोनुमान्य निजावासे ह्यषीत् सगरचक्रिणः । स्त्रीरत्नमसुकेशा या दानाच्चतमतोषयन् ॥३४॥ ततश्च तौ विमानेन सहसैक्षणचक्रिणौ । वैताळ्यशैलेय यतुः पुरं गगनवल्लभम् ॥३५॥ निवेश्य पैत्रि के राज्ये सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यबत्तधरणीधवः ॥३६॥ स्त्रीरत्न तदुपादायसगरचक्रवर्त्यपि । जगाम साकेतु पुरं पुरन्दरपराक्रमम् ॥३७॥ सङ्गीतकैनेटिकैश्च विनोदरपरैरपि। ततश्वारस्त सगरः साम्राज्यश्रीलताफलैः ॥३८॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 388