Book Title: Jain Ramayanam
Author(s): Hemchandracharya, Jagganath Shukla
Publisher: Dhanpatsinh Bahaddur

View full book text
Previous | Next

Page 11
________________ रामायणम् । अभूञ्चातिविनीतत्वादावलिस्तेत्तिवल्लभः । गोधेनुमे कामक्रीयादन्यदा द्रविणेन सः ॥ ५६ ॥ वेगन्दो खामिनः कृत्वा कठोरहृदयः शशी । अन्तराले पतिच्चैव तां कीणातिमधेनु काम् ॥६॥ केशाकेशि मुष्टामुष्टि दगडा दण्डितयोस्ततः । युद्ध प्रडते वोरं शशिना चावलिर्हतः ६१॥ शशीचिरं भवं म्रान्त्वा यज्ञेसौ मेघवाहनः । श्रावलिस्तु सहस्रान्तस्तदिदं वैरकारणम् ॥६२॥ नान्तादान प्रभावेन रंभकोपि गतीं शुभाम् । चक्रस्त्वं च सहस्राक्ष े स्नेहः प्राग्जन्मभूश्वते ॥ ६३॥ अथ रक्षपतिर्भीमौ निषेणस्तत्रपर्ष दि । उच्छायालिङ्गारभसान्मे त्रवाचन मत्रवीत् ॥ ६४॥ पुष्करद्वीपभरत क्षेत्रो वेतान्यपर्वते । प्राग्भवे काञ्चनपुरे विद्यद्दंष्ट्रो नृपो भवम् ॥ ६६॥ तस्मिन् भवे ममा मूखं तनयो रतिवल्लभः । अत्यन्तं वल्लभोवत्स साधुदृष्टोसि सम्प्रति ॥६७॥ तादेवं संप्रत्यपि मे पुत्रोसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथान्यदपि यन्ममः ॥ ६८ ॥ लवणेादे पयोराशौ दुर्जयोद्य सदामपि । योजनानां सप्तशतींदिक्षु सर्वासुविस्तृतः ॥६८॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 388