Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥१०७॥ *लोभपिण्ड सुव्रतमुनि कथा 語錄樂器蹤器器誘继幾露露聽器發器骤器盖盖继器器樂器 देवदत्तो जगादेत्थं, हास्यमेष करोति मे निजाभीष्टं मुने ! बहि, यथाशक्ति करोमि तत् ॥ २१ ॥ गुडमिश्रां घृतेनाक्तां, देहि सेवतिकां तदा । याचितो मुनिनेत्थं स, स्वीकृत्योत्थाय चाऽचलत् ॥ २२ ॥ अवस्थाप्य मुनि द्वारे, भार्या कार्यान्तरच्छलात् । प्रेषयित्वाऽन्यतः सर्व, मुनये याचितं ददौ ॥ २३ ॥ प्रसन्नः क्षुल्लकः पश्चात् , स्वनासाघर्षणेन ताम् । नासिकाघर्षणाय स्त्री, संज्ञयाऽसूचयद्रूतम् ।। २४ ॥ परावृत्य ततो हृष्टो, गुणं लब्धि निजां भृशम् । मुनीनामग्रतो भूयो, भूयो गर्वादवर्णयत् ॥ २५ ॥ एकदाऽऽलोचनाकाले, पृष्टोऽसौ गुरुणा पुनः । मूलोत्तरगुणाः क्वापि, खण्डिताः किं त्वया वद ॥ २६ मया सेवतिकाहेतो,-महानाडम्बरः कृतः । क्षुल्लकः प्रत्युवाचेत्थं गुरोः सत्यं वचस्तदा ॥ २७ ॥ श्रुत्वा प्राह गुरुः शिष्य !, मानपिण्डः सुसाधुभिः । वर्जनीयः सदा सर्वे,-विषयाननुरागिभिः ।। २८ ॥ आलोचनां ततो लात्वा मानपिण्डेऽसुको:मुनिः । सुश्रामण्ये सदा सक्तः चिरं विहृतवान् भुवि ।। २९ ॥ ७७ लोभपिण्डे सुव्रतमुनिकथा चम्पापुरे मुनिः कश्चि,-दासीच्छीसुव्रताभिधः । ययौ प्रथमपौरुष्या, गौचरी नेतुमाश्रमात् ॥ १॥ भ्रमन् ददर्श पुर्यन्तः, जायमानां प्रभावनाम् । स्वजनादौ तदा सिंह-केसरमोदकस्य सः ॥ २॥ दृष्ट्वा हृदि व्यचारयत् , सिहकेसरमोदकाः । ग्राह्या मयेति निश्चित्य, भिक्षाथै तत्र जग्मिवान् ॥३॥ प्राप्तो न मोदकस्तस्मा,-निविण्णस्याटतो मुनेः । मध्याइसमयो जातः, केसरानेव ध्यायतः॥४॥ ॥१०७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269