Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
Catalog link: https://jainqq.org/explore/010001/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 笨蛋案盛落落落落落落落落亲密密密卷绕密券类案強婆婆婆亲亲签赛赛落落落落落盛路密密柴柴柴落染率茶 德赛赛等赛张张张卷染染器瓷器整张密密器张张张张张茶茶麥茶葵盛盛蒂蒂张荣盛盛染带染染染带染带染 * योगनिष्ठ शास्त्रविशारद् श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमो नमः श्री बुद्धिसागरसूरीश्वरग्रन्थमाला ग्रन्थाङ्क २ (विविधजैनग्रन्थोद्धृतः) जैनकथार्णवः संग्राहक योगनिष्ठ-शास्त्रविशारद-आचार्यभगवान् श्रीमद् बुद्धिसागरसूरीश्वरपट्टधर-शांतमूर्ति-आचार्यदेव श्रीमत् कीर्तिसागरसूरीश्वरविनेयरत्न तपस्वी मुनिराज श्रीमद् जितेन्द्रसागरान्तिषद् शांतमूर्ति पन्न्यास श्रीमत् कैलाससागरगणिवरः अच्छारिवास्तव्य श्रेष्ठिवर्यरायचन्द्र गुलाबचंद्र प्रदत्तार्थिकसाहाय्येनोपदीकृतोऽयं ग्रंथः प्रकाशकः-मुम्बापुरी नगरान्तर्गतकालिकादेवीमार्गस्थिताध्यात्मज्ञानप्रचारकमण्डल कार्यवाहकः-लल्लुभाइ करमचंद्र दलालः विक्रमाब्द २००७ मूल्यम् पठनपाठनम् वीरनिर्वाणाब्द २४७७ 琴聲麥麥麥麥麥麥港涉涉涉涉涉涉涉密装带路婆婆亲密密密法密类游学张密密法密密落聚落落选赛赛赛馨部券 恭亲亲亲亲亲亲亲张蒙蒂塞整整张紧装泰泰泰泰 联塞落塞塞塞塞米樂樂器樂樂柴蔡琴容器塞恭恭恭 泰张张张张業张张张张馨擺張瞻樂課张崇際亲密亲 张张张张张张张张张张张张张张张张张黎张黎张 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - जैन कथा र्णवः राजनगरस्थ (अहमदावादस्थ) गांधीमार्गासवस्थित नयनमुद्रणालये (प्रिन्टींगप्रेस) झवेरचन्द्रात्मजमफतलालपण्डितेन मुद्रितोऽयं प्रत्यः *TREPRE - N E - प्राप्तिस्थानम् विजपुर जैन श्रीमद् बुद्धिसागरसरिज्ञानमंदिर विजापुर ॥ For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie www.kobatrth.org 88888222882 as प्रास्ताविकम् । 柴柴桑婆婆曉曉榮華茶鉴茶等荣宪张类蒂落葵港举婆 ** *** 'जातस्य हिवं मृत्युः मृतस्य च स्वकृतानुसारेण गतिः इत्याद्यास्तिकभावनापरिप्लुतो भारतदेशो(आर्यमहाप्रजारूपः)ऽतएव तस्य संस्कृतिनिवृत्तिप्रधाना. ___स्वभुजाबलेन पट्खण्डसाधकचक्रवर्ती स्वकलाकौशलेनापरिमितवित्तसंग्राहको वणिक, प्रचूरपरिश्रमेण विविधशास्त्रसंदर्भरहस्यवेचा विद्वान् विप्र इत्याद्यस्मिन् जगति ये केचिदुन्नतशिरसः ते सर्वेऽपि भारतीयायमहाप्रजासंस्कृतिप्लावितान्तकरणाः स्वजीवनसाफल्यं निर्वृत्तिमार्गप्राप्त्यैव मन्वाना विद्यन्ते. यदा विज्ञानवादपरिकलिता आङ्गलभूम्यादिदेशा, वस्त्रपरिधानादिसंस्कारज्ञानरहिता आसन् , तस्मिन् कालेऽपि भारतवर्षीयाः कला-साहित्य वाणिज्यादिविविधकलापरिनिष्ठिताः, सर्वसम्पत्तिसमन्विताः राज्यादिविविधसमृद्धित्यागेन विविधवनगह्वरादिपूनितस्थानेषु जीव-परभव कर्मादि विविधतत्त्वगवेषणां कुर्वन्तः, तपोध्यानादिशक्त्या निर्मुक्तजातिबद्धवैरजीपसमूहपरिकलिता स्वपादविहारेण भारतवर्ष पुनाना आसन् . अतएव भारतीयार्यमहाप्रजा सर्वकलाक्रिया व्यवहारे अध्यात्मसौरभानुशीलनरता निर्वृत्तिप्रधानपरा च. 参密密落费柴柴柴柴柴聯张紧器攀染染路路路路路參密: For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व अध्यात्मभावनापरिकलिता भारतीयार्यमहाप्रजासंस्कृतिः संचालकभेदेन द्विविधा ब्राह्मण-संस्कृतिः श्रमण-संस्कृतिश्च, उपनिषद्-स्मृत्यादिविविधग्रन्थपरिभाविता ब्राह्मणसंस्कृतिः भारतवर्षीयवर्णाश्रम-गतव्यवहारशुद्धौ अतीवोन्नतोपकारकुशला द्विविधश्रमणवाहकैः श्रमणसंस्कृतिरपि द्विविधा जैनसंस्कृतिः बौद्धसंस्कृतिश्च. बौद्धसंस्कृतिः कालप्रवाहेण विविधपरावर्तनेन परावर्तिता भारते जाता परिवद्धिताऽपि बहिर्देशेषु स्थिरीभृता, श्रमणसंस्कृतौ भारतवर्षे उत्पन्ना, स्थिरीभूता, परिवर्धिता केवला जैनसंस्कृतिरेव श्रमणसंस्कृतिः. वसुधैव कुटुम्बकं मन्वाना निष्परिग्रहाः ब्रह्मव्रतधरा भैक्ष्यमात्रोपजीविनः सततं तत्वपरिशिलितान्तकरणाः श्रमणाः एव श्रमणसंस्कृतिमूलरूपाः, अस्या श्रमणसंस्कृत्याः प्रभावेणैव गगनचूंबितशिखरबद्धपताकाभिः 'यतो धर्मस्ततो जयः' इति सूत्र सूचयन्तः भारतीयदानप्रवाहद्योतकाः देवप्रासादाः विविधविषयपरिकलिता ज्ञानभण्डाराश्च भारतवर्षीयसौरभरूपा विद्यन्ते. श्रमणसंस्कृतेः प्रधानता अध्यात्मभावना, अध्यात्मभावना च न कदापि वैराग्यविरहिता. विषयवमुख्यं च वैराग्य. परिपूर्णतत्वज्ञानं विना विषयमुख्य कदापि न भवति, अतएव तत्वज्ञानविचारणा उत्पत्ति-स्थिति-नाशतत्त्वत्रयविचारविस्ताररूपागमशास्त्रेषु अनेकविधा दशिता. तत्त्वज्ञान विचारणायां विशिष्टवुद्धिपरिकलिता सच्चा एव समर्था भवन्ति. सामान्यजनास्तु न तथाविधाः, समुद्रेटा सांयात्रिकाणां द्वीपदीपिका यथा मार्गदर्शिन्युपकारिणी तथैव संसारसमुद्रे भ्रमतां जीवानां आध्यात्मपरिप्लुष्टजीवितान्तःकरणानां मुनिवराणां जीवनगाथा एव द्वीपदिपिका. यासामवलम्बनेनानेके जीवा ऐहिकवासनात्यागेन अध्यात्ममार्ग आगच्छन्ति. 蒂蒂器器鉴器器器器器骤器端器蒸蒸蒸蒸蹤器樂器器帶 ॥२॥ For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શાઅવિશારદૂગનિક જૈનાચાર્ય ૧૦૮ ગ્રંથપ્રણેતા શ્રીમદ્ બુદ્ધિસાગરસૂરીશ્વરજી મહારાજ જન્મ : વિક્રમ સંવત ૧૯૩૦ માહા વદિ ૧૪, વિજાપુર श्री गुरुस्तुतिः श्रीमन्तं ज्ञानवन्तं विशवमतिमतां संमतं चारुमूर्तिः सौभाग्यकप्रधानं प्रवरसुखदं सर्वशास्त्रप्रवीणम । शुद्धानन्दप्रकाशं विबुधजनवरं कर्मभूमिखनित्रम् बुध्यम्धिसरिवर्य स्मरत भबिजना सदगुरुं दिव्यरूपं। દીક્ષા: વિક્રમ સંવત ૧૮ ૫૭ માગસર સુદિ ૧, પાલનપુર આચાર્યપદ વિક્રમ સંવત ૧૯૭૦ માગશર સુદિ ૧૫, પેથાપુર નિર્વાણ : વિક્રમ સંવત ૧૯૮૧ જેઠ વદિ ૭, વિજાપુર For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयं ग्रंथो अध्यात्ममार्गे-मोक्षमार्गे प्रस्थितानां सफलीभूतानां मुनिवराणां जीवनगाथारूपोऽस्मिन् प्रन्थे एकाशीतिमहापुरुषचरित्रजीवनसौरभता. क्रोधत्याग-मानत्याग-भायात्याग-लोभत्याग-सामायिक-प्रतिक्रमण-न्यायपरीषहसहन इत्यादि विवधगुणपरिकर्मितमहापुरुषाणां जीवनगाथाचिन्तनेन क्रोधत्यागादिगुणा वाचकमनसि आविर्भवेयुः। क्रोधादिकारणसमुत्पन्ने संयतपथादर्शस्मरणेन तञ्जयाय प्रयत्नशीलाश्च वाचका भवेयुः इत्येव एतच्चरित्रनिर्देशस्य फलं. अतिमुक्तकमुनि-सुकोशलमुनि-कार्तिकश्रेष्ठिचिलातीपुत्रादिकथानां निर्देशस्य फलं वैराग्यभावनाविर्भावः वाचकहृदये प्रसरतु इत्येव अयं ग्रन्थो पूर्वाचार्यगुम्फितऋषिमण्डलवृत्ति-योगशास्त्र-उत्तराध्ययन-त्रिषष्ठिशलाकापुरुषचरितादिविविधग्रन्थोधृतचरितसंकलनारूपोऽतोऽस्य ग्रन्थस्य प्रणेतारः जैनशासनप्रभावककार्योंदिपितजीवनसौरभाः धर्मघोषवरि-कलिकालसर्वज्ञ हेमचन्द्रसविराधनेकतत्तद्ग्रन्थकारपूर्वमहर्षय एव .. अत्र ग्रन्थनिर्माणे न काचिदस्माकं मनीषा, बुद्धिप्रागलभ्य, चातुर्य, विद्वत्वं च, वैराग्यमेवाभयं इति पद्य सततपरिशीलनरतः वैराग्यवाहितान्तकरणः पूज्यप्रवरशान्तमूर्तिपन्यासप्रवर कैलाससागरगणिवरैः अस्य ग्रन्थस्य संकलना स्वपठनपाठनगतवैराग्य चाहिचरित्राणां संग्रहेण कृता. अस्य ग्रन्थस्य प्रकाशनं च तैरेव पूज्यप्रवरः वैराग्यप्रपारूपग्रन्थावलोकनश्रवणेन प्रशमीभूता भव्या निर्वेदमासाद्य भद्रं साधयन्तु इत्येकं कारणं पुरस्सरीकृत्याध. एष आशयः वाचका सफलीकुर्वन्तु इत्याशास्महे. ___ मुद्रणदोष-दृष्टिदोष-मतिवैकल्यादिभिः या दुर्निवाराः काश्चिदशुद्धयः ताः सर्वे शोधयन्तु विद्वांसः वि. सं. २००७ अश्विनशुक्ल द्वितीया विदुषां वशंवदः अहमदावाद पं. मफतलाल, For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा व: गतविशिष्टपद्यानि जैनकथाणवगतविशिष्टपद्यानि १ शरीरं श्लथते नाशा, रूपं याति न पापधीः । जरा स्फुरति न ज्ञान, धिग् स्वरूपं शरीरिणाम् ॥३६॥ पृ. २०-१-४ २ यथालाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्य, कोटथाऽपि नहि निष्ठितम् ॥५२।। पृ.२६-२-३ ३ केसि च वरं मरणं, जीवियमन्नेसि । केसिवि उभयपि ॥१॥ २९२-८ ४ स्त्रीरूपाऽपि क्षमेवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ॥ २४ ॥ ३३-१-१ ५ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । ३३-१-११ ६ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा सागरः सागरेऽपतत् ॥ १॥ ३७-२-६ ७ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ३८-१.३ ८ यस्याधारे प्रवतन्ते प्रजाः सौख्यसमृद्धिभिः। स एव कीय॑ते राजा इति स्मृतिवचो यतः ।। ४०-२-१२ ९ विचार्य वाच्यं वचनं हितं मितं, न कर्कशं क्वापि निगद्यते बुधैः ४१-१-५ १० अतर्कितानि सौख्यानि दुखान्यपि शरीरिणाम् । भवति तदलं क्लेशहेतुना चिन्तयाऽनया ॥ १० ॥ ४१-२-६ ११ येन याग्वचः प्रोक्तं स तादृक्फलमश्रुते । ४२ २-१ ।। १२ परिग्रहप्रौढशिलावलम्बिनः पतन्ति संसारमहाम्बुधौ जनाः। ४४-१-७ १३ शृङ्खलादृशं पुण्यं मर्कटीसदृशा रमा । ४४-२-१० १४ स्वस्थानाद्यत्परस्थानं प्रमादस्य वंशाद्गतः तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ४७-१-१ 器器器器漲跌蒂蒂端端盖器藥器端端端器端茶器器器鉴: For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir १५ सङ्कटे पतितेऽप्येवं ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतेव स्यात् , निर्वाणसुखसन्ततिः ॥ पृ. ४७-२-१२ १६ लब्धास्वादः पुमान् यत्र, तत्रासक्ति न मुश्चति । ४८-१-१० १७ न हिताश्चाटुभापिणः ४९-१-८ १८ आत्मभूताः प्रजा राज्ञो राजा न छेत्तुमर्हति ॥ ४९-१-११ १९ सर्वदोपप्रार्लोभो लोभः सर्वगुणापहः । ४९-१-१२ यतः सन्तोषसाराणि सौख्यान्याहुमहर्षयः ॥ ५०-२-४ २० आत्मन् यारक कृतं कर्म तादृशं फलमाप्नुहि । यादृक्षगुप्यते वीजं फलं तादृक्षमाप्यते ॥ ३९ ॥ ५५-१-४ २१ नाऽसत्या यमिनां गिरः॥ ५६-२-२ २२ प्रमादसंगतेनाऽपि या वाक प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णाक्षरालीवाऽन्यथा भवेत् ।। ५७-१-१५ २३ जहाति घुमणि को हि, विनायासमुपस्थितम् ॥ ५७-२-१ २४ धर्मकृत्येषु सारं हि वैयावृत्य जगुर्जिनाः । तत्पुनर्लानसम्बन्धि विना पुण्यं न लभ्यते ॥ ५८-२-३ २५ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ५९-२-१२ २६ स एव हि पूज्यो गुरुच जनकोऽपि च शिष्यं सुतं च यः क्वाऽपि नैवोन्मार्ग प्रवतयेत् ॥ ६०-२-१४ २७ भन्नचितोऽभवत्को वा कामिनीभिन भियते ॥ ६३-१-१ २८ सह कलेवर ! रवेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। बहुतरं सहिष्यसि जीव हे ! परवशो न च तत्र गुणोऽस्ति ते ॥ २९ अपि देवबलाद्धर्मवलमेव विशिष्यते ॥ ६७-२-११ ६४-२-१३ 張崇染器梁端端端端盤擺器器崇器张密 Fer Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ४ ॥ **** www.kobatirth.org ३० अकोसहणणमारण --- धम्मन्भंसाण बालसुलहाणं । लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ६८-२-१ ३१ अकार्य विद्यते किञ्चिभाऽविमृश्य विधायिनाम् ॥ ६२-२-३ ३२ मर्त्तव्यं कातरेणापि, धीरेणापि च भ्रस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्त्रिभिः ।। ६२-२-९ ३३ महर्षीणां सुराणां च न वज्ञा शुभावहा ! ॥ ७०-२-४ ३४ स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ।। ७४-२-७ ३५ राग-द्वेपादयस्तीत्राः स्नेहपाशा भयङ्कराः ॥ ७७-१-१३ ३६ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ।। ७८-१-१३ ३७ तदस्यां संसृतौ सर्वेऽनित्या भावा धनादयः ॥ ८१-२-९ ३८ सुछु गाइयं सुद्ध वाइयं णच्चियं सामसुंदरी ! | अणुपालिय दिहराह (ति) याउ सुमितए मा पमायए । ८४-१-४ ३९ याति धर्ममकृत्वैवं योऽमुत्र सोऽसुखी भवेत् । कृत्वा धर्म पुनर्याति सोऽल्पकर्मा सुखी भवेत् ।। ९१-२-३ ४० दाराः सुताः सुहृद्वर्गों, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान् [] नानुव्रजन्त्यपि ॥ ९५-१-८ ४१ कालकूटं यथा पीतं हन्ति शस्त्रं च दुर्धृतम् । एवं विषययुग् धर्मों, व्यापन्नो दन्ति भूतवत् ।। ९७-२-१ ४२ स्त्रीणामेकाकिनां हि कामाग्निर्बाधतेऽधिकम् ।। १०४-२-३ ४३ दैवं हि दुर्मतिं दत्ते, चपेटां न कपोलयोः ॥ ११५-२-१३ ४४ लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ।। ११७-१-१४ ४५ स्त्रियो मुग्ध ! सुधास्तुष्टा, रुष्टा हि विषमं विषम् ॥ १२०-१-१२ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गतविशिष्टपद्यानि ॥ ४ ॥ Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagersuri Gyanmandir जैनकथार्णवविषयानुक्रमः विषयानुक्रमः श्लोकसंख्या पत्रकम् विषयानुक्रमः १ देवाधिदेवतीर्थकर श्री ऋषभदेव चरित्रम् २९५ १-१ १३ श्री हालिककथा २ देवाधिदेवतीर्थकर श्रीशान्तिनाथजिन चरित्रम्१४ ११-२ १४ श्री नन्दिमणिकारकथा ३ देवाधिदेवतीर्थकर श्रीकुन्थुनाथचरित्रम् १० ११-२ १५ श्री कुमारपालपूजाकथा ४ देवाधिदेवतीर्थकरश्रीपार्श्वनाथजिनचरित्रम् ५० १२-१ १६ कलिकुंडतीर्थ-उत्पत्तिकथा ५ देवाधिदेवतीर्थकरश्रीमहावीरस्वामिचरित्रम् १३१ १४-२ १७ क्रोधोपरि सुरविप्र-कथा ६ श्री सनत्कुमारचक्रवर्तिचरित्रम् ६७ १८-२ १८ मानोपरि उज्झितकुमारकथा ७ श्री भरतचक्रिचरित्रम् २७ २१-१ १९ मायोपरि पापबुद्धिकथा ८ श्री मघवचक्रिचरित्रम् ९ २२-१ २० लोभोपरि श्री सागरश्रेष्ठीकथा ९ श्री जयचकिचरित्रम् ७ २२-२ २१ न्यायोपरि श्री यशोवर्मनृपकथा १० श्री हरिषेणचक्रिकथा ९२३-१ २२ धर्मोपरि श्री धर्मराजकथा | ११ श्री उदयनराजर्षिकथा २७ २३-२ २३ कठोरखचनोपरि जननीपुत्रकथा १२ श्री कपिलकेवलिकथा ६८ २४-२ २४ सत्योपरि जगसिंहकथा "लोकसंख्या पत्रकम् ३३ २७-१ २७ २८-२ २४ २९-२ २३ ३१-१ ३५ ३२-१ ३४ ३३-२ ३१ ३५-१ ४० ३६-१ ४१ ३७-२ ३५ ३९ ३६ ४१-१ ३८ ४२-२ 卷婆婆器等器染染类赛张婆婆张张露继密密密攀婆婆 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandi जैन कथा-1 र्णवः विषयानुक्रमः 器路端验验染染整密密部染染路第张密密密密密密落 विषयानुक्रमः श्लोकसंख्या पत्रकम् विषयानुक्रमः श्लोकसंख्या पत्रकम् २५ सन्तोषोपरि श्री विद्यापतिनृपकथा ३०४४-१ ३९ उष्णपरिपहे अरहनकमुनिकथा ५४ ६२-१ २६ सामायिकवतोपरि केसरीचोरकथा ३० ४५-१ ४० दंशमशकपरिषहे श्रमणभद्रमुनिकथा १४ ६४-१ २७ प्रतिक्रमणोपरि सजनदंडनायककथा २६ ४६-२ ४१ नेषेधिकीपरिषहे कुरुदत्तमहर्षिकथा ११६४-२ २८ धान्यसंग्रहोपरि तिलकश्रेष्ठीकथा ११ ४८-१ ४२ शय्यापरिषहे सोमदत्तसोमदेवहर्षिकथा २९ सुवर्णसंग्रहकारनन्दराजकथा २६ ४८-२ ४३ आक्रोशपरिषहे क्षपककथा १५ ६६-१ ३० सन्तोषोपरि अभयकुमारकथा २६ ४९-२ ४४ श्री अर्जुनमालर्षिकथा ५४ ६६--२ ३१ सामायिकवतोपरि चंद्रावतंसनृपकथा ९५०-२ ४५ वधपरिषहे स्कन्दकाचार्यकथा ६२ ६८--२ ३२ उपसर्गसहने कामदेवश्रावककथा ६६ ५१-१ ४६ तृणस्पर्शपरिपहे भद्रमहर्षिकथा १० ७०-२ ३३ जिनवचनभावनायां दृढप्रहारीकथा ५३ ५३- २७ पृथ्वीचन्तगुणसागरप्रबन्धः ५२ ७१-१ ३४ सत्यव्रतत्राणोपरि कालिकाचार्यकथा ३० ५५-२ ४८ देवकीषट्पुत्रकथा ६३ ७३-१ ३५ सुविनेयानां मोक्षदायित्वे चंडरुद्राचार्यकथा ३६ ५६-२ ४९ समभावोपरि दमदन्तराजर्षिकथा १६ ७५-१ ३६ क्षुधापरिषहे हस्तिमित्रकथा ३५ ५८-१ ५. श्री केशीगौतमीयप्रबन्धः ३७ तृट्परिपहे धर्मशममुनिकथा ३९ ५९-२ ५१ श्री वीरप्रभुपूर्वमातृपितृसम्बन्धः १५ ७९-१ ३८ शीतपरिषहे सोधुचतुष्ककथा २१ ६१-१ ५२ श्री प्रत्येकबुद्धकरकंदराजपिकथा ६५ ७९-२ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकसंख्या पत्रकम् | 费端端端端端遊聯號號號警號號號榮聯號號號路继號聯強 विषयानुक्रमः ५३ श्री द्विमुखराजर्षिकथा ५४ श्री क्षुल्लकमुनिकथा ५५ श्री सुव्रतमहर्षिकथा ५६ कुरगडुमहर्षिप्रवन्धः ५७ श्री मेतार्यमहर्षिकथा श्री इलापुत्रकथा श्री चिलातीपुत्रकथा ६० श्री मृगापुत्रकथा ६१ श्री जिनदेवर्षिकथा ६२ श्री षमित्रपिंकथा ६३ श्री संयतराजर्पिकथा ६४ श्री अनाथीमुनिकथा ६५ श्री अनिकापुत्रर्षिकथा ६६ श्री धर्मरुचिकथा ६७ श्री चतुर्महर्षिकथा लोकसंख्या पत्रकम् विषयानुकमः ३७ ८२--१ ६८ श्री देविलासुतर्षिकथा ३७ ८३-१ ६९ श्री धन्यमहर्षिकथा १२ ८४-२ ७० श्री शीतलाचार्यकथा २३ ८५-१ ७१ श्री अवन्तिसुकुमालर्षिकथा ८२ ८६-१ ७२ कार्तिकश्रेष्ठीकथा २७ ८९--१ ७३ महेश्वरदत्तकथा २८ ९०-१ ७४ श्री नागदत्तश्रेष्ठिकथा ६४ ९१-१ ७५ निमित्तकयकमुनिकथा २९ ९३-२ ७६ श्री मानपिंडकथा ३६ ९४-२ ७७ लोभपिडे सुव्रतमनिकथा ५२९६-१ ७८ श्रीनमिराजर्षिकथा ४५ ९७-२ ७९ श्रीअतिमुक्तकमुनिकथा ९९९.२ ८. सुकोशलमुनिकथा ११ १००-१ ८१ सुदर्शनश्रेष्ठिकथा १५ १०१-१ २२१०१-२ २९ १०२-२ १९ १०३-२ २२ १०४-१ २७ १०५-१ 盛器盛装器端端樂器器端發崇器端能靠露器器器瓷器幾录 २९ १०६--२ ३७ १०७-२ १३५ १०९-१ ९५ ११३-२ ३५ ११७-१ ९६ ११८-१ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie जैन कथा व: शुद्धिपत्रकम् जैनकथार्णवशुद्धिपत्रकम् अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० पूर्वभवानि पूर्वभवाः ११ ७ दोपतः दोषतः ४११५ सेवये सेवाये ९१ ५ प्रकार्षाद् प्रकर्षाद् ११११ पन्त्ये पल्ये ४ २ १ तय तया क्वमागतम् क्रमागतम् १२ ६ सा शता ४२ ३ पिष्टि पिष्टे भुक्तकृत भुक्तकृते २१ ६ सङ्का ४२११ जापामाणि जातपाणि १२ १ २ हाराद्यलकाराः हाराधलङ्काराः१२१० सखेन। सुखेन ५११० मशिश्रयत् मशिश्रियत् ९२ ५ किश्चित किश्चित् २१ ८ चतुपष्टि चतुःषष्टि ५१११ घावक घातक ९२ ६ जीवीका जिविका २१ ८ पभू प्रभू ६१ २ धावितः धावितः ९२११ ग्राह ३१ ४ चतुःपष्टिगुणान् विहरन्त्यथ विहन्त्वथ १० ११२ च्युतः च्युतः ३१ ११ चतुःषष्टिं गुणान् ६२ १० व्यणीयु व्यतीयु १० २ ११ बभूयु बभूवु ३२ १४ घट घट ६२ ६ विधिना विधिना १११ २ प्रासध्य प्रसाध्य ४१ १ मशिश्रयत् मशिश्रियत् ७१ ५ शान्तीनाय शान्तिनाथ १११ ८ | महाहिया महाहियः ४२ २ प्रविशने प्रवेशने ९१ २ अशिश्रयत् अशिश्रियत् ११२ १-७ प्राह For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धस् रुपनै रुत्पन्ने १२१ २ यद्पं यत्प भण्डलि मण्डलि १२१ ९ भूपण भूषण आयुषः आयुषः १२ २ १ व्यघि व्याधि अच्युत् अच्युत १२ २ २ केया केशा स्वमिनो स्वामिनो १३ २ २ मुद्रितउ मुद्रित धात् धात्री १३२ ५ मधीश्वरः मधीश्वरः प्रोवाच प्रोवाच १३२११ दशम दशा पुरुषोत्तमान् पुरुषोत्तमाः १४ २ ६ दशम दशा दयद दयाद १४ २ ७ सप्तति सप्तभि अग्रो अथो १४ २ ९ राज्वे राज्ये द्दधानः द्दधानः१५२ ७ खयम् स्वयम् मान्मजम् मात्मजम् १६१ ४ दशम दशा इत्युपर्गार्थ इत्युपसर्गार्थ १६ २ ६ दशम दशा चतुर्विघं चतुर्विधं १८१११ जितो जितो DETECTUEET LEDE EEEEEEEEEEEEE पृ० पं० अशुद्धम् शुद्धम् पृ० १० १९१ २ व्याधि व्याधि २४ २ २ १९२ ५ दशम दशा २४२ ७ २० २ १२ प्राघुर्णकाय प्राघूर्णकाय २५११२ २१ १ ४ तश्रुत्वा तच्छुत्वा २५ २ १३ २११ ६ वृद्धि वृद्धि २६ ११२ २१ २ १ मोदके मोदकै २६ ११५ २२१ ९ मुनि २६ २ ११ २२ २ ८ तालेपु तालेषु २६ २१४ २२ २१३ मरीन भृरीन् २७१३ २३ १ ३ शिव शिवं २७ ११० २३ १ ३ जन्मभू जन्मभूः २३ १ ६ प्रनष्टवान् प्रणष्टवान् २७ २१४ २३ २ ५ त्रमिदं वोऽसकौ २८१ २४१११ मेवं मेव २८ २९ 8-888888888888882 ૨૭ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धिपत्र कम् र्णवः *** سه س जैन कथा- अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० कापी बापी २८२ १४ बीवीत्स ब्रवीत्स ३५ २ २ जीवीत् ब्रवीत् ४०१२ ॥७॥ निर्मित निर्मित २८ २१५ मादृशं मादृशां ३५२ ३ तत्प्रतिज्ञा तत्प्रतिज्ञा ४०१ न्यमन्यवक न्यमून्यवक २९ २ २ अकृशाया अकृपाथा ३६१ २ उत्तरस्वा उत्तरस्या ४०१ चकारः चकार २९ २ ५ भूपाद्या भूपाद्या ३६ १ ४ बाइये ब्राह्मे ४१ २ हरत्यधं हरत्यघं ३० २ ३ श्वश्रू बधू द्वे श्वश्रुर्वधूढे ३६२ २ वादिन वादिना ४२ २ ९ चम्य चम्पा ३११ ७ दारं दारु ३६ २ ५ वावाप्यते बवाप्यते ४२२ ९ | विरहन विहरन ३१२ ४ एयदा एकदा ३६२ ७ तथाऽपि तथापि ४२२१० CI प्रमीचना प्रभावना ३१२१५ श्वश्रुता श्वश्रस्ता ३६२ ९ वादितौ वादिता ४२ २ १० प्रणमन्स्तुवन् प्रणमस्तुवन् ३२१ १ कापि कापि ३७१ १ स्तावत् स्तावत् ४३११४ | क्रोधफलं प्रोधफलं ३२ २ १२ मुर्ख! मूर्ख ! ३७ १ १० विषवे विषये ४४ १ १ रन्जितः रञ्जिता ३३ १ ३ गृहामागते गृहमागते ३७२ ५ लाग्यसे लाग्यसे ४४ ११० वार्ता वार्ता ३३१ ५ श्रयन्त्यः सवन्त्यः. ३७२ १३ त्वत्पुण्य त्वत्पुण्य ४४२ ९ जात जाता ३३२१ ३३ २ ९ निति नीति ३८१ ९ भिपेकेन भिषेकेण ४४ २ १५ किन्तु किन्नु ३४११० जिवितव्य जीवितव्य ३८२१० मा मा ४५११ * 11121111111 幾號號路路路路路路號號號號號踏踏监強盛體盛路器 ॥ ७ ॥ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 19828892220 * शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० पुरखी पुरखी ४५१ ३ विमुच्यते किमुच्यते ४७ २ ७ प्रेययिष्यामि प्रेर्ययिष्यामि ५२ २ ११ प्रतिभाश्च प्रतिमाश्च ४५१ ७ घम्मो धम्मो ४७ २ १४ सोऽरुणामे सोऽरुणाभे ५३ २ ३ परिग्नह परिषह ४५१ ९ मन मप्य ४८१ १ श्लाघ्यो श्लाघ्यो ५३ २ ५ सानादि स्नानादि ४५२ १२ श्चाग्नही चाग्रही ४८१ ८ अवकेशी अवकेशि ५४ १ २ हे ग्रे ४६१ ६ जक्षे जज्ञे ५०२ ५ क्रुदग्निना कुधग्निना ५४ १ ८ नस्ति नास्ति ४६१ ८ नुवौं न्नुयाँ ५१२४ परिधं परीधं ५४१८ । प्रतिकमण प्रतिक्रमण ४६ २ १० बोदृणि वोदृणि ५१ २ ८ मध्पस्थं ___ मध्यस्थं ५४ २ १ यत यत् ४६ २१० तरुष्का तुरुका ५१२ १५ भुण पच्च्प्पन्ने पच्चुप्पन्ने ४६ २ १३ सर्प सूपं ५२ १ १ बन्धादि बन्धादि ५५११२ भुयः भूयः ४७१ १ वारिखाम्भसः भगवान भगवान ५६ १ १ श्रीपत्तने श्रीपत्तने ४७१ ४ वारि खाम्भसः ५२ १३ प्युचे प्यूचे ५६१ ७ देव्यापयत् देव्यार्पयत् ४७१११ मूपा मूषा ५२ ११० माक्षदायित्वे मोक्षदायित्ये ५६ २ ११ तथा तदा ४७२ ४ वर्ग वगै ५२ २ १ बासी वासी ५७१ ३ दुकुल दुकूल ४७ २ ६ सैलेरवनां संलेखनां ५३ २ २ धुमणि धुमणि ५७ २ १ * *88290 अ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा र्णवः शुद्धम् अशुद्धम् ॐ वत्स वत्स ॥ १० ॥ ॐ मध्यान्दिने मध्यन्दिने रूपाययुः रुपाययुः गुफा स्थित्वा गुहा स्थितत्वा विरुहातुर विरहातुर याचसि याचते बिहबलो विवला स्येन स्थेन रखमान समान वपुः पपुः कियता कियती कल्लोलो ६५ २ ७ उल्लालो देवभूवं देवभू ६५ २ पृ० पं० अशुद्धम् ५९ १ १ यध्य ५९ २ ७ मार्षि ६१ १ १० पुरे ६१ २ ३ ६१ २ ५ ६२ १ ६२ २ ९ ५ 60 67 छिद रहता शुद्धस् पृ० पं० अशुद्धम् शुद्धम् यद्व ६५ २ १० मशिश्रयन् मशिश्रियन् मालिकपिं ६६ २६ निस्तृशो निख्रिशो पुरे ६६ २ ७ रहता ऽच्छिद ६७ १ ८ दृष्ट ६९ १११ जन्ननाम् विन्दुभिः विन्दुभिः ६९२१३ सोनान्यं निरिक्षितुम् निरीक्षितुम् ७० १ ६ हेपिताः पश्यत् पश्यत ७० १ ७ मणीधि दष्ट क्रमाद क्रमा ६२ २ ६ ६३ ११० इत्युदिति इत्युदीर्येति ७० २ ५ देवनन्दा ६४ १ प्रतिमा प्रतिमां ७१ १ ६ मत्रवोत् ६४ १ स्तस्य ७१ १ ६ ६४ ११० ऽब्रवीत् ७१ २ ७ www.kobatirth.org पराङ्मुखः ९ विक्ष्य स्तस्या, ऽत्रवीत् पराङ्मुखः वीक्ष्य ७१२ ८ ७१ २ १२ For Private and Personal Use Only स्मा नापितो भर्मकम् । जरदद्द्भवम् जन्मनाम् सेनान्यं हेपिताः प्रणिधि देवानन्दा मब्रवीत् स्म नार्पितो मर्भकम् । जरद्द्भवम् पृ० पं० ७३ १ ४ १ ७४ १ ७४ १ ६ ७४ २ २ ७४ २ ६ ७४ २१३ ७५२१० ७६ १११ ७९ १ ६ : ७९ २ १२ ८०२ ९ ८०२१३ ८०२ १४ ८१ २ २०१ 6 Acharya Shri Kailassagarsuri Gyanmandir -*-*-*-* शुद्धिपत्रक 1180 11 Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 求游张黎黎器端黎黎黎黎黎黎黎黎器語語語辭路器 अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ० पं० अशुद्धम् शुद्धम् पृ. पं० प्रतिबद्ध प्रतिबद्धः ८१ २११ कोगोत्रो किंगोत्रो ९५ २ २ जीवना जीवना १०६११ शकरकंडवाल्य करकंडवाख्य ८१२११ अनों अनयाँ ९५२११ रखङ्गं वई १०६२ २ || योग्यं तद् योग्यः सः ८२ २ २ साघून साधून ९६ १४ गृध गृध्र १०७ ११४ निवृतः नीवृतः ८२२६ सोमता सौम्यता ९६१ ८ मेवासौ एवासौ १०७११५ बद्दवा वलम् ८२ २ ९ विवाह विवाह ९८ २ ४ द्रुतम् द्रुतम् १०७ २ ४ तरितव्यो तरीतन्यो ९१२ १३ स्वामिस्ते स्वामिस्ते १०१ २ २ तस्यास्या तस्यास्य १०८ ११४ पक्तो पक्वो ९२१ ६ दण्डके कण्डके १०२ १११ प्रच्छन्नेन प्रच्छनेन १०८२१२ मीतमे भीतने ९२ २ २ दण्डकेम्पो कण्डकेम्पो १०२ ११४ चत्य चैत्य ११०२१४ :कश्चित् कथंचित् ९३ २ ३ अभिदधे ऽभिदधे १०२ २ १३ ग्राम ग्रामं गामं गाम ११५२११ माशिश्रयत् मशिश्रियत् ९३२ ८ अङ्गुलि अलि १०४ १ ४ दुर्मति दुर्मति ११५ २१३ चतुः पल्यो चतुष्पल्यो ९४१ २ घिग घिग १०५ १ ३ धराधरे धाराधरे ११८ २८ | चक्रत चक्रतु ९४२ ४ शिष्वा शिष १०५ १ ५ धृष्टा घृष्टा ११९२३ यस्मि स्यस्मि ९५१ ४ मुक्या मुक्त्वा १०५ २ ३ विपामि विशामि ११९ २९ FITETITELE FEEEEEEEEEEEEE - - For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा ॐ श्रीसद्गुरु | प्रशस्तिः ॥११॥ श्रीसद्गुरुप्रशस्तिः । समाधिस्थितयोगीन्द्र, विद्युन्मीलितश्चक्षुषम् । सदा भान्तं प्रतापेन, धिया न्यक्कृतगीष्पतिम् ॥१॥ निजानन्दाब्धिपूर्णेन्दु, प्रतिष्ठितपदस्थितम् । गम्भीरखाचं मुग्धास्य, गूढमात्मन्यवस्थितम् ॥२॥ निर्विकल्पसमाधिस्थं, सर्वजन्तुशमप्रदम् । दूरीकृतविकल्पोद्यत्सज्ज्ञानभास्कर गुरुम् ॥३॥ विशुद्धचरितख्यात, जगतीशसमर्चितम् । सिद्धान्तवचने दक्षं, सर्वपापतमोरविम् ॥ ४॥ देवेन्द्रवन्धतीर्थेश-ध्यानमग्नमहनिशम् । संजातमोहमथनं, ज्ञानतत्त्वविलासिनम् ॥५॥ अनेकान्तविचारेण, निष्ठं तं जैनवम॑नि । सच्छिष्यश्रेणिराजन्तं चिदानन्दधनोज्ज्जलम् ॥ ६ ॥ निरस्तसर्वपापौधं, शान्तमुद्राविराजितम् । वरेण्यं नौमि वक्तारं बुढयब्धि सूरिपुङ्गवम् ॥ ७॥ ऋडिसागरसूरीन्द्रः, सूरिश्च, कीर्तिसागरः । प्रणमतो गुरुं भक्त्याष्टकं स्ताद्भविनां मुदे ॥८॥ ॥११॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie श्रीयशोदेवसूरिकृत-पक्खीसूत्रटीका. CARRC-RRC ऐ॥ ॐनमःसरस्वत्यै।।शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । वक्ष्यामि सुखविबोधां पाक्षिकसूत्रस्य वृत्तिमहम् ॥ १॥ एतच्चूर्ण्यनुसाराचन्थान्तरविवरणानुसाराच्च । प्रायो विवरणमेतद्विधीयते मन्दमतिनापि ॥२॥ तत्र चाहत्प्रपचनानुसारिसाधवः सकलपापमलमूलसावद्ययोगनिवृत्ता अपि सुविशुद्धमनोवाक्कायवृत्तयोप्यनाभोगप्रमादादेः सकाशात्प्रतिषिद्धकरणकृत्याकरणादिना समुत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थ सदा दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति उत्तरकरणविधानार्थम् तथाहि-यथा कश्चित्पुरुषस्तैलामलकजलादिभिः कृतशरीरसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रादिभिरुत्तरकरणं विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्वन्ति शुद्धिविशेष कुर्वन्तीत्यर्थः। किंच "जह गेहं पइदिवसंपि सोहियं तहवि पक्खसन्धीसु । सोहिज्जइ सविसेसं एवं इहयपि नायब" ॥तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वाऽतिचारोऽनाभोगादिना विस्मृतो भवेत्,स्मृतो वा भयगौरवादिना समक्षं न प्रतिक्रान्तः स्यात्,प्रतिक्रान्तोऽपि परिणाममान्द्यादसम्यक्प्रतिक्रान्तः स्यादतःपाक्षिकादिषु तं स्मृत्वा सञ्जातसंवेगाः प्रतिक्रामन्ति । अधवा पाक्षिकादिषु विशेषप्रतिक्रमणेन प्रतिक्रामन्तो विस्मृतमप्यतिचारं स्मरन्ति प्रायशः । अथवा प्रथमचरमतीर्थकराणां कालविशेषनियतोऽयं विधिः यदुत पाक्षिकादिषु विशेषेण प्रतिक्रमितव्यं यथासूत्रार्थपौरुषीप्रत्युपेक्षणादीनि प्रतिनियतकालकर्तव्यान्यनुष्ठानानीति'। अथवाऽति For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir पाक्षिकसू० वृत्तिः ॥१॥ KARNANCES चाराभावेऽपि युक्तं पाक्षिकादिषु विशेषप्रतिक्रमणं तृतीयवैद्यौषधक्रियातुल्यत्वात् । यथा किल धनधान्यसमृद्धबहुजनसमा- कुले विविधसौधराजीरमणीये प्रचुरचारुसुरमन्दिरशिखरविराजिते क्षितिप्रतिष्ठिते नगरे शौर्यादिगुणरत्नसारस्य सदाऽलधितनीतिवेलावलयस्यासाधारणगाम्मीर्यशालिनोऽपूर्वलावण्यभाजः पाथोनिधेरिव जितशत्रो राज्ञो मनोरथशताप्तो बहुविधोपयाचितविधिलब्धः सकलान्तःपुरकमलवनराजहंसिकाया इव धारिणीदेव्या आत्मजः स्वजीवितव्यादष्यतिप्रियः कुमारः समस्ति स्म । तेन च राज्ञा मा मम पुत्रस्य कश्चनापि रोगो भविष्यति ततः अनागतमेव केनापि भिषजा क्रियां कारयामीति विचिन्त्य वैद्याः शब्दिता भणिताश्च 'मम पुत्रस्य तथा क्रियां कुरुत यथा न कदाचनापि रोगसंभवो भवति' तैरप्युक्तं कुर्मस्ततो राज्ञाभिहितं कथयत तर्हि कस्य कीदृशी क्रियेति तत्रैकेनाभिहितं 'मदीयौषधानि यद्यग्रे रोगो भवति ततस्तमाशु शमयन्ति अथ नास्ति ततस्तं प्राणिनमकाण्ड एव मारयन्ति' ततो राज्ञोक्तमसमेतैरौषधैः स्वहस्तोदरप्रमर्दनशूलव्यथोत्था| पनन्यायतुल्यैः। द्वितीयेनोक्तं 'यद्यस्ति रोगस्ततस्तमुपशमयन्ति अथ नास्ति ततः प्रयुक्तानि प्राणिनो न दोष नापि कञ्चनगुणं कुर्वन्तीति' राज्ञा चोक्तमेतैरपि भस्माहुतिकल्पैः पर्याप्तं । तृतीयेन च गदितं 'मदीयौषधानि यदि रोगे सति प्रयुज्यन्ते तदा तं रोगं निमूलका कषन्ति अथ न विद्यते रोगस्तथापि तस्य देहिनस्तानि प्रयुक्तानि बलवर्णरूपयौवनलावण्यतया परिणमन्ति अनागतव्याधिप्रतिवन्धाय च जायन्ते । एवं चोपश्रुत्य राज्ञा तृतीयभिपजा स्वपुत्रस्य क्रिया कारिता । जात|श्च व्यङ्गवलीपलितखली(ल)त्यादिदोषवर्जितो निरामयमूर्तिः प्रकृष्टबुद्धिबलशाली नवनीरदोदारस्वरश्चेति । एवमिदमपि प्रतिक्रमणं यद्यतिचारदोषाः सन्ति ततस्तान् शोधयति, यदि न सन्ति ततश्चारित्रं शुद्धतरं करोतीति । ततः स्थितमिदमति ॥ १॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारो भवतु वा मा वा तथापि प्रथमचरमतीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्त्तव्यमेवेति । केन पुनर्विधिनेति चेत्! उच्यते, | "इह किल साहुणो कयसयलवेयालियकरणिज्जा सूरत्थमणवेलाइ सामाइयाइसुत्तं पकड्डित्ता दिवसाइयारचिंतणत्थं काउस्सगं करन्ति, तत्थ य गोसमुहणंतगाइयं अहिगयचेछाकाउस्सग्गपज्जवसाणं दिवसाइयारं चिन्तितं(चिन्तन्ति), तओ नमोकारेण पारेत्ता चउवीसत्थयं पढन्ति, तओ सण्डासगे पडिलेहिता उकडुयनिविहा ससीसोवरियं कायं पमज्जन्ति, तओ परेण विणएण तिगरणविसुद्धं किइकम्मं करन्ति, एवं वंदित्ता उत्थाय उभयकरगहियरओहरणा अद्धावणयकाया पुवपरिचिन्तिए दोसे जहारायणियाए सञ्जयभासाए जहा सुगुरू सुणन्ति तहा पवड्डमाणसंवेगा मायामयविष्पमुका अप्पणो विसुद्धिनिमित्तमालोएन्ति, जइ नत्थि अइयारो ताहे सीसेण संदिसहत्ति भणिएहिं पडिक्कमहत्ति भणियवं, अह अइयारो तो पायच्छित्तं परिमुड्डाई दिन्ति, तओ गुरुदिन्नपडिवन्नपायच्छित्ता विहिणा निसिइत्ता समभावठिया सम्ममुवउत्ता अणवत्थपसङ्गभीया पए पए संवेगमावजमाणा दंसमसगाइ देहे अणगणेमाणा पयंपएण सामाइयमाइयं पडिक्कमणसुत्तं कडन्ति जाव तस्स धम्मस्सत्ति पदं, तओ उद्धहिया अनुडि ओमि आराहणाए इच्चाइयं जाव वन्दामि जिणे चउवीसन्ति भणित्ता गुरू णिविसन्ति, तओ साहू वन्दित्ता भणन्ति इछामि खमासमणो उवछिओमि अभिन्तरपरिकयं खामेउं, गुरू भणइ,अहमवि खामेमि तुन्भेत्ति १ थोभवंदणं दाउं इच्छाकारेण संदिसह भयवं पक्खियमुहत्तियं पडिलेहेमोत्ति भणित्ता मुहपोत्तियं पडिलेहिय कयकिइकम्मा भणंति 'इच्छामि समासमणो उवट्टि ओमि अभितरपक्खियं खामेडं, गुरूभणइ, अहमविखामेमि तुब्भेत्ति, ताहे साहू भणंति पण्णरसण्हं | दिवसाणं पण्णरणहं राईणं जं किंचि अपत्तियं परपत्तियं इत्यादि, तओ पंचपभिअओ भवंति जइ तया उ तिण्णि जणे खाति, जइ दो तिषिण CHACANCHACANCACAMERICA For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिकसूताहे साहू भणन्ति पन्नरसण्ह दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं इत्यादि । एवं जहनेणं तिनि51 वृत्तिः या पंच वा, चाउम्मासिए संवच्छरिए य सत्त, उक्कोसेणं तिसुवि ठाणेसु सधे खामिज्जन्ति, एयं संबुद्धाखामणं रायणियस्स ॥२ ॥ भणिय, इत्थ कणि?ण जेहो खामेयघोत्ति वुत्तं भवइ । तओ कयकिइकम्मा उद्धढ़िया पत्तेयखामणं करेन्ति तत्थ य इमो विही-गुरू अन्नो वा जो गच्छमझे जेट्ठो पढममुछेऊण उद्धडिओ चेव कणिडं भणइ अमुगनामधेया अभिन्तरपरिकयं खामेमो पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं इत्यादि, इमोवि भूमिनिहियजाणुसिरो कयञ्जली भणइ भगवं अहमवि खामेमि तुम्भे पन्नरसण्हमित्यादि । सीसो पुच्छइ किं गुरू उहित्ता खामेइ ? उच्यते, सधजइजाणावणथं 'जहा एस महप्पा मोत्त|महंकारंजहा दबओ अनुडिओ खामेइ एवं भावओवि समुडिओ खामेइत्ति' किं च जे गुरूसमीवाओ जच्चाइएहिं उत्तमतरा मा ते चिन्तिज्जा एस नीयतरो अम्हे उत्तमत्ति काउं पणयसिरो खामेइत्ति, एवं सेसावि अहारायणियाए खामेन्ति, जाव दुचरिमो चरिमन्ति । ताहे सबे कयकिइकम्मा भणन्ति देवसियं आलोएउं पडिकन्ता पखियं पडिकमामो ? गुरू भणइ। सम्म पडिक्कमह इति पाक्षिकचूर्ण्यभिप्रायः । आवश्यकाभिप्रायस्तु 'गुरू उठेऊण जहारायणियाए उद्धडिओ चेव खामेइ चउरो वा तो न खामिति अत्र गाथा "वंदित्ता तिणि जणे तत्तो जहजिट्टमित्थ खामिति । जइ पणगाई होति दो तिअ चउरो व खामिति ॥ १॥" तहा चाउम्मासिए जइ सत्तपभिअओ तो पंच खाति, अह छ पंच वा तउ तिण्णि चेव खामिति । संवच्छरिए पुण ॥२॥ जइ नवपभिअओ तो सत्त खामेंति अह सत्तट्ट वा तो पंच खामिति अत्रापिगाथा "चाउम्मासे पंच उ संवच्छरिए उ सत्त खामिति । जइ-12 दुण्णि उव्वहंते अण्णह तिअ पंच जह संखं ॥ १॥" उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिजंति । एयं इति प्रत्यन्तरेऽधिकमत्र । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RSSCRACROSCARDS सूचितं, सम्बन्धोपि चैतदनुसार्येवेति न पृथक् प्रतिपादितः, एवं प्रस्ताव्य सङ्ग्रेपेणोद्दिष्टानि महाव्रतानि पञ्च रात्रिभोजनविरमणषष्ठानि, यथोद्देशन्यायेन प्रथमे तत्र व्रते तावदुश्चार्य सूक्ष्मबादरत्रसस्थावरादिवधविषयकत्रिविधत्रिविधविरतिरूपां प्रतिज्ञां सझेपेण प्रतिक्रान्तस्तावत्तदनु च विशेषतः प्रतिचिक्रमिषुभिव्यक्षेत्रकालभावतः प्रतिक्रमणीयं प्राणातिपातं विभज्य धर्मस्य केवलिप्रज्ञप्तत्वादिद्वाविंशतिविशेषणविशिष्टस्याज्ञानत्वा|दिषोडशविशेषणविशिष्टेनात्मना यदैहिकान्यभविकं तद्विषयकं कृतादि निन्दयित्वा पुनरर्हदादिसाक्षिकं प्रतिज्ञाय विशेषेण व्रत उपस्थाय दुःखक्षयाधुद्दिश्योपदी दार्श्वञ्च तत्र प्रतिज्ञातस्तद्रक्षणाय विहारः । एवमेव च मृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनानामपि यथार्हमव| गन्तव्यम् , नवरं मृषावादे तदुद्भवः क्रोधलोभभयहास्यभ्यो, द्रव्यादिविभागे त्वाचे षडू जीवनिकायाः सर्वलोको दिवारात्री रागद्वेषौ | चेत्यनुक्रमेण द्रव्यादिषु तथात्र वाच्यं, परं सर्वद्रव्यलोकालोको द्रव्यक्षेत्रयोः परावत्यो । अदत्तादानोद्भवो ग्रामनगरारण्याल्पबह्वणुस्थूलचित्तवदचित्तवद्विषयतया द्रव्यक्षेत्रयोः परावर्तस्तु ग्राह्यधार्यद्रव्येषु ग्रामनगरारण्येषु चेति । मैथुनोभृतिदिव्यमानुषतर्यग्योनिभ्यः द्रव्यतो | रूपरूपसहगतयोः सचित्ताचित्तख्यादिषु क्षेत्रत ऊर्ध्वाधस्तिर्यग्लोकेषु । परिग्रहप्रभवो द्रव्ये सचित्ताचित्तमिश्रेषु भावतोऽल्पबहुमूल्ययोः । | रात्रिभोजनमशनपानखादिमस्खादिमसंभव द्रव्यतोऽशनादि क्षेत्रतस्तापक्षेत्रं भावतस्तिक्तकटुककषायाम्लमधुरलवणरागद्वेषा इति समुत्कीर्त्य पञ्चकं महावतानां रात्रिभोजनविरमणबतषष्ठानां पापोद्भवतत्प्रवृत्तिहेतुतन्निवृत्तिनिवृत्तिखरूपतत्फलाख्यानद्वाराख्यायि भावनामूलभूतमतिक्रमवर्जनं अप्रशस्तयोगवर्जनादिख्यानेन । भावनास्तु पञ्चविंशतिरेवं-मनोगुप्त्येषणादानेर्यासमितिदृष्टान्नपानादानहाँस्यलोभभयकोधप्रत्याख्यानालोचितभाषणै- | रालोचिताभीक्ष्णसाधार्मकसप्रमाणावग्रहयाचनानुज्ञापितपानाशनैः स्त्रीषण्डपशुमद्वेश्मासनकुड्यान्तरसरागस्त्रीकथाप्राग्रतस्मरणस्त्रीरम्याङ्गेक्षणाङ्गसँस्कारप्रणीतात्यशनवर्जनैः प्रियाप्रियशब्दरूपगन्धरसस्पर्शेषु प्रीत्यप्रीतिपरिहारेण क्रमाद्रतेषु पञ्चसु । षष्ठं तु न समेषु तीर्थेषु मूलगुणरूपमिति SC -CA For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिक पक्रमः ॥४ ॥ SASARAMSAXX न तद्भावनाः परिगण्यन्तेऽतिक्रमास्तु सूर्यशक्षिततातिमात्राहारादिना । तदनु प्रतिक्रमणप्रवृत्तखरूपं दर्शनज्ञानचारित्राणामविराधकः श्रमणधर्मस्थित आलयविहारसमितिगुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महाव्रतपञ्चकरक्षणप्रतिज्ञा समाचख्युः, आख्यश्च सावद्येतरयोगादीनाशातनापर्यन्तानेकादाँस्त्रयस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महावतोचारणं सविशेषाहन्महावीरनमस्कारादर्वाक् तदुपकारस्मरणमिव प्रकटयामासुः स्थैर्यादीननुपमान्महाव्रतगुणान् । निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीर्षुभिरङ्गानङ्गत्वेन प्रतितीर्थ नियतानियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्यावश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुष्यध्येयम् कालिकमितरतूत्कालिकमिति सप्रभेदस्यैव तस्याख्यानाय क्रमश आवश्यकाध्ययनानि उत्कालिकानि कालिकानि अङ्गप्रविष्टानि चाख्युः ख्यातमहिमानो । यथागहनन्यायेनाख्यातं च तत्राद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां वाचनादीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपत्त्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाराधकेभ्यश्च निरूप्य | नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्पा, कीर्तिताऽविकलकीर्तिः श्रुतदेवता श्रुताधिष्ठात्री । आवश्यकादीनां विषयाधुपदर्शनं तु नाहतम् | विस्तारभियाऽप्रस्तुतादेश्चाभ्यूखं वा खयं धीमद्भिः । शेषं विध्यादि क्षामणादि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः, परमवश्यमेतावता[धिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् । विवरणं स्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्यश्रीमद्यशोदेवपाईब्धंश्रीमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्रपौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्रीमचन्द्रकुलीनश्रीवीरमिश्रगणिभुजिष्यशिष्यश्रीचन्द्रमूरिपादपद्ममधुपाभैः, श्रीमत्प्रणीतो नान्यः कोप्युपलब्धो अन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कारमित्याशास्महे, उपास्महे च RECAPACLCALCCA पर For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तत्पादान् ये यथायथमवगम्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम्, व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्व मुद्रितपूर्वेष्विति न तत्रायासः ॥ Acharya Shri Kailassagarsuri Gyanmandir मुद्रणे चास्याभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैकमवर्षीयषोडशशतीयं शुद्धतमं द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पकलुम्पकानुगतदुण्ढक कुमार्ग श्रीमदानन्दविजयपादानां शिष्यवैरेर्ज्ञानकोश विस्तारप्रयतैः श्रीमत्कान्तिविजय मुनिभिः प्रहितं शुद्धतममेव, कृतेऽप्यत्र | शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा कृपापरैः सत्कृपामभिलाषुकेषु श्रमणसङ्घपादपद्मचञ्चरीकेष्वस्मास्खिति प्रार्थयामहे सन्मार्गसज्ज सज्जनजनतासमीपगाः । सूरते सुरपस्पर्धिराज्ञि धार्मिकराजिते । लेखः प्रास्तावि सद्धर्मानन्दैर्लेखसुखाकरैः ॥ १ ॥ समुद्र - स-नन्दानं (१९६७) मिते विक्रमहायने । ज्येष्ठामूळे रवौ तिथ्यामेकादश्यांमुदीरितः ॥ २ ॥ युग्मम् For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 蔡榮涨涨涨涨涨涨涨涨涨器器器端蒸發藥鱗器蒸器器等器 ॐ नमः श्री पार्श्वनाथाय विविध जैन ग्रंथोद्धृतजैनकथार्णवः प्रथमो विभागः १ देवाधिदेवतीर्थंकर-श्री ऋषभदेवचरित्रम् श्री ऋषभदेव पुराऽपरविदेहेषु, पुरे क्षितिप्रतिष्ठिते । धनी धनाभिधानोऽमृद् धनेन धनदोपमः ॥१॥ पूर्व भवानि सोऽन्येधुर्व्यवसायाय, वसन्तपुरपत्तनम् । गन्तुकामश्च कारोच्चैः, पटहोद्घोषणामिमाम् ॥ २॥ द्रव्यं द्रविणहीनानां, दुर्बलानां च शम्बलम् । बाड्न तद्विहीनानां, यच्छामि सममीयुषाम् ॥ ३॥ श्रुत्वा तामिति भूयांलो, वणिक्-कार्पटिकादयः । सगच्छा धर्मघोपाख्याः, सूरयश्च तमन्वगुः ॥ ४ ॥ करभैः सैरिभै त्यहयैः शकटसञ्चयैः । पन्थाः पृथुरपि प्रापाकीर्णसङ्कीर्णतां तदा ॥ ५ ॥ प्रकाद् वर्षित लग्नः, प्रावृष्यथ घनाधनः । मार्गवैषम्यतः सार्थोऽरण्ये तस्थौ ततोऽखिलः ॥६॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनकथा श्रीऋषभ र्णवः देव चरित्रम् 機器樂樂器機號燃號樂樂器樂號號张张张孝装號 क्रमेण क्षीणपाथेयाः, कन्दमूलफलाशिनः । बभूवुरखिला लोकास्तपःस्थास्तापसा इव ॥७॥ निशीथेऽन्येधुरस्मार्षीत, सार्थनाथस्तपोधनान् । प्रातराकार्य कार्यज्ञो, घृतेन प्रत्यलाभयत् ॥ ८॥ तेन दानेन सम्प्राप्तसम्यक्त्वश्वायुषः क्षये । उत्तरकुरुषत्पन्नखिपल्यायुर्महासुखी ॥९॥ भवे तृतीये सौधर्मे, त्रिपल्यायुः सुरस्ततः । विजये गन्धिलावत्यां, प्रतीचीदिग्विदेहगे ॥१०॥ गान्धारदेशे वैताढथे, पुरे गन्धसमृद्धके । सम्राडतिबलस्तस्य, पुत्रः शतवलो नृपः ॥११॥ महिषी चन्द्रकान्ताख्या, जातश्चयुत्वा तयोः सुतः। महाबलाभिधः प्राप, राज्य क्रमात् कमागतम् ॥१२॥ [त्रिभिःसम्बन्धः) प्रिया विनयवत्यस्य, मन्त्री सुबुद्धिरास्तिकः। सद्धर्मा भिन्नभिन्नश्रोताश्चान्योऽस्ति नास्तिकः॥१३॥ अन्यदा संसदासीनस्यास्य भूपस्य चाग्रतः । चकार चारुचारीभिर्नाटक नटपेटकः ॥ १४ ॥ पश्यन्तं सस्पृहं नाटयं, सुबुद्धिर्भूभुजं जगौ । स्फीतं गीतं विलापाभ, सर्व नाटयं विडम्बना ॥ १५॥ भारा हाराद्यलङ्काराः, सर्वे कामास्तु दुःखदाः। परं परत्र सर्वत्र, धर्मः शर्मकरोऽङ्गिनाम् ॥ १६ ॥ शूलभिन्न इवात्यन्तं, कपिकच्छूकदर्थितः । इवासहिष्णुश्चान्योऽदः प्रोवाच सचिवो वचः॥ १७ ॥ प्रत्यक्षं सौख्युमुत्सृज्य, परोक्षार्थी विलक्षताम् । को मूढो नैति जम्बूक, इव त्यक्तमुखामिषः १ ॥१८॥ को वा ग्रास भाजनस्थं, हित्वाऽन्यस्मै प्रतीक्षते ! । पिपासुर्वाऽमृतं प्राप्य, सन्दिग्धाम्भः क इच्छति ? ॥१९॥ मुक्त्वा भोगानथो प्रान्ते, कुर्याद् वा सुकृतं कृती। स्तन धयन्तं तनय, को हि मातुर्वियोजयेत् १ ॥२०॥ सुबुद्धिरूचे यत् प्रान्ते, धर्मोद्धरणधीरतां । तदेतद् दमनं लग्ने, सङ्ग्रामे गज-वाजिनाम् ॥ २१ ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कूपस्य वननारम्भो, लग्नेयौ सदनेऽथवा । पुरे रोधे कियान्नीरेन्धन-धान्यादिसङ्ग्रहः ॥ २२ ॥ श्रेयसः करणं प्रान्ते, दुर्घटं घटते यतः । इवाकालफलापातः, प्राणिनामायुषः क्षयः ॥ २३ ॥ तो मतिमता विद्यमाने सम्यग्वयो बले । अहार्यकार्य एवासौ, धर्मः शर्मनिबन्धनम् ॥ २४ ॥ किञ्चातिलोभतः प्राणी, प्रायः प्राप्नोति चापदः । वनस्थजम्बुकस्येवामात्योऽवोचदसौ कथम् १ ॥ २५ ॥ सुबुद्धिरभ्यधादेकोऽन्यदा वने वनेचरः । जगाम भ्रमता तेन दृष्टो दूरस्थितः करी ॥ २६ ॥ जघानैकेन वाणेन, धन्यंमन्यो धनुर्द्धरः । हित्वा धनुः शरं पर्शुपाणिर्भुक्ताकृतेऽगमत् ॥ २७ ॥ तत्पातशब्दभीतेन, दष्टो दुष्टोरगेण सः । परस्मिंश्चिन्त्यते यच्च, प्रायः पतति तद्गृहे ॥ २८ ॥ दैवात् तत्रैक आयातः शृगालो हृद्यचिन्तयत् । किश्चितकालं नृसर्पाभ्यां करिणा जीवीका चिरम् ॥ २९ ॥ तावदद्मि धनुर्जीवां, भक्षयंस्तां ममार सः । तत्कोटया तालुके भिन्ने, घिगू विग् लोभान्धचेष्टितम् ॥ ३० ॥ आनो विषयाने, तद्विपाकमचिन्तयन् । अतृप्तस्तृप्तिपर्यन्तं परत्रामुत्र दुःखभाक् ॥ ३१ ॥ तथा देवान्यलोकोऽपि न सन्दिग्धो यदेकदा । आवाभ्यां नाकिनो दृष्टा, गताभ्यां नन्दने वने ॥ ३२ ॥ तेष्वेकः प्राह ते सोऽहमतिबलः पितामहः । शुद्धधीर्धर्ममाराध्य, ब्रह्मलोकेन्द्रतां श्रितः ॥ ३३ ॥ त्वमप्युद्यच्छ संसारकारागाराद्विनिर्गमे । मा स्म शोचीर्भवाम्भोधौ पतितैरिव पक्षिभिः ॥ ३४ ॥ मी पक्षिण इत्युक्ते, भवतोचे पुरन्दरः । हस्त्येकस्तृषितो ग्रीष्मे, नद्यां नीरार्थमाविशत् ॥ ३५ ॥ पक्के मग्नस्तथा सोऽभूद् यथा निर्गन्तुमक्षमः । शृगालभक्षितापानद्वारा काकादयोऽविशन् ॥ ३६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैनकथार्णवः ॥२॥ www.kobatirth.org मांसलोभेन मध्यस्थाः, सुस्थास्ते तस्थुरस्थिराः । शुष्कं सङ्कोचमापनं, हस्त्यङ्गं पद्मकोशवत् ॥ ३७ ॥ वर्षापूरेण तन्नीतं समुद्रं मत्स्य कच्छपैः । भिन्न भिन्नं च नीरेण, निरीयुस्तेऽखिला बहिः ॥ ३८ ॥ इतस्ततो भ्रमन्तश्चापश्यन्तः पारमम्बुधेः । विनाशमापुरात्मानं, निन्दन्तोऽदीर्घदर्शिनम् ॥ ३९ ॥ एवं संसारिणो जीवा, मर्त्यजन्मकलेवरे । तिष्ठन्तो दुःखितां यान्ति, लोभिनो विषयामिषे ॥ ४० ॥ तस्मादवसरं प्राप्योद्यमः कार्यः क्रियोपरि । पश्चान्मृत्युमुखं प्राप्तो, वत्स ! मा गच्छ दीनताम् ॥ ४१ ॥ एतत् स्मरसि तस्योक्तं राज्ञोचे संस्मरामि भोः ! । मन्त्रयाह परलोकोऽपि श्रद्धेयस्तर्हि निश्चितम् ॥ ४२ ॥ स्वास्तिवान्वये पूर्व, कुरुचन्द्रोऽभवनृपः । भार्या कुरुमती तस्य, हरिश्चन्द्रः कुमारकः ॥ ४३ ॥ चार्वाकः स च चार्वाकमतं सत्यतया वदन् । न मन्यतेऽन्यलोकं नो, बन्ध-मोक्षौ वृषावृपौ ॥ ४४ ॥ स प्रान्तावसरे पुष्पस्रस्तरं प्रस्तरव्रजम् । गोशीर्षचन्दनं पूति, पयस्तप्तत्रपूपमम् ॥ ४५ ॥ दुकूलतूलीः शूलीव, शर्कराः कर्करानिव । विदन् ज्ञात्वा रहो राज्ञी, सपुत्रा तमपालयत् ॥ ४६ ॥ परातामसायापोपापो विरसं रसन् । तत्पदे मन्त्रिभिर्न्यस्तो, हरिश्चन्द्रो नृपाङ्गजः ॥ ४७ ॥ पच्छ सोऽन्यदा धर्म, सुबुद्धिसचिवं निजम् । इतः पुरो बहिर्देवाञ्चकुः केवलिनो महम् ॥ ४८ ॥ सुबुद्धिमन्त्रिणा सार्द्धं, भूपस्तं वन्दितुं गतः । पञ्च्छावसरे तातो, भगवन् ! मे गतः क्व नु १ ॥ ४९ ॥ भगवानाह सप्तम्यां संवेगात् तौ व्रतं श्रितौ । मोक्षं गतौ चासङ्कख्याता, व्यतीयुस्ते तत्रान्वये ॥ ५० ॥ यावद् भवान् सुबुद्धेश्वान्वयेऽहं क्रम एष नः । सद्धर्मावसरो झाप्यः, प्रभोर्लोकान्तिकैरिव ॥ ५१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **** ******* श्रीऋषभदेव चरित्रम् ॥ २ ॥ Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यच्चानवसरे रङ्गभङ्गजङ्गमसङ्गमम् । बचो वच्मि तदत्रापि, प्रगुणं कारणं शृणु ॥ ५२ ॥ श्री विजयामितघोषौ, श्रमणौ नन्दने वने । गतेन दृष्टौ पृष्टौ च कियदायुः प्रभोर्मम १ ।। ५३ ।। ताभ्यां मास इति प्रोक्तेऽत्याकुलो भवदन्तिके । आगतोऽतः परं देव !, यद् युक्तं तद् विधेहि भोः ॥ ५४ ॥ सम्भ्रान्तो भूपतिः ग्राह, मन्त्रिन् ! स्तोकदिनैः कियान् । धर्मो भवति १ मन्त्र्याह, सोऽल्पोऽप्यनल्पसौख्यदः ॥ ५५ ॥ यदेकाहकृता शुद्धा, प्रव्रज्या पारमेश्वरी । मोक्षं वैमानिकत्वं वा ददात्यत्र न संशयः ॥ ५६ ॥ चैत्येष्वष्टाहिकां कृत्वा, लात्वा संस्तारकव्रतम् । द्वाविंशत्यहैरीशाने विमाने श्रीप्रमे दिवि ॥ ५७ ॥ उत्पन्नो ललिताङ्गाख्यो, देवो देवी स्वयंप्रभा । यानिन्द्रेण समं नन्दीश्वरद्वीपे च्युतोऽथ सः ॥ ५८ ॥ युग्मम् ॥ विजये पुष्कलावत्यां पत्तने प्राविदेहगे । लोहार्गले नृपः स्वर्णजङ्घो लक्ष्मीः प्रिया तयोः ॥ ५९ ॥ पुत्रोऽभूद् वज्रजङ्घाख्यः, स पूर्वभवगेहिनीम् । श्रीमतीमुपयेमे श्रीवज्रसेनाईतः सुताम् ॥ ६० ॥ क्रमात् सम्प्राप्तसाम्राज्यस्तल्लो मेनातिपाप्मना । विषधूपप्रयोगेण, इतः पुत्रेण सप्रियः ॥ ६१ ॥ उत्तरकुरुषूत्पन्नः, पूर्णायुर्युग्मधम्मिंषु । त्रिपल्यायुश्च सौधर्मे, सुरो जातस्ततच्युतः ॥ ६२ ॥ अथो महाविदेहेषु, पुरे क्षितिप्रतिष्ठिते । सुविधेर्भिषजः पुत्रो, जीवानन्दाइयोञ्जनि ॥ ६३ ॥ केशवः श्रीमतीजीवश्वत्वारः सुहृदोऽपरे । जज्ञिरेऽस्य नृपामात्य - सार्थप-श्रेष्ठिसूनवः ॥ ६४ ॥ विशेषात् पूर्वसम्बन्धादस्याद्ये प्रीतिरुत्तमा । एकजीवा इवान्योन्यं, समं चक्रुः क्रियाः समाः ॥ ६५ ॥ तिष्ठन्तोऽन्येद्युरद्राक्षुर्वैद्यपुत्रस्य मन्दिरे । भिक्षार्थमागतं दुष्टकुष्ठपृष्टं तपोधनम् ॥ ६६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैनकथार्णवः ॥ ३ ॥ www.kobatirth.org सकृपाः सस्मितं प्राहुः साहसं भिषजामहो ! । कुपात्रमपि लोभेन, चिकित्सन्ति न तूत्तमम् ॥ ६७ ॥ विज्ञाततदभिप्रायो, वयस्यान् प्राह वैद्यसूः । सत्यमेतत् परं नास्ति, धनं मे साध्य - साधनम् ॥ ६८ ॥ कम्बलश्चन्दनं तैलं, लक्षपाकं पृथक् पृथक् । विलोक्यतेऽत्र तत्राऽऽस्ते तैलं मे लक्षपाककम् ॥ ६९ ॥ अमात्य - नृपपुत्राद्यैः प्रोक्तमन्यद्वयं पुनः । करिष्याम इति प्रोच्य, सर्वेऽगुर्वणिगापणे ॥ ७० ॥ लक्षद्वयेन गृह्णन्तचन्दनं कम्बलं च ते । वणिजाज्भाणि किं कार्य ?, तेऽपि साध्वर्थमादिशन् ॥ ७१ ॥ शिशूनामयो ! बुद्धिर्धर्मे नो तादृशी मम । श्रेष्ठिश्रेष्ठ इति ध्यात्वा, विना मूल्यमदाद् द्वयम् ॥ ७२ ॥ राग्याच लावा, सिद्धसौधान्गोऽभवत् । लात्वा समग्रसामग्री, ते जग्मुः श्रमणान्तिकम् ॥ ७३ ॥ भगवन्ननुजानीहि कुर्मस्ते रुक्प्रतिक्रियाम् । इत्युक्त्वाऽभ्यङ्गमङ्गस्य, सिद्धतैलेन ते व्यधुः ॥ ७४ ॥ कम्बलेनाऽनृतादङ्गान्निरीयुः क्रमयो वहिः । क्षुभितास्ते दयावद्भिर्निक्षिप्ता गोकलेवरे ॥ ७५ ॥ चन्दनालेपनं चक्रुरेवं द्विह्निः प्रयोगतः । त्वग्मांसास्थिगताः कीटा, निर्गता गात्रतो मुनेः ॥ ७६ ॥ संरोहिण्या वरौपध्या, सुवर्णवपुषं मुनिम् । विधाय क्षमयित्वा च, धन्यमन्या ययुर्गृहम् ॥ ७७ ॥ साध्वर्थकल्पितार्थेन, जिनचैत्यमचीकरन् । ते क्रमाद् व्रतमासाद्याच्युते कल्पेऽभवन् सुराः ॥ ७८ ॥ इतश्व जम्बूद्वीपस्य, विदेहे विजयेऽष्टमे । नगर्यौ पुण्डरीकियां, तीर्थकृत् वज्रसेनराट् ॥ ७९ ॥ तत्पत्नी धारिणी तस्या, वज्रनाभोदयः सुताः । पञ्च पञ्चमुखप्राणा बभृचुरच्युतात् च्युताः ॥ ८० ॥ युग्मम् ॥ वज्रसेनो जिनो, लोकान्तिकैरागत्य बोधितः । दानं दत्त्वा व्रतं लात्वा, क्रमाज्ज्ञानमवाप च ।। ८१ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *ॐ* श्रीऋषभदेव चरित्रम् ॥ ३ ॥ Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 茶密密密迷路举茶类茶涨涨涨涨落落亲密密密密密密堅多 बज्रनाभः समुत्पन्नचक्ररत्नो भुवस्तलम् । प्रासध्य बन्धुभिः साद, भुक्तवांश्चक्रिणः श्रियम् ॥ ८२ ॥ स्वाधीनानि निधानानि, नवाप्यस्य चतुर्दश । रत्नान्यश्वरभाना, लक्षाश्चतुरशीतिकाः ।। ८३ ।। चतुःषष्टिसहस्राणि, खियोऽस्य भोग्यतामगुः । वेदाक्षिलक्षपूर्वाणि, राज्यं भुक्त्वान्तिके पितुः ।। ८४ ।। सबन्धुर्बतमादत्ताभूच्चतुर्दशपूर्ववित् । चत्वारो बाहुमुख्याश्चैकादशाङ्गविदोऽपरे ॥ ८५ ॥ बज्रनाभोऽभवत् सरिईदाराधनादिभिः विंशतिस्थानकैस्तीर्थकृत्कर्मा दसौ पुनः ।। ८६ ॥ बाहुबहूनामन्नादिदानतश्चक्रिणः श्रियम् । सद्विश्रामणयाऽनर्ज सुबाहुर्बाहुशक्तिताम् ॥ ८७ ॥ सुलन्धमेतयोजन्म, सद्वैयावृत्यकारिणोः । व्याख्यान्तीत्यादिनाऽऽचार्याः, सन्तः सत्पक्षपातिनः ॥ ८८॥ श्रुत्वा पीठ-महापीठौ, स्वाध्याय-ध्यानवन्धुरौ । सातमत्सरौ चित्ते, बदतः स्म परस्परम् ॥ ८९ ॥ शरीरसुखकारी स्यात् , प्रायः श्लाघ्यो जने नरः। न धर्मे दृश्यतेनान्यथाऽहो ! मोहविजृम्भितम् ॥९॥ इत्युक्तबद्भ्यामेताभ्यां, स्त्रीवेद्यं कर्म सश्चितम् । चतुर्दशपूर्वलक्षाः, सर्वेऽप्याराध्य सद्वतम् ।। ९१ ॥ सर्वार्थसिद्धमासेदुर्दुरासदमदर्शनैः । त्रयस्त्रिंशत्पयोराश्यायुषः ससुखमायुपः ॥ ९२॥ श्री ऋषभदेव इतश्च पश्चिममहाविदेहे वणिजावुभौ । वाणिज्यं चक्रतुः साई, भद्रक-क्षुद्रकाशयौ ॥ १३ ॥ चरित्रम् क्षुद्रः प्रच्छन्नलाभादि स्थगयन्नाददे स्वयम् । मृत्वात भरते जातौ, नरेभौ युग्मधर्मिणौ ॥९४ ॥ नरं वीक्ष्य गजः स्नेहात् , स्कन्धमारोहयत् स्वयम् । युम्मिनस्तमिति प्राहुर्नाम्ना विमलवाहनम् ।। ९५ ॥ हीयमानेषु गीर्वाणद्रुमेषु कालदोषतः । युग्मिनः कलहायन्तेऽलभमानाः कलं फलम् ॥ ९६ ॥ 晓晓张密密的; 举堡路路路路路路路路路路路路密密 For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनकथा व: ॥४ ॥ श्रीऋषमदिव चरित्रम् सार्क चन्द्रयशःपन्त्येभस्थं तं वीक्ष्य युग्मिनः । विवदच्छेदमिच्छन्तः, स्वावज्ञां तत्पुरोऽवदन् ॥ ९७ ॥ सोऽपि नीतिमिमामेषां हकाराख्यां समादिशत् । मर्यादास्थायिनां तेषां, न व्यतीयुमहाहियः ॥ ९८॥ धनुर्नवशसान्युच्चः, प्रसूय युगल स तु । पल्यस्य दशभागायुः, सुपर्णेदपद्यत ॥ ९९ ॥ चक्षुष्मान् कुलकृच्चान्यश्चन्द्रकान्तापर्नवर्नृपः । पल्यस्यासङ्ख्यभागायुरुच्चाङ्गोष्टधनुःशती ॥१०॥ तामेव नीति नीतिज्ञो, दर्शयन्नपराधिनाम् । मृत्वा सुपर्णकुमारेऽगाद् राज्ये संस्थाप्य नन्दनम् ॥११॥ यशस्वीति तृतीयोऽभूत् , सुरूपापतिरीश्वरः। आनुपूयॊनपूर्वायुः, धनुःसप्तशताङ्गवान् ॥ १०२॥ मर्यादाच्छेदिनां कालदोषानीतिद्वयं दिशन् । हक्काराख्यां मकाराख्यामल्पानल्पापराधिनाम् ॥ १०३॥ मृत्वोदधिकुमारेऽगाद् राज्ये न्यस्य निजागजम् । चतुर्थोऽथाभिचन्द्रोऽभूत, प्रतिरूपापतिः पतिः ॥१०४॥ पूर्वोक्तायुर्वपुर्मानः, स सार्द्ध षड्धनुःशतम् । स्वायुर्दशांशे विन्यस्तपुत्रराज्योऽगमद् दिवम् ॥ १०५॥ धनूंषि षट्शतान्युच्चः, पञ्चमोऽथ प्रसेनजित् । चक्षुःकान्तापतिः पूर्वोक्तायुः प्रियङ्गुवर्णरुक् ।। १०६ ॥ धिकाराख्यतृतीयाया, नीतेः कर्ता महागसाम् । मृत्वा द्वीपकुमारेऽगात् , सनुसङ्कामितेन्दिरः ॥ १०७॥ साढेषुशतचापाङ्गः, कुलकृन्मरुदेवकः । श्रीकान्तेशश्च पूर्वायुय॑स्य राज्ये तनूद्भवम् ।। १०४ ॥ देवो द्वीपकुमारेऽभून्नीतित्रयप्रवर्तकः । सप्तमः कुलकुमाभिस्तत्पत्नी मरुदेव्यथ ॥ १०९ ॥ जम्बूद्वीपेत्र भरते, सुषमा-दुम्पमारके । एकोननवतिपक्षरुने स त्रुटिताङ्गके ॥ ११ ॥ आषाढायचतुर्थ्यामुत्तराषादागते विधौ । स जीवो वजनाभस्य, च्युत्वा सर्वार्थसिद्धितः॥१११ ॥ 黎染染亲密亲密亲密亲密亲密密亲密亲密亲密亲密 ॥ ४ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्याः कुक्षाववातारीत् सापि स्वमांश्चतुर्दश । ददर्श सुखनिद्राणा, प्रोनिद्राननपङ्कजा ॥ ११२ ।। गौर्गजः केशरी लक्ष्मीस्नानं दाम रविः शशी । ध्वजः कुम्भः सरोन्धिर्विमानं रत्नोच्चयः शिखी ॥ ११३ ॥ लष्टान् पुष्टानिमान् दृष्ट्वा हृष्टतुष्टा सती सती । स्पष्टमाचष्ट मिष्टाभिर्वाग्भिरभ्येत्य भूभुजम् ॥ ११४ ॥ स्वमिन्नद्य सतां कल्पे, तल्पे सुप्ता सती निशि । मुखे प्रविशतः स्वमान्, प्रबुद्धा वीक्ष्य साम्प्रतम् ॥ ११५ ॥ तदेषां किं फलं ? मन्ये, सद्यो मेऽद्य निवेद्यताम् । श्रुत्वा सम्यग विचार्यायो, बुद्धिविज्ञानपूर्वकम् ॥ ११६ ॥ उवाच वाचमाचारपूतः सद्भूतमुम्नृपः । सर्वाङ्गसुभगो भाग्यलभ्यस्ते भविता सुतः ॥ ११७॥ स यौवनमनुप्राप्तः, प्रतापाक्रान्तभूतलः । आक्रमिष्यति भूपालमण्डलं भानुवन्नभः ॥ ११८॥ आकर्ण्य कर्णामृतवृष्टिकल्प, नाभेर्वचः श्रीमरुदेव्यपीदम् । बभूव धाराहतनीपपुष्पमिवोल्लसद्विग्रहरोमकूपा ॥ ११९ ॥ शीर्षे दशनखावत, विधायाअलिमब्रवीत् । स्वामिनिष्टमसन्दिग्धं, सम्यगेतत् प्रतीप्सितम् ॥ १२०॥ इत्युक्त्वा नाभ्यनुज्ञाता, गृहमेत्य सखेन सा । गर्भ बभार धौरेयं, सगी बीजमूरिव ॥ १२१ ॥ वासवाश्च चतुःषष्टि सदनकुक्षिधारिके ! । भवत्या भविता तीर्थकृत्पुत्रः प्रोचुरेत्य ताम् ॥ १२२ ॥ सार्द्धाष्टमदिने मासे, नवमे पूर्णदोहदा । सुतं प्रासूत चैत्राद्याष्टम्यामर्द्धनिशि प्रमः ॥ १२३ ॥ काष्ठाः प्रसेदुरासेदुः, क्षणं नारकिणः सुखम् । हर्षाद्वैतमयं जज्ञे, जगच्चन्द्रोदयेऽब्धिवत् ॥ १२४ ॥ षट्पञ्चाशत्कुमारीणामासनानि चकम्पिरे। विज्ञायावधिनाऽभ्येत्य, जिनजन्मोत्सवं व्यधुः ।।१२५ ॥ संवर्त्त-मेघाऽऽदर्शीश्च, भृङ्गार-तालवृन्तकान् । चामरोद्योतरक्षांश्च, कुर्युः कार्याणि ताः क्रमात् ।। १२६ ॥ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेनकथा श्रीऋषभदेव चरित्रम् समातरं जिनं नत्वोद्गाय गीतानि तानि ताः । जग्मुर्यथागतं सर्वाः, प्रमोदाश्चितचेतसः ।। १२७ ।। अथाऽऽसनप्रकम्पोत्थावधिज्ञानेन वासवः । विज्ञो विज्ञाय सर्वज्ञजन्म-सन्महिमास्पदम् ॥ १२८ ।। सुघोषघण्टाटङ्कारसावधानीकृतामरः । पालकाख्यविमानस्थः पापाईजन्ममन्दिरम् ॥ १२९ ॥ युग्मम् ॥ दचायस्वापिनी मातुर्मुक्त्वा पार्श्वे जिनाकृतिम् । पञ्चरूपधरो मेरुधराधरमगाद्धतिः ॥ १३० ॥ रूपेणैकेन हस्तेऽलाद्, वहन् द्वाभ्यां च चामरे । एकेनोल्लालवन् वज्र, छामेकेन मून्यधात् ॥१३१ ॥ युग्मम् ॥ क्षीराणवाहताम्भोभिः, क्षालितं वपुराईतम् । वासवैश्चात्मनः पङ्कमनेकभवसञ्चितम् ॥ १३२ ॥ नाटयपाटपटो नाटयं, चक्रे शमवधूजनः। को वाऽऽसाद्य सुधाकुण्डमुदासीनो भवेत् सुधीः ॥ १३३॥ प्राचीनविधिनाऽऽनीयापनीय तद्विचेतनाम् । अलङ्कारान् पभोर्योग्यान् दच्चा खेलनकानि च ॥१३४॥ ससुराः सुरराजाश्च, जग्मुः स्वर्ग यथागतम् । शशंस नाभये देवी, प्रबुद्धा सुराजन्म तत् ।। १३५ ।। प्रभो ऋषभ इत्याख्या, पितरौ चक्रतुर्यतः। तदुर्वोवृषभाकोऽस्ति, स्वप्ने प्राक् चेक्षितोऽम्बया ॥ १३६ ।। गते देशोनवर्षेऽस्य, सेक्षुयष्टिः पुरन्दरः । दर्शनायाऽऽगतस्तत्र, प्रभुणा दृष्टिरर्पिता ॥१३७ ।। अकतीद्धं भवान् पाणिं, प्रससार जिनेश्वरः । इत्यत्रेक्ष्वाकुवंशस्य, स्थापना वासवो व्यधात् ।। १३८ । अथ देवाहतोत्तरकुरुम्वईफलैः प्रभुः । पुपोष वपुषा वृद्धि, सार्द्ध पित्रोमनोरथैः ॥ १३९ ।। दिवश्चयुतोऽद्भुतश्रीको, देव-देवीमिराश्रितः । श्वेतदन्तद्युतिः श्यामशिरोजः सुसरोजक ॥ १४०॥ बिम्बोष्ठोऽष्टोत्तरं चारुलक्षणानां सहस्रकम् । दधानो धनुषां पञ्चशतमुच्चतया तनौ ॥ १४१ ॥ ;张器器游游游游游遊樂器盛器器端盖器靈需警器器樂器 For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृषभाङ्को धनूराशिर्थ्यातरुक्मसमाङ्गरुक् । छत्राकारशिरा जानुलग्नबाहुर्महाशयः ॥ १४२ ॥ नीलोत्पलाभनिःश्वासो, जातजातिस्मृतिः प्रभुः । कान्तिभिर्बुद्धिभिस्तेषु मनुष्येष्वधिकोऽभवत् ॥ १४३॥ (चतुर्भिः सम्बन्धः) अकालमृत्युराद्योऽभृद् बालस्तालफलाहतः । कन्या कुलकृता पत्नी, वृषभस्येति रक्षिता ॥ १४४ ॥ भोगयोग्यं विभुं ज्ञात्वा, हरिरेत्य वरक्रियाम् । देव्यो वधूक्रियां चक्रुः सुमङ्गला-सुनन्दयोः ॥ १४५ ॥ प्रभोः षट्पूर्वलक्षेषु, युग्मयुग्मं गतेष्वभूत् । क्रमेण भरत -त्रायौ, सौनन्देयश्च सुन्दरी ॥ १४६ ॥ पराप्येकोनपञ्चाशतमवत सुमङ्गला । युग्मान्यतिक्रमे नीतेः कथनं वृषभस्य च ॥ १४७ ॥ दण्डं करोति रराजेति, शिष्टं ते मोचुरस्तु सः । ब्रूध्वं कुलकृतं सोऽवगस्तु वो वृषभः प्रभुः ॥ १४८ ॥ समयज्ञः समेत्येन्द्रो, राज्यस्नात्रमसूत्रयत् । राजार्हमुकुटादींश्रालङ्कारान् न्यस्तवांस्तनौ ॥ १४९ ॥ राज्यस्नात्रकृते नीरमानीय नलीनीदलैः । युग्मिनोऽप्यागता नाथं, दहशुर्भूषितं भृशम् ॥ १५० ॥ मापत् क्लेदमिदं वस्त्राद्यर्च्यत्वात् प्रभुपादयोः । चक्रुः पत्राम्बुभिः पूजां, शिक्षयेत् कः सतां नयम् ॥ १५१ ॥ विनीताः साध्वमीम, इतीन्द्रोऽन्वर्थसूचकाम् । स्थापनां तु विनीतायाः पुर्यास्तस्यां भुवि व्यधात् ।। १५२ ॥ कुञ्जराश्व - गवादीनां राज्यार्थं सङ्ग्रहोऽभवत् । तथोत्र - भोग - राजन्य-क्षत्रियाणां क्रमोऽपि च ॥ १५३ ॥ आरक्षकार्यमित्राणि, जज्ञिरे क्षत्रियाः परे । इत्यादिसङ्ग्रहं कृत्वा, साम्राज्यं बुभुजे विभुः ॥ १५४ ॥ कन्द-मूल-दलाहारास्तथा पुष्प - फलाशिनः । बभूवुर्मनुजा नाभिसूनुः कुलकरो यदा ॥ १५५ ॥ आसभिक्षुभुजः पूर्वे, मुख्येनेक्ष्वाकवो ह्यमी । शणसप्तदशं सस्यं भुञ्जते चाममेव ते ।। १५६ ॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीऋषभदिव चरित्रम् 滕晓晓张密密柴柴柴路器等婆婆亲密密密饰陈晓饰摩法 तस्मिन्नजीर्यमाणेज्ने, युम्मिनः प्रभुमैयरुः । प्रभुणाभाणि भुनीवं धृष्ट्वा हस्तेन निस्तुषम् ॥ १५७ ॥ न जीर्यति तथाप्येतत् ततस्तेऽस्य पभूक्तितः। घर्षणं तीमनं हस्तदोर्मूले तापनं व्यधुः ॥ १५८ ॥ कालस्य मध्यमत्वेनोत्पेदेऽग्निर्वृक्षघर्षतः । भुअतां पक्वमत्रान, ज्ञानात् ज्ञात्वाऽऽह तान् प्रभुः ॥ १५९ ॥ प्रक्षेप्य दाहाचौषध्या गजारूढप्रभोः पुरः । युग्मिनः प्राहुरस्मभ्यं, ददाति स न किञ्चन ॥ १६॥ विज्ञायावसरं स्वामी, तानाहाऽऽनीयतां हि मृत् । तदादौ तं गजेन्द्रस्य, कुम्भं कुम्भस्थलेऽकरोत् ।। १६१॥ कृत्वा प्रत्याह तानेष, स्थानान्येतादृशानि भोः !। निर्माय पक्वमत्रान्नं, भुअतां तनुपुष्टये ।। १६२ ।। एवं लोह-धट-क्षौर-चित्रचीवरकारिणाम् । शिल्पान्येकस्य चैकस्य, विंशतिविंशतिर्भिदः ॥ १६३ ॥ कर्माणि कृषिवाणिज्यादीनि लोकाय चादिशत् । कर्मानाचार्यकं शिल्पं, स्यादाचार्योपदेशजम् ॥ १६४ ॥ बाया दक्षिणहस्तेनाशिक्षयताक्षरावलीम् । सुन्दर्या वामहस्तेन, गणिताङ्कांश्च नाभिभूः ॥ १६५ ॥ चतुःषष्टिर्गुणान् स्त्रीणां, रूपं कर्म तथार्षमेः । बाहुबलेर्लक्षणानि, नरादीनामदर्शयत् ॥ १६६ ॥ तांस्तन्नामानुगे देशे, पुत्रान् राज्ये न्यबीविशत् । सर्वलोकोपकाराय, यजन्माधाहतां भवेत् ॥ १६७ ॥ त्रिषष्ठिं पूर्वलक्षाणि, राज्यं पालयतोऽत्यगुः । ईयुलॊकान्तिका देवाः, कल्पतः कल्पतस्त्वथ ॥ १६८॥ जय त्वं नन्द भरे ते, क्षत्रियवृषभास्तु ते । धर्मेऽविघ्नं धर्मतीर्थ, तीर्थनाथ ! प्रवर्त्तय ॥ १६९ ॥ बोधयन्तीत्यादिवाग्भिः, स्वयम्बुद्धमपि प्रभुम् । बन्दिनः प्रातराशीर्भिर्जागरूकमिवाधिपम् ॥ १७० ॥ प्रारेमे वार्षिकं दातुं, धनदानीतशेवधेः । ईप्सितं दानमर्थिभ्यः, स्वयमावालभोजनम् ॥ १७१ ॥ 23-9-88888888888888888888-81 ॥६॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 毕露警器端茶器聯準器器器端錄器器蒸器蒸器諜聽醫藥強 त्रीणि कोटिशतान्यष्टाशीतिकोटीः करार्पितम् । साशीतिलक्षका वर्षे, दानमेतज्जगद्गुरोः ॥ १७२ ॥ अयो चैत्रासिताष्टम्यां, पष्ठेनाऽहोन्तिमेंऽशके । शिविका सुदर्शनाख्या, त्यक्त्वा सिद्धार्थकानने ॥ १७३॥ चतुःसहौ पानां, सहाशोकतरोस्तले । देवदृष्यधरो धीरः, पावाजीद् वृजिनोज्झितः ॥ १७४ ॥ युग्मम् ॥ चतुःसहस्राः कच्छाद्या, लोचं कृत्वा स्वयं नृपाः । करिष्यति यथा नाथः, करिष्यामो वयं तथा ॥ १७५ ॥ इति ध्यात्वाऽन्वगुथि, व्युत्सृष्ट-त्यक्तविग्रहः । पुरं ग्राममनुग्राम विजहारेशिताऽपि हि ॥ १७६ ॥ न जानाति जनो भिक्षा, का ? के भिक्षाचरा ? इति । कच्छाद्या अलभमानास्तां, बभूवुस्तापसा बने ॥ १७७॥ नमिबिनमिरागत्याऽहतुरत्रान्तरे प्रभो!। चारित्रावसरे प्राप्तमावाभ्यां किश्चिदेव न ॥ १७८ ॥ इदानीमपि तद् देहीत्युक्त्वा सेवां प्रचक्रतुः । कायोत्सर्गस्थभूशुद्धि-पयःसेकादिभिभृशम् ॥ १७९ ॥ धरणेन्द्रोऽन्यदाऽयातो, वन्दितुं तौ तथास्थितौ । वीक्ष्याह कथमहन्तं, सेवाथे ? स्वार्थमाहतुः ॥ १८० ॥ नीरागोऽयं महाभागो, निग्रहानुग्रही न च । कुरुते युवयोरेत राज्यं ददे मनोहरम् ॥ १८१॥ पुरान् पञ्चाशतं षष्टिं, वैताढ्ये दक्षिणोत्तरे । संस्थाप्य स्थीयतां श्रेणी, सुखेनेत्याह नागराट् ॥ १८२ ।। अष्टाचत्वारिंशद् विद्यासहस्त्रान् स तयोर्ददौ । महतां पादसेवा हि, सत्या सत्यं फलेग्रहिः ॥ १८३ ॥ स्वामिभक्तिफलं खस्य, दशर्यन्तौ पितॄन् प्रति । तौ परिच्छदमादाय, सद्यो वैताढ्यमीयतुः ॥ १८४ ॥ वर्ष यावनिराहारो, दैन्यहीनः प्रभुभ्रमन् । वस्त्राभरण-कन्याभिश्छत्राद्यैश्च निमन्त्र्यते ॥१८५ ।। क्रमाद् गजपुरं प्राप्तो, वर्षान्ते विहरन् प्रभुः । यत्र बाहुबले पौत्रः, सोमप्रभनृपाङ्गजः ॥ १८६ ॥ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैनकथार्णवः ॥७॥ ********* www.kobatirth.org श्रीश्रेयांसकुमारः सोऽद्राक्षीत् स्वमे सुराचलम् । ध्यामलं तं पुनर्दी, धौतं पीयूषभृद्घटैः ।। १८७ ॥ सुबुद्धिष्ठायैक्षिष्ट, सूर्य स्थानाच्च्युतं ततः । आरोपितं कुमारेण, सोमप्रभनृपोऽप्यनुम् ॥ १८८ ॥ पुमानेको महाकायः, परानीकपराजितः । कुमारकृत साहाय्यः, स्वस्थोऽभूत् सुतरामसौ ॥ १८९ ॥ आस्थाने तेsमिलन स्वयं, शशंसुः स्वं स्वमीक्षितम् । न जाने परमस्याद्य, लाभो भावीति राडू जगौ ।। १९० ॥ श्रुत्वेत्युत्थाय श्रेयांसः स्वगवाक्षमशिश्रयत् । प्रभुं गोचरचर्यायां, भ्रमन्तं वीक्ष्य दध्यिवान् ।। १९१ ॥ मूच्छितो लब्धचैतन्यो, जातिस्मृतिमवाप्तवान् । स्मृतदानविधिः पूर्वाभ्यासाद् गेहादवातरत् ।। १९२ ॥ तावद् गेहाङ्गणं प्राप्तः, कल्पदर्जङ्गमः प्रभुः । कुमारप्राग्भवाचीर्णपुण्यनुन्नः प्रसन्न ॥ १९३ ॥ तदोपदागते नेक्षुरसेन प्रत्यलाभयत् । भगवान् पाणिपात्रेण, निर्दोषं तमपारयत् ॥ १९४ ॥ (त्रिभिः सम्बन्धः ) रत्नवृष्टिरहोदानोद्घोषो दुन्दुभिवादनम् । चेलोत्क्षेपः सुरापातः, पञ्च दिव्यानि जज्ञिरे ॥ १९५ ॥ प्रभुणाsपारि यैः पादस्तत्र पीठमचीकरत् । जनो मा क्रामति पदैरित्यवज्ञाऽऽस्पदच्छिदे ॥ १९६ ॥ अपू पुजत् स तच्छवदेवं प्रभुरपारयत् । यत्र तत्र जनः पीठं, चक्रे प्रावाहिको हि सः ॥ १९७ ॥ तदर्कमण्डलमिति ख्यातं कालेऽचितं जनैः । प्रभुस्तक्षशिलापुर्यो, विहरन्नन्यदा ययौ ॥ १९८ ॥ निवेदनं बाहुबलेर्यास्यामीत्यतिविस्तरात् । विजहार प्रभुः प्रातर्ह्यनियत स्थितिरीदृशाम् ॥ १९९ ॥ प्राप्तः प्रातः शुचा क्रान्तो मा शोचीर्मन्त्र्यवक् प्रभो ! । अर्च्यत्वात् पादयोस्तीर्थ, धर्मचक्रं कुरु त्विह ॥ २०० ॥ बहली - सुवर्ण - भूम्यादिदेशेषु भ्रमताऽर्द्धता । प्रापुर्भद्रकतां केचित्, म्लेच्छा अप्यनुशिक्षिताः ॥ २०१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 11 * श्रीऋषभ 躺 देव चरित्रम् 119 11 Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********** www.kobatirth.org आद्यस्तीर्थकृतां वर्षसहस्रं मौनमुद्रया । विहृत्यानुपसर्गेण पुरे पुरिमतालके ॥ २०२ ॥ शकटास्यवने कृष्णैकादश्यां फाल्गुनस्य च । पूर्वाह्णे वटवृक्षाधोऽष्टमेन प्राप केवलम् ॥ २०३ ॥ युग्मम् चतुर्विधाचैत्य धर्मसद्म दिवौकसः । पुर्यन्तः शस्त्रशालायां, चक्रस्योत्पत्तिरप्यभूत् ॥ २०४ ॥ भेरागता वर्द्धापनिका युगपद् द्वयोः । प्राक् पूजयामि किं चक्रं ? तातं वा ? हृद्यचिन्तयत् ॥ २०५ ॥ धिग् धिग् मां कदभिप्रायं, यच्चक्रमिहलौकिकम् । ताते हि पूजिते चक्रं स्वयमेवाचितं भवेत् ॥ २०६ ॥ इत प्राग् विभोदिक्षादानदूनमना मनाक् । त्वमूर्जस्वलसाम्राज्यश्रियः श्रयसि मत्सुतः ॥ २०७ ॥ वने वनेचर वैकाकी भ्रमति नित्यशः । मरुदेवाऽङ्गजस्नेहाद्, भरतस्योक्तवत्यभृत् ॥ २०८ ॥ युग्मम् || निजाङ्गजस्य जननि ! श्रियं पश्यैत्य साम्प्रतम् । इत्युक्त्वा सिन्धुरस्कन्धे, तामारोप्याग्रतोऽचलत् ॥ २०९ ॥ शोकध्यामलनेत्राया दृष्टिरुद्घटिता द्विधा । छत्रातिछत्रं पश्यन्त्या मरुदेव्या विभोस्तदा ।। २१० ॥ उत्पन्न केवल पूर्णायुष्का मोक्षमगाच्च सा । सिद्धः प्रथम इत्यस्याश्चक्रेऽच निर्जरैस्तनोः ॥ २११ ॥ जगाम भरतो धर्मसद्माद्धर्मदेशनाम् । निशम्य सम्यगादत्त, श्रावकद्वादशव्रतीम् ॥ २१२ ॥ ऋषभसेन - मरीचिमुख्याः पञ्चशती सुताः । सप्ताऽऽर्श्वमेः पौत्रशती जगृहुयपि व्रतम् ॥ २९३ ॥ सुन्दर्या वारणं चक्रे चक्री स्त्रीरत्नमित्यतः । पूर्वाप्तगणभृद्गोत्रो, गणभृद्वपभोऽभवत् । २१४ ॥ पुण्डरीकाख्यया ख्यातस्तथाऽन्ये गणधारिणः । स्थापिताश्चतुरशीतिः, स्वहस्तेनाऽऽदिमाता ॥ २१५ ॥ सहस्राश्चतुरशीतिः, साधूनां सर्वसंख्यया । लक्षत्रयं तु साध्वीनामजिह्मब्रह्मवर्चसाम् ॥ २१६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनकथा णेवः *** |श्रीऋषभदेवचरित्रम् ॥८॥ श्रावकाणां तिस्त्रो लक्षाः, सहस्राः पञ्च चाभवन् । श्राद्धीनां चतुःपञ्चाशत्सहस्रा लक्षपञ्चकम् ॥ २१७॥ सहस्राः पञ्च पादोनाः स्युश्चतुर्दशपूर्विणाम् । ते विशतिः केवलिनामवधिज्ञानिनां नव ॥ २१८ ॥ षट्शती वैक्रियवतां, विस्तीर्णमति-वादिनाम् । सार्दानि षट् शतानि स्युः, सहस्त्रा द्वादश क्रमात् ॥ २१९॥ द्वाविंशतिसहस्त्राः स्युरनुत्तरोपपातिनाम् । शतानि नव चेत्येष, विशेषोऽर्हत्परिग्रहे ॥ २२० । आर्षभिर्भरतक्षेत्रं, साधयित्वाऽखिलं बलात् । षष्टिवर्षसहस्रेण, निजं पत्तनमीयिवान् ॥ २२१ ॥ चक्रे चक्रित्वाभिषेकोऽस्य भूपैर्वादशाब्दिकः । बन्धून् सर्वांश्च सस्मार, भ्रातृस्तत्राप्यनागतान् ॥ २२२ ॥ ततो दूतमुखेनाऽऽहाष्टानवत्यनुजन्मनः । समेत्य भ्रातरः सेवां, कुर्वन्तु मम साम्प्रतम् ॥ २२३ ॥ तेऽपि तद्वचसा क्रुद्धा, दण्डस्पृष्टा इवोरगाः । दध्युः कथमनात्मज्ञः, सोऽस्मान् हा ! सेवकीयति ? ॥ २२४ ॥ पितरं राज्यदातारं, पृच्छामस्तदुपास्तये । ध्यात्वेति सर्वे सम्भूय, सम्पापुः पितुरन्तिकम् ॥ २२५ ॥ प्रभुणाऽभाणि भो भद्राः!, अनुत्तरसुरेवलम् । पूर्व स्मरत यद् भुक्तं, सुखं विषयनिस्तुषम् ॥ २२६ ॥ तुच्छासारैः सुखैरेभिः, कियती तृप्तिमाप्स्यथ । अङ्गारकारकस्येव ?, कोऽसावीशेति कथ्यताम् ।। २२७ ॥ प्रभुराह पुरा कश्चिद् दृतिमात्रपयाः पुमान् । जगामाङ्गारकान् कर्तु, दृष्टकाष्ठाकुले वने ॥ २२८ ॥ ग्रीष्मातिरेकतः सूर्य-चह्नितापात् तृपादितः । पीत्वा पयोऽखिलं सोऽगाद् वेगाद्, गेहं मुमूर्च्छ च ॥ २२९ ॥ स्वमे पयः पयोराशि-नदी-कूप-नदोद्भवम् । पीत्वाऽप्यतृप्तो जीर्णैकमनूपं कूपमैक्षत ।। २३० ॥ तृणपूलकलनाम्बुपिन्दून लिहन् स जिह्वया । कथं तृप्यति भो भद्राः ! ?, भवन्तोऽप्येवमेव हि ॥ २३१॥ *** * For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा सूत्रकृतो वैतालिकाध्ययनदेशनात् । प्रबुद्धा जगृहुर्दीक्षां, सन्तो हि सफलोद्यमाः ॥ २३२ ॥ चक्री चकमथादाय, विनीतायामुपागतः । चक्राप्रविशने हेतु, पुनः पप्रच्छ मन्त्रिणः ।। २३३ ॥ तेप्याहुरजिते शत्रावेकस्मिन् प्रविशेन्न तत् । कथमस्त्यजितः कोऽद्याप्याहुर्बाहुबलीति ते ॥ २३४ ॥ ततो दूतं सुवेगाख्यं, प्राहिणोदनुजन्मने । सोऽपि गत्वा जगादैवं, त्वामाह्वयति चक्रभृत् ॥ २३५ ।। किमर्थमात्मसेवये, बली बाहुबली जगौ । आः पापं ! स च पापीयानियतापि न तृप्यति ।। २३६ ॥ मत्तो मत्तोऽपि शुश्रूषां, सिंहान्मृग इवेहते । जानाति स यथा पूर्व, ग्राहिता भ्रातरो व्रतम् ॥ २३७ ॥ तथैनं ग्राहयिष्यामि तय भीषिकयेति तत् । ते कपित्था न चाल्यन्ते, मरुता ये परे वयम् ।। २३८ ॥ सावष्टम्भमभाषिष्टित्येवं दूतपुरो वचः । उपेक्षितोऽसि दृतत्वाद् याहि याहि म्रियस्व मा ॥ २३९ ॥ वक्तव्यं स्वप्रभोरग्रे, मा काहिलीपतेः । आशा स्वमेऽपि सेवाया, युद्धश्रद्धा यदैहि तत् ॥ २४ ॥ सर्वं तदुक्तमेत्याख्यद् दृतश्चक्रिण आनतः । सोऽपि कोपप्रकोपेण, यात्राभम्भामवादयत् ॥ २४१ ॥ चतुरङ्गचमूचकाक्रान्तभूर्भरतेश्वरः । बहल्या एत्य सीमानं, तस्थौ स्वस्थमना मनाक् ।। २४२॥ तमागतं निशम्य श्राग् , बलिष्ठो बहलीपतिः । स्वपुर्या निर्ययौ वर्यतूर्यसूचितदोर्जयः॥ २४३ ॥ रणकण्डूलदोर्दण्डा, अवतरू रणाङ्गणे । स्वस्वेशवद्धि[विहितोत्साहा, योद्धारः सैन्ययोर्द्वयोः ॥ २४४ ॥ आर्षभिर्जनसंहारं, वीक्ष्योचे चक्रवर्तिनम् । कथं निरपराधानां वधो बन्धो ! विधीयते ! ॥ २४५ ॥ मिथोऽस्ति ह्यावयोवैरं, तेनान्योन्यं रणोऽस्तु नौ । चक्रिणाऽप्यनुमेने तदेकैव सुधियां हि धीः ॥ २४६॥ 长柴晓樂器端的能需蹤器端端端端路路號聯端端继器端 For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनकथा र्णवः ॥९ ॥ श्रीऋषमदिवचरित्रम् 器器樂器器器樂器器端端端器端器蒸器器器器器器器號 ततो योद्धं प्रवृत्तौ तौ, गजाविव मदोत्कटौ । जितः सर्वत्र तेनासौ, दृग्-वाग्-दोर्दण्ड-मुष्टिषु ।। २४७ ॥ त्रपयाऽधोमुखश्चक्री, सौनन्देयेन जल्पितम् । किञ्चिद् विनष्टं नाद्यापि, याहि भुक्ष्व निजां श्रियम् ॥ २४८ ॥ ज्वलंस्तयाऽधिकं वाचा, घृतसिक्त इवानलः । चक्री योद्धमढौकिष्ट, धिगन्धकरणं क्रुधम् ॥ २४९ ॥ तस्य मुक्तानि शस्त्राणि, बहलीशे वृथाऽभवन् । वज्रासारगिरौ दन्तप्रहारा इव दन्तिनः ॥ २५०॥ कथं चक्रीत्यसौ चित्ते, सन्दिहानस्य चक्रिणः । विद्युदुद्योतवद् दीप्रं. चक्रं करमशिश्रयत् ॥ २५१ ।। तदाप्य हृष्टतुष्टात्मा निधानमिव निर्द्धनः । प्राह बाहुबलिन् ! याहि, भ्रातृघावकपातकम् ॥ २५२ ॥ मा देहि भुक्ष्व साम्राज्यं, स्वीकृत्याज्ञां परं मम । पश्चात् पश्चात्तापमाप्स्यसीति चेतसि चिन्तय ।। २५३ ॥ युग्मम् स्मित्वेषदार्षभिः प्रोचे, क्रोधान्धो धरणीधवम् । मुग्ध ! दुग्धमुखास्माकं, मा दर्शय विभीषिकाम् ॥ २५४ ॥ मुश्चामुं लोहखण्डं स्वं, खण्डीकुर्वे स्वमुष्टिना । सोऽमुचञ्चक्रमित्युक्ते, हाहारवपरे जने ॥ २५५ ॥ गोत्रे प्रभवतीदं नो, स्पृष्ट्वोरःस्थलमार्पभेः । पश्चादागत्य हस्तस्थं तदभूच्चक्रवर्तिनः ॥ २५६ ॥ सचक्रं चूर्णयाम्येनं, मुष्टिमुत्पाटथ धारितः । अत्रान्तरेऽन्तरायाय, बभूव भवितव्यता ॥ २५७ ॥ आः ! पापारम्भसंरम्भः, कोऽयं मे साधुगर्हितः ? । स्मृत्वेति सद्भिरारब्धं, नान्यथेति स्वमुष्टिना ॥ २५८ ॥ उत्पाटय स्वशिरःकेशान्, क्लेशानिव महाप्रती । व्रतमादाय तत्रास्थान्मानी प्रतिमयाऽऽपंभिः।।२५९॥ (त्रिभिः सम्बन्धः) मुक्त्वा मानं नतश्चक्री, मा मुश्चकाकिनं च माम् । इत्युक्तोऽप्यनवीन्नासौ, मेरुवद् ध्याननिश्चलः ॥२६०॥ ततस्तदङ्गजन्यस्तराज्यश्चक्री गृहं गतः । बुभुजे चक्रिणो भोगानेकच्छवां विधाय गाम् ॥ २६१ ॥ 錄器鉴器蒸器蒸器端聯聚器器器器器器聯聚器器號藥 ॥९ ॥ For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *************** www.kobatirth.org वर्षान्ते भाषिते ब्राह्मी -सुन्दयौं नाभिजन्मना । भवतीभ्यां वचो वाच्यं गत्वाऽदो बहलीपतेः ।। २६२ ॥ गजादवतरेतीशादेशमासाद्य ते गते । व्याप्तं वल्लीबितानेन, पश्यतः स्म न तं बने ॥ २६३ ॥ पश्चात्य प्रभोरग्रेऽथाहतुस्तत्र नो मुनिः । आस्ते तत्रैव सेत्युक्ते, ते गत्वोचतुरुच्चकैः ॥ २६४ ॥ गजादवतर भ्रातः !, तत्रस्थस्य न केवलम् । दध्यौ बाहुबली साछ्यौ, कथं कथयतो मृषा १ ।। २६५ ।। सर्वसङ्गपरित्यागवतो मे वाऽस्ति कुञ्जरः ? कुत्रत्यस्तु तदारोहः १ सीमा ग्रामं विना कुतः ? || २६६ ॥ ज्ञातं मानगजारूढं धिग्मां दुश्चिन्तिताग्रिमम् । वन्देऽथापि लधून भ्रातृनित्युक्त्वोत्पाटितः क्रमः ।। २६७ ।। तदा केवलमुत्पेदे गत्वा द्वसद्मनि । स नमस्तीर्थायेत्युक्त्वाऽऽसीनः केवलिपर्पदि ॥ २६८ ॥ अथान्यदाऽऽभिभृत्वाऽनांसि भूयांसि संस्कृतैः । भोज्यैन्यमन्त्रयद् भ्रातून्, क्षमाश्रमणपूर्वकम् ॥ २६९ ॥ प्रभुरप्यभ्यधादभ्याहृताधाकर्मदूषितः । राजराज ! राजपिण्डोऽप्यकल्प्योऽयं महात्मनाम् ॥ २७० ॥ तातेन सर्वथा त्यक्त इति दुःखार्त्त आर्यभौ । अत्रान्तरेऽवग्रहाणां स्वरूपं पृष्टवान् हरिः ॥ २७१ ॥ कियन्तोऽवग्रहाः स्वामिस्ते च पञ्चेत्यवक प्रभुः । इन्द्र - राइ - गृहपत्याद्या, वज्रयाह सोऽर्पितो मया ॥ २७२ ॥ विश्राणितो मयाऽयेष इत्याख्यद् भरतप्रभुः । स्वेच्छया साधवः सर्वे, मद्भूमौ विहरन्त्यथ ॥ २७३ ॥ दर्शिता मौलरूपस्य शक्रेण चक्रिणोऽङ्गुली । अष्टादिकामहस्तेने, तेन सेन्द्रोत्सवोऽभवत् ।। २७४ ।। अनादानेन चान्नस्य, विद्यमानं नरेश्वरम् । वीक्ष्योचे वासवश्चक्रिन् !, पूजयस्व गुणाधिकान् ।। २७५ ॥ स दध्यौ ते तु मुनयः आ ! ज्ञातं श्रावका अपि । वसनैरशनैश्चापि तेनैतानर्चयाम्यहम् ॥ २७६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi जेनकथा णव: श्रीऋषभदेवचरित्रम् ॥१०॥ 聯端器鑑驚號聯端器器繼器器帶器端器器鉴器端盖驗: ततो भोजयितुं लग्नश्चतुर्वेदार्थवेदिनः । अतिभूयस्त्वतः सूदाः, सादादृचुरथैत्य तम् ।। २७७ ॥ निर्वहत्यधिकारोऽयमस्माभिर्नेश ! साम्प्रतम् । तन्निशम्य तदाकार्य, चक्री पप्रच्छ तानिति ॥ २७८ ॥ को देवः ? को गुरुर्धर्मः ?, को वस्तद्वेदिनां पुनः(रः) । रत्नत्रया काकिन्या, चक्री रेखात्रयं व्यधात् ॥ २७९ ॥ षष्ठे षष्ठे पुनर्मासे तत्त्रिकप्रश्नपूर्वकम् । स्थाप्यन्ते तेऽपि तत्पती, न दम्भो महतां हृदि ।। २८०॥ जितो भवान् बर्द्धते भीस्तस्मान्मा हन मा हन । प्रमत्तं नृपमित्युक्त्वा, बोधयन्तीति तत्स्थितिः ॥ २८१२॥ एवं तदन्वये भूपैः, पाश्चात्यैः पूजिताश्च ते । अभिज्ञानाय रुक्मादियज्ञोपवीतदायिभिः ॥ २८२ ॥ कालान्तरे बभूवुस्ते, सद्गुरूणामभावतः । विपर्यस्तधियो विद्याः, स्युः कियन्त्यो गुरून् विना ? ॥ २८३ ॥ भगवानादिदेवोऽथ, विहृत्य चिरमुर्वराम् । भारतान्यतरैकोनशतपुत्रैस्तथाऽष्टभिः ।। २८४ ॥ पौत्रैश्च सममेरेन, समयेनाऽऽयुषः क्षयात् । सिद्धिसौधाग्रमध्यास्त, प्रसिद्धाष्टापदाचले ॥ २८५ ॥ युग्मम् तत्र वर्धकिरत्नेन, चक्री चैत्यमचीकरत् । मानाद्युपेताः प्रतिमाश्चतुर्विंशतिरहताम् ।। २८६ ॥ साधर्मिकाणां वात्सल्यं, कुर्वतोऽर्चयतोऽस्य ताः । व्यणीयुरेकसबाजः, पूर्वाणीत्थं कियन्त्यपि ॥ २८७ ॥ अन्यदाऽऽदर्शगेहान्तः, स्वं रूपमवलोकयन् । आससादाविषादेन, परमानन्दसम्पदम् ॥ २८८ ॥ पपाताथ ठ(ट)णत्कारादगुलीतोऽगुलीयकम् । तां विलोक्य गतश्रीकां, लूनपुष्पां लतामिव (इव स्रजम्) ॥ २८९ ॥ क्रमान्मुमोच सर्वस्मादङ्गादाभरणान्यसौ । काष्ठशेष वृक्षमिवात्मानं वीक्ष्य व्यचिन्तयत् ॥ २९० ॥ अहो ! आगन्तुकैरेभिर्भूषणैर्भूष्यतेऽङ्गकम् । नामुष्य मुख्यवृत्याऽस्ति, किश्चित् मेमानुबन्धनम् ॥ २९१॥ ॥१०॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******** www.kobatirth.org इत्युप्रभावनायोगाद् भगवान् भरतेश्वरः । आरुह्य क्षपक श्रेणीमाप निष्पापकेवलम् ।। २९२ ।। विधिनाऽवधिना ज्ञात्वा हरिरेत्य तमब्रवीत् । गृहाण यतिनो लिङ्गं कुर्मस्ते केवलोत्सवम् ।। २९३ ।। आत्तलिङ्गविरं पृथ्वीं, विहृत्याऽऽभिकेवली । आससाद महानन्दपदमष्टापदाचले ॥ २९४ ॥ इति चरितमुदारं श्रीयुगादीश्वरस्य, निजहृदि परिभाव्य प्रीतिभाजो भवेयुः । जगति मदनजेतुर्धर्मकमैकहेतु, प्रकटितजननीतेस्त्यक्तसंसारभीतेः ॥ १५९ ॥ इति श्री मुद्रितऋषिमण्डलप्रकरणवृत्ति पृष्ठाङ्क १ १० तः उद्धृतं इति श्री ऋषभदेवचरित्रम् संपूर्णम् २ देवाधिदेवतीर्थंकर - श्री शान्तीनाथजिनचरित्रम् अथ मेघरथश्चयुत्वा, जम्बुद्वीपेऽत्र भारते । श्रीहस्तिनापुरे विश्वसेनराज्ञः प्रियाऽचिरा ॥ १ ॥ नभस्यकृष्णसप्तम्यां, तस्याः कुक्षौ सुतत्वतः । चतुर्दशमहास्वमसूचितवोदपद्यत ॥ २ ॥ युग्मम् ॥ साधिकान् नवमा (नव मासांच) सान् सा, कुक्षौ धृत्वेन्द्र संस्तुतम् । ज्येष्ठ कृष्णत्रयोदश्यां सुषुवेऽर्द्धनिशि प्रभुम् (सुतम् ) ३ ततश्च दिकुमारीभिः, सूतिकर्मास्य निर्ममे । जन्माभिषेकः स्वर्णाद्रौ सर्वैरिन्द्रैरपि क्रमात् ॥ ४ ॥ गर्भस्थेऽस्मिन् रुजः शान्तिर्जातेति जनकः प्रभोः सवर्द्धापनकं नाम, यथार्थं शान्तिरित्यदात् (हि शान्तीत्यदात्) ५ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेनकथाणवः श्रीकृन्धुनाथचरित्रम् 柴张张张举张张柴柴柴柴柴柴柴眾索张张张张张张张 क्रमेण प्राप्ततारुण्य, जातपाणिग्रहोत्सवम् । शान्ति न्यस्याङ्गजं राज्ये, पार्थिवोऽशिश्रयद् व्रतम् ॥६॥ चतुर्दशभिरुत्पन्नै रत्नैर्भरतभूतलम् । प्रसाध्य बुभुजे भोगान्, श्रीशान्तिश्चक्रिणश्चिरम् ॥७॥ स्वयम्बुद्धोऽपि लोकान्तिकः (क-) सुरैरेत्य बोधितः । भव्योर्वी दानधाराभिरावर्षमभिवृष्य च ॥८॥ ज्येष्ठकृष्णचतुर्दश्यां, विहाय तुषमुष्टिवत् । चक्रिभोगानुपादत्त, प्रव्रज्यां परमेश्वरः ॥ ९॥ युग्मम् ।। चतुर्ज्ञानी विहारेणोद्यतेन विहरन् विभुः। पौषशुद्धनवम्यति, केवलज्ञानमाप सः॥१०॥ देवधर्मगृहं चक्रे, प्रभुणा धर्मदेशना । प्रबुद्धाः प्राणिनोऽनेकेऽभूवन् गणभृतोऽपि च ॥ ११ ॥ क्रमेण क्षीणकर्मीशो, विहृत्य चिरमुर्वराम् । ज्येष्ठकृष्णत्रयोदश्यां, सम्मेतेऽशिश्रयच्छिवम् ॥ १२ ॥ बाल्य-मण्डलि-चक्रित्व-श्रामण्येष्वभवन् क्रमात् । पृथक पृथक सहस्राणि, वर्षाणां पञ्चविंशतिः ॥ १३ ॥ वर्षलक्षमतिवाद्य यः प्रभुः, सर्वमायुरनु मोक्षमासदत् । सोऽस्तु शस्तकृदपास्तपाप्मनां, वासवस्तवनगोचरीकृतः ॥१४॥ इति श्री मुद्रितऋषिमण्डलवृत्ति पृष्ठाङ्क २९ तः उद्धृतं इति श्री शांतिजिनचरित्रम् संपूर्णम् ३ देवाधिदेवतीर्थकर-श्री कुन्थुनाथ चरित्रम् श्रीहस्तिनापुरे सूर-श्रीदेव्योस्तनयोजनि । चतुर्दशाद्भुतस्वमसूचितात्यन्तिकोदयः ॥१॥ ॥११॥ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端端端端器端茶器器凝器器鉴器器端端端端器端器端端 कुस्थो(न्यो) रत्नमयः स्तूपः, कुन्थुवद् वीक्षिताः परे । गर्भस्थेऽस्मिन् जनन्येति कुन्थु राख्यां पिताऽतनोत् ॥२॥ क्रमेण प्राप्ततारुण्यं, जापामाणिग्रहोत्सवम् । कुन्थु न्यस्याङ्गज राज्ये, सूरराइ व्रतमात्तवान् ॥ ३॥ चतुर्दशभिरुन्पन्नै रत्नैर्भरतभूतलम् । प्रसाध्य बुभुजे भोगान् , श्रीकुन्थुश्चक्रिणश्चिरम ॥ ४ ॥ स्वयम्बुद्धोऽपि लोकान्तिकैः सुररेत्य बोधितः । भव्योर्वी दानधाराभिरावर्षमभिवृष्य च ॥५॥ वैशाखकृष्णपश्चम्यां. विहाय तुषमुष्टिवत् । चक्रिभोगानुपादत्त, प्रव्रज्यां परमेश्वरः ॥६॥ चतुर्ज्ञानी विहारेणोद्यतेन विहरन् विभुः । प्रान्ते पोडशवर्षाणां, केवलज्ञानमासदत् ॥ ७॥ देवधर्मगृहं चक्रेऽर्हता धर्मदेशना । प्रबुद्धाः प्राणिनोऽनेकेभूवन् गणभृतोऽपि च ॥८॥ क्रमेण क्षीणकर्माशो, विहृत्य चिरमुर्वराम् । राधाकृष्णप्रतिपदि, सम्मेतेऽशिश्रयच्छिवम् ॥ ९॥ बाल्य-भण्डलि-चक्रित्व-श्रामण्येष्वभवन समाः। त्रयोविंशसहस्राणि, सार्द्धसप्तशतानि च ॥१०॥ इति:श्री मुद्रितऋषिमण्डल वृति पृष्ठाङ्क. ३० तः उद्धतं इति श्री कुन्थुनाथचरित्रम् संपूर्णम् ४ देवाधिदेवतीर्थकर-श्री पार्श्वनाथजिनचरित्रम् जम्बूद्वीपे मेरुपार्श्वे, समभूतलपर्वतः। योजनानां नवसंख्यशतमध्ये ग्रहबजाः ॥१॥ ततः परमसंख्याता, यौजन्यकोटिकोटयः । उल्लचितेषु तेपर्ख सौधर्मेशानसदियौ ॥२॥ For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेनकथा पाश्वनाथचरित्रम् ॥१२॥ क्रमेण दशमः स्वर्ग:प्राणताख्यः प्रसिद्धिभाक् । आयुषः संस्थितिस्तत्र सागराणां तु विंशतिः॥३॥ तदायुषः स्थिति भुक्त्वा कृत्वा देवभवक्षयम् । अच्युत् स्वर्गतस्तस्मात् पार्श्वजीवो महासुरः॥४॥ जम्बूद्वीपो महाद्वीपो, लक्षयोजनविस्तृतः । परिधिस्तस्य विख्याता, सिद्धान्ते तां भणाम्यथ ॥ ५॥ परिहो तिलक्खसोलससहस्सदोयसयसत्तवीसहिया । कोसतिगठ्ठावीसं धणुसयतेरंगुलद्धहियं ॥६॥ तत्र श्रीभरतक्षेत्रे भरिते भूरिभूतिभिः । पुरं वाराणसीसंज्ञं पुरन्दरपुरोपमम् ॥७॥ निशम्यते यत्र पुरे तु दण्डः, प्रासादशीर्षे न पुनः प्रजासु। विद्वज्जनानां मनसस्तु चौराः, श्रियाश्च चौरा नहि सन्ति केचित् ॥८॥ प्रासादमूर्भ कलशस्थले हि यत्रार्कबिम्बं प्रतिभाति नित्यम् । केतुस्थले स्वर्गनदी मनोज्ञा, किं वर्ण्यते वर्णनमेव तस्याः॥९॥ अन्याय इति शब्दस्तु शास्त्रेषु, जनतासु नो दातारः प्रचुरा यत्र । याचकाः स्तोकमात्रकाः ॥१०॥ तत्राश्वसेनभूपालो, भूपालालिपुरःसरः । प्रजापालनसंसक्तो, राजते सार्वभौमवत् ॥११॥ रतिवच्चारुरूपाढ्या, सुपौलोमीव सुन्दरा । स्फारलावण्यसंपूर्णा, तिरस्कृततिलोत्तमा ॥ १२ ॥ वामा वामध्रुवां मध्येऽभिरामा गुणराजिभिः । वामा राज्ञी बभौ तस्य, पट्टराज्ञी शुभाशया ॥ १३ ॥ [ युग्मम् ] तस्थाः कुक्षौ समुत्पेदे, श्रीपार्श्वपरमेश्वरः । राज्ञी ददर्श तद्रात्रौ स्वमानि च चतुर्दश ॥ १४ ॥ आद्यस्वमे गजो दृष्टो द्वितीये वृषभः शुभः । तृतीये केसरी सिंहो महालक्ष्मीश्चतुर्थके ॥ १५ ॥ पञ्चमे पुष्पमाला च, षष्ठे स्वमे हिमद्युतिः। सप्तमे सविता दृष्टो, ध्वजा दृष्टोऽष्टमे तया ॥ १६ ॥ नवमे कलशः पद्मसर-स्तु दशमे तथा । एकादशे पयःसिन्धुदिशे सुरमन्दिरम् ॥ १७ ॥ ॥१२॥ For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोदशे रत्नराशि-निमाग्निश्चतुर्दशे । स्वमान्येतानि दृष्ट्वा, चाजागरत् सा स्वयं तदा ॥ १८ ॥ गुभो मनसि स्वमान , तान् सस्मार पुनः पुनः । जिनानां गोत्रदेवीनां नामानि, समुपाददे ॥१९ ॥ राष्ट्र काय ततः स्थानात विचरन्ती शनैः शनैः । श्रीअश्वसेनभूभर्तुः, समीपे सा समागमत् ॥ २०॥ प्रायोधयद्धवं राझी, सुधामधुरया गिरा । राजाऽपि जागरामास, कृत्वाऽऽलस्याङ्गमोटनम् ॥२१॥ पप्रच्छ राजा हे देवि ! साम्प्रतं कथमागता । तदा स्माह मया स्वामिन, ! मुझे वासगृहे वरे ॥ २२ ॥ जापतीपद्वारणादिसुस्त मानि चतुर्दश । प्रबुद्धा प्रविलोक्यैवं तत्फलं ब्रूहि मत्पुरः ॥ २३ ॥ दृष्टानि चारुस्वप्नानि, राजा प्राह त्वयाऽनये ! । आत्मनो भविता पुत्रः, चक्रवर्ती जिनोऽथवा ॥ २४ ॥ सत्यमेतदिति ग्राह, राजी भृधवसद्धवम् । उररीकृत्य तद्वाक्य, जगाम निजमन्दिरम् ।। २५ ॥ प्रातःकाले समाहूताः, पण्डिताः, स्वप्नपाठकाः । तेऽपि प्रोचुस्तथा स्वप्नफल-मेका मतिः सताम् ॥ २६ ॥ नातिरूक्षं नातितिक्तं, नात्युष्णं नातिशीतलम् । भोजनं भोजयामास, स्वगर्भकुशलाय सा ॥२७॥ क्रमेण नवमासानामथ संपूर्णतां गते । उच्चैःस्थितैहैः सर्वैनिष्पन्ने क्षितिमण्डले ॥ २८ ॥ हेमन्त”र्द्वितीयश्च, मासः श्रीपौषसंज्ञकः । आद्यः पक्षस्ततश्चैव, तस्यैव दशमी तिथौ ॥ २९ ॥ पुत्ररत्नं तदा राज्ञी, सुपुवे सुखकारकम् । बिम्बोष्ठं चन्द्रवदनं नीलपद्मतनुच्छविम् ॥ ३० ॥ लक्षणर्लक्षितं सम्यक, कदलीगर्भकोमलम् । सुरासुननरैवन्द्य, श्रीपार्श्वपरमेश्वरम् (युग्मम् ) ॥३१॥ तस्मिन्नेव क्षणे भक्त्या चतुःषष्टिः सुरेश्वराः । अमीमिलन् प्रभोर्जन्माभिषेकविधिहेतवे ॥ ३२॥ For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - णवः ॥ १३ ॥ www.kobatirth.org प्रभुं नत्वा स्तवैः स्तुत्वा गृहीत्वा करसंपुटे । चतुःषष्टिः सुराधीशा, आजग्मुर्मेरुपर्वते ॥ ३३ ॥ मेरुपर्वतचूलायामुपाविश्य जिनेश्वरम् । सौधर्मेन्द्रादयश्चक्रुः स्वामिनो जननोत्सवम् ॥ ३४ ॥ प्रत्यागताः सुराधीशाः. कृत्वा पार्श्वजिनोत्सवम् । आत्मानं कृतकृत्यार्थं मन्यमाना मुहुर्मुहुः ॥ ३५ ॥ रूप्यहाटकरत्नानां द्वात्रिंशत्कोटिवृष्टयः । ततो भृपगृहे देवाः पातयामासुराशु ते ॥ ३६ ॥ अथ द्वितीयबालेन्दुखि बालः प्रभुः स्वयम् । वर्द्धते लालितः शश्वत् पञ्चाभिर्धातृमातृभिः ॥ ३७ ॥ क्रमेण यौवनं प्राप्तः, श्रीपार्श्वपरमेश्वरः । पित्रा प्रभावतीराज्ञ्या विवाहो विहितः प्रभोः ॥ ३८ ॥ अन्येद्युस्तत्पुरीबाह्ये, तापसः कमठः शठः । पञ्चाग्निसाधकः कुण्ठ, आगतोऽज्ञानकष्टकृत् ॥ ३९ ॥ गवाक्षथेन पार्श्वन, सेवकानां तदा मुदा । पृष्टं भोः सेवकाचाद्य, कुत्र गच्छन्ति नागराः ॥४०॥ तैः प्रोक्तं युवराजेन्द्र ! तापसः कमठाभिधः । समागतोऽस्ति तं नन्तुं तत्र लोका ब्रजन्त्यमी ॥ ४१ ॥ ऐरावतगजस्पर्द्धिगजमारुह्य सत्वरम् । क्रीडामीषेण पार्थोऽपि तत्पार्श्वे समुपागमत् ॥ ४२ ॥ कुर्वन्नज्ञानकष्टानि प्रभुः प्रोवाच तापसम् । करोषि त्वं मुधाऽज्ञानतपः किल दयांविना ॥ ४३ ॥ प्रत्युवाच प्रभुं सोऽथ, यूयं राजेन्द्रसूनवः । वाजिक्रीडाविधौ दक्षा, नास्मत्तापसवृत्तिषु ॥ ४४ ॥ तदा पार्श्वाज्ञया काष्ठमध्यात् भृत्येन सत्वरम् । कुटाराभ्यां द्विधा कृत्वा, न्यकास्यदग्धपन्नगः ॥ ४५ ॥ far fart कृतो लोकैस्तापसः कमठः शठः । प्रसंसां पार्श्वनाथस्य लोका विदधिरे मुहुः ॥ ४६ ॥ द्विर्षे गतेऽन्येद्युर्विज्ञाय समयं प्रभुः । दत्त्वा संवत्सरीदानं ललौ दीक्षां जिनाधिपः ॥ ४७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री पार्श्वना थ चरित्रम् ॥ १३॥ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********* www.kobatirth.org एकदा श्रीजिनाधिशा मूले वटतरोः स्वयम् । कायोत्सर्गस्थिताः सन्ति ध्यानस्तिमितलोचनाः ॥ ४८ ॥ दुर्थ्यानात् कमठो मृत्वा, मेघमाली सुरोऽजनि । उपसर्गे कृते तस्मिन् न चचाल प्रभुर्मनाक ॥ ४९ ॥ अवाप्य केवलज्ञानं श्रीपार्श्वपरमेश्वरः । भुक्त्वा वर्षशतायुष्कं जगाम शिवमन्दिरम् ॥ ५० ॥ श्री मुद्रित पौपदशमीकथातः उद्धृतं इति श्री पार्श्वनाथजिनचरित्रम् संपूर्णम् ५ देवाधिदेवतीर्थंकर - श्री महावीरस्वामिचरित्रम् इतच जम्बूद्वीपस्य, भरते धनुराकृतौ भूरिभूदेवभृदेवकुण्डग्रामाभिधं पुरम् ॥ १ ॥ कोडालगोत्रस्तत्रर्षभदत्ताख्यो द्विजोत्तमः । जालन्धरकुलजाऽस्य, देवानन्देति पत्न्यभूत् ॥ २ ॥ ( युग्मम् ) तस्याः कुक्षौ समुत्पेदे च्युत्वाऽर्द्धनिशि कल्पतः । आपाढसितपष्ठयां स, ज्ञानत्रयपवित्रितः ॥ ३ ॥ च्योष्येऽत इति जानाति, च्युतोऽस्मि चेत इत्यपि । च्यवमानो न छद्यस्थस्यैकसामयिकज्ञता ॥ ४ ॥ सा ततस्तादृशे तल्पे, सुखसुप्ता सती सती । चतुर्दश ददर्शेमान्, स्वमानद्भुतदर्शनान् ॥ ५ ॥ सिंहेभ गोरमा-दाम- चन्द्रार्क- ध्वज- कुम्भकाः । पद्मसरोऽब्धिर्विमानरत्नं रत्नोच्चयः शिखी ॥ ६ ॥ द्वैतान् दृष्टष्टा सा, प्रबुद्धा प्रीतमानसा । हर्षोत्कर्षोल्लसल्लोमराजी राजीवलोचना ॥ ७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ************************** Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवा ॥१४॥ श्री पार्श्वनाथ चरित्रम् 端端端卷滕器器等器樂器器錄器器樂蒂蒂器茶器茶器紫藤 उत्थायोत्कृष्टया गत्या, राजहंसीसहक्षया । यत्राऽऽस्ते ऋषभदत्तस्तत्रैत्य तमबोधयत् ॥ ८॥ सुप्ताऽद्य शयनीयेऽहं, स्वामिन् ! पीक्षितवत्यमून् । तदेषां फलमाख्याहि, बुद्धि-विज्ञानपूर्वकम् ॥९॥ स विमाऽह देवानुप्रिये ! लाभोऽङ्गजस्य ते । भोगलाभोर्थलाभश्च, भावी लाभः सुखस्य च ॥१०॥ श्रुत्वेति मुदिता गेहं, गत्वा गर्भ दधत्यसौ । मुहूर्त्तमिव द्वाशी तिर्वासरानत्यवाहयत् ॥११॥ निष्पकम्पमभृत् कम्प्रमथ शक्रस्य विष्टरम् । स ज्ञात्वाऽवधिना जन्माहतश्चेतस्यचिन्तयत् ॥१२॥ नेदं भूतं भवेन्नैव, न भविष्यति कर्हि चित् । अर्हचक्रि-त्रिखण्डेशादयो यत् पुरुषोत्तमान् ॥ १३ ॥ दरिद्रादिकुलेष्वेवं, नोत्पद्येरन् कदाचन । कर्मोदयदथोत्पन्ना, जायन्ते नेति निर्णयः ॥ १४ ॥ (युग्मम् ) तथाऽयं भगवान् वीर उत्पन्नस्तादृशे कुले । ततो जीतमतीतानागतानां वज्रिणामदः ॥१५॥ कुलेभ्यस्तादृशेभ्यो यदुद्धृत्योत्पादयन्त्यमी । अग्रोग्रादिकुलेष्वेवाहदादीन् पुरुषोत्तमान् ॥ १६ ॥ ममापीदमतः श्रेय इति सश्चिन्त्य वासवः । नैगमेषिणमादिक्षदाकार्याग्रसरेश्वग्म ॥ १७॥ भो देवानुप्रियादोर्हद्वैयावृत्यं कुरुत्तमम् । सद्यस्तदा तदादेशमासाद्य मुमुदेऽसकौ ॥ १८ ॥ ततश्च वैक्रियोद्घातं, कृत्वैत्येशानकूणके । चण्डादिगतिभिर्विप्रकुण्डग्रामाय सोऽचलत् ॥ १९ ॥ एत्यापस्वापिनी मातुर्दत्वा लात्वा करद्वये । निराबाधं न्यधाद् वीरं, स कुक्षौ चेटकस्वसुः ॥२०॥ आश्विनाद्यत्रयोदश्यां, चन्द्रे हस्तोत्तरास्थिते । त्रिशलायां स उत्पन्नः, पत्न्यां सिद्धार्थभूपतेः ॥ २१॥ देवानन्दा त्रिशला च, तस्यां निशि निजानने । निर्गच्छतः प्रविशतः, स्वमांस्ते पश्यतः समम् ।। २२॥ ॥१४॥ For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端端樂器器器端端樂端藥鱗器樂器继器继器鉴端端端器 गर्भतः सप्तमे मासे, स्वाम्यभिग्रहमग्रहीत् । उपादेयं मया मातापित्रोनों जीवतोतम् ॥ २३ ॥ नवमासेऽथ सम्पूर्णे, सार्द्धसप्तदिनोत्तरे । चैत्रशुक्लत्रयोदश्यामिन्दौ हस्तोत्तरानुगे ॥ २४ ॥ मनोऽनुकूलवातेषचस्थानस्थग्रहेषु सः । प्रक्रीडितप्रमुदितावन्यां जनपदोदये ॥२५॥ कन्याराशिः सिंहलक्ष्मा, निशीथे काञ्चनधुतिः । जात उत्पादयन् सौख्य, क्षणं नारकिणामपि ॥ २६ ॥ त्रिभिः सम्बन्धः इतश्च दिक्कुमारीणामासनानि चकम्पिरे । वितेनुः सूतिकर्माणि, स्वानि स्वान्येत्य भक्तितः ॥ २७ ।। ज्ञात्वाऽऽसनाकम्पवशादथोच्चकैर्घष्टां सुघोषां हरिरप्यताडयत् । अभूत तदानीं युगपन्निनादाद्वैतं समग्रेषु सुरालयेषु ॥२८॥ विमानमारुह्य महत्प्रमाणमेत्याहतो जन्मगृहं जनन्याः। दवा त्वपस्वापनिकां समीपे, मुक्त्वा तदाकारमुदाररूपम् ।।२९॥ सौधर्मनाथः प्रविधाय पञ्चधाऽऽत्मानं जिनं पाणिपुटे प्रहर्षुलः। जन्माभिषेकं विदधे सुराचले, यथाक्रमं सर्वसुरेश्वरैः समम् ॥ ३० ॥ (युग्मम् ) आनीय पश्चादपनीय निद्रामुद्घोषणां बाहरवेण चक्रे । शृण्वन्तु भोः सर्वसुपर्वसङ्घा! विरूपकं नेतुस्थास्य मातुः ॥३१॥ ये चिन्तयिष्यन्ति हृदा कदाचित्, तेषां शिरांस्यजकमञ्जरीवत् । (युग्मम् ) स्फुटं स्फुटिष्यन्ति किलैवमुक्त्वा, हरिः सुरेन्द्राश्च गता यथागतम् ॥ ३२ ॥ प्रातः प्रवर्द्धापनिका प्रसिद्धसिद्धार्थराजाय प्रियंवदादात् । सुतावतारं स तदा तदास्याज्छत्वा ममौ नो मनसि प्रकामम् ॥३३॥ किरीटवर्जामखिलामलङ्कृति, दास्यै ददावात्मतनोस्ततो नृपः। प्रभातकृत्यानि विधाय कृत्यविदाकार्य कौटुम्बिकपुंस इत्यवक् ॥ ३४ ॥ 端端端樂器端端游路第露器端端跳號號路器端端端游说 For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - र्णवः ।। १५।। www.kobatirth.org प्रमृज्य सिक्त्वा मञ्चातिमञ्चोल्लोचाञ्चितं पुरम् । ऊर्ध्वक्रतोरुमुशल, बद्धचन्दनमालिकम् ॥ ३५ ॥ नैकतालाचराकीर्ण, कुरुत त्वरितं स्वयम् । सर्वं विधाय ते राज्ञः, आज्ञां प्रत्यर्पयन्त्यथ ॥ ३६ ॥ दशाहमहिमारम्भे वर्त्तमाने नृपोऽकरोत् । उच्छुल्कमुत्करं मानवर्द्धनं गुप्ति (बन्दि ) मोक्षणम् ॥ ३७ ॥ धात्रीत्वं पञ्चभिर्देवीभिः कुर्वाणाभिरन्वहम् । प्रापोपचयमङ्गेन, स्वामी चामीकरच्छविः ॥ ३८ ॥ किञ्चिनावस्य, सुराणामग्रतः प्रभोः । सद्गुणोत्कीर्त्तनं शक्रः, सुधर्मा (मं)स्थो व्यधादिदम् ॥ ३९ ॥ बालोऽबालस्वभावोऽसौ वीरोऽबालपराक्रमः । नैव भापयितुं देवैः सशकैरपि शक्यते ॥ ४० ॥ तत्रैकस्तद्वचः श्रुत्वाऽश्रद्दधानः सुरो हृदि । एति वीरान्तिकं तूर्णं, भापनार्थ निरर्थकम् ॥ ४१ ॥ तले तिन्दुकवृक्षस्य, सर्परूपं विधाय सः । स्थितः परे भयभ्रन्ता, बाला नेशुर्दिशोदिशम् ॥ ४२ ॥ निर्भीको भगवान् नागं, पाणिनाऽऽदाय रज्जुवत् । दयावान् दूरमुत्सृष्टवानवाम (न) मना मनाक् ॥ ४३ ॥ पुनर्विधाय बालस्य, रूपं क्रीडन् सुरो जितः । प्रभुणा तुरगीभूतः प्रभुरप्यारुरोह तम् ॥ ४३ ॥ नभस्युत्पतितो वर्द्धमानो मानोज्झिताङ्गभृत् । सविकारं तदाकारं विलोक्य प्रभुरप्यथ ॥ ४४ ॥ मुष्टिप्रहारं पृष्ठेऽदात्, ततः संहत्य कैतवम् । नत्वा वीरं गुणान् गृह्णन्, स्वर्गी स्वर्ग जगाम सः ।। ४५ ।। अथाधिकाष्टवर्ष तं, विज्ञाय पितरावपि । कृतकौतुकमाङ्गल्यं, वस्त्राभरणभूषितम् ॥ ४६ ॥ गजारूढं पुरः प्रोयनिनादाद्वैतबन्धुरम् । निन्यतुर्लेखशालायां, गायद्धवलमङ्गलम् ॥ ४७ ॥ युग्मम् ॥ विज्ञायावधिना शक्र, एत्य रूपं द्विजन्मनः । कृत्वाऽऽसनं प्रभोर्योग्यं, स्वयोग्यं चाप्यचीकरत् ॥ ४८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री पार्श्वना थ चरित्रम् ।। १५ ।। Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्समक्षं प्रभुं शक्रोऽपृच्छत् सिंहासनस्थितम् । शब्दस्य लक्षणं तथ्यं सर्व स्वाम्यपि तं जगौ ॥ ४९॥ अचिन्तयदुपाध्यायो, मानादपि कणो महान् । यदहो ! वेत्त्ययं बालस्तन्नामापि न वेम्यहम् ॥ ५० ॥ तेनावधारितं सम्यक्, सर्व सद्धारणावता । ततः (प्रभृति जैनेन्द्रं कृतं) प्रवृत्तमत्रादावेन्द्रं व्याकरणोत्तमम् ।। ५१ ॥ त्यक्तबालोचितावस्थं, क्रमेण प्राप्तयौवनम् । विज्ञाय पितरौ भोगसमर्थ वीरमान्मजम् ।। ५२॥ महदुज्ज्वलकुल्या(ला)याः, शुभे चन्द्रबले तिथौ । राजकन्यायशोदाया, ग्राहयामासतुः करम् ॥ ५३ ॥ युग्मम् ॥ भुआनः पञ्चधा भोगान् , निःस्पृहोऽपि नरोचितान् । प्रियदर्शनाभिधा (ऽऽख्यां)पुत्री, स्वानुरूपामजीजनत् ॥ ५४॥ श्रीपाश्र्थापासकीभूय, श्रीवीरपितरावथ । मृत्वाऽनशनयोगेन, माहे वाऽच्युतं श्रितौ ॥ ५५ ।। अपूर्णाभिग्रहो दक्षपतिज्ञो ज्ञातनन्दनः । विनीतो भद्रकोऽष्टाविंशत्यब्दान्यस्थाद् गृहे विभुः ॥ ५६ ॥ पृष्टोऽथ बर्द्धमानेन, व्रतार्थ नन्दिवर्द्धनः । स्पष्टमाचष्ट मा भ्रातः !, क्षेप्सीः क्षारं क्षते क्षतम् ।। ५७ ॥ ततो वर्षद्वयं तस्थौ, गार्हस्थ्येऽस्योपरोधतः । दाक्षिण्यसेवधिर्वीरः, शुद्धसाधुखिाधिकम् ।। ५८ ।। अथो लोकान्तिका देवा, अभ्येत्येत्याशिषं ददुः । जय नन्द जय भद्र ! भद्रं ते क्षत्रियोत्तम ! ॥ ५९॥ बुद्धधस्व भगवन् ! लोकनाथ ! धर्मेऽस्त्वविघ्नता । इति कृत्वा जयशब्द, प्रयुञ्जन्ति प्रभोः पुरः ॥६० ॥ युग्मम् ।। चारित्राबसरं स्वामी, जानन ज्ञानेन तु स्वयम् । ताम्रचूडैनिशाशेषमिव तैबाधितः क्षणम् ।। ६१ ॥ प्रदाय वार्षिकं दानं, मिलितैश्च चतुर्विधैः । सुपर्वराजैस्तैः सर्वैस्तीर्थाम्भोभिः कृताप्लवः ॥ ६२॥ सर्वाङ्गाभरणैश्चारु चन्दनैश्चर्चिताङ्गभृत् । कृतषष्ठतपाश्चन्द्रप्रभाख्यां शिविकां श्रितः ॥ ६३ ॥ 聯錄器端端柴柴柴柴籌錄器端端端榮路聯聯號聯樂器等 For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः श्री पार्श्वनाथ घरित्रम् ॥१६॥ 带张张张张张张諾蒂器端端端端带张辛那张带带带带游 मार्गशीर्षाद्यदशम्यां, प्रथमे वयसि स्थितः । ज्ञातखण्डवने वीर एकाक्येवाददे व्रतम् ॥६४॥ (त्रिभिः सम्बन्धः) ज्ञानत्रयधरो धीरो, गृहस्थत्वेऽभवत् पुनः । तुर्य ज्ञानं तदोत्पेदे, मनःपर्यवसंज्ञकम् ॥ ६५ ॥ तत्रोद्यानेऽखिलान् ज्ञातीन् , पृष्ट्वाऽनस्तमिते खौ । कुमार(मा) ग्राममायातः, सायं तु प्रतिमां स्थितः ॥ ६६ ॥ एकस्तत्रैत्य गोपालोऽवग् वीरं-मद्वषाविमौ । चिन्त्यौ यावद् विधायैमि, कार्य गोदोहनादिकम् ॥ ६७॥ मौनेन नावगीशोऽपि, स गत्वाऽऽगान पश्यति । लग्नो भ्रमितुमप्येतावायातावन्तिकं विभोः॥ ६८॥ दृष्ट्वा रात्रिभ्रमात् क्रुद्धोऽधावतोत्पाटय सेलकम् । स्तेन इत्युपार्थमथास्मार्षीद् जिनं हरिः॥६९॥ कथमुपात्तचारित्रः, स्वामी विहरति क्षितौ ? । तथाध्यान्तं तमालोक्य, द्रागेत्य स्म निषेधति ॥ ७० ॥ ततः कृताञ्जलिः प्राहोपसर्गबहुलो विभो! । चिरं भावी विहारस्ते, पूर्वकर्मानुभावतः ।। ७१ ॥ यद्यादिशति मां स्वामी, वारयाम्यन्तिके स्थितः । वीरोऽवादीद् हरे ! नैवं, भूतं भावि भवत्यहो! ॥७२॥ यदन्यनिश्रयार्हन्तोऽर्जयन्ति किल केवलम् । किन्तु स्ववीर्यपुरुषाकारादेव हि केवलम् ।। ७३ ॥ सिद्धार्थव्यन्तरं स्वामिसम्बन्धिनमथो हरिः । आदिश्यादृश्यतां प्राप्तो, विद्युदुद्योतवत् क्षणात् ॥ ७४ ॥ पारणाय प्रगे प्राप्तो, बलस्य गृहिणो गृहे । परमानेन तेनापि, स भक्त्या प्रतिलाभितः ॥ ७५ ॥ देवो ष्टमहोदानं, नेदुर्दुन्दुभयो दिवि । चेलोत्क्षेपो रत्नवृष्टिः, पञ्च दिव्यानि जज्ञिरे ।। ७६ ।। कृत्वाऽऽद्य पोरणं पात्रे, तत्रेशो देवष्यभृत् । तापसाश्रममायातो, मायातोत्र पराङ्मुखः ॥ ७७ ।। तत्र मित्रं कुलपतिः, पितुरास्तेर्हतः स तु । उद्घाहुर्मिलनायाऽऽगात्, पूर्वाभ्यासाद् विभुस्तथा ॥ ७८ ॥ 端路第张路举柴柴柴柴路器錄器等器蒂蒂张柴柴柴柴柴燒 |॥१६॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ऊचे कुलपतिः स्वामिन् ! प्रासुकोपाश्रयाश्रयात् । अनुग्राह्योऽस्त्वयं वर्षावस्थित्याऽवस्थितात्मना ॥ ७९ ।। दाक्षिण्येन पुनस्तत्रायातोऽस्थात् प्रतिमास्थिरः । त्रोटयन्त्युटजांस्तार्णान् तिर्यञ्चः प्रावृडागमे ॥ ८० ॥ निर्दयास्ताडयन्त्यन्ये, नेशस्तान् निर्ममत्वतः । अवोचन्नपरे प्रीत्या, गुरवे सोऽप्यवक् (सोऽवक् च ) प्रभुम् ॥ ८१ ॥ देवार्य ! शकुनी नीडं, पीड्यमानं हि रक्षति । त्वत्पिता जगतीपीठं, किं भवान् नैक (व) मास्पदम् १ ।। ८२ ॥ अप्रीतिकारि दूरेण, स्थानं त्याज्यं तपोधनैः । विजहारेति वर्षासु, न सन्तोऽन्यासुखावहाः ॥ ८३ ॥ व्युत्सृष्टाङ्गेन मौनेन, प्रीतिमद्गृहवासिना । पाणिपात्रेण गृहिणोऽभ्युत्थानाद्यविधायिना ॥ ८४ ॥ भाव्यं मयेत्यसौ पञ्चाग्रहीदुग्रानभिग्रहान् । अथोपसर्गा ग्रन्थेभ्यो, विज्ञेया विबुधैरिह ॥ ८५ ॥ [नोच्यन्ते ग्रन्थबाहुत्यादिति] वीरेण भ्रमताऽऽमे (ते) न, यत्तपस्तप्तमुत्कटम् । पक्षास्त्रयोदशाब्दानि, द्वादशेत्युच्यतेऽधुना ॥ ८६ ॥ मास्का चतुर्मास्यो, नव द्वे च त्रिमासिके । पट् द्विमास्यश्चैकमासी, द्वादशेति तपोऽभवत् ॥ ८७ ॥ अर्द्ध- र्द्ध-सार्द्ध द्विमास्यश्च द्वासप्ततिद्वे द्वे । भद्राद्याः प्रतिमास्तिस्रो, द्वि-चतुर्दशवासरैः ॥ ८८ ॥ प्रतिमा द्वादशाच्छिना अष्टमेनैकरात्रिकी । साभिग्रहा शराहोनां, षण्मासीं वत्सपत्तने ॥ ८९ ॥ षष्ठानां द्विशतीमेकोनत्रिंशदधिकां व्यधात् । त्रिशत्येकोनपञ्चाशत् पारणाः सर्वसङ्ख्यया ॥ ९० ॥ युग्मम् ॥ चतुर्थभक्तं नो नित्य-भक्तं कर्हिचिदप्यभूत् । अपानकं तथा सर्वं, तपोऽस्य चरमाईतः ॥ ९१ ॥ दीक्षायादिनमेकं च, सर्व निक्षिप्य मीलितम् । पूर्वोक्तमानञ्छनस्थ - काल एषोऽस्य शासितुः ॥ ९२ ॥ तुर्येऽह्नः प्रहरे राधविशुद्धदशमीदिने । शुक्लध्यानान्तरे वर्त्तमानस्यानुत्तरं प्रभोः ॥ ९३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा *श्री पार्श्वना थ चरित्रम् र्णवः ॥१७॥ 张张张张张张张张张张张张张张慌张张张张张张崇 नजुपलिकातीरे, जृम्भिकयाः पुरो बहिः । अव्यक्ताख्यस्य चैत्यस्यासन्ने श्यामाकगेहिनः ।। ९४ ॥ क्षेत्रान्तः शालवृक्षाधः, षष्ठेनोत्कटिकासने । स्थितस्य तस्य सम्पन्न, केवलं जन्मभे शुभे ॥ ९५॥ त्रिभिः सम्बन्धः] ततश्चतुर्विधैर्देवैनिर्मिते धर्मसमनि । जीतमित्यकरोद् धर्मदेशनां धर्मदेशकः ॥ ९६ ॥ आश्चर्य तत्र नो कश्चित् , साधुर्वा श्रावकोऽभवत् । ततो विहृत्य शर्या द्वादश योजनान्यगात् ॥ ९७ ॥ महसेनवने पापापुर्यां धर्मगृहे स्थितः । तत्राऽऽस्ते(स्ति सोमिलज्योतिर्यागकर्ता द्विजस्तदा ॥ ९८॥ एकादशाप्युपाध्यायास्तेनाहूताः क्रतूपरि । मिलिताः सन्त्यथायान्ति, नमस्क जिन जनाः ॥ ९९ ॥ प्रसस्तन्मुखे वाचः, सर्वज्ञोऽत्रागतोऽस्ति हि । तछूत्वाऽचिन्तयत् चित्ते, गौतमोऽहकृतेरदः ॥ १० ॥ विद्यमाने न कोऽप्यन्यः, सर्वज्ञो मयि सम्प्रति । एकस्मिन्नुदिते भानौ, किमन्यः कर्हिचिद् भवेत् ॥ १.१॥ परं कोऽपि महाधूर्त, इन्द्रजालिकविद्यया । विस्मापयति नून् मुग्धान् , न लोकः पारमार्थिकः॥ १०२॥ अथाकाशे प्रकाशास्यांश्चलत्कु[कुण्डलधारिणः । आयातो वीक्ष्य गीर्वाणान् , विमानस्थान् महस्विनः ॥ १०३ ॥ उपाध्यायादयः प्राहुरहो ! माहात्म्यमात्मनः । क्रतोरायान्ति यदमी, महिमां कर्तुमुन्मुदः ॥१०४ ॥(युग्मम् ) श्वपाकपाटकमिव, त्यक्त्वा तं यज्ञपाटकम् । ते समवसृतौ जग्मुर्न सुधीर्मुग्धमार्गगः ॥ १०५ ॥ तद् दृष्ट्वा गौतमोऽवादीत् , मुग्धा जग्धा ह्यनेन चेत् । कथं सुरा ? वा संयोगः सदृशो ग्राम्य-मूर्खयोः ॥ १०६॥ यामि पश्यामि सर्वज्ञवादमुत्तास्यामि वा । इति ध्यात्वा वृतश्छात्रस्तत्रागाद् गौतमो रयात् ॥ १०७॥ आगच्छ भो गौतमेति, भाषितः स्वामिनाऽऽह सः । कथं मे नाम जानाति ?, को वा वेत्ति न मामिह ? ॥१०८॥ 染染染染染密鉴茶器等茶等茶蒸茶染染染带张张张张晓 ॥१७॥ For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परं ज्ञास्यति सन्देहं, हार्दं मे चेदयं तदा । सत्य इत्यवदत् तावद् वेदसत्यार्थमीशिता ॥ १०९ ॥ तत उत्खातमिथ्यात्वपटलं शुचिदर्शन: (म्) | स्फुरदूपतयाऽद्राक्षीद्, गौतमो: बीर भास्करम् ।। ११० ।। मुक्तमानं नमन्मौलिमर्हन्मौलिरमुं तदा । चारित्रं ग्राहयामास, च्छात्रपञ्चशतीवृतम् ॥ १११ ॥ एवमेवाग्निभूत्याद्या, दीक्षिताः स्वामिना तदा (दश) । सर्वे चैकादशाभूवन् क्रमेण गणधारिणः ॥ ११२ ॥ चतुर्दश सहस्राणि श्रमणा गुणशालिनः ( धारिणः ) । षट्त्रिं शच्चसहस्राणि श्रमण्योऽस्य परिच्छदः ॥ ११३ ॥ लक्षमेकोनषष्टिश्च, सहस्राः श्रावकास्तथा । तेभ्यो द्विगुणमानाच, श्राद्धथोऽर्कव्रतधारिकाः ॥ ११४ ॥ मनःपर्यविनां वादिनां चतुर्दशपूर्विणाम् । शतानि पञ्च चत्वारि, त्रीण्येवं स्युर्यथाक्रमम् ॥ ११५ ॥ शतं वैक्रियलब्धीनां, सप्त केवलिनामपि । सर्वार्थसिद्धय ( द्वा) वधिनां शतान्यष्टौ (ट) त्रयोदश ॥ ११६ ॥ द्वयोर्द्वयोः किलैकस्या वाचनाया विशेषतः । नव गच्छास्तदीशाचैकादशेति यतिक्रमः ॥ ११७ ॥ स्वशासनस्य रक्षायै, यक्षं मातङ्गसञ्ज्ञकम् । तथा सिद्धायिकां देवीमादिशदीशिताऽन्तिमः ॥ ११८ ॥ एवं चतुर्विधं सवं, संस्थाप्य जगतां पतिः । सेव्यस्त्रिदशकोटीभिर्विजहार वसुन्धराम् ॥ ११९ ॥ दान - लाभ - वीर्य-भोगोपभोगा अन्तरांयकाः । हासो रत्यरती भीतिर्जुगुप्सा शोक - मन्मथौ ॥ १२० ॥ मिथ्यात्वाज्ञानता निद्राऽविरति-द्वेष-रागताः । इत्यष्टादशदोषेण मुक्तो मुक्तिसुखोन्मुखः ॥ १२१ ॥ चतुस्त्रिंशदतिशयैः, प्रातिहार्याष्टकेन च । पञ्चत्रिंशद्वचनातिशयैश्च सहितो बभौ ॥ १२२ ॥ नो भवितव्यतानाशो, गोशालस्त्वा जगत्प्रभुम् । यच्चुक्रोश दहा ! तेऽग्रे, महर्षी दग्धवानपि ॥ १२३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्री पार्श्वनाअथ चरित्रम् ॥१८॥ वसन्ति सन्तो यत्रैकं, मुहूर्त तं कृतार्थताम् । नयन्तीति शिवं देवानन्दर्षभदत्तयोरदात् ॥ १२४ ॥ दिशन् ससप्तभङ्गानि, नव तत्त्वानि तत्त्ववित् । देशोनत्रिंशद्वर्षाणि, पापायां विहरनगात् ॥ १२५ ॥ हस्तिपालनृपालस्य, शुक्लांशौ शुल्कमण्डपे । कार्तिकामावसीरात्रौ, षष्ठेन:स्वातिभे शुभे ।। १२६ ॥ पयङ्कासनमासीनस्तुर्यारान्ते प्रशान्तहत् । भवोपग्राहिकर्मीशक्षयादुच्छिन्नबन्धनः ॥ १२७ ॥ सार्द्धद्वये वर्षशते, व्यतीते पार्श्वतः प्रभोः । द्वासप्तत्यब्दसर्वायुः, करणे नागनामके(नि) ॥ १२८ ॥ अष्टादशगणोर्वीशपुरस्ताद् धर्मदेशनाम् । पोडश प्रहरान कुर्वन्नेकाकी शिवमाप सः॥ १२९ ॥ [चतुर्भिः सम्बन्धः] जाति-जन्म-जरा-मृत्युमुख्यावाधाकलङ्कितः । तत्रानन्तानन्तकालं, स्थाता त्राताङ्गिनां विभुः ॥ १३०॥ इत्यागमारामकृतोवृत्तिना, मुग्धेन दृब्धाऽस्य चरित्रमालिका । यः कण्ठपीठे लुठितामशाठ्यतस्तनोत्यनन्तां लभते रमामिमाम् ॥ १३१ ॥ इति श्री मुद्रितऋषिमण्डलवृत्तिपृष्ठाङ्क १८ तः उद्धृतं इति श्री महावीरस्वामिचरित्रम संपूर्णम् श्री सनत्कुमार चक्रवर्तिचरित्रम् तथाहि योगमाहात्म्यायोगिनां कफविन्दवः । सनत्कुमारादेरिव जायन्ते सर्व्वरुछिदः ॥ १॥ सनत्कुमारो हि पुरा चतुर्थचक्रवर्त्यभूत । षट्खण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ 幾張聯端端樂器樂器器樂器端端器蒸器端器聯盛號路路器 ॥१८॥ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器器器密密密器業聯藥業蒸蒸蒸蒸张晓晓發器漆漆聯華露 कदाचिच्च सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥३॥ राज्ञः सनत्कुमारस्य, कुरुवंशशिरोमणेः । यद्पं न तदन्यत्र, देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्या श्रद्दधानावुभौ सुरौ । विजयो वेजयन्तश्च, पृथिव्यामवतेरतुः ॥५॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुःस्थसन्निधौ ॥ ६ ॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन ॥ ७॥ द्वारस्थौ द्वारपालेन द्विजाती, ती निवेदितौ । न्यायवर्ती, चक्रवर्ती, तदानीमप्यबीविशत् ॥ ८॥ सनत्कुमारमालोक्य विम्मयस्मेरमानसौ । धूनयामासतमौं लिं, चिन्तयामासतुश्च तौ ॥९॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते, जितनीलोत्पलत्विषी ॥१०॥ दन्तच्छदौ पराभूतपक्वविम्बीकलच्छवी । निरस्तशुक्तिको कौँ कण्ठोऽयं पाञ्चजन्यजित् ॥११॥ करिराजकराकारतिरस्कारकरौ भुजौः। स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरःस्थलम् ।। १२ ॥ मध्यभागो मृगारातिकिशोरोदरसोदरः । किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः॥ १३॥ अहो कोऽप्यस्य लावण्यसरित्यूरो निरर्गलः । येनाभ्यङ्गं न जानीमो. ज्योत्स्नयोडुप्रभामिव ॥१४॥ यथेन्द्रो वर्णयमास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥१५॥ किं निमित्तमिहायाती, भवन्तौ द्विजसत्तमौ । इत्थं सनत्कुमारण, पृष्टौ तावेवमूचतुः॥ १६ ॥ लोकोत्तरचमत्कार-कारक सचराचरे । भुबने भवतो रूपं, नरशार्दूल गीयते ॥ १७ ॥ 柴柴柴柴柴张张柴柴柴柴柴柴柴张张张张张泰拳拳架柴柴 For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - र्णवः ॥ १९॥ www.kobatirth.org दूतोऽपि तदाकर्ण्य, तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ! ॥ १८ ॥ वर्ण्यमानं यथा लोके, शुश्रुवेऽस्माभिरदद्भुतम् । रूपं नृप ततोऽप्येतत्सविशेषं निरीक्ष्यते ॥ १९ ॥ ऊंचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २० ॥ तो भूत्वा प्रतीक्षेथां, क्षणमात्रं द्विजोत्तमौ । यावन्निवर्त्यतेऽस्माभि-रेष मञ्जनकक्षणः ॥ २१ ॥ विचित्ररचिताकल्पं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां, सरनमिव काञ्चनम् ।। २२ ।। ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमिवाम्बरम् || २३ || अनुज्ञातौ ततो विप्रौ, पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं, विषण्णौ दध्यतुश्च तौ ॥ २४ ॥ कक्व सा कान्तिः क्व तलावण्यमप्यगात् । क्षणेनाप्यस्य मर्त्यानां क्षणिकं सर्वमेव हि ॥ २५ ॥ नृपः प्रोवाच तौ कस्माद्दृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना, विषादमलिनाननौ ॥ २६ ॥ ततस्तावूचतुरिदं, सुधामधुरया गिरा । महाभाग ! सुराबावां, सौधर्मस्वर्गवासिनौ ॥। २७ ॥ मध्ये सुरसभं शक्रचक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मत्येमूर्त्त्यागताविह ॥ २८ ॥ शक्रेण वर्णितं याक, तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ।। २९ ।। अधुना व्याधिभिरयं, कान्तिसर्व्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ ३० ॥ यथार्थमभिधायेति. द्राक्तिरोहितयोस्तयोः । विच्छायं स्वं नृपोऽपश्यद्विमग्रस्तमिव द्रुमम् ॥ ३१ ॥ अचिन्तयच्च धिगिदं सदा गदपदं वपुः ! मुधैव मुग्धाः कुर्व्वन्ति, तन्मूच्छौं तुच्छबुद्धयः ॥ ३२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सनत्कुमार चरित्रम् ॥१९॥ Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 梁晓晓晓聯號继继茶器聯端端端端樂张继器端端端柴聯聚 शरीरमन्तरुत्पन्नाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु, दारुकीटगणैरिव ॥ ३३ ॥ बहिः कथश्चिद्यतत्परोच्येत तथापि हि । नैयग्रोधं फलमिव, मध्ये कृमिकुलाकुलम् ॥ ३४ ॥ रुजा लुम्पति कायस्य, तत्कालं रूपसम्पदम् । महासरोवरस्येव, वारिसेवालवल्लरी ॥ ३५॥ शरीरं श्लथते नाशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिग् स्वरूपं शरीरिणाम् ॥ ३६॥ रूपं लवणिमा कान्तिः, शरीरं द्रविणान्यपि । संसारे तरलं सर्व, कुशाग्रजलबिन्दुवत् ।। ३७ ॥ अधश्वीनविनाशस्य, शरीरस्य शरीरिणाम् । सकामनिर्जरासारं, तप एव महत्फलम् ॥ ३८ ॥ इति सजातवैराग्यभावनः पृथिवीपतिः । प्रव्रज्यां स्वयमादित्सुः, सुतं राज्ये न्यवीविशत् ॥३९॥ गत्वोद्याने सविनयं विनयन्धरमूरितः । सर्वसावधविरतिप्रधान सोऽग्रहीत्तपः ॥ ४० ॥ महाव्रतधरस्यास्य, दधानस्योत्तरान गुणान् । ग्रामाद्यामं विहरतः समतैकाग्रचेतसः ॥४१॥ गाढानुरागवन्धेन, सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगाकरिकुलं, महायूथपतेरिख ।। ४२ ॥ (युग्मम् ) निष्कषायमुदासीन, निर्मम निष्परिग्रहम् । तं पर्युपास्य षण्मासान , कथञ्चित्तन्यवर्त्तत ॥ ४३ ॥ यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे, सम्पूर्णेदोंहदैखि ॥ ४४ ॥ कच्छृशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः ॥ ४५ ॥ दुम्सहान सहमानस्य, तस्याशेषपरीहान् । उपायनिरपेक्षस्य, समपद्यन्त लब्धयः ॥ ४६॥ अत्रान्तरे सुरपतिः, समुद्दिश्य दिवौकसः । हृदि जातचमत्कार-श्रकारेत्यस्य वर्णनम् ॥ ४७ ।। 長榮器聯张露馨馨藥器端柴柴柴柴柴柴柴柴柴柴弟弟樂樂: For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा सनत्कुमार चरित्रम् 柴柴柴柴號聯聯继端端蹤器鉴凝器蒸發器樂樂端聯端端樂器樂 चक्रवर्तिश्रियं त्यक्त्वा, प्रज्वलत्तृणपूलवत् । अहो सनत्कुमारोऽयं, तप्यते दुस्तपं तपः॥ ४८ ॥ तपोमहात्म्यलब्धासु, सास्वपि हि लब्धिषु । शरीरनिरपेक्षोऽयं, स्वरोगान्न चिकित्सति ॥ ४९॥ अश्रद्दधानौ तद्वाक्यं, वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च, तत्समीपमुपेयतुः ॥५०॥ ऊचतुश्च महाभाग, किं रोगैः परिताम्यसि । वैद्यावावां चिकित्साबो, विश्वं स्वैरेव भेषजैः ॥ ५१ ॥ यदि त्वमनुजानासि, रोगग्रस्तशरीरकः । तदह्वाय निगृह्णीवो रोगानुपचितांस्तव ॥५२॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोश्चिकित्सकौ । द्विविधा देहिनां रोगा, द्रव्यतो भावतोऽपि च ॥ ५३॥ कोधमानमायालोभा, भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानु-गामिनोऽनन्तदुःखदाः ॥ ५४॥ तांश्चिकित्सितुमीशी, चेटुवां तहिं चिकित्सतम् । अथो चिकित्सथो द्रव्यरोगांस्तद्वत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुली गलत्यामां, शीर्णो स्वकफविग्रुषा । लिप्तां शुल्वं रसेनेव, द्राक् सुवर्णीचकार सः॥ ५६ ।। ततस्तामगुली स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य, पेततुः प्रोचतुश्च तौ ॥ ५७ ।। निरुरूपयिष रूपं यौ त्वामायातपूर्बिणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ॥ ५८ ॥ सिद्धलब्धिरपि व्यधि-बाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ ५९ ॥ आवाभ्यां तदिहागत्य, प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च, त्रिदशौ तौ तिरोहितौ ॥ ६ ॥ एतन्निदर्शनमात्रं, कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता, ग्रन्थगौरवभोरुभिः ।। ६१ ॥ योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥ ६२ ॥ 聯發器盤發器鉴樂業籌號器樂器鉴驚驚鑒驚继聪器鉴器器器 For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatrth.org 更強落落落婆染染等路密第染等婆婆婆亲密密密添茶鉴茶茶饼 मलः किल समानातो द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मेको द्वितीयस्तु वपुर्भवः ॥६३ ॥ योगिनां योगसम्पत्तिमाहात्म्याद्विविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्वरोगिणाम् ॥ ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ॥ ६५॥ नखाः केया रदाथान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सव्वौषधिः स्मृता ॥६६॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिसकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥ इति श्री मुद्रितउयोगशास्त्रवृत्तितः उद्धृतं इति श्रीसनत्कुमारचरित्रम् संपूर्णम ___७ श्रीभरतवक्रि चरित्रम् अत्रैव भरते शक्रा-ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्यापुरी स्वर्ग--प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥३॥ लक्षैश्चतुरशीत्याऽश्व--रथेभानां समाश्रितः । ग्रामाणां च पदातीनां, कोटिषण्णवतेः पतिः ॥ ४ ॥ लोकैत्रिंशत्सहस्र--देशानां धृतशासनः । सत्पत्तनसहस्राणां, द्विश्चतुर्विशतेर्विभुः॥५॥ 张密密添茶器鉴密密的密密密涨紧张密密密涨涨涨涨姿亲密举 For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जन कथा णेवा ॥२२॥ भरतचक्रि चरित्रम् 条密密密密密密密深染带染婆婆举染带密深染染梁馨馨馨 द्वासप्ततेः श्रेष्ठपुर--सहस्राणामधीश्वरः । सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥ ६ ॥ गुह्यकानां षोडशभिः, सहस्त्रैः सेवितोऽनिशम् । षट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ।। ७ ॥ चतुषष्टिसहस्रान्तः-पुरखीभिः सहान्वहम् । क्रीडन् पूर्वोक्तपूप्यट-पुष्पाभं सौख्यमाश्रयन् ॥८॥ ऋषभस्वामिनिर्वाणा-स्पदेष्टापदपर्वते । चैत्ये स्वकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वनाश्रितवत्सलः। पूर्वलक्षाणि षट् क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥ १०॥ (अष्टभि कुलकम्) अन्यदा प्रातरभ्यक्तो-द्वर्तितस्नपिताङ्गकः । आदर्शसदन सोऽगा-सर्वालङ्कारभूषितः ॥ ११ ॥ तत्राऽऽत्मदर्श महति, पश्यश्चक्री निजं वपुः । भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः । सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥ १३ ॥ तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दभ्यो धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्ग विराजते । स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते ! ॥ १५ ॥ स्वरूपासारतां वक्ति, यस्य संस्कारसारता । मोहादेव तदप्यङ्ग, जना जानन्ति मजुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् । विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ॥ १७ ॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् । ये देहस्येदृशस्यापि, कृते पापानि कुर्वते ॥ १८॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव द्युसद्रत्नं, युक्तं नाशयितुं न मे ॥ १९ ॥ ध्यायनित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् । आरूढः क्षपकश्रेणी निश्रेणी, शिवसबनः ॥२०॥ 華型路感染密密密密密密密密亲张张张张继梁晓陈晓帶路 ॥२१ For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir 器端张器器蒸蒸蒸端聯盛號樂器蒸器端端整张端號幾號號密” घनघातिक्षयं कृत्वा भावचारित्रमाश्रितः । अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः॥२१॥ (युग्मम् ) कृत्वालोचं शक्रदत्तं, मुनिवेशं दधत्ततः । निर्जगाम गृहाच्चक्रि-साधु नुरिखाम्बुदात् ॥ २२ ॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ॥ २३ ॥ ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः॥ भुवि व्यहार्षीभगवा-नपि भव्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः । कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ॥ २५॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः । पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ।। इति श्री मुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृतम् इति श्रीभरतचक्रिचरित्रम् संपूर्णम् ८ श्रीमघवचकिचरित्रम् अभूदिहैव भरते, महीमण्डलसत्पुरे । वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ॥१॥ स्वप्रजावत् प्रजाः सम्यक, पालयित्वा चिरं स राट् । संत्यज्य राज्यमन्येधु-विरक्तो व्रतमाददे ॥ २॥ 于晓晚佛聯聯蒂端端端端樂器整器器鉴器端繼器梁端端雖然继晓 For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥२२॥ जयचक्रि कथा 蒂蒂蒂举亲亲亲亲亲亲亲深深深深亲亲亲亲亲亲亲亲議案 अप्रमत्तश्चिरं दीक्षा, पालयित्वा विपद्य च । अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः । श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ॥ ४॥ तस्या भार्याऽभवद्भद्रा, भद्राकारजितामरी । सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ॥५॥ चतुर्दशमहास्वमां-स्तदा च प्रेक्ष्य सा मुदा । राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ॥ ६॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् । महोत्सवैर्नृपस्तस्य, मघवेत्यभिधां व्यधात् ॥७॥ संप्राप्तः सोऽथ तारुण्य, दत्तराज्यो महीभुजा । उत्पन्नचक्रः षट्रखण्डं, साधयामास भारतम् ॥ ८ ॥ भुक्त्वा चिरं चक्रिरमां विरक्तः,प्रान्ते परिव्रज्य स चक्रवर्ती। पंचाब्दलक्षीमतिवाह्य सर्वा-युषो सुरोऽभूत्रिदिवे तृतीये॥९॥ इति श्रीमुद्रितउत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृतं इति श्रीमधवचक्रिचरित्रकथा संपूर्णा ९ श्री जयचक्रि चरित्रम् अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे । यशः सुधासमुद्रोऽभू-समुद्रविजयो नृपः॥१॥ पुण्यलावण्यतारुण्या, -शीलालङ्कारशालिनी । वप्रः शालिगुणालीना, वप्रा तस्य प्रियाऽभवत् ॥ २॥ द्विः सप्ततिर्महास्वमैः, सूचितोऽभूत्सुतस्तयोः । जयाह्वयो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥ ॥२२॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir 三強聯禁港號號號張榮號器端端“涨涨涨涨藥殘藥號藥殘密密 कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः । स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः । बुभुजे रमणीरत्र-मिव चक्रिरमां चिरम् ॥ ५॥ स चान्यदा भवोद्विनः, संविग्नस्यान्तिके गुरोः । राज्वे निधाय तनयं, सनयं प्रावजत्खयम् ॥ ६ ॥ सर्वायुषा त्रीनतिगम्य सम्यक, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तम ज्ञानमवाप मुक्तिम् ॥ ७॥ इति श्रीमुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्भता इति श्री जयचक्रिकथा संपूर्णा १० श्रीहरिषेणचक्रिकथा अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि । महाहरिरभृद्भूमा-मेराह्वाना च तत्प्रिया ॥१॥ हरिषेणस्तयोर्विश्वा-नन्दनो नन्दनोऽभवत् । चतुर्दशमहास्वम-सूचितोऽस्वमजिन्महाः ॥२॥ कलाकलापमापनो, वर्द्धमानः शशीव सः। चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥ राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयतः सतः । रत्नान्युत्पेदिरेऽन्येद्यु-चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, पखंडमपि भारतम् । जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥ ५ ॥ 赛张继露蒂蒂蒂端端帶藥器蒸蒸器強號號號端带筛器端游游游 For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा र्णवः ॥२३॥ www.kobatirth.org भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा । सोऽध्यासीदित्यसौ सम्पत्, प्रारुपुण्यैः सङ्गतास्ति मे ॥ ६ ॥ पुण्यार्जनाय भूयोऽपि प्रयत्नं विदधे ततः । विनार्जनां हि क्षपिते, मूले स्याद्दुःस्थता भृशम् ! ॥ ७ ॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे । कर्मकक्षमधाक्षीच्च, सत्तपोजातवेदसा ॥ ८ ॥ समासहस्राणि दशातिबाह्य, सर्वायुषा श्रीहरिषेणचक्री । घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्त्तिम् ॥९॥ इति श्री मुद्रित - उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धता इति श्री हरिषेणचक्रिकथा संपूर्णा ११ श्री उदयनराजर्षिकथा चरित्रम अन्यदोदायननृपः, पौषधौकसि पौषधी । धर्मजागरिकां जाग्र- द्रजन्यामित्यचिन्तयत् ॥ १ ॥ धन्यास्ते नगरग्रामा-करद्रोणमुखादयः । पवित्रयति यान् श्रीमान् वर्द्धमानो जगद्गुरुः ! ॥ २ ॥ श्रुत्वा वीरविभोर्वाणीं, श्राद्धधर्मं श्रयन्ति ये । दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥ ३ ॥ तच्चेत्पुनाति पादाभ्यां पुरं वीतभयं विभुः । तदा तदन्तिके दीक्षा--मादाय स्यामहं कृती ! ॥ ४ ॥ तच्च तच्चिन्तितं ज्ञात्वा चम्पातः प्रस्थितः प्रभुः । एत्य वीतभयोद्याने, समवासरदन्यदा ॥ ५ ॥ श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा । गत्वा नत्वा देशनां च निशम्येति व्यजिज्ञपत् ॥ ६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir उदयनरा जर्षि कथा ॥ २३ ॥ Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********* www.kobatirth.org राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके । यावदायाम्यहं ताव - त्यावनीयमिदं वनम् ॥ ७ ॥ प्रतिबन्ध मा कृथास्त्व -- मित्युक्तः स्वामिना ततः । उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ ८ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् । तदाऽसौ मूर्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ ९ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् । तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ॥ १० ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः । जिनोपान्ते प्रववाज, केशिराजकृतोत्सवः ॥ ११ ॥ तपोभिरुपवासाद्यै- मसान्तैरतिदुष्करैः । शोषयन्कर्म कार्य च, राजर्षिर्विजहार सः ॥ १२ ॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभृद्रजा । भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ।। १३ ।। उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः । दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ १४ ॥ पुरे वीतभयेऽन्येद्यु — रुदायनमुनिर्ययौ । केशिभूपस्तदामात्यै - रित्यूचे हेतुवैरिभिः ॥ १५ ॥ परि हैजितो नूनं, मातुलस्तव भ्रूपते ! । राज्यलिप्सुरिहायासी - ततो मा तस्य विश्वसी ! ॥ १६ ॥ tha राज्यनाथोऽसौ राज्यं गृह्णातु किं मम ? । धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुपा १ ॥ १७ ॥ अभ्यर्थी वा धर्मः, क्षत्रियाणां न खल्वयम् । प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥ १८ ॥ प्रतिदद्या न तद्राज्यं प्रत्यदान्न हि कोऽपि तत् । तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ॥ १९ ॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् । व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ॥ २० ॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि । तस्मै दापितवांस्तस्मा — द्विषं चापाहरत्सुरी ॥ २१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा कपिलके वलि कथा ॥२४॥ 聯继游游遊樂器藥端曉榮盛發業继器端张继器端端带磁带我 विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः । इत्यूचे च मुनि देवी, ततः सोऽपि तदत्यजत् ! ॥ २२ ॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे । तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २३ ॥ तृतीयवारमप्येवं, देवतापाहरद्विषम् । तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा!॥ २४ ॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः । बुभुजे दधि भोव्यं हि, भवत्येव यथातथा ! ॥२५॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् । चकारानशनं साधुः, समतारससागरः! ॥ २६ ॥ त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः । केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥ २७॥ इति श्री मुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृता इति श्री उदयनराजर्षिकथा संपूर्णा १२ श्री कपिलकेवलिकथा तथाहि पुर्यां कौशाम्ब्यां जितशत्रुमहीशितुः । पुरोधाः काश्यपाहोऽभू-द्विद्याम्भोनिधिपारगः ॥१॥ यशस्विनीयशा नाम्नी, तस्यासीत्प्राणवल्लभा । अजनिष्ट तयोः सूनुः क्रमेण कपिलाभिधः ॥२॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा । कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिन्नृपोऽन्यस्मिन् , पुरोहितपदं न्यधात् । अस्तङ्गते खौ तेजः, प्रदोष इव दीपके ॥ ४ ॥ 華港柴晓晓滥遊蒂號露蒂遊聯籌號號號路號號號號路晓 ॥२४॥ For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ ५॥ तदर्शनानिलोद्भूत-भूरिदुःखानलादिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्वां, रुदतीं वीक्ष्य दुःखितः । रुदन्नित्यवदन्मात-स्त्वं रोदिपि कुतोऽनिशम् ॥ ७॥ साऽवादीदस्य विप्रस्थ, या सम्पत् पुत्र ! वर्तते । साभवचत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥ ८॥ सत्यपि त्वयि पुत्रे यत् , क्रमायाताऽप्यऽगाद्रमा । ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम ॥९॥ मुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् । यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति । यो हि त्वां पाठयेत्तस्मै, कुष्येन्नव्यपुरोहितः ॥ ११ ॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् । इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च । आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥१३॥ उपाध्यायोऽभ्यधाद्वत्स!, युक्तस्तेऽसौ मनोरथः। विशेष नाहं कश्चित् , पश्यामि पशुमृत्योः ॥ १४ ॥ किन्तु ते भोजनं दातुं, निःस्वत्वादक्षमोऽस्म्यहम् । तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ? ॥ १५॥ भ्रातुष्पुत्राय ते विद्या-थिने प्राघुर्णकाय च । भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाज्नया । भिक्षावृत्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते । तदेहि तव भुक्त्यर्थ, प्राथये कश्चिदीश्वरम् ।। १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् । जगाम कुअर इव, कलभेन समं सरः ॥ १९॥ For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः कपिलकेवली कथा ॥ २५॥ 一路密密落染染染染器类落落落落带张张张张滲染器 भूभुवःस्वरित्यादि-गायत्रीमंत्रवादिनम् । दत्ताशिर्ष तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ।। २० ॥ ऊचे द्विजोऽभु मन्मित्र-पुत्रमध्येतुमागतम् । भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् । पपाठ पाठकोपान्ते, भुक्त्वा तद्धान्नि माणवः ॥२२॥ भोक्तुगतस्य तद्गेहे, कपिलस्यानुवासरम् । दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गश्च पुण्णतः । उदभूद्यौवनं दाक्ष्या-रोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत । यौवनं हि विकाराणां, सर्वेषामादिकारणम् ।। २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तश्चैव-मृचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् । सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ २७ ।। अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् । तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः । कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ २९ ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः । न च मे पत्रपुष्पादे-मूल्यं किश्चन विद्यते ! ॥ ३० ॥ तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् । सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ॥ ३१॥ तछूत्वा कपिलोप्यन्त-रधृताऽधृतिमुच्चकैः । याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा। अत्रास्ति श्रेष्टिषु श्रेष्ठो, धनाख्यो धनदोपमः ।। ३३ ।। यस्तं प्रबोधयेत्सुप्त, स तस्मै स्वर्णमापको । ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ॥३४॥ 张张器架张张张张张端端樂樂樂张张张张张際燃燃燃 ॥२५॥ For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 習器器樂路端端器鉴端柴柴端端端端樂器继端游柴柴继籌錢 कल्पकाले च कल्याणिन, कान्तैः कल्याणभाषितैः । प्रबोधयेस्तं राजीव-मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ।। ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि व्रजन् । प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ॥ ३७॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् । तच्छृत्वेत्यभ्यधाद्भूपः कृपारसमहोदधिः ॥ ३८ ॥ यन्मार्गयसि तत्तुभ्यं, ददामि बद कामितम् । स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे । दध्यौ वस्त्रादिकं भावि, न हि माषद्वयन मे ॥ ४०॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् । गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥४१॥ यद्वा तेनापि नापत्य-विवाहादि भविष्यति । तल्लक्षं प्रार्थये दातुः, सच्चे किं स्तोकयाश्चया ॥ ४२ ॥ उद्धारो बन्धुदीनादे-लक्षणापि न सम्भवी । सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥ ४३ ॥ कोटि कोटिशत कोटि-सहस्रं वा तदर्थये । तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः ॥ ४४ ॥ मापद्वितयमूलस्याप्य-हो लोभमहीरुहः । विस्फूर्जितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते ! ॥४५॥ लोभः स्वल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा । वृद्धि यातीत्यलं तेन, सन्तोषसुखदस्युना ॥ ४६॥ विदेश मातृनिर्देशा--द्विद्यार्थमहमागतः । सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ।। ४७ ॥ मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्पता । मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदकै-विषयैस्तदलं मम । ध्यायनित्यादिसंवेगा--जातिस्मृतिमवाप सः ॥ ४९ ॥ 张馨馨藥鱗鱗器器樂器器器鉴器器鉴器端端端帶錄器端端樂 For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा णेवः ॥२६॥ ****** www.kobatirth.org स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः । देवतादत्तलिङ्गो द्राग् राज्ञोऽभ्यर्णे जगाम सः ।। ५० ।। विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः । निजां मनोरथश्रेणीं, निवेद्येत्यवदन्मुनिः ॥ ५१ ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्यं, कोट्यापि न हि निष्ठितम् ! ॥ ५२ ॥ तनिशम्य नृपस्तुष्टोऽवादीन्मुञ्च व्रतम् द्रुतम् । ददामि कोटीमपि ते, भुंक्ष्व भोगान् यथासुखम् ॥ ५३ ॥ मुनिः स्माह कृतं द्रव्यै- सारैर्निस्पृहस्य मे । जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा - निर्गत्यो तपश्चरन् । विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ।। ५५ ।। इतश्च योजनान्यष्टा - दश सर्वत्र विस्तृता । अटव्येकाऽभवद्राज- गृहाभिधपुराध्वनि ॥ ५६ ॥ तत्र चेत्कटदासाख्या -- श्रौराः पञ्चशती मिताः । बलभद्रादयोऽभूवन् पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधा - स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तु तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रमारूढोऽपश्यदेको मलिम्लुचः । आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ।। ५९ ।। मानवगणय्यैव, समेत्ययमिति क्रुधा । गृहीत्वा ते मुनि निन्यु - रुपसेनापतिं हुतम् ॥ ६० ॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् । साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते । तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात् कारणं विना ।। ६२ ।। वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः । ध्रुवकानुच्चकैर्गाय - ननर्त कपिलो मुनिः ॥ ६३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * कपिलकेवली कथा ॥ २६ ॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गायन, ध्रुवं कपिलवम् । शास्त्रत्व प्रतिपचन्य केचिदन्यतो सुचिरं क्रमा 藤条紫藤榮器蒸際类露器瓷器继继器號瑞榮路继器鉴器 तद्यथा-"अधुवे असाययंमि संसारंमि उ दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दग्गई न गच्छेजा ॥ ६४॥ प्रतिध्रुवमिमं गायन , ध्रुवं कपिलकेवली । जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ।। ६५ ॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैध्रुवम् । शास्त्रत्वं प्रतिपद्यन्ते, वास्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः । केचित्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७॥ इत्थं मुनीन्द्रःप्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् । विहृत्य पृथ्व्यां सुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी॥६८॥ इति श्री मुद्रितउत्तराध्ययनसप्तमाध्ययनवृत्तितः उद्धृता श्री कपिलकेवलीकथा संपूर्णा. १३ श्री हालिककथा भो भन्या ! यदि वः शिव जिगमिषा सम्यक्त्वमेकं तदा, स्वस्वान्ते ध्रियतां स्थिरं किमपरैर्बाह्यक्रियाडम्बरैः । अन्तःसागरकोटिकोटिविहितायुर्वर्जकर्मस्थितौ, यल्लभ्यं प्रतिभूश्च मोक्षविषये तस्मिन् कथं नादरः ! ॥१॥ बलादपि श्राद्धजनस्य दीयते, सद्दर्शनं सर्वसुखैकजन्मभू । व्यदीधपद्वीरजिनस्तदुद्यमं, श्रीगौतमेनापि न किं कृषीवले १॥ एकदा श्रीमहावीरः, कल्पद्रुखि जङ्गमः । कुर्वन् विहारं प्रोवाच, मार्गे श्रीगौतम प्रति ॥ १॥ HEREEEEEEEEEEEEEEE* For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः हालिक कथा ॥२७॥ 继器端器端端端端端盛端盖继器等器端晓晓晓端柴晓器義盛 यः पुरः प्रेक्ष्यते वत्स !, वराकोऽयं कृषीवलः । त्वत्तस्तस्य महांल्लाभो, भावी तद्गच्छ सत्वरम् ॥२॥ तत्तथेति प्रतिपद्य, गौतमस्तत्र जग्मिवान् । आलापितो हली भद्र !, समाधिस्तव वर्तते ॥ ३ ॥ कस्मात्करोषि पापानि, हल वाहयसि मुधा । वराको वृषभावेतो, दुर्बलौ मा कदर्थय ॥ ४॥ कथं पापकुटुम्बार्थ-मात्मानर्थे निपात्यते ? । तपस्यापोतमादाय, तदुत्तर भवाम्बुधिम् ॥५॥ इति तद्वाक्यपीयूष-देवदग्ध इव टुमः । सिक्तः समुल्लसत्प्रीति-रभूदिति च तं जगौ ॥६॥ अहं विप्रो वसाम्यत्रा-ऽऽसन्नग्रामेऽतिनिर्द्धनः । पापश्रेण्य इवाध्यक्षाः, सन्ति मे सप्त कन्यकाः ।। ७॥ वजाग्निकल्पा पत्नी मे, तया दग्धः करोमि किम् ? । दुष्पूरोदरपूर्त्यथै, मूढः किं न विधीयते ॥ ८॥ अतः परं त्वमेवासि, भ्राता माता पिताऽथवा । यदादिशसि तत् कुर्वे, करिष्ये नान्यथा वचः ॥९॥ ततोऽर्पितः साधुवेषः, स्वीचक्रे सोऽपि तं तदा । चचाल तं सहादाय, गौतमोऽमिजिनं मुदा ॥१०॥ सोऽवादीद्गम्यते कुत्र?, गुरखो यत्र सन्ति मे । भवतामपि पूज्यानां, ये पूज्यास्ते तु कीदृशाः ? ॥ ११॥ तस्याग्रेऽर्हद्गुणाः प्रोक्ता-स्तेन सम्यक्त्वमर्जितम् । विशिष्य तु जिनेन्द्रस्य, समृद्धेवलोकनात् ॥ १२ ॥ क्रमेण यावदद्राक्षीत् , श्रीवीरं सपरिच्छदम् । तावत्तस्य हृदि द्वेषः, कोऽप्यभूदतिदारुणः ॥ १३ ॥ गौतमः प्राह वन्दस्व, श्रीजिनं सोऽपि तं जगौ । अयं गुरुस्त्वदीयश्चे–त्तदा मे न प्रयोजनम् ॥ १४ ॥ गृहाण वेषं यास्यामि, शिष्यो नास्मि तवाप्यहम् । इत्युक्त्वा त्यक्तवेषोऽसौ, मुष्टिं वध्वा प्रनष्टवान् ॥ १५॥ हसन्ति सर्वेऽपीन्द्राद्या-स्तादृक्तच्चेष्टितेक्षणात् । अहो ! उपार्जितः शिष्यो, वरीयानिन्द्रभूतिना ॥ १६ ॥ 蒸蒸蒸密蓬蓬號聯盛蹤器雖然继继盛號聯曉曉錄器器樂器 ॥२७॥ For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पप्रच्छ गौतमो वीरं, मनाग लज्जितमानसः । किमिदं कारितं स्वामिन् !, तत्त्ववार्ती निवेदय ॥ १७॥ ग्रन्थिभेदः कृतोऽनेन, वत्सार्हद्गुणचिन्तनैः । लाभस्तवाभूदस्यैष, द्वेषो यन्मयि तत् शृणु ॥ १८ ॥ पुरा पोतनकग्रामे, प्रजापतिनृपाङ्गजः । अभूवं वासुदेवोऽहं, त्रिपृष्ठ इति विश्रुतः ॥ १९॥ अश्वग्रीवो महाराज-स्तदा प्रत्यर्द्धचक्रथभूत् । त्रिपृष्ठहस्तात्तन्मृत्यु, निमित्तज्ञोऽन्यदाब्रवीत् ॥ २०॥ त्रिपृष्ठस्योपरि तदा, द्वेषमेष भृशं वहन् । चक्रे तन्मारणोपायान् , विफलास्ते तु जज्ञिरे ॥२१॥ शालिक्षेत्रेज्यदा तस्य, सिंहः कोऽपि बलोत्कटः । करोत्युपद्रवं हन्तुं, न केनापि स पार्यते ॥ २२ ॥ तद्वारकेण रक्षन्ति, नृपा मुख्यनृपाज्ञया । प्रजापतिक्षितिपते-रन्येद्युरिकोऽभवत् ॥ २३ ॥ निषिध्य पितरं तत्र, त्रिपृष्टो रक्षितुं ययौ । वेगवत्तरमारुह्य, रथं सारथिसंयुतः ।। २४ ॥ तेनालापितमात्रोऽसौ, सिंहस्तं प्रत्यधावत । क्षमन्ते पौरुषोपेता, रेकारं किमु भूस्पृशाम् ? ॥ २५ ॥ शुक्तिसंपुटवद्वधा, कृत्वा तस्योष्टयामलम् । विदार्यार्द्धमृतं चक्रे, सिंह स प्रौढविक्रमः ॥ २६ ॥ कृतो जयजयाराव, आसन्नव्यन्तरामरैः । निनिन्द स्वं पुनः सिंहो, नृमात्रेण हतो हहा ! ॥ २७ ॥ तदा मधुरया वाचा, सारथिस्तमसान्त्वयत् । भविता वासुदेवोऽयं, रकमात्रमिदं नहि ॥ २८ ॥ पुरुषेन्द्रस्य हस्तेन, चेन्मृतः किं विषीदसि ? । मर्त्यलोके द्ययं सिंह-स्तिर्यग्योनौ पुनर्भवान् ॥ २९ ॥ इति हृष्टस्तया वाचा, मृतः सिंहः समाधिना । भ्रामं भाम भवाम्भोधौ, ते त्रयोऽप्यभवत्क्रमात् ॥ ३० ॥ त्रिपृष्ठजीचो यः सोऽहं, सिंहजीवः कृषीवलः । भवांश्च सारथेर्जीवः, तदिदं भवनाटकम् ।। ३१ ।। 张馨馨蒸蹤器需聯张张馨馨馨馨馨馨藥聚樂能帶柴柴柴柴寧 For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा नन्दिमणीकार कथा ॥२८॥ 柴晓晓晓器继晚晚继盛號號選號器晚晚滋张晓晓晓晓晓望 त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ॥ ३२ ॥ यास्यत्येष हली तु पुद्रलपरावर्ता मध्ये शिवं, त्वत्तो दर्शनमाप्तवान् द्विघटिकं तेनोद्यमः कारितः। श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, तद्भो भव्यजना ! भवद्भिरपि तच्चिने चिरं स्थाप्यताम् ॥३३॥ इति श्री मुद्रित-उपदेशसप्ततिकाया वृत्तितः उद्धृता श्रीहालिककथा संपूर्णा १४ श्री नन्दिमणीकार कथा भवन्ति पुंसां जिनपादवन्दना-ऽभिसन्धिमात्रादपि सौख्यसम्पदः । विवन्दिपुर्वीरजिनं स दर्दुरो-ऽप्यभून्महर्द्धिस्त्रिदशो यथा दिवि ॥१॥ पुरे राजगृहे नन्दि-मणिकारः समृद्धियुक् । श्रीवीराद्धर्ममासाद्य, तमेवं कुरुतेऽन्वहम् ॥ १॥ सामायिकप्रतिक्रान्ति-पौषधप्रमुखाः क्रियाः । मुमुक्षुरिव कुर्वाणः, समयं गमयत्यसौ ॥२॥ गृहीतपौषधो ग्रीष्मे-ऽन्यदा रात्रौ तृषार्दितः । उपवासत्रयप्रान्ते, स इत्थं हृद्यचिन्तयत् ॥ ३॥ कापीकूपादिकान वारि-पूरितान् कारयन्ति ये । तेषामेव प्रशस्या श्रीः, सर्वजन्तूपकारिणी ॥४॥ पौषधं पारयित्वाथ, प्रातनिर्मितपारणः । कारयामासिवानेष, वापीमनुपमाकृतिम् ॥ ५॥ | ॥२८॥ For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******** www.kobatirth.org सत्रागारमठान् देव — कुलानि विपिनानि च । तस्यां द्रव्यव्ययेनापि, सर्वतो निरमापयत् ॥ ६ ॥ तत्रासक्तमना धर्मे, सआतशिथिलादरः । प्रान्ते तु षोडशासाध्य - व्याधिपीडाविसंस्थूलः ॥ ७॥ षोडश रोगाश्चैवमुक्ताःकासे १ सासे २ अरे ३ दाहे ४ कुच्छिले ५ भगंदरे ६ अरसा ७ अजीरए ८ दिट्ठी ९ पुट्टिमूले १० अरोअए ११ ॥१॥ कंडू १२ जलोअरे १३ सिस १४ कमवेण १५ कुट्टए १६ । सोल एए महारोगा, आगमंमि विआहिआ ॥ २ ॥ विमोहितस्वान्तो, मृत्वा तस्यामभूदयम् । दर्दुरः कर्म्मभिः को न, विडम्ब्येत सुधीरपि १ ॥ ८ ॥ वा दृष्टवान्यदा जाति--स्मृतिं प्राप स दर्दुरः । अवज्ञातस्य धर्मस्य, ही ममाभूदिदं फलम् ॥ ९ ॥ ततो विरक्तः षष्ठादि, कुर्वन् पारण के पुनः । वाप्यामत्ति जनस्नानात् प्राकं मृत्तिकोदकम् ॥ १० ॥ अन्यदोद्यानमायातं, तत्र वीरजिनेश्वरम् । लोकोक्त्या दर्दुरः श्रुत्वा वन्दितुं निर्ययौ ततः ॥ ११ ॥ अथ श्रेणिक भूपालः, श्रीवीरं नन्तुमुत्सुकः । चलन्परिवृतः सैन्यै - नगरान्निरगाद्बहिः ॥ १२ ॥ दर्दुरोऽपि चलन्मार्गे, नृपाश्वखुरमर्दितः । मृत्वा सौधर्म्मकल्पेऽभू-दर्दुराङ्कामिधः सुरः ॥ १३ ॥ सामानिकानां चत्वारः, सहस्त्रास्तस्य जज्ञिरे । सर्वे तदनुमानेन ज्ञातव्यं सम्पदादिकम् ॥ १४ ॥ तत्राप्यवविना ज्ञात्वा वीरं वन्दितुमागतः । अतुच्छच्छविसम्भार—च्छादितापरदीधितिः ।। १५ ।। स्वस्वस्थान निविष्टेषु, क्ष्मापादिषु प्रभुः । गिरा योजनगामिन्या, प्रारेभे धर्मदेशना ॥ १६ ॥ स्थित्वा जिनान्तिकेऽन्येषां कुष्टिरूपं च दर्शयन् । व्यलिम्पत वपुर्जेनं, स दिव्यैश्चान्दनैः रसैः ॥ १७ ॥ श्रेणिकाद्यास्तु जानन्ति कुष्ठी कोऽप्येष दुष्टधीः । आः ! करोति स्वदेहोत्थ-रसिकाभिर्विलेपनम् ।। १८ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** * जैन कथा वः | ॥२९॥ कुमारपालपूजा कथा नामवं, यश्चकारः दुशतनाकरः । चान्दनेन रसमादीनां, तत्सम्बन्धं च इतो बहिर्गतः पापी, श्रीजिनाशातनाकरः । मारणीयो मया नून-मिति दध्यौ नृपस्तदा ॥ १९॥ इतश्च स जिन १क्ष्मापा २-ऽभय ३ शौकरिकान् ४ क्षुतम् । कृतपूधिण उदिश्य, क्रमाद्वाक्यान्यमन्यवक ॥२०॥ सद्यो म्रियस्व १ जीव त्वं २, चिरंजीव म्रियस्व वा ३ मा जीव मा म्रियस्वेति, ४, ततो रुष्टो भृशं नृपः ॥२१॥ देशनान्ते क्षणात्तस्मिन , विद्युदुद्द्योतवद्गते । अपाक्षीभूपतिर्वीर, कोऽयं कुष्ठी ? प्रभो ! वद ॥ २२ ॥ तवाप्याशातनामेवं, यश्चकारः दुराशयः । एतावत्समुदायेऽपि, शीर्पच्छेधः स निश्चितम् ।। २३ ।। जिनोऽप्युवाच राजेन्द्र !, नाऽयमाशातनाकरः । चान्दनेन रसेनैष, किन्तु चक्रे विलेपनम् ॥ २४ ॥ वाक्यानि यानि सोवादी-तद्भावार्थमपि प्रभुः। उवाच श्रेणिकादीनां, तत्सम्बन्धं च मूलतः ॥२५॥ उक्तं च-केसि च बरं मरण, जीवियमन्नेसिमुभयमन्नेसि । दद्दरदेविच्छाए, अहियं केसिंवि उभयपि ॥१॥ इतश्युत्वा विदेहेषु, मोक्षमेष गमिष्यति । श्रुत्वेति विस्मयोत्फुल्ला, लोकाः स्वस्वगृहं ययुः ॥ २६ ॥ जिनेशध्यानमात्रस्य, श्रुत्वेति फलमुत्तमम् । तत्रैव क्रियतां यत्नो, निर्वृतिवर्षों भवेद्यथा ॥ २७ ॥ इति श्री मुद्रित-उपदेशसप्ततिकाया वृत्तितः उद्धृता __ श्री नन्दिमणीकारकथा संपूर्णा १५ श्री कुमारपालपूजाकथा अस्पापि पूजा विहिता जिनेशितः, फलं महत्किं न तनोति देहिनाम् ? । *22288222880 ** ।॥२९॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूष्माण्डवल्ली तनुकापि यच्छति, स्फारं फलं स्वाश्रितमानवेषु यत् ॥१॥ गुर्जरत्राभुवि त्राता, कुमारः परमाईतः । अत्र चौलुक्यभूपालो, दृष्टान्तः परिकीर्यते ॥ २ ॥ मालवान्तः स्वचित्पल्ल्या--मभूज्जैत्र इति श्रुतः । क्षत्रियः परलुण्टाक--चरटैः परिवारितः ॥१॥ मुष्णात्यनेकशः सार्थान् , पुष्णाति व्यसनान्यपि । भद्रप्रकृतिरप्येष. चौरसंसर्गपितः ॥ २॥ अन्यदा जेसलो नाम, सार्थपः क्वापि पत्तने । गच्छन् कथञ्चिद्विज्ञात-श्वरटैस्तैः सुदुर्मदैः॥३॥ परम्शताणिकपुत्र--यवसायार्थिभिर्युतः । सहस्रर्दशभिः प्रौढ--पृष्टौहां च सवस्तुभिः ॥ ४ ॥ जैत्रस्तैश्चरटैः सर्व, सार्थलोकमलुण्टयत् । सार्थपोऽप्युच्छलन्मन्युः, पुनः स्वं नगरं ययौ ॥ ५॥ तत्र विज्ञप्य राजानं, तस्यादाय बलं बहु । जघान पल्लीमागत्य, चरटानुत्कटानपि ॥ ६ ॥ जैत्रस्य तनयं चाल-मपि हत्वातिनिर्दयः । वालयित्वा निजं द्रव्यं, पुनः स्वं नगरं ययौ ॥७॥ बालहत्याविधायित्वा-तत्र राज्ञा स तर्जितः । वैराग्यात्तापसी दीक्षा-मादाय विदधे तपः ॥८॥ जेत्रोऽथ जीविताकाही, तदानीं सङ्कटात्ततः । नष्टा कथश्विदप्यागा-दुरङ्गबलपसने ॥९॥ तत्र निःशम्बलत्वेन, दुःखी दारिद्यपीडितः । तस्थौ कर्मकरत्वेन, ओढरव्यवहारिणः ॥१०॥ श्रीयशोभद्रपुरीणा-मुपदेशमनारतम् । श्रावं श्रावमसौ जन्ने, सधर्मदृदयो मनाक् ॥ ११॥ न हन्मि जन्तृभिमन्तू-म जल्पाम्यनृतं तथा । इत्याद्यभिग्रहांस्तस्य, पार्श्व जग्राह स कमात् ।। १२॥ अन्यदा वार्षिके पर्व-ण्योढरोऽभ्यर्चितु जिनम् । जैत्रेण साथै सदस्रो, जगाम जिनमन्दिरे ॥ १३ ॥ For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा गेवः ॥३०॥ कुमारपालपूजा कया तत्र पूजापरान्वस्त्रा-भरणाद्यैरलतान् । लोकानालोक्य जैत्रोऽपि, मनस्येवमचिन्तयत् ॥ १४ ॥ अहो ! प्राकपुण्ययोगेन, भवेत्र सुभगा अमी । आगाम्यपि भवो ह्येषां, भावी भद्रङ्करः खलु ॥१५॥माघऽप्येवमुच्यते हरत्यघं सम्मति हेतुरेप्यतः, शुभस्य पूर्वाचरितैः कृतं शुभैः। शरीरभाजां भवदीयदर्शन, व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ १॥ विष्णुं प्रति नारदोक्तिः-जिनेन्द्रमहमप्याशु, पूजयामि ततो ध्रुवम् । यतो जिनेन्द्रपूजैव, प्रतिभूः सर्वसम्पदाम् ॥ २॥ विमृश्येति पुरा द्यूत-जितेर्नवकपर्दकैः । आत्मीयरेब पुष्पाणि, गृहीत्वाऽचितवान् जिनान् ॥ १६ ॥ शुभाभिसन्धिपूतात्मो-पवासं चापि तदिने । व्यथाद्गुरुमुखेनैप, भक्तिरङ्गतरजितः ॥ १७ ॥ मृत्वा क्रमात्स समातो, गूर्जरत्रानरेश्वरः । भूपः कुमारपालाख्यः, श्रावकः परमार्हतः ।। १८ ॥ ओढरोज्गदुदयनो, जयसिंहस्तु सार्थपः । हेममरियशोभद्रः, एवं ते ब्रमशोऽभवन् ॥ १९ ॥ कोणे च महाराष्ट्र, कीरे जालन्धरे पुनः । सपादलक्षे मेवाडे, दीपे कासीतटे तथा ॥ २० ॥ कर्णाटे गूर्जरे लाटे, सौराष्ट्र कच्छसैन्धवे । उच्चायां चैव भम्भेयाँ, मारवे मालवे तथा ॥ २१॥ इत्यष्टादशदेशेषु, कलिकालेऽपि कश्मले । प्राचीवृतदमारि यः, पुरा केनाप्यकारिताम् ॥ २२ ॥ यदुक्तम्पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कत्तु क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्ता जीवरक्षा व्यधा-द्यस्यास्वाद्य वचः सुधा स जयतु श्रीहेमचन्द्रो गुरुः ॥ १॥ स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिस्त्वया सुकृतम् । 張崇华华黎黎帶燃燃燃燃柴柴柴柴举樂帶柴密蒂蒂際 For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********** www.kobatirth.org चन्द्रस्यामृगे यमस्य महिषे यादस्तु यादः पते— विष्णोर्मत्स्यवराहकच्छपकुले देवाभयं तन्वता ॥ २ ॥ यावजीवमिति श्रीमद्धग्मैकच्छवतां सृजन् । यो भावी गणभृत्प्राच्यः, पद्मनाभजिनेशितुः ॥ २३ ॥ इत्यल्पपूजापि जिनेश्वराणां भवेदमन्दाभ्युदयैकहेतुः । अतः समग्रेऽपि हि धर्मकार्ये, सैवानिशं मुख्यतया विधेया ॥ २४|| इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धृता श्री कुमारपाल पूजाकथा संपूर्णा १६ कलिकुण्डतीर्थउत्पत्ति - कथा चम्यनगर्या आसन्ने, श्वापदश्रेणिभीषणा । कादम्बरीति विख्याता. विद्यते विकटाटवी ॥ १ ॥ कलिनामा महोत्तुङ्ग - स्तस्यामस्ति शिलोच्चयः । तस्याऽधस्तनभूभागे, कुण्डाख्यं च सरोवरम् ॥ २ ॥ तत्स्थानं तद्द्द्वयीयोगात्, कलिकुण्डमिति श्रुतम् | तीर्थं तु जातं श्रीपार्श्व - चरणाम्भोजपावनात् ॥ ३ ॥ तथाहि वामनः कोऽपि, पुरा क्वापि पुरेऽभवत् । हस्यते प्रत्यहं चैष, स्थाने स्थाने नृपादिभिः ॥ ४ ॥ तदुद्विनो मुमूर्षुः स नात्मानं क्वापि पादपे । उल्लम्बयितुमारेभे स तु मूर्खशिरोमणिः ॥ ५ ॥ सुप्रतिष्ठेन मित्रेण, श्राद्धेनैव निषेधितः । उक्तं च भो महाभाग !, किमेवं म्रियसे मुधा ॥ ६ ॥ सौभाग्यारोग्यरूपादि, यदीच्छसि मनोरमम् । तपःप्रभृतिकं जैनं धर्म्ममेव तदाचर ॥ ७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा कलिकुण्ड र्णवः ॥३१॥ तीर्थ-उत्प त्ति-कथा 樂器部整染染染带染整张萃茶器弟染染法染密密染染婆婆妥 इत्युक्त्वा स गुरोः पार्श्व, नीतोऽश्रावि च देशनाम् । सम्यक्त्वं ग्राहितः शुद्ध, कृतश्च श्रावकोत्तमः॥८॥ ततश्च स चिरं तेपे, तपांसि विविधान्यपि । भूयासमुच्चदेहोऽहं, निदानमिति चातनोत् ॥ ९॥ स वामनः क्रमान्मृत्वा, यूथनाथो महाबलः । तस्यामटव्यां सजातो, महीधर इति द्विपः ॥ १० ॥ अन्यदा श्रीपार्श्वनाथः, छद्मस्थो विरहन् भुवि । आयातः पल्यले तत्र, कायोत्सर्गे च तस्थिवान् ॥ ११ ॥ स गजो जलपानार्थ, तदा तत्र समागतः । जगन्नाथमथालोक्य, जातिस्मरणवानभूत् ॥ १२ ॥ अहो ! धर्म विराध्याऽहं, पशुरज्ञानतोऽभवम् । तदेव देवमर्चित्वा, कुर्वे व सफल जनुः ॥ १३ ॥ विमृश्येत्यम्बुजवाते-रभ्यर्च्य परमेश्वरम् । कृत्वानशनमुत्पन्नो, महर्द्धिव्यन्तरेष्वसौ ॥ १४ ॥ श्रुतश्च चम्पानाथेन, करकण्डमहीभुजा । स! व्यतिकरः सोऽयं, विस्मितश्च स्वचेतसि ॥ १५ ॥ यावत्स भूपतिस्तत्रा-गच्छत्युत्साहपूरितः । विजहार प्रभुस्तावत् , स विषादं दधौ भृशम् ॥१६॥ किं स्यानिर्भाग्यसवानां, श्रीजिनेन्द्रस्य दर्शनम् । आत्मानं निन्दयामास, श्लाघयामास च द्विपम् ॥ १७॥ स्थाने च तत्र पासाद, महान्तं निरपीपदत् । नवहस्तमिताऽस्थापि, तत्र च प्रतिमा प्रभोः ॥१८॥ केचित्पुनरिदं प्राहु-र्धरणेन्द्राऽनुभावतः । नवहस्तप्रमाणार्चा, तदैवाविरभृत्प्रभोः ॥ १९ ॥ वन्दित्वा पूजयित्वा स, प्रतिमां तां प्रमोदवान् । स्वनिर्मापितचैत्ये च, न्याविशदयं द्विपः ॥ २० ॥ तत्र स व्यन्तरो लोक-प्रत्ययान् पूरयत्यलम् । ततः प्रभृति समातं, तत्तीर्थ भुवि विश्रुतम् ॥२१॥ प्रभीवनाप्रेक्षणकादिकोत्सवा-नव्याजभक्तिः कर्कण्डुभूपतिः। निर्मापयंस्तत्र पवित्रचेतसा, प्रभावकश्रावकपुङ्गवोऽभवत् ॥२२॥ ॥३१॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 第游船游淡路晓器端盖臻染染恶举弟弟柴柴柴柴柴榮臻: स व्यन्तरोऽपि ताम!, पूजयन् प्रणमन्स्तुवन् । क्रमात्सुगतिभाग्भावी, तदेवं यजताईतः ॥ २३॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता श्री कलिकुण्डतीर्थोत्पत्तिकथा संपूर्णा १७क्रोधोपरि सुरविप्र-कथा तेष्वप्यसौ क्रोधदवानलोऽगिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् । आसेवितो यः स्वपरोपतापकृत्, भवेदिहामुत्र च सूरविप्रवत् ॥१॥ श्रीवसन्तपुरे राजा, बभूव कनकप्रभः । सर्बाधिकारी सर्वेष्टः, सुयशास्तत्पुरोहितः ॥१॥ सूरस्तस्य सूतोत्यन्त-कोपनः कलहप्रियः । योऽग्निवत् प्रज्वलन्नेव, नित्यं तिष्ठति दुष्टधीः ॥२॥ पितरि स्वर्गतेऽन्येयुः, कोपनत्वेन तत्सुतम् । मुक्त्वा पुरोहितपदे, भूभुजाऽन्यो निवेशितः ॥३॥ ततः स द्वेषमापन्न-स्तच्छिद्राणि गवेषयन् । नानाव्यापादनोपायां-स्तत्र भूपे व्यचिन्तयत् ॥ ४॥ दोहनावसरेऽन्येद्यु-लत्तया ते जघान गौः । तेन मर्माहता सा तु, वराकी मूर्छिता मृता ॥५॥ आः ! किमेतत्कृतं पाप ! गौरियं मारिता कुतः । इत्यादि यत्तजल्पन्ती, हतानेन स्वपल्यपि ॥६॥ जाते कलकले तत्र, प्राप्तैनपभटैरयम् । निबध्योपनृपं नीतः, सोऽपि तं वध्यमादिशत् ॥ ७॥ नानाविडम्बनापूर्व, ते नयन्ति पुरावहिः । तावत्तत्पुण्ययोगेन, तापसः कोऽप्युपाययौ ॥८॥ 端蒂蒂蒂柴柴柴密紧张馨馨馨馨器樂蒂蒂蒂蒂柴柴柴柴 For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ३२ ॥ ****** www.kobatirth.org स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेऽप्येष पुंरूपो, राक्षसः कोऽपि विद्यते ॥ ९ ॥ कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । सूरोऽपि तापसीं दीक्षा - मादत्ते स्म तदन्तिके ॥ १० ॥ तप्त्वा तपांसि भूयांसि, तस्यैव नृपतेर्वधे । कृत्वा निदानं स मृतो, जातो वायुकुमारकः ॥ ११ ॥ वसन्तपुरमागत्य तं भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ॥ १२ ॥ च्युत्वा ततोऽभृच्चण्डालः, प्रथमं नरकं ततः । जगाम कोपकिम्पाक - पादपच्छायमाश्रयन् ॥ १३ ॥ ततो दृग्विषसप - भूद्वितीये नरके ततः । ततोऽप्यनन्तसंसारं, भ्रान्तः कोपविडम्बितः ॥ १४ ॥ भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोऽभवद्ग्रामा -ध्यक्षो ब्राह्मणनन्दनः ॥ १५ तथैव कोपनत्वेन स नृपेण सहान्यदा । कुर्वाणः कलहं राज-भटैरुल्लम्बितो वने ॥ १६ ॥ चतुर्ज्ञानधरं तत्र प्राप्तं मुनिवरं तदा । आगतो वन्दितुं राजाऽशृणोत्तदेशनामिति ॥ १७ ॥ भो भोः ! भीमभवारण्ये, स्थिताः किं ? नश्यत इतम् । यद्धद्धवैरा धावन्ति, वैरिणो वोऽनुगामिनः ॥ १८ ॥ वैरिणः क इति क्ष्माप-पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम् ॥ १९ ॥ योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि, सर्वानर्थनिबन्धनम् ॥ २० ॥ सूरजन्मप्रभृतिकं, तच्चरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिप्रोक्तं, प्रतिबुद्धा नृपादयः ॥ २१ ॥ केचित्तस्यान्तिके दीक्षां, श्राद्धधम्मं च केचन । स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ॥ २२ ॥ सूरजीवोऽपि स क्ष्माप-च्छोटितः शान्ततां भजन् । दीक्षामादाय सञ्जातः, सर्वसौख्यैकभाजनम् ॥ २३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir क्रोधोपरिसुरविप्रकथा ॥३२॥ Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 最费帶柴柴聯號端端樂聯涨聯端端端端帶殘端端端端帶離器帶 स्त्रीरूपाऽपि क्षमैवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुरूपा अपि न क्षमाः ॥ २४ ॥ आक्रुष्टोऽपि हतो वापि, न बालैः कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ॥२५॥ श्रूयते हि पुरा साधु-मेकमुग्रतपःपरम् । देवता काचिदभ्येत्यो-पास्ते तद्गुणरञ्जितः ।। २६ ॥ साधो ! सुखेन चारित्रं, तव निर्वहते सदा । वपुरस्ति निराबाधं, नाप्यन्यः कोऽप्युपद्रवः ॥२७॥ देवो नरो वा यः कश्चि-द्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि-वार्ता नित्यं चकार सा ॥२८॥ निःस्पृहो मुनिरप्याह, न मे किश्चन दुष्करम् । यतः सन्तोषिणः सौख्य, यत्तच्चक्रभृतोऽपि नो ॥ २९ ॥ पारणाहेऽऽन्यदा गच्छ-नगरान्तः सःसंयतः । अमङ्गलधियाभ्याप्तद्विजेनकेन कुट्टितः ॥३०॥ मुनिरप्युच्छलन्मन्यु-मुष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ॥३१॥ भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना ? ॥३२॥ मुने ! तत्राहमायाता, परं त्वं नोपलक्षितः । उभयोयुद्धथमानत्वात्त-दानी समता ह्यभूत् ॥ ३३ ॥ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । तयोरेकतरस्यापि, नाशे नाम्नो निरर्थता ॥ ३४ ॥ इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः । तत्क्रोधयोधो विजिगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहायदि॥३५॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धृता श्री सुरविप्रकथा संपूर्णा 张崇樂樂器樂雅樂樂樂器张张张黎黎黎然黎器张黎张密 For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ३३॥ www.kobatirth.org १८ मानोपरि उज्झितकुमार - कथा मानोsपि मान्योऽस्तु मनस्विनां कथं, विडम्बयन्नष्टविधाभिरङ्गिनः । यं प्राप्य स क्ष्मापतिपुत्र उज्झिता - भिधोऽपि जज्ञे निजजीवितोज्झितः ॥ १ ॥ अष्टविधमदफलं चेदम् - रज्जाभोगे तिसिआ, अट्टवसट्टा पडंति तिरिएसु । जाईमएण मत्ता, किमिजाई चैव पार्वति ॥ १ ॥ कुलमत्त सीआलत्ते, उट्टाइजोणि जंति रूवमए । बलमत्तावि पयंगा, बुद्धिमए बुकडा हुंति ॥ २ ॥ रिद्धिमए साणाई, सोहग्गमएण सप्पकागाई । लाभमएण बहल्ला, हवंति इअ अट्ठमयदुट्ठा || ३ || इति श्रीमहापुरुषचरित्रे | राजा नन्दिपुरे रत्न-सारो नीतिलतावनम् । सिञ्चन्नम्बुदवत्सर्व - तापनिर्वापकोऽभवत् ॥ १ ॥ तस्य प्रेमलता राज्ञी, साक्षात्प्रेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्भे समुदपद्यत ॥ २ ॥ अशुभा दोहदास्तस्याः, जातस्तदनुभावतः । नृपव्यापादनस्तेन्य- वञ्चनोल्लम्बनादयः ॥ ३ ॥ जातमात्रोऽपि बालोऽसौ, प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वा-द्वराको न मृतः परम् ॥ ४ ॥ एकेन वणिजा दृष्टो, गृहीतश्च दयालुना । अर्पितो निजभार्यायै, पालयामास सापि तम् ॥ ५ ॥ कृतोज्झिताभिधः पित्रा, लब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चपवार्षिकः ॥ ६ ॥ अहमेव पटुः प्राज्ञो, धनवान् बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्करा इव ॥ ७ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * मानोपरि उज्झितकुमारकथा ॥३३॥ Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 张第幾號幾號茶器等茶幾蒂器漆器蒸笼拳赛笨嘴笨密密密晚 इत्यहङ्कारपूरेण, तृणीकृतजगत्रयः । दिवसानतिचक्राम, स शैलस्तम्भसन्निभः॥८॥ मातृपित्रोदेवगुर्वो-ने प्रणाममसौ व्यधात् । नित्यमुत्तान एवास्ते, दुर्विनीतशिरोमणिः ॥९॥ तमाह जनकोऽन्येधु-वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुश्च शाठय, विनयं कुरु पाठके ॥१०॥ अलं मे गलशोषेण, प्राज्ञः प्रागप्यहं यतः । वराकः स उपाध्यायः, किं मे कर्ताऽधिकं वद ॥ ११ ॥ वणिजामयमाचारः, इत्यादि बहुचाटुभिः । प्रेषितो लेखशालायां, मातृकादि पपाठ च ॥ १२ ॥ अपराधे क्वचिच्चैप, कलाचार्येण ताडितः । तावत्तमाह रे भिक्षा-चर ! त्वं मां न वेत्सि किम् ? ॥१३॥ पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोषेण सहसोत्थाय, तं जघान चपेटया ॥ १४ ॥ धृत्वा केशेषु दुष्टात्मा, तमुच्चासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ॥ १५ ॥ ज्ञाते व्यतिकरे तत्र, स आहूतः क्षमाभुजा । भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ॥ १६ ॥ सभ्रक्षेपं साभिमानं, भूपं स प्राह दुर्मतिः । स मनाक शिक्षितो भिक्षा-चरस्तत्किन्तु दूषणम् ॥ १७ ॥ अन्योऽपि यदि कश्चिन्मां, धिकर्ता तादृशं फलम् । स प्राप्स्यतीति सोल्लण्ठ-मुवाच गतभीतिवत् ।। १८॥ क्रुद्धेन क्ष्माभुजा धृत्वा, गलेऽसौ कर्षितः पुरात् । बालहत्याभिया किन्तु, वराको नहि मारितः ॥ १९ ॥ इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः !| वियोगः स्वजनैर्भूपा-ऽपमानो वनवासिता ॥ २० ॥ यथा चक्री मनुष्येषु, त्रिदशेषु पुरन्दरः । तथा गुणेषु सर्वेषु, धौरेयो विनयः स्मृतः ।। २१॥ अथोज्झितकुमारोऽपि, पर्यटन्विकटाटवीः । तापसाश्रममायात-स्तपोधनसमाकुलम् ॥ २२ ॥ 密密继密密勞蒂张张馨馨馨茶器茶器塞蒂蒂蒂张继张晓染 Fer Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा र्णवः ॥३४॥ मानोपरि | उज्झितकुमारकथा 音路路路路跑整张张张张继落落亲张密密密陈陈陈陈陈迷 असौ पर्यस्तिकां वध्ध्वा, तेषामग्रे निविष्टवान् । ननाम न शठस्तैर-प्युक्तं मैवमुपाविश ॥ २३ ॥ ततो रुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानी भ्रमन्नेष, सिंहमेकं व्यलोकत ॥ २४ ॥ पुच्छमुच्छाल्य सिंहोऽपि, क्ष्वेडाडम्बरभीषणः । तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयत् ॥२५॥ आः! क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि बिभ्यतम् ॥ २६ ।। इत्यहङ्कारतस्तस्मा दनश्यस्तेन मारितः । शास्त्रेऽपि श्रूयते ह्येवं, मणुआण अहियरो ॥ २७॥ स जातो गर्दभस्तस्मात् , करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ॥ २८॥ भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । तत्रैव नगरे जातो, डुम्बोहङ्कारदोषतः।। २९ ॥ यथा यथा पुरोधास्त, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवैरे पुरातने ॥ ३० ॥ अन्येद्युस्तत्पुरप्राप्त-केवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य, हेतुं पप्रच्छ सोऽप्यवक् ॥ ३१॥ मूलादारभ्य तवृत्त-महङ्कारविपाकजम् । मानेन के न पीडयन्ते, प्राणिनः पण्डिता अपि ॥ ३२ ॥ श्रुत्वा पुरोहितस्तेन, बानिना गदितं वचः । भवाद्विरक्त प्रव्रज्य, तदन्ते प्राप निवृतिम् ।। ३३ ॥ उज्झितोऽपि सुगतिं गतवान् श्री-धर्ममाहतमवाप्य गुरुभ्यः। तेन मानव! न मानविपक्षो, मान्य एष भवता भवबीजम् ॥३४॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता श्री उज्झितकुमार-कथा संपूर्णा |॥३४॥ For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******* www.kobatirth.org १९ मायोपरि पापबुद्धि-कथा मायापिशाचविवशा नरा ये, स्वार्थेकनिष्ठाः परवञ्चनानि । सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः ॥ १ ॥ पुरे श्रीतिलके द्रव्यो- पाज्र्ज्जनैकपरायणौ । धर्म्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ॥ १ ॥ ऋजुस्वभावस्तत्राद्यः सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्याऽपि वञ्चकः ॥ २ ॥ तयोरप्यभवन्मैत्री, वाणिज्यं तन्वतोर्मिथः । लोको वदत्ययं योगः, काष्टक्रकचसन्निभः ॥ ३ ॥ तथापि धर्म्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्यः, कलङ्कः शशिना किमु ॥ ४ ॥ अन्यदा व्यवसायार्थ, तौ गतौ क्वापि पत्तने । वणिजां क्षीणवित्तानां, व्यवसायो हि कामधुक् ॥ ५ ॥ पृथग्पृथगुपायैतौ, दीनाराणां सहस्रकम् । प्राग्वद्वक्रेतरस्वान्तौ वलितौ स्वपुरं प्रति ॥ ६ ॥ आसन्ने स्त्रपुरे प्राप्ते, शठोऽशठमभाषत । एतावदखिलं वित्तं, पुरान्तर्गृह्यते कुतः ॥ ७ ॥ कियन्निधीयतेऽत्रैवा--ऽवसरे लास्यते पुनः । राजदायाददस्युभ्यो भयं वित्तस्य नैकधा ॥ ८ ॥ श्रुत्वेति सरलस्वान्तो, वित्तं पञ्चशतीमितम् । न्यास्थत्तत्रैव तच्चेतः प्रत्ययाय परोऽपि च ॥ ९ ॥ आगतौ स्वगृहे वर्द्धा-पनकं च तयोरभूत् । कियद्दिनान्तरे वित्तं, तद्भ्रस्थं पापधीरलात् ॥ १० ॥ अथावसरमासाद्य, पापबुद्धिस्तमब्रवीत् । आगच्छ मित्र ! तद्वित्तं यथा सम्प्रति गृह्यते ॥ ११ ॥ स्थानद्वयं तदालोक्य, रिक्तं प्राह स पापधीः । आः केनापि हृतं वित्त- मावयोर्जीवितोपमम् ॥ १२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः मायोपरि पापबुद्धिकथा ॥३५॥ तं धिगस्तु स पापात्मा, म्रियतां किं करिष्यते । विलापान्कृत्रिमानेवं, स सत्यानिव निर्ममे ॥ १३ ॥ अथाब्रीवीत्स पापात्मा, धाम्मिकं धर्मबुद्धिकम् । रे धर्मधूत ! रे दुष्ट !, तवैवैतद्विजृम्भितम् ॥ १४ ॥ धर्मबुद्धिरपि प्राह, भ्रातः ! किमिदमुच्यते । नेदृशं मादृशं कर्म, किन्तु कस्यापि पापिनः ॥ १५ ॥ जातो विवाद उभयो-र्गतौ राजकुले च तौ । पापबुद्धिस्तदा प्राह, चौरोऽयं धर्मबुद्धिकः ॥ १६ ॥ प्राहुनियोगिनः साक्षी, युवयोः कोऽपि विद्यते । पापबुद्धिरभाषिष्ट, साक्षिणो वननाकिनः ॥ १७ ॥ शुद्धबुद्धिर्धर्मबुद्धि--स्तदा चेतस्यचिन्तयत् । अहो ! धृष्टत्वमेतस्य, अहो ! कपटपाटवम् ॥ १८॥ मम श्रीधर्म एवात्र, सखाऽन्यः किं सहायकः । प्रातः परीक्षा कर्तव्ये-त्यादि भूपादयोऽब्रुवन् ॥ १९ ॥ पापबुद्धिस्ततः प्राह, रात्रौ स्वजनकं प्रति । प्रारब्धोऽयं मया कूट-कलहो निखिलोऽपि हि ॥ २० ॥ कथं कर्तासि तातेने-त्युक्तः स प्राह, दुष्टधीः । त्वं तात ! विपिने गत्वा, प्रविश क्वापि कोटरे ॥२१॥ राजादीनां पृच्छतां च, त्वया वाच्यमिति प्रगे । निष्कलङ्कः पापबुद्धि-धर्मबुद्धिस्तु तस्करः ।। २२ ।। तेनेति शिक्षितस्तात--स्तथैव निखिलं व्यधात् । प्रत्यूषे मिलिते लोके, स ऊचे च तथैव तत् ॥ २३॥ इतस्ततो विलोकन्ते, न च पश्यन्ति कश्चन । लोकाः सर्वेऽपि साश्चर्या-स्तूर्णमुत्कर्णतां दधुः ॥ २४ ॥ सहसोत्पन्नथुद्धिस्तु, धर्मबुद्धिस्तदाऽवदत् । राजानं प्रति देवेदं, कोटरं ज्वालयिष्यते ॥ २५ ॥ देवो वा मानवो वापि, यथा प्रत्यक्षतां व्रजेत् । इत्युक्त्वा सहसोत्थाय, यावत्तज्ज्वालयत्यसौ ॥२६॥ तावत्स जनकस्तस्मा-कोटरानिर्गतः क्षणात् । कर्मणा प्रेरितो जीवो, जनन्या उदरादिव ॥ २७ ।। For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदानीं तं नृपोऽपृच्छ-दरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचख्यौ, दुःसुतप्रेरणादिकम् ॥ २८ ॥ तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृशाथामिदं किं य--मित्रेऽपि द्रोहकारिता ॥ २९ ॥ पापबुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-बुद्धिना शुद्धबुद्धिना ॥३०॥ धर्मबुद्धस्तदा श्लाघां, निन्दां पापमतेस्तथा । भूषाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ॥ ३१॥ एवं बभूवाऽशठवक्रभावयुग, तन्मित्रयुग्मं सुखदुःखभाजनम्। मायां भुजङ्गीमिव दूरतस्ततो--ऽवदातचित्तास्त्यजत द्रुत जनाः इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता ___ श्रीपापबुद्धिकथा संपूर्णा २० लोभोपरि श्री सागर-श्रेष्ठि-कथा यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् । इहाप्यमुत्रापि विडम्बयेनक, स लोभवैरी किल सागरं यथा ॥ १ ॥ सागरः सादरो द्रव्यो-पार्जने धर्मवर्जितः । अभूच्छीमन्दिरे श्रेष्ठो, द्रव्यकोटघष्टकप्रभुः॥१॥ परं कदर्यमूर्द्धन्यो, न भुंक्ते न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ॥ २॥ गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न । भोजनस्नानदानादि, याचकः कोऽपि नैति च ॥३॥ For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः | ॥३६॥ |मायोपरि पापबुद्धिकथा 參器等器端端端端端端蒂器端器端端端端端樂器器端盖等等 कमला गृहिणी तस्य, देविलस्तनयस्तयोः । विमला तत्प्रिया सर्वे-ऽप्येते तच्चकिताः सदा ॥ ४ ॥ तत्र श्वश्रू वधू द्वे ते, मन्त्रतन्त्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ॥५॥ योगिन्येकाचदा तस्य, विजने गृहमागता । श्वश्रूवधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ॥ ६ ॥ स्वामिन्यत्र गृहे दत्त-द्वारे त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ॥७॥ ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः। एकं च शुषिरं दारु, विद्यते तद्गृहे महत् ॥ ८॥ तस्मिन्नारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडाथै स्वेप्सिते पदे ॥९॥ एयदा कायचिन्ताथै, निशीथे पुत्र उत्थितः । सुप्ताशेषजनेद्राक्षी-त्कौतुकं रहसि स्थितः ॥१०॥ श्वश्रवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्यतां त्वर्यतामेव--मूचतुश्च मियो मुदा ॥११॥ सोऽप्यभूद्यावदुत्कर्णः, श्वश्रुतावदुवाच ताम् । अरे काष्ठमिदं शीघ्र, सजीकुरु पुरो भव ॥ १२ ॥ आत्मनामस्ति गन्तव्यं, दूरे तन्माविलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ॥ १३ ॥ तत उत्पतिते व्योग्नि, व्यन्तर्याविव ते उभे । इत्याश्चर्य तदालोक्या-ऽचिन्तयद्दे वलस्तदा ॥ १४ ॥ अहो ! किमेते शाकिन्यौ, पापिन्यौ पतिवश्चिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यतः॥ १५ ॥ इत्यसौ जाग्रदेवास्थात् , तत्र ते यावदागते । ततः क्षणान्तरे जातः प्रातःकालो विकस्वरः ॥१६ ॥ स तयोस्तादृशं वृत्तं, न कस्यापि न्यवेदयत् । परेषां दृषणानीव, प्रायश्चित्तप्रदो गुरुः ॥ १७॥ स कौतुकी द्वितीये तु, दिने जाते तमोभरे । प्रागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ॥ १८ ॥ 张张张张张张张张张张张张张张张张张张张张张 ॥३६॥ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तथैवारुह्यते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं कापि भूतले ॥ १९ ॥ अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभिश्चक्रे तत्राऽविशङ्कितम् ॥ २० ॥ तत्कोटराद्विनिर्गत्य कुमारोऽपि भ्रमन् क्वचित् । स्वर्णेष्टिकाभिराकीर्ण-मिष्टिकापाकमैक्षत ॥ २१ ॥ उत्फुल्लनयनश्चेत—स्यचिन्तयदयं तदा । स्वर्णद्वीपो ह्ययं नृनं, श्रूयते यो जनोक्तिभिः ॥ २२ ॥ यः प्राप्य क्लेशकोटिभि - निःस्वैः स्वमेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो मया भाग्य महन्मम ॥ २३ ॥ द्वित्राः स इष्टिकाः साराः, सन्तोषी जगृहे ततः । मनस्वी नहि लोभी स्यात्, सति लाभेऽपि भूयसि ॥ २४ तथैव कोटरे तत्र, स संलीनवपुः स्थितः । स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ॥ २५ ॥ क्रीडा सुचिरं ते अ-यागते तत्र निर्भये । तथैवोत्पतिते व्योम्नि, क्रमाच्च गृहमागते ॥ २६ ॥ प्रातःकाले कुमारस्त - वृत्तज्ञापनपूर्वकम् । स्वपित्रे दर्शयत्स्वर्ण, विस्मितः सोऽपि तं जगौ ॥ २७ ॥ अरे मुर्ख ! त्वया स्तोक-मिदमात्तं कथं हहा ! । यत्नं विनापि हस्ताप्तं धनं को नाम मुञ्चति ॥ २८ ॥ अद्याहं तत्र यास्यामि, तल्लास्यामि यथेप्सितम् । द्रारिद्रयं द्रावयिष्यामि निश्चिन्ता हि भवादृशाः ॥ २९ ॥ इत्युक्त्वोत्थितवान् श्रेष्ठी, लोभक्षोभवशंवदः । तद्ध्यानलीनस्तदह-न्यभूत्तन्दुलमत्स्यवत् ॥ ३० ॥ निशी थिन्यां तथैवैष, तत्काष्ठान्तः प्रविष्टवान् । प्रस्थितः सह ताभ्यां च तं प्रदेशमुपागमत् ॥ ३१ ॥ ततो निर्गत्य पुत्रोक्ता - भिज्ञानादि स्मरन् हृदि । इष्टिकापाकमद्राक्षीत्, प्रत्यक्षमिव रैगिरिम् ॥ ३२ ॥ हृष्टस्तद्दर्शनाच्छ्रेष्टी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बत्रे, कष्टेनामात्स्वयं यथा ॥ ३३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा यशोवर्म जेवः नृपकथा ॥३७॥ तथैव श्वश्रूवध्वौ ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधूरवक् ॥ ३४ ॥ केनापि हेतुना मातः !, काष्ठमद्य महाभरम् । न चलत्यग्रतः शीघ्रं, श्वश्रूरप्याह तां प्रति ॥ ३५ ॥ अरे ! त्यजैतदत्रैव, यच्चैतत् प्रेक्ष्यते तरत् । गृहाण काष्ठं तद्यावो, यथा शीघ्रं पुरे निजे ।। ३६ ॥ अथ भीतोऽवदच्छेष्ठी, मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्योऽन्यं ते ब्रूतस्त्वं क्व रे इह ? ॥३७॥ सुतरां कूपिते तस्मा--द्विगोपनभयादिमे । सकाष्ठं तं परित्यज्य, तत्र ते गृहामागते ।। ३८ ।। अन्यत्राप्युक्तम्अतिलोभो न कर्त्तव्यो, लोभ नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरेऽपतत् ॥१॥ क्रमेण ज्ञातवृत्तान्ती, भीतस्ताभ्यां सुतोऽपि सः। परिव्रज्यामुपादाय, जातः सुखनिकेतनम् ।। ३९ ॥ लोभस्याप्येवमाकर्ण्य, विपाकं विबुधा जनाः । सन्तोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ॥ ४० ॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता श्री सागरश्रेष्ठिकथा संपूर्णा २१ न्यायोपरि श्री यशोवर्मनृपकथा न्यायो नराणां परमं निधानं, न्यायेन विश्वानि सुखीभवन्ति । न्यायोपपनं पुरुष श्रयन्ति, श्रियः श्रयन्त्यः सरितामिवेशम् ॥१॥ 各路路路路路路亲染染染器婆婆亲密类游张密密密密密密密 ॥३७॥ For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 參器验器器錄器暴躁號聯端器端端端器端器端端聽聽聽器 श्रीरामनाम स्मरति प्रतिप्रगे, जनः समग्रो न तु रावणाऽभिधाम् । पूर्वो ददौ किं जगृहे च कि परः, सन्न्याय एवात्र बिभर्ति हेतुताम् ॥ २॥ यतः–यान्ति न्यायप्रवृत्तस्य, तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं, सोदरोऽपि विमुञ्चति ॥१॥ गया तिदीहा दहवयण, जिहिं सुरसेव करंति । दीहपल्लट्टई रावणह, पत्थर नीरि तरन्ति ॥ २ ॥ ये मञ्जन्ति निमजयन्ति च परास्ते प्रस्तरा दुस्तरे, वाद्धौं वीर तरन्ति वानरभटान्संतारयन्तेऽपि । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥३॥ पतन्त्यो भित्तयो यस्या--ज्ञया तिष्ठन्ति निश्चलाः । वशीभवन्ति भूताद्या, अपि यन्नामकीर्तनात् ॥१॥ आस्तां यच्चरितं तस्य, सेवकोऽपि नरेश्वरः । यशोवर्माऽभिधो न्यायी, यथाऽभून्नापरस्तथा ॥२॥ कल्याणकटके राम, इव नितिलताम्बुदः । यशोवर्माऽभिधो भूपो, भुङ्क्ते साम्राज्यमूर्जितम् ॥३॥ द्विष्टः पुत्रोऽपि तस्याऽऽसीत् , त्याज्यः स्वाङ्गस्थपङ्कवत् । गुणवानस्वकीयोपि, मान्यः पुष्पमिवाऽभवत् ॥ ४॥ निजप्रतोलीद्वारे स, न्यायघण्टामबन्धयत् । यस्य यस्य यदा कार्य, तदा तां स स वादयेत् ॥५॥ तच्चिन्तां कुरुते भूपः, प्राणैरपि धनैरपि । एवं पालयतो न्याय, तस्य गच्छन्ति वासराः॥ ६ ॥ तस्य न्यायपरीक्षार्थ, राज्याऽधिष्ठातृदेवता । विधाय सुरभीरूपं, राजमार्गेऽन्यदा स्थिता ॥ ७ ॥ वत्समेकं च सौन्दर्य-सौकुमार्यमनोहरम् । विकुळ सद्यः सात, स्वपार्श्वे सा न्यबीविशत् ॥ ८॥ अत्रान्तरे राजसौधा-दारुह्य वरवाहिनीम् । तत्रागञ्छन्नभूत्तस्य, राज्ञः पुत्रोऽतिदुर्दमः ॥९॥ 20-08-********************998-980802 For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥३८॥ यशोवर्मनृपकथा अतिवेगवशाच्चैप, वाहिनीं तामवाहयत् । तस्यैवोपरि बत्सस्य, स वराको मृतः पुनः॥१०॥ धेनुः कोकूयतेऽत्यथै, मुञ्चत्यश्रणि निर्भरम् । लोको हाहावं चक्रे, प्रेक्ष्य तादृग्दशां तयोः ॥ ११॥ केनाप्यालापिता चैषा, भद्रे ! राजकुलं व्रज । न्यायघण्टास्ति या तत्र, शृङ्गाभ्यां तां च वादय ॥ १२ ॥ यथा तवैतदन्याय-प्रतीकारं नृपः सृजेत् । पञ्चमो लोकपालोऽयं, सर्वसाधारणो यतः॥१३॥ श्रुत्वेति सा गता तत्र, घण्टां बाढमताडयत् । तस्मिंश्वावसरे भूपो, भोजनायोपविष्टवान् ॥ १४ ॥ घण्टानिनादमाका-काले भूपः ससम्भ्रमः । इदानी चालिता केन, घण्टेत्याख्यत्स्वसेवकान् ॥ १५ ॥ विलोक्य तेऽपि तं प्राहु-र्नान्यः कोऽप्यत्र गां विना । अकाले गौः कुतोत्रेति, स्वयमेवोत्थितो नृपः ॥ १६॥ तत्रागत्य स धेनुं तां, सदुःखं प्राह भूपतिः । भवत्या अपि हा ! पापी, कश्चकार पराभवम् ॥ १७॥ पराभूताऽसि येन त्वं, तं दर्शय ममाऽधुना । वराकी सा तु नो वेत्ति, वक्तुं मानवभाषया ॥ १८ ॥ किन्तु सा पूरतो भूय, पृष्ठिलग्नस्य भूपतेः । तं वत्सं दर्शयामास, जिवितव्यमिवात्मनः ॥ १९ ॥ उवाच भूपो हट्टादौ, सभिविष्टं महाजनम् । क्रूरकर्मेदृशं चक्रे, का पापीति निवेद्यताम् ॥२०॥ तदन्यायविधातारं, सर्वे जानन्ति मानवाः । न कोऽपि भाषते किन्तु, तत्सुताऽनर्थशङ्कया ॥२१॥ अतिप्रश्नेऽपि भूपस्य, यावत्कोऽपि न भाषते । तावत् क्रुद्धो नृपः प्राह, सभ्रूक्षेपमिदं वचः ॥ २२ ॥ आः ! पापिनो भवन्तोऽपि, यदीगसमअसम् । दृष्टमप्युच्यते यन्न, धिग्वस्तत्पक्षपातिनः ॥ २३॥ तदेव भोक्ष्ये यधेत-त्पापकारी नराधमः । ममाग्रे प्रकटो भावी-त्यभिग्रहमथाऽग्रहीत् ॥ २४ ॥ 跳跳端张晓除密器端端端端端端端端端端端端端端樂器聯強 ॥३८॥ For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 弟弟张晓晓染带染带染带来袭婆婆亲密张晓弟弟弟弟密密等 तस्य न्यायैकनिष्ठस्य, सन्ध्यावधि निषेदुषः । तद्दिने लखनं जात-महो ! न्यायप्रधानता ॥ २५॥ सन्ध्यायां मन्दिरे प्राप्त-स्तनयस्तस्य भूपतेः । प्राह स्वकृतमन्याय, मम दण्डं कुरु प्रभो! ॥ २६ ॥ स्वपुत्रकृतमन्याय, श्रुत्वा दूनो नराधिपः । स्वर्णेनापि हि किं तेन, कर्णच्छेदो भवेद्यतः ॥२७॥ प्रातः पर्षदि भूपेन, पृष्टा नीतिविशारदाः । अस्य पुत्रस्य को दण्डो, विधेय ? इति कथ्यताम् ॥ २८॥ उक्तं तैरेक एवार्य, राज्याहस्तनयस्तव । एकलोचनसङ्काशः, कोऽस्य दण्डो भवेत्प्रभो ! ॥ २९ ॥ न्याय एवं प्रधानो मे, दुर्नयेन सुतेन किम् ? । अन्येऽप्येवं वितन्वन्ति, शिक्षा चेन्नाऽस्य दीयते ॥ ३०॥ ततोऽस्य यो भवेद्दण्ड-स्तं वदन्तु विशारदाः ! । मनागपि न कार्य मे, दाक्षिण्यमभयं हि वः ॥ ३१ ॥ तैरुक्तं देव । यो यादक, कुरुते तस्य तादृशम् । अमनोझं मनोझं वा, क्रियते शास्त्रगीरिति ॥ ३२ ॥ अवाहययथा वत्सो-परिष्टादेष वाहिनीम् । तथाऽस्यापि विधीयेत, दण्डः कोऽप्यस्य नापरः ॥३॥ आनाय्य वाहिनीं पुत्रं, स्थापयित्वा च वर्त्मनि । जनानुवाच भो एषा, पुत्रस्योपरि वाह्यताम् ॥ ३४ ॥ ईदृग्विधं तदादेश, यदा कोऽपि करोति न । प्रत्यक्षं सर्वलोकानां, तदा भूप इदं जगौ ॥ ३५॥ अयं मदीयो दुष्पुत्रो, जीविताद्वा विनश्यतु । आत्मीयेनापि किं तेन, न्यायो यस्य न वल्लभः ॥ ३६ ॥ इत्युक्त्वा सहसोत्थाय, स्वयमेवोपविश्य च । यावत्तां वायत्येष, तस्योपरि दयोज्झितः ॥ ३७॥ तावन्न गां न वत्सं च, ददर्श स महीपतिः । सा देवी च पुरोभूय, तस्य श्लाघामिति व्यधात् ॥ ३८॥ जय सत्त्ववता धुर्य !, जय न्यायपरायण ! | श्रीरामस्येव सौभाग्य, त्वदीयं स्तुवते न के ? ॥ ३९ ॥ 张密密密密密密的密密路際婆婆张继张晓晓晓的除密密卷 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा धर्मराजकथा वः ॥३९॥ 张张张张张张张张张张张器端端部张张张张密法 चिरायुस्ते सुतो भूयात्साम्राज्यं त्वं च पालय । परीक्षेयं मया चक्रे, इत्युक्त्वा सा तिरोऽभवत् ॥ ४०॥ एवं न्यायः पालनीयो नृपाधैर्यस्मात्सर्वाः सम्पदो हस्तगाः स्युः। शस्यानि स्युः किं विना वारिखाह, प्रावृट्काले प्राच्यमासद्वयोत्थम् ॥४१॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता यशोवर्मनृपकथा संपूर्णा. २२ धर्मोपरि श्री धर्मराजकथा श्रीधर्म एव निधिरक्षय एष सौख्य-श्रीणां हितः स्वपरयोश्च भवान्तरेऽपि । श्रीधर्मराजचरितं विनिशम्य सम्यक्, कस्तत्र वा शिथिलमादरमातनोति ॥१॥ अस्त्यत्र भरतक्षेत्रे, नगरी सर्वमङ्गला । तत्र वित्रासिताराति-भूपतिर्भद्रशेखरः ॥१॥ सभामध्यास्त स मापः, परिवारयुतोऽन्यदा । तदा नैमित्तिकः कोऽपि, प्राप्तस्तत्र त्रिकालवित् ॥ २॥ यथोचितासने राज-दापिते स उपाविशन् । उदस्य हस्तं सर्वेभ्यः, आशीर्वादमुवाच च ॥३॥ नृपोप्राक्षीनिमित्तज्ञ !, भविष्यद्वद कीदृशम् ? । स्वरूपं भावि सोऽप्याह, माधुना पृच्छयतां प्रभो!॥४॥ विशेषतो नृपोऽपृच्छ-दुत्पातः कोऽपि दैवतः ? । कि भावी ? सोऽप्यभाषिष्ट, दुर्भिक्षं द्वादशाब्दिकम् ॥५॥ 學弟弟弟弟张举茶器茶鉴茶婆婆翠翠亲张躲躲张张张继器 ॥३९॥ For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकाण्डाऽशनिसम्पात-सन्निभं तद्वचो नृपः । श्रुत्वा सदुःख इत्याख्यत्, रे ! विमृश्य वचो वद ॥६॥ समक्षं सर्वसभ्यानां, निमित्तज्ञोऽवीवीत्पुनः । मद्भाषितं वृथा स्याच्चे-च्छेद्या जिह्वव मे तदा ॥७॥ तत्प्रतिज्ञां दृढामेवं, निशम्य क्ष्माभुजाऽपि सः । अस्थापि स्वपुरे क्यापि, गन्तुं नैव ददे तथा ॥८॥ सादरात् सर्वलोकै-चक्रे धान्यस्य सङ्ग्रहः । स्वकुटुम्वानुमानेन, गत्वा देशान्तरेष्वपि ॥९॥ स्वस्ववित्तान्यनादृत्य, धान्यान्येव तदा जनैः । मील्यन्ते स्म यतः प्राणाः, नृणामन्नेषु निष्ठिताः ॥१०॥ अथोष्णकालेऽतिक्रान्ते, प्रवृत्तेऽपि तपात्यये । उत्पश्ये सर्वलोकेऽपि, वारिदोऽभूदवारिदः ॥ ११ ॥ भृशं विव्यथिरे लोकाः, भाविदुर्भिक्षशङ्कया । धर्मकर्मव्यवस्था हि, स्यात्सुभिक्षाऽनुयायिनी ॥ १२ ॥ प्राप्ते तु श्रावणे मासे, द्वितीयादिवसेऽसिते । उत्तरस्वामभूदभ्रं, लोकः सम्मुखमैयरुः॥४३॥ वाद्यानि वादयामासु-गीतनृत्यादि तेनिरे । आकृष्ट इव तद्भाग्य-र्ववर्ष जलदस्तदा ॥ १४ ॥ आख्यद्भूपो निमित्तनं, त्वद्वचोऽद्य वृथाऽभवत् । तत्ते करोमि जिह्वाया-श्छेदं यत्तत्पलापिनः ॥१५॥ देव ! किश्चित्प्रतीक्षस्व, यावन्मिलति कोऽपि मे । ज्ञानी मुनिस्तदने य-द्भवेच्छास्त्रार्थनिर्णयः ॥१६॥ कृषिः कृषीवलैः कर्तु-मारेमे मुदिताशयः । क्षेत्रेषु वीजान्युप्तानि, सुपात्रेष्विव धार्मिकैः ॥ १७ ॥ अन्यवर्षीयनिष्पत्ते-निष्पत्तिदिगुणाऽभवत् । तस्मिन्वर्षे नृपोऽप्यासी-सपौरो बहुलर्द्धिकः ॥१८॥ निवृत्ते कार्तिके मासे, हेमन्तसमयेऽन्यदा । आययुः केचिदाचार्या, केवलज्ञानशालिनः ॥ १९ ॥ सदैवज्ञः सपौरस्तावन्दितुं नृपतिर्गतः । नैमित्तिकोत्यलीकत्व-हेतुं पप्रच्छ तं च सः ॥ २० ॥ For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi धर्मराजकथा जेन कथा णेव: ॥४०॥ अबोचन्सूरयो राजन् !, अत्रैव तव पत्तने । धनदत्त इति श्रेष्ठी, तस्य भार्या धनेश्वरी ॥२१॥ तयोरन्येचुरुत्पन्नः, सुतः सर्वसुखावहः । यस्य प्रभावतो वृष्टो, मेघो युष्मादृशां मुदे ।। २२ ॥ अयं हि प्राग्भवे रङ्को, भिक्षावृत्तिरभूत् कचित् । दृष्ट्वाऽन्यदा मुनि कश्चि-द्ववन्दे हर्षपूरितः ॥२३॥ गृहाण नियमान्कांश्चि-दिति तं संयतो जगो । अन्यथाऽपि तवेदानी, सम्पत्तिर्नास्ति तादृशी ॥ २४ ॥ ततस्तदन्तिके देवनत्यादीनियमानसौ । प्रतिपेदे क्रमाद्भाग्यैः, सोऽपि जातो महर्द्धिकः ॥ २५ ॥ प्राच्यावस्थां निजां तेन, स्मरता हृदि मण्डिताः । सजीकृतानपानाद्याः, सत्रगेहाः पदे पदे ॥ २६ ॥ रङ्कादारभ्य भूपान्त, मनुष्यान् लक्षसम्मितान् । तदा सन्तोषयामास, साधूंश्चापि सहस्रशः ॥ २७ ॥ दानपुण्यमखण्डं त-जीवितावधि स व्यधात् । भवेत्र तदसौ जातः, आधारः सर्वभूस्पृशाम् ॥ २८ ॥ दुर्भिक्षमभविष्यच्चे-जातो नाऽभृदयं शिशुः । यदेषमोऽन्यदेशेषु, स्तोका एवाभवन् घनाः ॥२९॥ अतो नैमित्तिकः सत्य-स्त्वमेतं माऽवहीलय । श्रुत्वेति विस्मितो राजा, सूरीनत्वा गतो गृहम् ॥३०॥ आनाय्य बालकं चक्रे, तमेव नृपति नृपः । औचित्याऽऽचरणे सन्तः, किं मुह्यन्ति कदाचन ? ॥३१॥ यस्याऽधारे प्रवर्त्तन्ते, प्रजाः सौख्यसमृद्धिभिः। स एव कीर्त्यते राजा, इति स्मृतिवचो यतः ॥ ३२ ॥ धर्मराज इति प्रत्त-नामा भूपमुखर्जनैः । स बालोऽप्यभवद्राजा, वालार्क इव तेजसा ॥ ३३॥ तदाज्ञा यत्र देशेऽभूत् , दुर्भिक्षं तत्र नाऽभवत् । विक्रीयाऽन्येषु, देशे धान्यानि घुम्नमर्जितम् ॥ ३४ ॥ एवं स धर्मप्रवणः प्रभावनां, चक्रे चिरं श्रीजिनराजशासने । ॥४०॥ For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir प्रान्ते परिव्रज्य तपोभिरुत्कटः, स मोक्षसौख्यं समवाप भूपतिः ॥ ३५॥ इतिश्री मुद्रित-उपदेशसप्ततिकावृत्तित उद्धता धर्मराजकथा संपूर्णा २३ कठोरवचनोपरि जननी-पुत्र-कथा विचार्य वाच्यं वचनं हितं मित, न कर्कशं क्वापि निगद्यते बुधैः । अप्येकशः प्रोक्तकठोरवाक्यतो, न कि विगुप्तौ जननीसुतावपि ॥१॥ छिन्नधि हस्तौ चरणौ च लोचने, निष्काशयामि त्वमरे ! म्रियस्व वा । इत्यादयः कर्कशवाकपरम्परा-स्त्याज्या बुधदुर्गतिमार्गदीपिकाः॥२॥ ताम्रलिप्तीपुरी ताम्र-मयवप्रविराजिता । तत्रेभ्यो रतिसाराहो, बन्धुला तस्य च प्रिया ॥१॥ तयोर्बन्धुमती पुत्री, प्रकृत्योद्भटवेषभाक । सौवर्णसर्वाभरणा, श्रेष्ठिनोऽत्यन्तवल्लभा ॥२॥ तां प्रत्याह पिता वत्से !, मा कार्वेिषमुद्भटम् । नेदृशो वणिजां भाति, सा तथाऽपि न तिष्ठति ॥३॥ भृगुकच्छपुरात्तत्र, वाणिज्यार्थमुपेयुषा । बन्धुदत्तेन साज्येद्युः, परिणीता सदुत्सवैः॥४॥ पुनः प्रभूतलाभार्थी, तां तत्रैव विमुच्य सः । रत्नद्वीपं प्रति प्रास्थात् , पोतमारुह्य वारिधौ ॥५॥ 亲密亲密亲密亲密語譯語語語語帶帶諾器密密亲密亲密亲 For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जननी-पुत्र जेन कथा र्णवः ॥४ ॥ 佛路路路路路绕绕绕绕绕密婆张密密密染整张盛豪 कियत्यपि व्यतिक्रान्ते, भूभागे तस्य वाहनम् । आहन्यमानं कल्लोले-भङ्गमाप क्षणादपि ॥६॥ अवाप्य फलकं चैकं, बन्धुदत्तस्तदाम्बुधिम् । लग्नस्तरीतुं वातेन, प्रेरितश्च तटेऽलगत् ॥७॥ निभालयति दिक्चक्र, यावदुद्धान्तलोचनः । तावत्तनगरोद्याने, प्राप्तमात्मानमक्षत ॥८॥ अहो ! दैवगतिः केयं ?, लज्यते यत्र मानवैः । ईदृक्षोऽहं कथं गन्ता ?, तत्र श्वशुरमन्दिरे॥९॥ स्त्रीपीहर नरसासरउ, संजमियां सहवास । एत्रिण्हइ अलखामणां, जइ को करई तपास ।। ९॥ अतर्कितानि सौख्यानि, दुःखान्यपि शरीरिणाम् । भवति तदलं क्लेश-हेतुना चिन्तयाज्नया ॥१०॥ विचिन्त्येति स्थितो देव-कुले ज्ञापितवानसौ । श्वशुरस्य गृहे स्वस्य, तत्र प्राप्त्यादि केनचित् ॥११॥ श्रुत्वा जामातृवार्ती तां, मनासन्तापकारिणीम् । आः! किमेतदिति श्रेष्ठी, प्रोचरन सहसोत्थितः ॥ १२ ॥ यावत्तदन्तिके याति, तावदस्तङ्गतो रविः । उत्सूरत्वात्कुटुम्बेन, वारितः स्वगृहे स्थितः ॥ १३ ॥ ब्राहये मुहूर्त जामातृ-मिलनाय चचाल सः । आदाय वस्त्राभरण-प्रभृत्यवसरोचितम् ॥ १४ ॥ सौवर्णवलयव्यूहः, शोभमानभुजालता । स्वपति वीक्षितुं बन्धु-मत्यपि प्रस्थिता सह ॥१५॥ श्रेष्ठिनः पृष्टिगामिन्या-स्तस्याः कोऽपि करौ तदा । चिच्छेद तस्करो लुब्धः, प्राकृतं कर्म नान्यथा॥ १६ ॥ साते तुमुले तत्र, प्राप्तास्तलबरादयः। ज्ञातस्वरूपास्तच्चौर-पदैरेव दधाविरे ॥ १७ ॥ श्रेष्ठी पश्चाद्गतो गेहे, प्रभूतो मिलितो जनः । उच्चरन्कर्म कर्मेति, विदधे शोकसङ्कथाम् ॥ १८ ॥ इतश्च चौरोऽप्यासन-प्राप्तांस्तान्वीक्ष्य विह्वलः । तद्देवकुलमायातः, सुप्तः प्रागस्ति यत्र सः ॥ १९ ॥ 能继游游游染带染蒂蒂港举參參參參參參晓陈晓饰带带 ॥४१॥ For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोखं तस्यान्तिके मुक्त्वा, काकनाशं ननाश सः । भटेश्चौरौऽयमेवेति, ज्ञातं तद्वस्तुदर्शनात् ॥२०॥ निविलम्ब निविचारं, शूलायामधिरोपितः । स तैरिति विडम्ब्यन्ते, कर्मभिः के न जन्तवः ? ॥२१॥ अथ श्रेष्ठी सुताशोकं, कृत्वा प्राप्तस्तदन्तिकम् । यावत्तावदयं प्राणै-रुज्झाञ्चके खलैरिव ॥२२॥ दृष्ट्वा तादृगवस्थं तं, तान् जगाद स दुःखितः । भवद्भिः किं कृतं ? भो भोः !, जामातैव हतो मम ॥ २३॥ तदुःखदुःखितास्तेऽपि, तत्स्वरूपे निवेदिते । सर्वे स्वस्वगृहं प्राप्ताश्चिन्तयन्तो भवस्थितिम् ॥ २४ ॥ जामातुस्तनयायाश्च, तादृक् तत्कम्मवेशसम् । विज्ञाय रतिसारोऽभृद्, धर्मसारस्ततः परं ॥ २५॥ अन्यदा सुयशास्तत्र, चतुर्ज्ञानी समागतः । श्रेष्ठी तद्देशनां श्रुत्वा-पृच्छत्याच्यभवं तयोः ॥ २६ ॥ ज्ञानी प्राह पुरा शालिग्रामेऽभूत्काऽपि दुर्गता । महेला बालकसुता, कुटुम्बाद्यैः परिच्युता।। २७ ॥ सा महेभ्यगृहे नीच-कर्माण्युदरपूर्तये । करोति वत्सरूपाणि, चारयत्यङ्गजः पुनः ॥२८॥ अन्यदावत्सरूपाणि, चारयित्वा सुतो गृहे । प्राप्तस्तजननी क्वापि, कार्ये सक्ता तु नागता ॥ २९ ॥ बभूव महती वेला, स बालः क्षुधितो भृशम् । गृहप्राप्तां च तामृचे, साधिक्षेपमिदं वचः ॥ ३०॥ शूलायां त्वमरे रण्डे !, क्षिप्ताऽभूः किमियच्चिरम् ? । बुभुक्षापीडितं मां कि, न जानासि ! विचेतने ! ॥३१॥ तथैव साऽपि प्रत्यूचे, छिन्नौ किं ते कराविमौ ! । यदत्र सिकके भोज्य, त्वदर्थ सञ्जितं मया ॥ ३२॥ कस्मान्न जगृहे ? मूर्ख !, दोषः को मेऽवशत्वतः । एवं ताभ्यां चिरं चक्रे, कलहो बहुलस्तदा ॥ ३३ ॥ अनालोचिततत्पापी, तो मातृतनयो तव । सुताजामातरौ जातो, तदिदं भवनाटकम् ॥ ३४ ॥ For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा र्णवः जगतसिंह ॥४२॥ 继聽器端端幾錄器錄器蹤器錄器器器蹤器器鉴樂器端端等 येन यादृग्वचः प्रोक्तं, स तादृक् फलमश्नुते । ततस्तत्वमिदं श्रेष्ठिन् !, कार्यों वचनसंवरः ॥ ३५ ॥ श्रुत्वेति तस्य सविधे व्रतमाप्य साधोः, श्रेष्ठी बभूव सुखभाग रतिसारनामा । भ्रान्तौ च तौ भवमनन्तमिति प्रबुध्य, वाच्यं विचार्य नचनं मधुरं मितं च ॥ ३६॥ इति श्रीमुद्रित-उपदेशसप्ततिकायावृत्तित उद्धता जननी-पुत्र-कथा संम्पूर्णा २४ सत्योपरि जगतसिंहकथा पूजात्रयावश्यकयुग्मरूपा, यो लग्नवत् प्रत्यह पञ्च वेलाः। सत्यापयेत्स प्रवरस्तनूमान् , बुधैर्जगत्सिंह इव प्रशस्यः ॥१॥ श्रीपुरोजसुरत्राण--सभाशृङ्गारकारणम् । जगन्सिंह इति श्रेष्ठी, सातो योगिनीपुरे ॥१॥ अखिलेऽपि पुरे ख्यातः, स एकः सत्यवादिनाम् । असत्यवादिन प्रायो, न प्रतिष्ठा ह्यवावाप्यते ।। २ ॥ स्यावहावपि शीतत्वं, पवनेऽपि स्थिरात्मता । तथापि प्रक्ष्यते तत्र, जातु नाऽसत्यवादितौ ॥ ३॥ तस्येति ख्यातिमाकर्ण्य, परीक्षायै कृतादरः । अपृच्छदुर्जनान भूपो, रहस्तन्मर्मवेदिनः ॥ ४ ॥ भो भोः ! निगद्यतामस्य, श्रेष्ठिनोऽस्ति कियद्धनम् ? । तेऽपि द्रोहपरा ऊचु-लेक्षाः सप्ततिसंख्यया ॥५॥ कियद्दिनान्तरे भूप-स्तमुवाच कियद्धनम् । विद्यते तव ? सोऽप्याह, विमृश्य, कथयिष्यते ॥ ६॥ ॥४२॥ For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 染染带染染染染染张茶茶器茶茶陈晓陈染染带来张晓 दिने द्वितीये सम्भाल्य, गृहोपस्करमाह सः। अब्ध्यष्ट ८४ लक्षसंख्या मे, सन्ति वित्तस्य भूपते ! ॥ ७॥ एप प्रागुक्तसंख्यातो-धिकोक्त्या सत्य एव यत् । प्रायः स्वद्रव्यसंख्यायां, स्तोकः स्यात्सत्यवादकः ॥ ८॥ ततम्नष्टेन भूपेन, लक्षषोडशकार्पणात् । कृतः कोटीवजः श्रेष्ठी, सत्यस्याहो ! फलं कियत् ? ॥९॥ एकदा दर्शयामास, रत्नं तस्यार्कसोदरम् । भूपः स्वकोशादानाय्य, तं प्रत्येवमुवाच च ॥१०॥ एतस्य सदृशं रत्नं, किमन्यद्विद्यते भुवि ? । सोऽप्याह किं धरामध्ये, पातसाहद्वयं भवेत् ॥ ११ ॥ तद्वचोरभिंतस्तस्या-ऽर्पयत्तद्रत्नमुत्तमम् । न्यासार्थ नहि भेदः स्याम् , द्वयोः प्रीतिः स्थिरान्तरा ॥ १२ ॥ इति प्रीत्या तयोः काले, कियत्यपि गते सति । केनापि हेतुना राजा, रुष्टस्तं प्रत्यथैकदा ॥१३॥ सम्पदो महतामेव, तेषामेव स्युरापदः । नीचास्ताग्विधा एव, चन्द्रधिष्ण्यनिदर्शनात् ॥ १४ ॥ शीर्पस्य पुष्पाभरणं, मुण्डनं च विधीयते । न चयापचयौ स्यातां, ध्रुवोः केशेषु कर्हिचित् ।। १५ ॥ ततस्तं श्रेष्ठिनं भूपो, गुप्तिवेश्मन्यधारयत् । स्वकीय तस्य रक्षार्थ, सेवकं च न्ययोजयत् ॥ १६ ॥ तदा च श्रेष्ठिनः पश्च–वेलाधर्मव्यतिक्रमः । दोयाकृन्न तु माप-स्थापनात्परतन्त्रता ॥१७॥ सेवकस्य ततस्तस्य, रहः सौवर्णटकम् । दापयित्वा निजाः पुण्य-वेलाः साधितवानसौ ॥१८॥ यतो भवे भवे लक्ष्मीः , पाप्यते भववृद्धिकृत् । न तु श्रीधर्मसामग्री, क्षयमेति भवो यथा ॥ १९ ॥ इत्येकविंशतिदिनां-स्ताबटङ्ककदापनात् । स्वकृत्यान्यकरोद्धा -दरो लोकोत्तरो ह्यसौ ॥२०॥ प्रसन्नोऽय सुरत्राण-स्तं निजाङ्गविभूषणैः । पञ्चवर्णदुकूलैश्च, पञ्चशः पर्यधापयत् ॥ २१॥ 落落落晓晓晓荣荣盛馨茶蒸茶器茶萃茶茶密密密游带路器 For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगतसिंह जेन कथा र्णवः ॥४३॥ कथा ततश्चामन्दवाद्यौधै-बहुलोकैश्च संयुतः । श्रेष्ठी स्वगृहमायातो, ददानोऽर्थितमर्थिषु ॥ २२ ॥ क्रमेण विजने जाते, रक्षकोऽपि स टङ्ककान् । भूपादिभीतः प्रारेमे-ऽपयितुं गृह्यतामिति ॥ २३ ॥ श्रेष्ठथप्युवाच तं भद्र !, मया तेऽमी समर्पिताः । तत्त्वमेतान्यथाकाम, दत्स्व भुक्ष्व सुखी भव ॥ २४ ॥ यत्ते प्रसादतो धर्मा-नुष्ठानं विदधे मया । एकोऽपि धर्मसम्बन्धी, क्षणः कोट्यापि दुर्लभः ॥ २५ ॥ तेषु पञ्च मयैकेन, टङ्ककेन कृतार्थिताः । तत्तेऽधिकमपि द्रव्य, दीयते गृह्यते कथम् ? ॥ २६ ॥ इति प्रोच्य पुनर्दान-पूर्व तं विससर्ज सः । औचित्याचरणे सन्तः, किं मुह्यन्तिःकदाचन ? ॥ २७ ॥ सपादलक्षमापालो-ऽन्यदा सेवार्थमागतः । सुरत्राणपुरो वस्तु-द्वयं दौकितवानिदम् ॥ २८ ॥ चान्दनं शकलं मुक्ता-फलद्वन्द्वं च निर्मलम् । दृष्ट्वा तदल्पं भूपस्तु, क्षणं रुष्ट इवाऽभवत् ।। ३९ ॥ पश्यन्ति सभ्याः सर्वेऽपि, न तु कोऽपि परीक्षयेत् । दध्यौ सपादलक्षीयो-ऽप्यहो ! मूर्खा अमी जनाः ॥३०॥ अथोवाच जगत्सिहो, द्वयमेतदमूल्यकम् । चान्दनस्पाऽस्य खण्डस्य, पूर्व माहात्म्यमुच्यते ॥३१॥ अग्नितप्तं शतमण-प्रमाणमपि जायते । एतत्खण्डेऽपि मध्यस्थे, तैलं हिमकणोपमम् ॥ ३२ ॥ किश्च पाण्मासिकेनापि, अरेण विधुरीकृतः । घृष्ट्वैतच्छकलं पीत्वा, भवेजन्तुनिरामयः ॥ ३३ ॥ कौतुकं मौक्तिकद्वन्द्व-स्यापि देवाऽवधार्यताम् । विक्रीयैकतरद् द्वैती-यीक ग्रन्थौ निबध्यते ॥ ३४ ॥ अवश्यं तच्च सन्ध्यायां, मिलत्युत्सुकमित्रवत् । श्रुत्वेति विस्मितो भूपः, परीक्षां कृतास्तयोः ।। ३५ ।। कथं वेत्सीति भूपेन, पृष्टः श्रेष्ठी पुनर्जगौ । आवाल्याभ्यासतो वस्तु-परीक्षा शिक्षिता मया ।। ३६ ॥ 路聯聚聯發爺爺聽器聽器器端端端器器誘蟲器器器鑑器器染 ॥४३॥ For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एवं हि पुण्यविषवे, परीक्षा युज्यते सताम् । बाह्यवस्तुपरीक्षासु, मोदते न मनो मम ॥ ३७ ॥ इत्थं तदुक्तितः प्रीतः प्रसादं स्फीतमातनोत् । तस्मै सपादलक्षीय - क्ष्मापाय च स भूमिराट् ॥ ३८ ॥ एवं पञ्चाऽऽराधयन्पुण्धवेलाः, यावज्जीवं सत्यभाषां च जल्पन् । जैनं जाग्रच्छाशनं भूरिकालं चक्रे श्रेष्ठी श्रीजगत्सिंहनामा ॥ इति श्रीमुद्रित - उपदेश सप्ततिकावृतितः उद्धृता श्री जगतसिंहकथा संपूर्णा. २५ सन्तोषोपरि श्री विद्यापतिनृपकथा परिग्रहप्रौढशिलावलम्बिनः, पतन्ति संसारमहाम्बुधौ जनाः । सन्तोषवत्रेण विभिद्यतां पुन - स्तरन्ति विद्यापतिवत्सुमेधसः ॥ १ ॥ पोतनाख्ये पुरे राजा, शूरः शूरपराक्रमैः । श्रेष्ठी विद्यापतिस्तस्य भार्या शृङ्गारसुन्दरी ॥ १ ॥ स्व तमेकदा लक्ष्मी - स्वाच दशमे दिने । अहं यास्यामि : हे वत्स !, चिरात्वं मुत्कलाय्यसे ।। २ ।। प्रबुद्धः सोऽपि भार्यायै, तं वृत्तान्तं न्यवेदयत् । लक्ष्मीनाशे कथं कार्य – मिति चिन्तातुरः पुनः ॥ ३ ॥ विशुद्धबुद्धिः साऽप्याह, यद्येवं सकलाऽपि सा । व्ययनीया सुपात्रादा — अन्यथाऽपि हि यास्यति ।। ४ ।। अथ व्ययितुमारेभे स श्रेष्ठी सकलं धनम् । तथाऽपि वर्द्धते किन्तु, कूपोदकमिवाऽन्वहम् ॥ ५ ॥ यथा यथा व्ययस्तस्य गेहे वृद्धिस्तथा तथा । दीयमानोऽपि भारत्याः, कोशः किं नाम हीयते १ ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥४४॥ विद्यापतिनृपकथा 部者弗步李李宗密操控德米水米东张华荣华李泰张柴柴柴 जिनालये जिनेन्द्रस्य, पुरस्तात्तौ च दम्पती । परिग्रहवते मान-मेवं जगृहतुर्मिथः ॥ ७॥ त्रिः पूजा द्विः प्रतिक्रान्ति-भोजन दानपूर्वकम् । येक्योर्युग्ममेकैप, भार्या शृङ्गारसुन्दरी ॥ ८॥ मासे च विशतिदिना न्यावयोः शीलमुत्तमम् । कचोलं भाजन चैक, सौवणे ते उभे परम् ॥९॥ वासरे चैकशी भुक्तिः, पौषधः पर्ववासरे। चतुष्प्रकाराहारस्य, त्यागो रात्रौ च सर्वथा ॥ १० ॥ एकच टड्कशत, जीर्णनाणकसम्भवम् । मासयोग्य गृहे धान्य, नियमो द्विपदादिषु ॥११॥ सच्चित्तमेक मुक्त्वाऽन्य-सचित्तनियमोऽस्तु नः । पूजोपकरण सर्व, मुत्कलं परमावयोः॥ १२ ॥ एवं सम्यक्त्वमूलानि, व्रतानि द्वादशाऽप्यम् । प्रतिपद्य गृहं गत्वा, व्ययतः स्म समां श्रियम् ॥ १३ ॥ स विश्राणितसर्वस्वो, निश्चिन्तो दशमे दिने । रात्रौ सुप्तः श्रिया प्रोक्तः, स्थिताऽहं वत्स ! ते गृहे ॥ १४ ॥ त्वत्पुण्यदामभिर्बद्धा, क्वाऽप्यहं गन्तुमक्षमा । उपस्थितोऽपि विघ्नस्ते, क्षीणः पुण्याऽनुभावतः ॥ १५ ॥ शृङ्खलासदृशं पुण्यं, मर्कटीसदृशा रमा । तया नियन्त्रिता सा हि, चञ्चलाऽपि क्व गच्छति ॥ १६ ॥ अथाऽन्यदिवसे श्रेष्ठी, कृत्वा तामपि पात्रसांत् । त्यक्त्वा गृहमपि ज्ञाति-वर्गीयान्मुत्कलाग्य च ॥ १७ ॥ मौलौ करण्डिकां कृत्वा, जिनार्चायाः स धार्मिकः । नगराभिर्ययौ पुण्य-समूहो मूर्तिमानिव ॥ १८ ॥ प्रतोली यावदायात-स्तावत्तत्पुरवासिनः । अपुत्रस्य क्षितिपते-सीदाकस्मिकी मृतिः ॥ १९॥ इतश्च पञ्चदिव्यानि सजितानि नियोगिभिः । साम्राज्यं च प्रदत्तं तै-स्तस्यैव श्रेष्ठिनस्तदा ॥ २० ॥ स प्राह नाहं राज्या)-ऽभिपेकेन सृतं मम । तदा च दैवीवाग जाता, तब भाग्यमहो ! महत् ॥ २१ ॥ 游萨萨摩密整修案察整器鉴柴柴部除密陈晓陈晓张继 ॥४४॥ For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器端瑞端端端端端涨涨涨涨涨器端端端端端端端端端柴柴蒸發 भा कार्षीः प्रतिषेधं त-मान्यथा भवितव्यता । श्रेष्ठधपि प्राह यद्येवं, तदा शृणुत मद्वचः॥ २२ ॥ पूर्व श्रीजिनबिम्बस्य, कुरुध्वमभिषेचनम् । पश्चान्ममेति तेऽप्येव-मकार्षहर्षपूरिताः ॥ २३ ॥ एवं च प्राप्तसाम्राज्यः, स श्रेष्ठी सपरिच्छदः । नृपसौधमलश्चक्रे, पुरस्त्रीकृतमङ्गलः ॥ २४ ॥ न्यस्य सिंहासने मुख्ये, जिनेन्द्रप्रतिमामसौ । स्वयं:तत्पादपीठस्थो, राजकार्याण्यसाधयत् ॥ २५ ॥ रत्नवृष्टिं तदा चक्रुः, सम्यग्दृष्टिसुरा वराः । एकछत्रं जिनस्यैव, स राज्यं समसूत्रयत् ॥ २६ ॥ अकरोदकरं लोकं, धर्मकर्मणि कर्मठम् । सर्वत्राऽपि जिनाज्ञाऽभूत् , यथा राजा तथा प्रजाः ॥ २७॥ स पञ्चशतसंख्यानि, जिनचैत्यान्यचीकरत् । स्वर्णरत्नमयीस्तेषु, प्रतिभाश्च न्यवीविशत् ॥ २८॥ अखण्डितस्वनियमो, जिनाज्ञामप्यखण्डयन् । अखण्डं स चिरं राज्यं, चकार जिननिश्रया ॥ २९॥ इति नियम्य परिग्रहसागरं, स नृपतिः पदमव्ययमाप्तवान् । कुरुत तेन परिग्रहनिग्रहं, सपदि यमपीच्छथ चेत् सुखम् ॥ ३०॥ इति श्रीमुद्रित-उपदेशसप्तकावृत्तित उद्धृता विद्यापतिनृपकथा सम्पूर्णा. २६ सामायिकव्रतोपरि केसरीचौरकथा सामायिकं स्यात्समताविहीन, निरर्थकं भव्यजनास्तदेतत् । For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥४५॥ केसरीचौर कथा 發端带筛瑞榮路器密晓晓器器蒸器等樂器帶器端遊聯強端端 आराध्यतां केसरिवद्भवद्भि-यथा समस्तानि सुखानि वः स्युः ॥१॥ सामाइयं कुर्णतो, समभावं सावओवि घडियदुगं । आउं सुरेसु बंधइ, इत्तियमेत्ताई पलिआई ॥१॥ बाणवइकोडीओ, लक्खागुणसट्ठि सहसपणवीसं । नवसय पणवीसाए, सतिहा अडभाग पलिअस्स ॥२॥ सामायिकं समतया, वियुक्तं यः समाचरेत् । करोति परमान्ने स, क्षारक्षेपं विमूढधीः ॥३॥ श्रीनिवासपुरे राजा, रिपुमर्दन इत्यभूत् । श्रेष्ठी समरसिंहाख्य-स्तत्र धम्मैंककर्मठः ॥१॥ तत्पुत्रः केसरीनामा, प्रकृत्येालुरुद्धतः । व्यसनी दुर्विनीतश्च, कुलाङ्गार हवाऽभवत् ॥ २॥ अथ निष्काशितो गेहा-त्स पित्रा सर्वसाक्षिकम् । ततो निरङ्कुशश्चक्रे, स चौर्य सर्वसद्मसु ॥३॥ इत्थं पुरान्तस्तन्वाने, स्तन्ये, तस्मिन्नृपोऽन्यदा । सभानिविष्टः प्रोवाच, कोऽयं ? कस्य सुतोऽथवा ? ॥४॥ तदा तत्र निविष्टस्त-त्तातः प्राह कृताञ्जलिः । दुष्पुत्रोऽयं मम स्वामिन् !, मया निर्वासितो गृहात् ॥ ५॥ चौर्य विना न भोक्तव्यं, मयेत्यस्याऽस्त्यभिग्रहः । एतद्विशेषसम्बन्धः, पुनरित्यवधार्यताम् ॥ ६ ॥ एकदाऽयं सरस्तीरे, स्थितो ध्यायति दुष्टधीः । यावत्तावन्नभोमार्गे, पादुके पदयोर्दधत् ॥ ७ ॥ योगी कोऽप्यागतस्तत्र, ते मुक्त्वा तत्र यावता । सानादि कुरुते तावते लात्वैष खमुद्ययौ ॥ ८॥ तयोः प्रभावादेकोऽपि, नैकतस्करकार्यकृत् । दुष्टरोग इवाऽसाध्यो, पुरस्याऽयं विभोऽभवत् ॥९॥ पुराधिष्ठातृदेव्यग्रे, वक्ति चैवं स्तुति सृजन् । चौरिकार्द्धन ते भोग, करिष्ये ममाऽस्तु च ॥ १० ॥ भाविनी सफला सा चेत्प्रसादात्तव देवि ! मे । अनुज्ञातस्तयाऽप्येष, सिद्धचौरस्ततोऽभवत् ।। ११ ॥ For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 路器器錢號幾號蒂蒂蹤器蒂器器鑑器继器端端端樂器等器器 भूपोऽथ लब्धतन्मा , सारैः परिवृतो भटैः । देवीभवनमागत्य, प्रच्छन्नं स्थितवान् क्वचित् ॥१२॥ तदा च तस्करोऽप्यागात् , तां देवीं जननीमिव । अचिंतु पादुके पाणौकृत्य कस्याऽप्यविश्वसन् ॥१३॥ भूपतिः प्रकटीभूय, तमाक्रोशति यावता । पक्षिवत्तावदुड्डीनः, पादुके परिधाय सः॥१४॥ याति यात्येष भोचौरः, इति भूपतिभापिताः । कृतकोलाहलाः सर्वे, भटास्तमनुधाविताः ॥१५॥ अभिग्रहस्य मे भङ्गो, नूनमद्य भविष्यति । यतो याति विना चौर्य, दिनमद्यतनं मम ॥१६॥ इत्यादि चिन्तयश्चौरो-ऽप्यग्रेहे गच्छन्नधो भुवि । अपश्यन् ज्ञानिनं कञ्चि-द्वदन्तमिति पर्षदि ॥१७॥ भो भोः प्राणिगणाः ! लब्ध्वा, मानुष्यं रत्नयोनिवत् । रत्नमेकं स्थिरीकार्य, दुर्लभं द्रव्यकोटिभिः ॥१८॥ ईदृग् रत्नं मयाऽद्यापि, चोरितं नस्ति किं कृतम् ! । इत्युत्कर्णोऽभवद्याव-चावन्मुनिरभापत ॥ १९ ॥ एक सामयिक रत्नं, दुष्पापममरैरपि । रागद्वेषादिदस्युभ्यो, रक्षणीयं प्रयत्नतः ॥२०॥ अन्तर्मुहूर्त चित्तस्य, यत्साम्यं तन्निगद्यते । सामायिकं यत्र हेयाः, कषाया एव केवलम् ॥ २१॥ न बाह्याऽऽडम्बरः कोऽपि, यस्य दानादिपुण्यवत् । तद्यथाऽवसरं कार्य--महोरात्रमुपासकैः ॥ २२ ॥ श्रुत्वेति केसरी चौर--स्तत्र सस्पृहतां दधत् । मनःसाक्षिकमातेने, व्रतं सामयिकाभिधम् ॥ २३ ॥ त्यक्तद्वेषो मन शुद्ध-भावेन मुनिभाषितम् । अनुष्ठानमयं चक्रे, नृपादेरपि निर्भयः ॥ २४ ॥ वावाराणं गुरुओ, मणवावारो जिणेहिं पन्नत्तो । जो नेइ सत्तमीए, अहवा मुक्खं पराणेइ ॥१॥ तदा च लघुकर्मत्वा-त्तस्य केवलमुज्ज्वलम् । बभूव महिमानं च, चक्रुस्तस्य सुरेश्वराः ॥ २५ ॥ 器整器器端端藥盛號號號继器藥鱗器端藥器端錄器端继聯继 For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जैन कथा सज्जनदण्डनायककथा वः ॥४६॥ सहस्रपत्रसौवर्ण-कमले निषसाद सः। तदने देशनां चक्रे, देवतादत्तवेषभृत् ॥ २६ ॥ अथ प्राप्तो नृपस्तत्र, तद्वृत्तं तादृशं पुनः । निरीक्ष्य विस्मितोऽत्यन्त-महो ! कर्मविचित्रता ॥ २७ ॥ केवली प्राह राजेन्द्र !, पश्य सामायिकवतम् । यस्य जातं क्षणार्द्धपि, फलं लोकोत्तरं मम ॥ २८ ॥ एवं प्रबोध्य राजादीन् , लोणं सर्व निवेद्य च । लोकोपकृतये चक्रे, विहारं वसुधातले ॥ २९ ॥ एवं स केसरिमुनिः प्रतिबोध्य भूरि-कालं जनान् विदलिताऽखिलकर्मजाला । प्राप्तो यदुच्चपदवीं तदिदं फलं हि, सामायिकवतभवं विमृशन्तु सन्तः १ ॥ ३०॥ इतिश्री मुद्रित-उपदेशसप्ततिकावृत्तित उद्धृता केसरीचौरकथा संम्पूर्णा. २७ प्रतिक्रमणोपरि सज्जनदण्डनायककथा भव्यैः प्रतिकमणमादरणीयमेत-द्यतपञ्चधा जिनवरैर्गदितं हितार्थम् । पापानिवृत्तिरसकृत्सुकृते प्रवृत्ति-रित्थं बुधैर्यदभिधार्थ उदीरितश्च ॥१॥ यदुक्तम्-मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥ संसारपडिकमणं, चउव्विहं होइ आणुपुब्बिए । तीए पच्चप्पन्ने, अणागए चेव कालंमि ॥ २ ॥ ॥४६॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 密密密密密举陈晓陈晓路參婆婆第第第第染染染带染等 स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भुयः, प्रतिक्रमणमुच्यते ॥३॥ एकस्मिन्नपि यद्येते, स्युः प्रकाराः प्रतिक्रमे । पापादीनां तदा भाव-प्रतिक्रमणमुच्यते ॥ ४ ॥ प्रतिक्रमणमीक्षं, ये कुर्वन्ति दिने दिने । तेषामिहाऽप्यमुत्रापि, सुखं सज्जनवद्भवेत् ॥५॥ बाणबढयर्क १२३५ संख्येये, वर्षे श्रीपत्तने पुरे । ग्रथिलो भीमदेवोऽभूत् , भूपतिर्भाग्यभासुरः ॥ १॥ वेश्या सहस्रकलाख्या, तेन स्वान्तःपुरी कृता । राज्यराष्ट्रादिचिन्तां तु, कुरुते सैव भूपवत् ॥ २॥ श्रीमालज्ञातिवांस्तत्र, सजनो दण्डनायकः । राज्येऽधिकारी सम्यक्त्व-द्वादशवतभूषितः॥३॥ स जिन पूजयित्वैव, भुङ्गे शेते विधाय च । प्रतिक्रान्तिमिदं तस्य, निश्चयद्वितयं दृढम् ॥ ४ ॥ अन्येधुः पत्तने प्राप्ता, यवनानामनीकिनी । सबालवृद्धः सर्वोऽपि, लोकोऽभूद्भयविह्वलः ॥ ५॥ सजनेन समं देवी, सैन्यमादाय सम्मुखम् । गता सजीकृता चाशु, रणक्षेत्रस्य भूमिका ॥६॥ अश्वानां मानवानां च, जिन २४ दन्त ३२ प्रमास्तदा । सहस्रा अभवन्नष्टा-दशहस्तिशतानि च ॥ ७॥ गजाऽश्वशस्त्रसंनाहान्, सुभटानां पृथक पृथक् । देव्यापयत्सजनं च, सेनानीत्वेऽध्यतिष्ठिपत् ॥ ८॥ ब्राहये मुहूत्तेऽध्यारूढः, सज्जनो द्विरदं स्वयम् । युद्धाय प्रगुणीचक्रे, समग्रानपि सैनिकान् ॥९॥ हस्तिकुम्भस्थ एवाऽसौ, स्थापयित्वाऽक्षमालिकाम् । प्रतिक्रमणमातेने-ऽवसरना हि तादृशाः ॥१०॥ पार्श्वस्थाश्चिन्तयन्त्येव-मेष किं योत्स्यति प्रभुः । धार्मिको ह्येष युद्धं तु, साध्य निर्दयमानसैः ॥ ११ ॥ ततो द्विघटिके जाते, प्रतिक्रम्य समाधिना । सामायिक पारयित्वा, सैन्यं सर्वमचालयत् ॥ १२॥ 婆婆张密密密柴柴柴赛赛婆婆茶鉴茶器类路器晓晓晓晓帶路 For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः सज्जनदंडनायक कथा ॥४७॥ हस्तिस्थेनापि यत्नेन, प्रतिक्रान्तिस्तदा कृता । तत्सैन्यमिलनायैवा-ऽन्यथा तत् शिथिलीभवेत् ॥१३॥ प्रतिक्रमणवेलायाः, व्यतिपातोऽपि सम्भवी । एषोऽपि हेतुः सर्व हि, कार्य काले कृतं शुभम् ॥ १४ ॥ अथ युद्धं महजातं, सैन्ययोरुभयोरपि । गजाऽश्वस्थपत्त्याद्याः, यथा स्वं स्वं डुढौकिरे ॥१५॥ सज्जनेन तथा युद्ध, तथा चक्रे यथा क्षणात् । समस्तं यवनानीकं, काकनाशं ननाश तत् ॥१६॥ सजनस्य परं घाताः, दश लग्नास्तदा तनौ । उत्पाट्य नीतो देव्यग्रे, साऽप्येनं प्रत्यचीकरत् ॥ १७ ॥ दुकुलाञ्चलवातेन, तस्य वातमवीजयत् । आह्वयच्च महावैद्यान , कृतास्तैश्च प्रतिक्रियाः॥१८॥ देव्यग्रे सुभटैरुक्तं, स्वामिन्यस्य विमुच्यते । रात्रौ 'एगिदिया बेइन्दिआ इत्याद्यमृचिवान् ।। १९ ॥ प्रातयुद्धं तथा चक्रे, यथा कोऽपि चकार न । देव्याह सज्जनं चक्रे, विरुदै किमिदं भवान् ? ॥२०॥ सोऽप्याह स्वामिनि ! स्वीयं, रात्रौ कार्यं कृतं मया । प्रातस्त्वदीयं येनेदं, तवाऽऽयत्तं वपुर्मम ॥ २१ ॥ ममायत्तं मनस्तेन, स्वकार्य निर्मितं मया । श्रुत्वेति तं प्रशंसन्ति, धर्मे दाढयमहो ! कियद् ? ॥ २२॥ जगाम पत्तनं देवी, सजनोऽपि पटूकृतः । वैद्यैः क्रमेण श्रीधम्मै, राजकार्य च स व्यधात् ॥ २३ ॥ सङ्कटे पतितेऽप्येवं, ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतैव स्यात्, निर्वाणसुखसन्ततिः ॥ २४ ॥ अन्यथा वा प्रतिक्रान्ति, पञ्चधा ब्रुवते बुधाः। दिवारात्रौ तथा पक्षे, चातुर्मास्यां च वत्सरे ।। २५ ॥ सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥१॥ समणेन सावएण य, अवस्सकायव्वयं हवइ जम्हा । अंतो अहो निसस्सा, तम्हा आवस्सयं नाम ॥२॥ ॥४७॥ For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器搬搬密際樂器张密密號盤带带张紧器樂崇毕裝 इत्थं प्रतिक्रमणमप्वनणुप्रमाद-मुत्सृज्य भव्यनिवहाः ! क्रियतां भवद्भिः। यस्मिन्कृतेऽय भवभारवियुक शरीरी, भारप्रमुक्त इव भारवहो लघुः स्यात् ॥ २६ ॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तित उद्धता सज्जनदंडनायककथा संपूर्णा. २८ धान्यसंग्रहोपरि तिलकश्रेष्ठीकथा श्रेष्ठयासीत्तिलको नाम, पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु, चाकरोद्धान्यसंग्रहम् ॥१॥ माषमुद्गतिलबीहिगोधूमचणकादिकम् । ददौ साड़िकया धान्यं, काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यर्धान्य धनैर्धान्यं, धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं, ध्यायन् धान्यं स तत्ववत् ॥३॥ दुर्भिक्षकाले धान्येभ्यः, प्रत्युपात्तैर्महाधनैः । बभार परितो धान्यै-खिासौ धान्यकोष्ठकान् ॥४॥ पुनः सुभिक्षे धान्यं स, क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र, तत्रासक्तिं न मुश्चति ॥५॥ कीटकोटिव, नैपोऽ-जीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणा-मप्यतिभाराधिरोपणात् ॥ ६॥ नैमित्तः कोऽपि तस्याख्यद्-भाविदुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणाकणान् पुनरप्तिकः ॥७॥ वृद्धयाऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकथा । स्थानाभावे गृहेऽक्षप्सीत् , किं न कुर्वीत लोभवान् ॥ ८॥ 亲亲张黎张举罪架螺柴柴柴$$崇奉佛樂器来收 For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥४८॥ नन्दराज कथा 弟弟華盛柴柴柴盛藥器鉴条路器婆婆密密密密密密亲密亲条: असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्यैष्यतो मार्गमीक्षाश्चक्रे दिने दिने ॥९॥ अथ वर्षाप्रवेशेऽपि ववर्षोपेत्य सर्वतः । धारासारैर्घनस्तस्य हृदयं दारयन्निव ॥ १० ॥ गोधूममुद्गकलमाश्चणका मकुष्टा, माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संपति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणानरकं प्रपेदे ॥ ११॥ इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता तिलकश्रेष्ठिकथा संपूर्णा. २९ सुवर्णसंग्रहकार नन्दराजकथा प्राच्या महेन्द्रनगरीमतिबिम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥१॥ आसीत्तत्रातिसुत्रामा, शत्रुवर्गविसत्रणे । त्रिखण्डवसुधाधीशो, नन्दो नाम नरेश्वरः ॥२॥ सोऽकराणां करं चक्रे, सकराणां महाकरम् । महाकराणामपि च, किञ्चिच्चक्रे करान्तरम् ॥३॥ यं कञ्चिदोषमुत्पाद्य, धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां, हल नेति नयं वदन ॥४॥ सर्वोपायैर्धनं लोका-निष्कपः स उपाददे । अपामब्धिर्नृपोर्थानां, पात्रं नान्य इति ब्रुवन् ॥५॥ तथाऽर्थ सोऽग्रहील्लोका-श्लोकोऽभूनिधनो यथा । भूमापूर्णायुचीर्णायां न खलु प्राप्यते तृणम् ॥६॥ ॥४८॥ For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिरण्यनाणकाऽऽख्याऽपि, तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोऽपि, चर्मणो नाणकैस्तदा ॥७॥ पाखण्डिनोऽपि वेश्या अप्यसावर्थमदण्डयत् । हुताशनः सर्वभक्षी, न हि किश्चिद्विमुश्चति ॥ ८॥ श्रीवीरमोक्षादेकोन-विंशत्यब्दशतेषु यः। साग्रेषु भावी किं सोऽयं, कल्कीति जनवागभूत् ॥९॥ आक्रोशान् पश्यतोऽप्यस्य, भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥१०॥ स स्वर्णैः पर्वतांश्चक्रे, पूरयामास चावटान् । भाण्डागाराणि चापूरि, पूर्णकामस्तु नाभवत् ॥११॥ आकर्ण्य तत्तथाऽयोध्या-नाथेनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी, दूतः प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं, निःश्रीकं तं तथापि हि । दूतो भूपमथापश्य-मत्वा चोपाविशत्पुरः ॥ १३ ॥ सोऽनुज्ञातो नृपेणोचे, श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देबेन, न हिताश्चाटुभाषिणः ॥ १४ ॥ अवर्णवादो देवस्य, यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य, न निर्मूला जनश्रुतिः ॥ १५ ॥ अन्यायतोऽर्थलेशोऽपि, राज्ञः सर्वयशच्छिदे । अप्येकं तुम्बिकाबीजं, गुडभारान् विनाशयेत् ॥ १६ ॥ आत्मभूताः प्रजा राज्ञो, राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं, निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्णन्ति, पोषिता एव ता नृपम् । वश्याऽपि न ह्यनइवाही, दत्ते दुग्धमपोषिता ॥१८॥ सर्वदोषप्रमूर्लोभो, लोभः सर्वगुणापहः । लोभस्तत्त्यज्यतामेत-चद्वितो वक्तिमत्प्रभुः ॥१९॥ नन्दोऽपि तद्गिरा दाव-दग्धभूखि वारिणा । अत्युष्णवाष्पममुञ्चद्, दग्धुकाम इवाशु तम् ॥ २० ॥ राजदौवारिको जातु, न वध्य इति नन्दराट् । उत्थाय गर्भवेश्मान्तः, सशिरोऽतिरिवाविशत् ॥ २१ ॥ For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा-| णेवः ॥४९॥ अभयकुमार कथा 经验器警验器端端端端盖器錄器錄器路器跳幾號幾器樂器 नासौ सदुपदेशानां, जवासक इवाम्भसाम् । योग्य इत्यामृशन् दूतोऽ–प्यगात् स्वस्वामिनोऽन्तिकम् ॥२२॥ नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः । रोगैरिहापि संप्राप्तः, परमाधार्मिकरिव ॥ २३ ॥ वेदनाभिर्दारुणाभिः, पीड्यमानो यथा यथा । नन्दश्चक्रन्द लोकोऽभू-जातानन्दस्तथा तथा ॥ २४॥ पच्यमानो भृज्यमानो, दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि, सर्व तादृक्षपाप्मनः ॥२५॥ ये भूतले विनिहिता गिरिवच्च कूटीभूताश्च येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिगृणन्न वितृप्त एव, मृत्वा निरत्तभवदुःखमवाप नन्दः ॥ २६ ।। इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता नन्दनृपकथा संपूर्णा. ३० सन्तोषोपरि अभयकुमारकथा अन्यदा गणभृद्देव-सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि, विरक्तः काष्ठभारिकः ॥१॥ विहरन स पुरे पौरैः, पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्य-तागीतापि पदे पदे ॥ २ ॥ नावज्ञां सोढुमीशोत्र, विहरामि तदन्यतः । इति व्यज्ञपयत् स श्री-सुधर्मस्वामिनं ततः ॥३॥ सुधर्मस्वामिनाऽन्यत्र, विहारक्रमहेतवे । आपृच्छयताभयः पृच्छन , ज्ञापितस्तच्च कारणम् ॥ ४ ॥ 路器跳號號號张器器繼器器器器樂器鑑聽器端端端端端验 ॥४९॥ For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 能器端端端器端柴柴榮藥鱗器继器端端器端端端樂際端端盖 दिनमेकं प्रतीक्षध्य-मूवं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट, प्रणम्य श्रेणिकात्मजः ॥ ५॥ सोऽथ राजकुलात्कृष्टा, रत्नकोटित्रयीं बहिः । दास्याम्येतामेव लोकाः, पटहेनेत्यघोषयत् ॥६॥ ततश्चेयुर्जनाः सर्वे--ऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको य-स्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ७ ॥ लोकोत्तरमिदं लोकः, स्वामिन् ! किं कमीश्वरः ? इति तेष्वाभाषमाणे--वभयोऽपीत्यभाषत ।। ८॥ यदि वो नेदृशः कश्चि-द्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठ-भारिणोऽस्तु महामुनेः॥९॥ सम्यगीदृगय साधुः, पात्रं दानस्य युज्यते । मुघाऽसौ जहसेऽस्माभि-रिति तैर्जगदेऽभयः ॥१०॥ अस्य भोपहासादि, न कर्त्तव्यमतः परम् । आदिष्टमभयेनैवं, प्रतिपद्य ययुर्जनाः ॥ ११ ॥ एवं बुद्धिमहाम्भोधिः, पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो, राज्यमन्वशिषत्पितुः ॥ १२॥ वर्तमान स्वयं धर्म, स प्रजा अप्यवर्त्तयन् । प्रजानां च पशूनां च, गोपायत्ताः प्रवृत्तयः ॥१३॥ राजा चक्रे जजागार, यथा द्वादशधा स्थिते । तथा श्रावकधर्म-सावप्रमद्वरमानसः ॥१४॥ बहिरङ्गान् यथाऽजैषीद्-दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा, स लोकद्वयसाधकः ॥१५॥ तमूचे श्रेणिकोऽन्येद्यु-र्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीर-शुश्रूषासुखमन्वहम् ।। १६॥ पित्राज्ञाभङ्गसंसार-भीरुरित्यभयोब्रवीत् । यदादिशत तत्साधु, प्रतीक्षध्वं क्षणं परम् ॥ १७॥ इतश्च भगवान् वीरः, प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥ १८ ॥ ततो गत्वाऽभयो नत्वा, पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥ १९॥ 继器器器器躁幾骤號發器凝器继器蹤器端暴躁貓器器骤鉴赛 For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चन्द्रावतंसनृपकथा ॥ ५० ॥ गत्वोचे श्रेणिकं सोऽस्मि, राजा चेन्न ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥२०॥ श्रीवीरं स्वामिनं प्राप्य, प्राप्य त्वत्पुत्रतामपि । नो छेत्स्ये भवदुःखं चे-मत्तः कोऽन्योऽधमस्ततः ॥२१॥ नाम्नाऽहमभयस्तात ! सभयोऽस्मि भवाभृशम् । भुवनाभयदं वीरं, तच्छ्यामि समादिश ॥ २२ ॥ तदलं मम राज्येना-भिमानसुखहेतुना । यतः सन्तोषसाराणि, सौख्यान्याहुमहर्षयः ।। २३:।। निर्बन्धाद्ग्राह्यमाणोऽपि, न यदा राज्यमग्रहीत् । तदाऽभयो बतायानु--जक्षे राज्ञा प्रमोदतः ।। २४ ॥ राज्यं तृणमिव त्यक्त्वा, सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेश-वीरपादान्तिकेऽग्रहीत् ॥ २५॥ संतोषमेवमभयः सुखदं दधानः, सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमान-स्तान्युत्तरोत्तरसुखानि नरो लभेत ।। २६ ॥ इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता __ अभयकुमारकथा संपूर्णा. ३१ सामायिकव्रतोपरि चन्द्रावतंसनृपकथा अस्ति साकेतनगरं, श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं, सितार्हच्चैत्यकेतनैः॥१॥ तत्र लोकगानन्दो, द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजा--ऽसीदवतंस इवावनेः ॥२॥ ॥५०॥ For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स यथा धारयामास, शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो, व्रतान्यपि तथा सुधीः ॥ ३ ॥ माघमासे विभावर्थी, सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्या - मीति सामायिके स्थितः ॥ ४ ॥ तच्छय्यापालिका ध्वान्तं, स्वामिनो मा स्म भूदिति । याते प्रास्यामिनीयामे, प्रदीपे तैलमक्षिपत् ॥ ५ ॥ ते यामे द्वितीयस्मिन्न-पि सा भक्तमानिनी । जाग्रती दीपके क्षीण-तैले तैलं न्यधात्पुनः ॥ ६ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्लान्तो, राजा स इव दीपकः ॥ ८ ॥ सामायिकं समधिगम्य निहत्य कर्म, चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकतजुषो गृहिणोऽपि सद्यः क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ९ ॥ इति श्रीमुद्रित - योगशास्त्रवृत्तित उद्धृता चन्द्रावतंसनृपकथा सम्पूर्णा. ३२ उपसर्गसहने कामदेव श्रावककथा. अनुगङ्गं पतद्वंश-श्रेणीभिरिव चारुभिः । चैत्यध्वजै राजमाना, चम्पेत्यस्ति महापुरी ॥ १ ॥ भोगिभोगायतभुज-स्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना, तस्यामासीद् महीपतिः ॥ २ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा कामदेवश्राबककथा पर्णवः ॥५१॥ अभूद् गृहपतिस्तस्यां, कामदेवाभिधः सुधीः । आश्रयोऽनेकलोकानां, महातरुरिवाध्वनि ॥ ३ ॥ लक्ष्मीरिव स्थिरीभूता, रूपलावण्यशालिनी । अभूद् भद्राकृतिर्भद्रा, नाम तस्य सधर्मिणी ॥४॥ निधौ षट् स्वर्णकोट्यः, पड़ वृद्धौ पड़ व्यवहारगाः । बजाः षट् चास्य दश-गोसहस्रमितयोऽभवन् ॥ ५॥ तदा च विहरन्नुवी, तत्रो/मुखमण्डने । पुण्यभद्राभिधोद्याने, श्रीवीरः समवासरत् ॥ ६॥ कामदेवोऽथ पादाभ्यां, भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां, स्वामिनो धर्मदेशनाम् ॥ ७॥ कामदेवस्ततो देव-नरासुरगुरोः पुरः । प्रपेदे द्वादशविधं, गृहिधर्म विशुद्धधीः ॥८॥ प्रत्याख्यात स विना भद्रां, स्त्रीबजान् पव्रजी विना । निधौ वृद्धौ व्यवहारे, पटू षट् कोटीविना वसु ॥९॥ हलपञ्चशती मुक्त्वा-प्रत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि, वोदृणि, पञ्च पश्च शतान्यते ॥१०॥ दिग्यात्रिकाणि चत्वारि, चत्वारि, प्रवहन्ति च । विहाय वनान्येष, प्रत्याख्यद् वनान्यपि ॥११॥ विनैकां गन्धकापायीं, स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याा --मपास्य मधुयष्टिकाम् ॥१२॥ ऋते च क्षीरामलकात् , फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले, सहस्रशतपाकिमे ॥१३॥ विना सुगन्धिगन्धाढथमुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मजनकर्म च ॥ १४ ॥ ऋते च क्षौमयुगलाद्, वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसृणा-न्यपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्म च, विना कुसुममत्यजत् । कर्णिका नाममुद्रां च, विहायाभरणान्पपि ॥ १६ ॥ तरुष्कागुरुधूपेभ्य, ऋते धूपविधि जहौ । घृतपूरात् खण्डखाद्या-दन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ ॥५१॥ For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठपेयां विना पेया-मोदनं कलम विना । मापमुद्गकलायेभ्य, ऋते मपं च सोऽमुचत् ॥ १८ ॥ तत्याज च घृतं सर्व-मृते शारदगौघृतात् । शाकं स्वस्तिकमण्डूक्याः, पल्यङ्काच्चापरं जहौ ॥ १९ ॥ अन्यत् स्नेहाम्लदाल्यम्लात् , तीमनं वारिखाम्भसः। जहाँ सुगन्धिताम्बूलाद्, मुखवासमथापरम् ॥ २० ॥ ततः प्रभुं स वन्दित्वा, ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह, स्वाम्यग्रे श्रावकव्रतम् ॥२१॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पौषधशालाया-मप्रमादी व्रतेपु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ, निशीथे क्षोभहेतवे । पिशाचरूपभृद् मिथ्या- दृष्टिः कोऽप्याययौ सुरः ।। २३॥ शिरोरुहाः शिरस्यस्य, कर्कशाः कपिशत्विषः । चकासामासुरापक्वाः, केदार इव शालयः ॥२४॥ भाण्डभित्तनिभं भालं, बभ्रपुच्छोपमे अयौ । कौँ सूर्पाकृती युग्म-चुल्लीतुल्या च नासिका ॥ २५ ॥ उष्ट्रीटलम्बिनावोष्ठी, दशनाः फालसन्निभाः। जिह्वा सर्पोपमा श्मश्र, वाजिबालधिसोदरम् ॥ २६ ॥ तप्तमुपानिभे नेत्रे, हनू सिंहहनूपमौ । हलास्यतुल्यं चिचुकं, ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु, भुजौ भुजगभीपणौ । पाणी शिलाभावगुल्यः शिलापुत्रकसन्निभाः ॥ २८ ॥ पातालतुल्यमुदरं, नाभिः कूपसहोदरा । शिश्नं चाजगरप्राय, वृषणौ कुतुपोपभौ ॥ २६ ॥ जङधे तालमाकारे, पादौ शैलशिलोपमो । कोलाहलरवोऽकाण्डा--शनिध्वनिभयानकः ॥ ३०॥ स माखुस्रज बिभ्रत् , कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थाने-ऽङ्गदस्थाने च पन्नगान् ॥ ३१॥ क्रुद्धान्तकसमुत्क्षिप्त-तजनाङ्गुलिदारुणम् । उदस्यन्नपकोशासिं, कामदेवं जगाद सः ॥ ३२॥ For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथाणेवः. ॥५२॥ कामदेवश्रावककथा अप्रार्थितपार्थक ! रे !, किमारब्धमिदं त्वया । किं स्वर्गमपवर्ग वा, वराक ! त्वमपीच्छसि ? ॥३३॥ मुञ्चारब्धमिदं नो चेद-नेन निशितासिना । तरोखि फलं स्कन्धात् , पातयिष्यामि ते शिरः ॥ ३४॥ तर्जयत्यपि तत्रैवं, समाधेर्न चचाल सः । शरभः शैरिभारावैः, किं क्षुभ्यति कदाचन ॥३५ ।। कामदेवः शुभध्यानाद्, न चचाल यदा तदा । व्याजहार तथैवायं, द्वित्रिविदशपांसनः ॥ ३६॥ तत्राप्यक्षुभ्यतः सोऽस्य, क्षोभायभं वपुर्व्यधात् । स्वशक्त्यन्तमनालोक्य, विरमन्ति खला न हि ॥३७॥ सोऽधत्त विग्रहं तुझं, सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं, राशीभूतमिवैकतः।। ३८ ॥ स दीर्घदारुणाकार, विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाश-भुजदण्डविडम्बकम् ॥ ३९ ॥ किञ्चिदाकुश्चितां शुण्डा, कालपाशामिचोहहन् । कामदेवं जगादेव, देवः कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया, सुखं तिष्ठ मदाझ्या । पाखडगुरुणा केन, त्वमस्येवं विमोहितः ? ॥ ४१॥ न चेद् मुश्चस्य, धर्म, शुण्डादण्डेन तद् द्रुतम् । ऋक्ष्यामि त्वा मितः स्थानाद् , नेष्यामि च नमोऽङ्गणे ॥४२॥ व्योम्नः पतन्तं दन्ताभ्यां, प्रेययिष्यामि चान्तरा । अवनम्य ततस्ताभ्यां, दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममर्दै च, त्वां मर्दिष्यामि निर्दयम् । एकपीण्डीकरिष्यामि, तिलपिष्टिमिव क्षणात् ॥ ४४ ॥ उन्मत्तस्येव तस्यैवं, घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद्, ध्यानसंलीनमानसः ॥ ४५ ॥ असक्षुभितमीक्षित्वा, कामदेवं दृढाशयम् । द्विस्त्रिश्चतुरभाषिष्ट, तथैव स दुराशयः ॥ ४६॥ ततोऽप्यभीतं ते प्रेक्ष्य, शुण्डादण्डेन सोऽग्रहीत् । व्योमन्युच्छालयामास, प्रती येष च पूलवत् ॥ ४७ ॥ ॥५२॥ For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器樂器器等器器端端端端端藥鱗器錄器鑑器鱗器臻臻蹤器 दलयामास दन्ताभ्यां, पादन्यासैर्ममर्द च । धर्मकर्मविरुद्धानां, किमकृत्यं दुरात्मनाम् ? ॥४८॥ अधिसेहे च तत् सर्व, कामदेवो महामनाः । मनागपि च न स्थैर्य, जहौ गिरिखि स्थिरः ॥ ४९ ॥ तस्मिन्नचलिते ध्यानाद्रीदृशेनापि कर्मणा । सदर्पः सर्परूपं स, विदधे विबुधाधमः ॥५०॥ देवः पूर्ववदेवोचे, स तं भापयितुं ततः । कामदेवस्तु नाभैषीद्, ध्यानसंवर्मितः सुधीः ॥५१॥ भूयो भूयस्तथोक्त्वा तं, निर्भीक प्रेक्ष्य दुःसुरः । आतोद्यमिव वधेण, स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशन-दैदशूको ददंश तम् । स तु ध्यानसुधामग्नो, न तद्बाधामजीगणत् ।। ५३ ॥ दिव्यरूपं ततः कृत्वा, द्युतिद्योतितदिङ्मुखम् । सुरः पौषधशालायां, विवेशैवमुवाच च ॥ ५४॥ धन्योऽसि कामदेव ! त्वं, देवराजेन संसदि । प्रशंसाऽकारि भवतो-सहिष्णुस्तामिहागमम् ॥ ५५॥ प्रभवः प्राभवेणापि, वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं, नानारूपभृता मया ॥ ५६ ॥ त्वां यथाऽवर्णयच्छक-स्तथैवासि न संशयः । क्षम्यतामपराधो मे, परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं, स देवो देवसद्मनि । कामदेवोऽपि शुद्धात्मा, प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तम-श्लाषिष्ट स्वयं प्रभुः । सभायां भगवान् वीरो, गुरखो गुणवत्सलाः ॥ ५९॥ कामदेवो द्वितीयस्मिन्नह्नि पारितपौषधः । त्रिजगत्स्वामिनः पाद-वन्दनार्थमथागमत् ॥ ६ ॥ जगद्गुरुरभाषिष्ट, गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेव-मुपसर्गान् विसोढवान् ॥ ६१॥ सर्वसङ्गपरित्यागाद्, यतिधर्मपरायणैः । तद्विशेषेण सोढव्या, उपसर्गा भवादृशैः ॥ ६२ ।। For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा र्णवः ॥५३॥ * दृढपहारी कथा कर्मनिर्मूलनोपायान् , श्रावकप्रतिमास्ततः । एकादशापि शिश्राय, कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ सैलेखनां कृत्वा, प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः, कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणामे विमानेऽभूद्, चतुष्पल्यस्थितिः सुरः । च्युत्वा ततो विदेहेषत्पद्य सिद्धि ब्रजिष्यति ॥६५॥ यथोपसर्गेऽपि निसर्गधैर्यात् , स कामदेवो व्रततत्परः सन् । लाध्योऽभवत् तीर्थकृतां तथाऽन्ये-ऽप्येवंविधा धन्यतमाः पुमांसः ।। ६६ ॥ इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता कामदेवश्रावककथा संपूर्णा. ३३ जिनवचनभावनायां दृढप्रहारीकथा. कस्मिश्चिन्नगरे कश्चिदा-सीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् , प्रावर्त्तत स पापधीः ॥१॥ आरक्षपुरुषैरेष, ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येन-चौरपल्ली जगाम च ॥ २ ॥ नृशंसचरितैस्तै-रात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना, पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्न-वसानमुपेयुषि । तत्पुत्र इति तत्स्थाने, स बभूव महाभुजः ॥४॥ निष्कृपं प्रहरत्येष, सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति, नाम्ना निजगदे जनैः॥ ५॥ YE REPRENERREDEEMBERee ॥५३॥ For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 聯強聯端端张继继器端端暴露幾號幾號晓晓张继樂器器装袋 अन्येद्यविश्वकुद्राक-लुण्टाकभटपेटकेः । स कुशस्थलनामानं, ग्रामं लुण्टयितुं ययौ ॥ ६॥ ब्राह्मणो देवशमति, तत्र दारिथविद्रुतः । अवकेशीफलमिव, क्षीरानं याचितो कैः॥७॥ पर्यट्य सकले ग्रामे, क्वापि क्वापि स तन्दुलान् । क्यापि क्यापि पयोऽभ्यर्थ्य, परमान्नमपीपचत् ॥ ८॥ नद्यां स्नातुं ययावेष, यावत्तावत् तदोकसि । ते क्रूरतस्कराः पेतु-दैवं दुर्बलघातकम् ॥९॥ तेषामेकतमो दस्यु-रपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव, तदादाय पलायितः ॥ १० आच्छिद्यमाने तस्मिंस्तु, पायसे जीवितव्यवत् । क्रन्दन्ति डिम्भरूपाणि, गत्वा पितरमृचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं, दस्युचुन्देन पायसम् । जहे प्रसारितदृशा-मनिलेनेव कजलम् ॥१२ ।। तदाकर्ण्य वचो विप्रः, क्षिप्रं दीपः क्रुदग्निना । यमदूत इवादाय, परिधं पर्यधावत ॥ १३ ॥ सरोषराक्षसावेशा-समुत्पादितदोर्बलः । हन्तुं प्रववृते दस्यून , परिघेण पनिव ॥ १४ ॥ तेनावकरवत्साक्षा-क्षिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन् , दधावे तस्करेश्वरः ॥ १५ ॥ तस्यापि धावतो दैवा-गतिविघ्नविधायिनी । निरोधुं दुर्गतिमिव, मार्गे गौरन्तरेऽभवत् ।। १६ ॥ करालकरवालैक-प्रहारेण वराकिकाम् । जघान नृजघन्यस्तां, चण्डाल इव निघृणः ॥१७॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवा-पातयत्खङ्गयष्टिना ॥१८॥ आः पाप निष्कृप कृतं, किमेतदिति वादिनी । बाला मासवती तं चा-भ्यगात् द्विजकुटुम्बिनी ॥१९॥ तस्या वृक इव च्छाग्या, गुर्विण्याः सोऽतिदारुणः । कुष्माण्डदारमुदरं, दारयित्वा द्विधाकरोत् ॥२०॥ For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥५४॥ www.kobatirth.org ततो जरायुमध्पस्थं, तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं निरैक्षिष्ट, लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य, तस्य विह्वलचेतसः । कृपा गतकृपस्यापि, जज्ञे वल्कमिवाश्मनः ॥ २२ ॥ ततो द्दा तात तातेति, हा मातर्मातरित्यपि । विलपन्तः समाजग्मुस्तत्कालं द्विजबालकाः ॥ २३ ॥ नग्नान् भुग्नानतिक्षामान्, श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान्, सानुतापमचिन्तयत् ॥ २४ ॥ हा मता निर्घृणेन, दरिद्रौ दम्पती मया । अमी बाला हतास्तोय - शोषे जीवन्ति किं झषाः ॥ २५ ॥ क्रूरेण कर्म्मणानेन नेष्यमाणस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदङ्कारान्साधूनुद्यान ऐक्षत ॥ २७ ॥ त्वोवाचेत्यहं पाप्मा, भाष्यमाणोऽपि पाप्मने । पङ्किलः स्पृश्यमानोऽपि पङ्किलीकुरुते परम् ॥ २८ ॥ येषामेकतरमपि नरकायैव तान्यहम् | ब्रह्मस्त्रीभ्रूणगोघात - पातकान्यकृपो व्यधात् (म्) ।। २९ ।। मामीदृशमपि त्रातुं, साधवो यूयमर्हथ । मेघानां वर्षतां स्थान-मस्थानं वा न किञ्चन ॥ ३० ॥ अथ ते साधवस्तस्मै, यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः, पापभीरुस्तमाददे ॥ ३१ ॥ भोये तत्र यत्रा मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्ति, सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स, विजहार महामनाः ॥ ३३ ॥ स एवायं कृतच्छद्या, पापः पापीयसामहो । इत्यतयेत लोकेन, स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणद्विजघात्येष, इति लोकेन जल्पता । विशन् गृहेषु भिक्षार्थं, श्वेव लोष्टैरकुटचत ॥ ३५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***** दृढप्रहारी कथा ॥ ५४ ॥ Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्मार्यमाणः सतत्पापं प्रतिवासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म, किंवा सत्त्वस्य दुष्करम् || ३६ | क्वचित्प्रातः ववचिन्मध्यदिने सायमपि क्वचित् । स्मार्यमाणः स तत्पापं, कुत्राप्यहि न भुक्तवान् ॥ ३७ ॥ लोभिर्यष्टिभिः पांशु-वृष्टिभिर्मुष्टिभिर्जनाः । यजघ्नुः सोऽधिसेहे तत्सम्यक् चैत्रमभावयत् ॥ ३८ ॥ आत्मन् या कृतं कर्म्म, तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं, फलं तादृक्षमाप्यते ॥ ३९ ॥ यदमी निरनुक्रोश- माक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा, तन्ममेयं कर्मनिर्जरा ॥ ४० ॥ मय्याक्रोशाः प्रमोदाय, यथैषां मे तथैव हि । यत्प्रीत्या सहमानस्य, कर्म्मक्षयविधायिनः ॥ ४१ ॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त, दुर्लभः सुखसङ्गमः ॥ ४२ ॥ अमी मदीयं दुष्कर्म-प्रन्थि परुषभाषितैः । क्षारैखि चिकित्सन्तो, नितान्तं सुहृदो मम ॥ ४३ ॥ कुर्व्वन्तु ताडनं हन्त, ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो, मलिनत्वमपोहति ॥ ४४ ॥ कर्षन् दुर्गतिगुप्तेर्मों, स्वं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै, प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति, निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्योऽपरः परमबान्धवः ॥ ४६ ॥ धवन्धादि हर्षाय, यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतु-रेषां दुनोति माम् ॥ ४७ ॥ केचित्परेषां तोषाय, त्यजन्त्यर्थान्वपूंष्यपि । एषां प्रीतिदमाक्रोश - हननादि कियन् मम ॥ ४८ ॥ तर्जितोऽहं हतो नाऽस्मि, हतो वा नाऽस्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥ ४९ ॥ आक्रोशवागधिक्षेपो, बन्धनं हननं मृतिः । सयं श्रेयोऽर्थिना सर्व, श्रेयो हि बहुविघ्नकम् ॥ ५० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा व: | कालिकाचार्यकथा 器等路器继器端錄器端端端器端器器器器錄器錄器器器蒂蒂 एवं भावयता तेन, गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्म-राशिः कक्ष इवाग्निना ॥ ५१ ।। अम्लानं केवलज्ञान-मथ लेभे सुदुर्लभम् । अयोगिकेवलिगुण--स्थानस्थो मोक्षमाप च ॥५२॥ योगप्रभावेण दृढपहारी, यथेष मुक्त्वा नरकातिथित्वम् । पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥५३॥ इतिश्री मुद्रित-योगशास्त्रवृत्तित उद्धता दृढपहारीकथा सम्पूर्णा. ३४ सत्यव्रतत्राणोपरि कालिकाचार्यकथा. अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रुर्महीपतिः॥१॥ रुद्रेति नामधेयेन, ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन, तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो, द्यूतमद्यप्रियः सदा । सेवितुं तं महीपालं, प्रवृत्तो वर्त्तनेच्छया ॥३॥ राज्ञा प्रधानीचक्रेऽसौ, छायावत्पारिपार्श्वकः । आरोहायोपसर्पन्त्या, विषवल्लेरपि द्रुमः ॥४॥ विभेद्य प्रकृतीरेष, राजानं निरवासयत् । पापात्मानः कपोताच, स्वाश्रयोच्छेददायिनः ॥ ५॥ तस्य राज्ञो दुरात्माऽसौ, राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि, क्रामत्युच्छीर्षकावधि ॥ ६ ॥ पशुहिंसोत्कटान् यज्ञान-ज्ञो धर्मधिया व्यधात् । धूमर्मलिनयन् विश्वं, स मूरिख पातकैः ॥७॥ 卷聯幾號聯张继器端端端帶晓晓柴柴柴柴端寨器继继器端能强 For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 需辦张寨亲亲亲亲亲亲亲亲亲亲亲聚亲亲密亲密 विहरन् कालिकार्याख्य-श्राचार्यस्तस्य मातुलः । तत्राजगाम भगवान-ङ्गवानिव संयमः ॥ ८॥ तत्समीपमनापित्सु-दत्तो मिथ्यात्वमोहितः । अत्यथै प्रार्थितो मात्रा, मातुलाभ्यर्णमाययौ ॥९॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम् । आचार्य यदि जानासि, यज्ञानां ब्रूहि किं फलम् ॥१०॥ उवाच कालिकाचार्यो, धर्म पृच्छसि तच्छृणु । तत्परस्य न कर्त्तव्य, यद्यद्विप्रियमात्मनः ॥११॥ ननु यज्ञफलं पृच्छामी-ति दत्तोदिते पुनः । मूरिस्चे न हिंसादि, श्रेयसे किन्तु पाप्मने ॥ १२ ॥ पुनस्तदेव साक्षेप, पृष्टो दत्तेन दुर्धिया । ससौष्ठवमुवाचार्यो, यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेव--मिह कः प्रत्ययो वद । आर्योऽप्युचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तभू-रुणीकृतलोचनः । भूताविष्ट इबोवाच, प्रत्ययोवापि को ननु ? ॥१५॥ अथोचे कालिकार्योऽपि, श्वकुम्भीपचनात्पुरः । तस्मिन्नेवाहथकस्मात्ते, मुखे विष्ठा प्रवेक्ष्यति ॥ १६ ॥ रोषाद् दत्तो जगादेदं, तब मृत्युः कुतः कदा । न कुतोऽपि स्वकाले द्या, यास्यामीत्यवदन्मुनिः ॥ १७ ॥ अमुं निरुद्ध दुर्बुद्धि-मिति दत्तेन रोषतः । आदिष्टैः कालिकाचार्यो, रुरुधे दण्डपूरुषैः।। १८ ॥ अथ दत्तात् समुद्विनाः, सामन्ताः पापकर्मणः। आहनाचं नृपं तस्मै, दत्तमर्पयितुं किल ॥१९॥ दत्तोऽपि शङ्कितस्तस्थौ, निलीनो निजवेश्मनि । कष्ठीरवरवत्रस्तो, निकुञ्ज इव कुञ्जरः ॥२०॥ स विस्मृतदिनो दैवा-दागते सप्तमे दिने । बहिनिर्गन्तुमारक्ष-राजमार्गानरक्षयत् ॥२१॥ तत्रैको मालिकः प्रात-विशन् पुष्पकरण्डवान् । चक्रे वेगातुरो विष्ठां, भीतः पुष्पैः प्यधत्त च ॥ २२ ॥ For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा हनि हनिष्यामि, पशुवन्मुनिपातितरण सा । दत्तस्य प्राविशन्चास्य नावले स्वगृहं प्रति ॥ २ | चण्डरुद्राचार्यकथा णेव: ॥५६॥ 後榮騰騰飛幾號器器藤除聯端器器器藤藤藤聯樂器绕藤聯端柴 इहानि हनिष्यामि, पशुवन्मुनिपांसनम् । चिन्तयनिति दत्तोऽपि, निर्ययौ सादिभिर्वृतः ।। २३ ॥ एकेन वल्गताश्वेन, विष्ठोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये, नासत्या यमिनां गिरः ॥ २४ ॥ शिलास्कालितवत्सद्यः, 'लथाङ्गो विमनास्ततः । स सामन्ताननापृच्छय, ववले स्वगृहं प्रति ॥ २५ ॥ नाऽस्मन्मन्त्रोऽमुना ज्ञात, इति प्रकृतिपूरुषैः । गृहमप्रविशन्नेव, बद्धवा दः स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो, निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स, निशात्यय इवार्यमा ॥ २७ ॥ सोहिः करण्डनिर्यात, इव दूरं ज्वलन् क्रुधा । दत्तं श्वकुम्भ्यां नरककुम्भ्यामिव तदाक्षिपत् ॥ २८ ॥ अधस्तात्ताप्यमानायां, कुम्भ्यां श्वानोऽन्तरा स्थिताः । दत्तं विदः परमाधार्मिका इव नारकम् ॥ २९ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यव्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥ इति श्रीमुद्रित-योगशास्त्रवृत्तित उद्धता कालिकाचार्यकथा सम्पूर्णा. ३५ सुविनेयानां मोक्षदायित्वे चण्डरुद्राचार्यकथा. उज्जयिन्यां पुरि स्नात्रो-याने नंदनसनिमे । चंडरुद्राभिधः मूरिः, सगच्छः समवासरत् ॥१॥ ऊनाधिकक्रियादोषान् , स्वगच्छीयतपस्विनाम । दर्श दर्श स चाकुप्यत् , प्रकृत्याप्यतिरोषणः ॥२॥ 继錄器端端樂器等盛器器器鑑器端端端樂器端端端器聽器端 | ॥५६॥ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते ॥३॥ ध्यात्वेति मूरिरेकांते, तस्थौ सद्धथानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥ ४॥ युग्मम् इतश्चोजयिनीबासी, व्यवहारिसुतो युवा ॥ आगाकुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५॥ साधून् दृष्ट्वा परीहास-पूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवंतो मे, धर्म ब्रूत सुखाकरम् ॥६॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे । ततो भूयः स निग्रंथान् , सोपहासमभाषत ॥ ७॥ दौर्भाग्याभार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवांभोधि-तारकं दत्त मे व्रतम् ॥ ८॥ धूतः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः । तद्धृष्यतामसौ सम्यक, चिंतयित्वेति ते जगुः॥९॥ गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥१०॥ श्रुत्वेति सवयस्योऽथ, सोऽव्रजन्मरिसन्निधौ । अब्रवीत्तं च वैदित्वा, सोपहासं कृताअलिः ॥११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रवाजय मां स्वामि-स्तिष्ठामि ससुखं यथा ॥१२॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिजंगौ व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषष्णास्त-द्वयस्यास्तमथाभ्यधुः। मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ॥१५॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् । कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः ॥ १६ ॥ प्रमादसंगतेनापि, या वाक प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७ ॥ For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथागवः चण्डरुद्राचार्यकथा 崇盛幾號號號晓嚴密監聽罷跳跳跳跳端器蒸笼號器踏號跳號藥 नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति घुमणि को हि, विनायासमुपस्थितम् ॥१८॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्या विषादिनः ॥ १९ ॥ विनेयोऽथावदत्यरिं, भगवन् ! बंधवो मम । श्रामण्य मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २० ॥ गच्छो महानसौ गच्छन् , प्रच्छन्नमपि यजनैः । ज्ञायते तद् द्वयोरेवा-ऽऽवयोर्गमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय । यथा रजन्यां गच्छामः, सोऽग्यालोक्य तमाययौ ।। २२ ॥ प्रतस्थेऽथ निशीथिन्यां, मूरितनशिष्ययुक् । पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ २३ ।। अपश्यन्निशि वृद्धत्वात् , स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोपभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गों, न व्यलोकीति विब्रुवन् ! दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ॥ २५ ॥ तत्प्रहारस्फुटन्मौलि-निगच्छद्रधिरोऽपि सः । न व्यब्रवीनाप्यकुप्यत् , प्रत्युतैवमचिंतयत् ।। २६ ॥ स्वगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः । अधन्येन मया दुःख-भाजन विहिता हहा ! ॥ २७ ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः केपि धीधनाः । आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ।। २८ ॥ स्थावादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी । ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९ ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् ॥ ३०॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥३१॥ ततः शांतरसाचांत-स्वांतः सूरिचिंतयत् । अहो ! नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥३२॥ 张继聪晓验器端游能器鉴藏晓晓聽器聽器端帶路黨继器踏染 For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******** www.kobatirth.org क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् । नातनोद्वाङ्मनोदेहे वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रव्रजितस्यापि, रोपदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रवलकोपताम् ! ॥ ३४ ॥ इयच्चिरं सुदुष्पालं, पालितं मयकाव्रतम् । परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् ॥ ३५ ॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः । एवमुत्कटरुपोऽपि गुरोः स्यु- मोक्षदाः सविनयाः सुविनेयाः ॥ ३६ ॥ इति श्रीमुद्रित - उत्तराध्ययन सूत्रवृतित उद्धता चण्डरुद्राचार्यकथा संपूर्णा. ३६ क्षुधापरीष हस्तिमित्रकथा अस्त्यत्र भरते स्वर्ग-जयिन्युजयिनी पुरी । हस्तिमित्राभिधः श्रेष्ठी, तत्राभृद्भूरिभृतिमान् ॥ १ ॥ सौभाग्यसेवधिर्दक्षाव — धिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, स्वप्राणेभ्योऽपि वल्लभा ॥ २ ॥ संसारासारतां ध्यायं स्ततो वैराग्यवानसौ । प्रात्राजीत् हस्तिभूत्याह - पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुञ्जयिन्याः, प्रस्थितौ सह साधुभिः । प्रति भोजकटं यान्ता - वराण्यानीमवापतुः ॥ ४ ॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् । भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५ ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् । स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः हस्तिमित्र कथा ॥५८॥ 带张张张张柴柴部弗张柴柴燃染源部张张华张张张路器 यूयं व्रजत कान्तार-पारश्च प्राप्नुत द्रुतम् । अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ॥७॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा । त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः। तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥९॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा । तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्सेवधिः ॥१०॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् । तन्मामुत्पाटय मा यूय, मुधा बाधामवाप्स्यथ ! ॥११॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे वने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ १२॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् । स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ।। १३ ॥ स्थातुकाममपि स्नेहा--सहादायाथ तत्सुतम् । प्रस्थिता मुनयो हस्ति-मित्रस्त्वस्थाद्गुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वश्चयित्वा मुनीनगात् । पितुः समीपं स्नेहो हि, निमन्त्राकर्षणं मतम् ॥ १५॥ ततस्तातोऽवदत्पुत्र !, न शोमनमदः कृतम् । मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ॥१६॥ प्रासुकान्नोदकादीनां, दाता नास्तीह कोऽपि यत् । क्षुत्तृषाविवशस्तस्मा वमप्यत्र विपत्स्यसे ! ॥ १७ ॥ ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह । परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् ! ॥ १८ ॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः । स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥१९॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेद तम् । प्रयुक्तावधिरज्ञासी-सुरोऽपि प्राग्भवं निजम् ॥२०॥ अद्राक्षीच्च वपुः स्वीयं, तत्रस्थं तनयञ्च तम् । ततस्तत्कृपया स्वाङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१॥ ॥५८॥ For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भिक्षायै बत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् । उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोच्चैः प्रोच्य तत्राथ तस्थुषे । तस्मै भिक्षामदावृक्षा -- न्निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् । कृताहारञ्च तं स्नेहा-द्वार्त्तयामास सर्वदा ॥ २५ ॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्बणम् । ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् । वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ २७ ॥ अटव्यां चाययुस्तस्यां क्षुल्लकं ददृशुश्च तम् । क तिष्ठसि ? कथं भुङ्क्षे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ आवादीत्सोऽथ तिष्ठामि सर्वदा पितुरन्तिके । वृक्षनिर्गतहस्ताच्च, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहार, वृद्धः किं जीवतीति ते । तं वीक्षितुं गताः शुष्क -मद्राक्षुस्तत्कलेवरम् ॥ ३० ॥ ततस्ते व्यमृशन्नूनं हस्तिमित्रोऽभवत्सुरः । कृपयाऽन्नादिदानेन तेनैवायमरक्ष्यत ॥ ३१ ॥ अत्राहुः केsपि बालेन, न सोढः क्षुत्परीषहः । वृद्धेन स पुनः सोढो, धैर्याघरीतभूभृता ॥ ३२ ॥ अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः । यन्नासौ प्रासुकालाभेऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वा - ऽऽहारलाभं सुधाशनात् । आलोचितः प्रतिक्रान्तो विजहार सहर्षिभिः ॥ ३४ ॥ परीषहो दुर्विषो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा | धर्मशर्ममुनिकथा णव: ॥५९॥ ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ॥ ३५ ॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता हस्तिमित्रकथा संपूर्णा. ३७ तृट्परिपहे धर्मशर्ममुनिकथा अभूदुञ्जयिनीपुर्य्या, धनमित्राभिधो वणिक । धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥ १॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान धनः । पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥२॥ स्वस्मिन् परे च सहितो, सहितौ तौ प्रतिव्रजैः । प्रस्थितावेलगपुराऽवनि मध्यान्दिनेऽन्यदा ॥३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः । पिपासापीडितो बालः, स चचाल शनैः शनैः ॥४॥ मुनयोऽन्येऽग्रतो जग्मु-धनमित्रमुनिः पुनः । पश्चाच्चचाल सनोस्तत्-प्रेमपाशनियन्त्रितः॥५॥ मार्ग तत्राययौ रंग-तरङ्गाथ तरङ्गिणी । ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभार ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥७॥ तदिदानी नदीनीरं, पीत्वोदन्या निहन्यताम् । निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥८॥ यदुक्तं-'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा । 發器端端端藥鱗器幾端端樂端端端端端樂樂樂器器錄器錄器端 ॥५९॥ For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Shri Kailassagarsuri Gyanmandir 發器端端端端樂器禁馨器等器器端端端器端端端端帶端端遊樂 घनाम्बुना राजपथेतिपिच्छिले, कचिबुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमां, तदुल्लङ्ध्य कथञ्चन । पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥१०॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मदर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११ ।। हीमान् कुर्वन्नकार्य हि, स्वच्छायातोऽपि शङ्कते । तद्दर्शनपथादस्या-पसरामि शनैः शनैः ।। १२ ॥ ध्यात्वेति स पुरोऽचालीत् , क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः॥१३॥ अन्ये वाहरुदन्या नि-बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्क-श्वेतसीति व्यचिन्तयत् ।। १४ ॥ पिबाम्यनादेयमपि, नादेयं वारि साम्पतम् । प्रायश्चित्तं ग्रहीष्यामि, पश्चात्सद्गुरुसन्निधौ ॥१५॥ विमृश्येति समुत्पाद्य, पातुमअलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिबामीमान् कथं जीवा-नहं विज्ञातजेनगीः । उदबिन्दौ यदेकत्रा-ऽसङ्ख्यजन्तून् जिना जगुः ॥ १७॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः। नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् ॥१८॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ॥ १९ ॥ सजीव जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैनद्यां, स मुमोचाञ्जलेर्जलम् ।। २० ॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ।। २१ ॥ धर्मस्थैर्य दधच्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च ।। २३ ॥ For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णवः ॥६ ॥ अन्वगाद्धनमित्रपिताना, मुनीनामनुकम्पयादिन् । सुधाकुण्डेभ्य आन्तिमगोकुलम् ॥ अयोदन्यागत्य तक्रादि, साधवा जे । उल्लयारण्यमा जिज्ञापयिषुः सो धर्मशममुनिकथा 柴柴柴部染染率染染染際茶器等茶出张张张张继张染部举婆 अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४ ॥ [युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ।। २५ ॥ तेभ्योऽधिगत्य तक्रादि, साधवः स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः ॥ २६ ॥ बिहरन्तः मुखेनैवं, तत्कृते बजिकाब्रजे । उल्लचचारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विष्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः॥ २८ ॥ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिका तत्रा-ऽपश्यत्स्वां न तु गोकुलम् ॥ २९ ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अबदद्विण्टिकालाभ, गोकुलादर्शनं च सः॥३०॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् , स सुरः कान्तिभासुरः । विहाय पितरं सर्वान् , मुनीनऽन्याननाम च ॥ ३२॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभिस्ततः । स्वीयं व्यप्तिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३॥ सजीवाऽम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ । तत्पूर्वभववप्ताऽषि, साधुरेष न वन्द्यते ॥ ३४ ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ । यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ॥३६ ॥ स एव हि पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्तयेत् ॥ ३७॥ धनशर्मसुपव-मुदीर्यागात्रिविष्टपम् । साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥ 密密密密够游游涨涨涨涨茶茶器茶器张密密強強強強強強強 ॥६॥ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir 带带带带亲亲亲亲亲亲亲亲亲张张张张张张张带张张张张密 क्षल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः ॥३९॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता . धर्मशर्ममुनिकथा सम्पूर्णा. ३८ शीतपरिषहे साधुचतुष्ककथा. पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः । सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः॥१॥ भद्रबाहुस्वामिपार्श्वे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सत-संवेगाः प्राव्रजन मुदा ॥ २ ॥ गुरुशुश्रूषणात्पार-दृश्वानस्ते श्रुतोदधेः । एकाकित्वविहाराख्यां, प्रतिमा प्रतिपेदिरे ॥३॥ कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् । तृतीय एव प्रहरे, कार्य कार्य समाहितः॥४॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः । तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ॥ ५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले । परेद्यवि पुरं राज-गृहं पुनरूपाययुः ॥ ६॥ तदा च तुहिनव्यूहैः, पीडयन् जगतिजनम् । पत्रपुष्पफलोपेतान् स्थाणून् , कुर्वन् महीरुहान् ॥ ७ ॥ तटाकान्यपि सर्वाणि, स्त्यानयनाज्यवनिशि । निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् । कृशानुसेविनं कुर्वन् , सबै श्रोत्रियवजनम् ॥९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् । हेमन्ततः प्रववृते, विश्वं हेममयं सृजन् ॥१०॥ (चतुर्भिः कलापकम्) For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः साधुचतुष्क कथा ॥६॥ हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे । आहारार्थ समाजग्मुः, प्रहरेऽवस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् । पृथग पृथग न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ १२ ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ । द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३ ।। तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोऽभवत् । कायोत्सगै ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ (युग्मम् ) तेष्वद्रिकन्दराद्वार-संस्थितस्य तपस्विनः । उच्चैः स्थित्वादलग-च्छीतमत्यन्तदारुणम् ॥ १५ ॥ पतत्तहिनसम्पर्क-शीतलैः शैलमारुतैः । कायश्चकम्पे तस्योच्चै-न किश्चिदपि मानसम् ॥ १६ ॥ स शीतवेदनां सम्यक, सहमानो महामुनिः । यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् । ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ॥ १८॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् । शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ।। १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा । ततः स प्रहरे तुर्य, परासुत्वमगान्मुनिः ॥२०॥ चत्वारोऽपि प्राज्यधैर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषोति शीतम् । इत्थं सर्वैः साधुभिस्त्यक्तकाम--स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ २१ ॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्ता साधुचतुष्ककथा सम्पूर्णा. 答錄器端器端端器端端端端器端端端藥聯號跳號號號樂器端染 ॥६॥ For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९ उष्णपरीषहे अरहन्नकमुनिकथा. अलक्ष्मीकुलागार, नगरी तगरामिधा । दत्तप्रमोदस्तत्रासी- दत्तनामा वणिग्वरः ॥ १ ॥ स भद्राभार्यया साकं भुआनः सुखमुत्तमम् । अरहन्नकनामानं पुत्ररत्नमजीजनत् ॥ २ ॥ धर्ममाईतमाकर्ण्या -ऽर्हन्मित्राचार्यसन्निधौ । विरक्तो व्रतमादत्त दत्तः पत्नीसुतान्वितः ॥ ३ ॥ दत्तोsरहन्नकं स्नेहा--दिष्टैर्भोज्येरपोषयत् । कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥ ४ ॥ उत्तमर्ण इवान, किमयं पोप्यतेऽन्वहम् । समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ ५ ॥ ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेध्धुं केन शक्यते ? ॥ ६ ॥ युग्मम् निदाघसमयेऽन्येद्यु- दत्तः साधुर्व्यपद्यत । तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७ ॥ ततोऽन्ये संयतास्तात - विरुहातुरचेतसे । तस्मै द्वित्रान् दिनान् याव- दानीयाहारमार्पयन् ॥ ८ ॥ अथ तं यतयोsवोचन् भिक्षार्थं पर्यट स्वयम् । नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९ ॥ दग्धोपरिष्टात् पिटको--पमां वाचं निशम्य ताम् । चचाल विमनाः सोऽय, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः । तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११ ॥ ग्रीष्मार्क किरणोत्तप्त-- रेणुकानिकरेण सः । अदह्यत पदोर्चा, मौलौ च तपनांशुभिः ॥ १२ ॥ पश्चात्स्थितोऽन्यसाधुभ्य — स्तृपा शुष्यन्मुखाम्बुजः । महेभ्यसदनच्छायां विश्रामाय स शिश्रिये ॥ १३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथार्णवः ॥६२॥ अरहन्नकमुनिकथा 聯盛號幾號器帶晓遊樂器器端端拳崇器端器樂器樂器器端: सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी । धनाढ्यवणिजो भार्या--ऽपश्यत्प्रोषितभर्तृका ॥ १४ ॥ अचिन्तयच्च सा रूप-महो ! अस्य मनोहरम् । यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥१५॥ तदमुं रमयित्वा स्वं, करोमि सफलं वयः । ध्यात्वेति प्राहिणोद् दासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । सापि हर्षभरोदञ्च-कुचकुम्भा तमभ्यगात् ॥ १७॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा । समग्रसुभगोत्तंस !, किं याचसि भवानिति ॥ १८ ॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे । ततः सा व्यामृशत्स्मेर-स्मरापस्मारविह्वलो ॥ १९ ॥ वशीकरोम्य, स्निग्ध-मधुराहारदानतः ।। स्वादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ॥ २० ॥ ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् । सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ २१ ॥ पश्यन्ती स्निग्धया दृष्टया, सा प्रपच्छेति तं पुनः । युवत्वेऽपि त्वया तीव्र, किमर्थ व्रतमाददे ॥ २२ ॥ मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे । सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३ ॥ यद्येवं तन्मया साई, भुक्ष्व वैषयिकं सुखम् । पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ॥२४ ।। कुरूप-दुःस्थ-स्थविर-कर्कशाङ्ग-जनोचिताम् । इमां कष्टक्रियां मुञ्च, मुधा स्वं वश्चयस्व मा ।। २५ ॥ इदं गृहमियं लक्ष्मी-स्य परिजनोऽखिलः । सर्वमेत्तत्तवायत्तं, यदि त्वं स्वीकरोपि माम् ।। २६ ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः । अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो, बार्द्धके तां समाचरेः ॥ २८ ॥ ॥६२॥ For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 美樂器端端樂端端端樂器錄器錄器錄器錄器藥鱗器錄器際號 श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः । भग्नचित्तोऽभवत्को वा, कामिनीमिन भिद्यते १ ॥ २९ ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः ? । किम्पुनस्ताः स्मितस्मेर--विभ्रमभ्रमितेक्षणाः ? ॥३०॥" ततः स्वीकृत्य तद्वाच-मवतस्थे स तद्गृहे । तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥३१॥ अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् । अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि ववापि, नालभन्त तथाऽपि ते । ततस्तन्मातुरार्याया-स्तं तवृत्तान्तमूचिरे ॥ ३३ ॥ वार्ती निशम्य तां पुत्र-शोकेनातिगरीयसा । प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् । सा पुरे सकलेऽभ्राम्य-वृत्ता चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः । तमिस्रणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६॥ दृष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः ? । यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः॥ ३७॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनः । दृष्टाऽरहन्नकेनोच्चै-गवाक्षस्येन साऽन्यदा ॥३८॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् । स समुत्पन्ननिर्वेदः, स्वहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्व-महो ! दुष्कर्मकारिता । यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥४०॥ दुस्सहे व्यसने माता, पातितेयमपीदृशे । स्वात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् । ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥ ४२ ॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः । नमतीति ब्रुवन् वाष्प-प्लुताक्षस्तां ननाम च ॥४३॥ For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा अरहन्नकमुनिकथा णेवः ॥६३ तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदेवमब्रवीत् । एतावन्ति दिनान्यस्थात् , कुत्र पुत्र ! भवानिति ? ॥ ४४ ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् । तं श्रुत्वा सावदद्वत्स !, भूयः स्वीकुरु संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना मेतेषां हेतवे कृतिन् ! । अनन्तदुःखदा मा स्म-स्वीकार्षिनरकव्यथाः ॥ ४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! । ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ ४७ ॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्पतम् । नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभअनम् ।। ४८ ॥ यदाहु:"वरमग्गिम्मि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहिअब्बयभंगो, मा जीअं खलिअसीलस्स ॥ ४९॥" ततः स योगं सावा, प्रत्याख्याय महाशयः । क्षमयित्वाऽखिलान् जन्तू-न्निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणा-न्यादायाऽनशन तथा । गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ।। ५१ ।। युग्मम् धर्मध्यानी पादपोपगमनं प्रतिपालयन् । तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः । व्यलीयत मुहर्त्तन, तत्र म्रक्षणपिण्डवत् ॥ ५३॥ युग्मम् इत्थमुष्णमधिसह्य स पश्चा-इत्तनन्दनमुनिस्त्रिदशोऽभूत् । एवमेतदपरैरपि सम्यग, मर्षणीयमृषिमिर्निरमः ।।५४॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता अरहन्नकमुनिकथा संपूर्णा. ॥६३॥ For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir 198REERBERIES ४० दंशमशकपरीषहे श्रमणभद्रमुनि कथा अस्त्यकम्पा पुरी चम्पा-भिधाना भूवि भूषणम् । तस्यां सान्वर्थनामासी-जितशत्रुमहीपतिः॥१॥ तस्य श्रमणभद्राहा, सूनुः सात्विकपुङ्गवः । युवराजोऽजनि जग-जनाह्लादनचन्द्रमाः ॥२॥ धर्मघोषगुरोः पार्श्व, धर्म श्रुत्वा जिनोदितम् । विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ॥३॥ श्रुताम्भोनिधिपारीणा, स प्रसादाद्गुरोरभूत् । एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥४॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः । शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ॥ ५॥ सूचीखमानवदना-स्तत्र दंशा सहस्रशः । विलग्य कोमले तस्य, शरीरे शोणितं वपुः ॥६॥ निरन्तरं विलग्नेस्तै-दशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥७॥ दशत्सु तेषु तस्योच्चै-वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥ ८॥ अचिन्तयच्च दंशोत्था, व्यथाऽसौ कियता मम । इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥९॥ यतः-“परमाधार्मिकोत्पन्ना, मिथोजाःक्षेत्रजास्तथा । नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनापिन ! ॥१०॥ किञ्च-अन्यद्वपुरिदं जीवाजीवश्चान्यः शरीरतः । जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥११॥ किश्चानेन शरीरेण, स्वल्पकालविनाशिना । यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥१२॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् । रात्रावेव जहाँ प्राणान्, दंशैः शोषितशोणितः ॥१३॥ 蒙蒂蒙盤發器靈器靈蹤器盖茶器露露聽器聽器發器器警器 For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा व: ॥६४॥ गुरुदत्तमहर्षिकथा 梁器梁端蒂諾諾議審議審議器器誘器带器蹤器燃 इति विषय स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् । तदपरैरपि साधुवरैरयं, जिनवचो निपुणैः परिषह्यताम् ॥१४॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता श्रमणभद्रमुनिकथा संपूर्णा. ४१ नैषेधिकीपरीषहे कुरुदत्तमहर्षिकथा अभृत्पुरे गजपुरे, कुरुदत्तसुताभिधः । महेभ्यपुत्रो महता, गुणानामेकमास्पदम् ॥ १॥ स संविनो गुरूपान्ते, प्रव्रज्याधीत्य च श्रुतं । प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥२॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके । तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः॥३॥ ततश्च गोधनं हत्वा, चौरा ग्रामात्कुतश्चन । कुरुदत्तमुतस्यर्षेः, पार्श्वस्थेनाऽध्वना ययुः॥४॥ साधुपार्श्वमथाऽभ्येयु-गोधनान्वेषका अपि । द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनि ॥५॥ ब्रूहि साधो ! पथा केन, जग्मुश्वौराः सगोधनाः । तच्छ्रुत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरं ॥ ६ ॥ ततस्ते कुपिता वारि-क्लिनामादाय मृत्तिकां । मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ॥७॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः । मुनिस्तु तेर्बलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ ८॥ 'सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा । ॥६४॥ For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥९॥ ध्यायन्निति यतिमौंलिं, मनश्चाकम्पयन्नहि । सहित्वा चोपसगै तं, परलोकमसाधयत् ॥ १० ॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाघिसेहे । सकलैरपि साधुभिस्तथाऽसौ, सहनीयो महनीयपादपः॥११॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धृता श्री कुरुदत्तमहर्षिकथा संपूर्णा. ४२ शय्यापरिषहे सोमदत्त-सोमदेवर्षिकथा बभूव पूर्यां कौशाम्ब्या, यज्ञदत्ताभिधो द्विजः । तस्याभूतां सोमदत्त-सोमदेवाभिधौ सुतौ ॥१॥ सोमभूतिमुनेः पार्श्व, तौ द्वावपि महाशयौ । प्राब्राजिष्टां भवोद्विग्ना-चभूतां च बहुश्रुतौ ॥ २॥ अन्यदा स्वजनान् द्रष्टुं, तौ कौशाम्बीमुपेयतुः । स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः ॥३॥ ततस्तावप्यचलता-मभिमालवकं मुनी । पिबन्ति तत्र देशे च, मयं केचिद्विजा अपि ॥४॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थ गतयोस्तयोः । द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥५॥ अन्ये त्वाहुर्ददे ताभि-मद्यमेव यथास्थितम् । तद्विशेषमजानन्ता-वपातां तच्च तावपि ॥ ६ ॥ वपुर्धमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी । जाताऽनुतापो निष्पापो, मिथो व्यमृशतामिति ॥ ७॥ 發驗器聽器聽聽器聽聽器器端器樂器器鉴錄器器端器路端聯發 For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथार्णवः सोमदत्तसोमदेवर्षिकथा ॥६५॥ अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् । सुरामप्यपिबावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८॥ सेवेताकल्प्यमप्येव-माहारार्थी कदाचन । तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ॥९॥ इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ । तावका: पादपोप-गमन मुनिसत्तमौ ॥ १०॥ अकालेऽपि तदा मेघ-वृष्टिज्ञेऽतिभूयसी । पूरयन्ती पयःपुरै-नंदी प्लावितसैकतैः ॥११॥ आरूढश्रमण दारु, ततारोडुपवत्ततः । उत्तेरतुस्ततो नैव, तदापि वतिनौ तु तौ ॥१२॥ सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः । काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छलल्लोलकल्लोल-लोलनान्दोलनव्यथाम् । उल्लोलोत्क्षिप्तकाष्ठौघा-भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां ग्रास-विवाधाञ्चातिदुःसहाम् । तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ १५ ॥ (युग्मम् ) यावजीव विषह्येति, तीवं शय्यापरीषहम् । देवभूवं सोमदत्त-सोमदेवावन्दिताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या-परीषहं यद्धदहार्यधैयौं । तथा विषह्यो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्धृता सोमदत्त-सोमदेवर्षिकथा संपूर्णा. ॥६५॥ For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 张张晓柴柴够继游游带笨涨落露端游能带张密密添藤游 ४३ आक्रोशपरीषहे क्षपककथा. तथाहि काप्यभृत्कश्चि-दनगारो गुणान्वितः । तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥१॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी । कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥२॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽज्यदा मुनिः । जातकोपः समं तेन, योधुं प्रववृतेतराम् ॥ ३॥ क्षुत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना । हत्वा मुष्टयादिभिः पृथ्व्या-मपात्यत तरस्विना ॥४॥ मुहुर्मुहुस्ताडयित्वा, द्विजेन मुमुचेऽथ सः । ततः स्वस्थानमगम-क्षपकोऽपि कथञ्चन ॥५॥ तत्पार्श्वेऽथ विभावयाँ, विभाभिर्भासुरी सुरी । समाजगाम:तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः । अजल्पन्तं च ते साधु-मेवं पप्रच्छ देवता ॥ ७॥ त्वं न जल्पयसि स्वामि-अपराधात्कुतोऽद्य मां ? । ततो वाचंयमोऽप्युच्चैः, प्रत्युवाचेति निर्जरीम् ॥ ८॥ द्विजेन हन्यमानोऽपि, यन्नाह रक्षितस्त्वया । ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥९॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् । तच्छत्वाऽभ्यधाद्देवी, स्मित विच्छुरिताधरा ॥१०॥ युवयोरभवद्युदं, यदान्योन्यविलग्नयोः । तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११ ॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा । कः साधुः ? को द्विजश्चेति, नाज्ञासिपमहं तदा ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् । श्रुत्वेति क्षपकः शान्त--कोपाऽष्टोपोजबीदिति ॥ १३ ॥ 继器端柴柴柴柴柴柴继器鑑錄器暴露器勞蒂柴柴蒂蒂露器拳 For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandir अर्जुनमा जेन कथा र्णवः ॥६६॥ लर्षिकथा सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ॥ १४ ॥ ततो यति त प्रणिपत्य सत्य-भक्त्या निज धाम जगाम देवी। कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्धृता क्षपककथा संपूर्णा. ४४ श्री अर्जुनमालर्षिकथा अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् । मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥१॥ यक्षो मुद्गरपाण्याह्नः, पुराद्राजगृहादहिः । अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ॥२॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः । तं यक्षमर्जुनो भूरि-भक्त्या पूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति । पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥४॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः । यक्षवेश्मस्थिताः प्रेक्षा–मासुः षट् कामिनो नराः ॥५॥ असौ सौन्दर्यवसति-नितार्जुनमालिनः । गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥ ६ ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् । यक्षस्याग्रे वुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥७॥ ॥६६॥ For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि । तंचायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभावत ॥ ८॥ आग-छत्यर्जुनोऽसौ तत्कि मां यूयं विमोक्ष्यथ ? । ततस्ते चिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा–नास्माकं भीरु ! मीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥१०॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि । सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ ११ ॥ स्वभार्या भुज्यमानां तै-र्वीक्ष्याचिन्तयदर्जुनः । एनं यक्ष पुष्पपुजैः पूजयाग्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः, प्रामोम्येतां विडम्बनाम् । तन्निश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते ।। १३॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् । नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्तमिति तं ज्ञात्वा, यक्षस्तदनुकम्पया । प्रविवेशाशु तस्याङ्गेऽछिदत्तद्वन्धनानि च ॥ १५ ॥ सहस्रपलनिष्पन्न, गृहीत्वा लोहमुद्गरम् । तान्नारीसप्तमान् गोष्टी-पुरुषान् पट् जघान च ।। १६ ।। इत्थं प्रतिदिनं नारी-सप्तमान् मानवान स षट् । जघान सतताभ्यासा-दाभं भ्रामं पुराबहिः ॥१७॥ तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगाद्वहिः । यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥१८ ।। अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् । न त्वर्जुनभयात्कोऽपि, जिन नन्तुं ययौ जनः ॥१९॥ तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमजिनागमम् । एवं सुदर्शनः श्रेष्ठी, दध्यौ होच्छ्वसत्तनुः ॥२०॥ अहो ! जगजनाम्भोज-प्रबोधननभोमणिम् । श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाजनः ॥ २१ ॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् । हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ॥२२॥ For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथाणवः ॥६७॥ अर्जुनमालर्षिकथा 继器驚號聯柴柴端端端端端帶端端帶蓋器錄幾號幾號柴榮路 यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् । यास्याम्येवेति स ध्यात्वा, निरगानगराद्वहिः ॥ २३ ॥ अर्जुनोऽपि दधावे द्राग, वीक्ष्यायान्तं सुदर्शनम् । उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ॥ २४ ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् । वीक्ष्येति व्यमृशद्वर्य-स्थर्यधैर्यः सुदर्शनः ॥ २५॥ अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः । तदात्मकृत्यं कुर्वेऽह-मेचं ध्यात्वेति सोऽब्रवीत् ॥ २६ ॥ अर्हत्सिद्धमुनीन जैन, धर्म च जगदुत्तमम् । शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किश्चास्मादुपसर्गाच्चेदद्य मोक्षो भवेन्मम । तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ॥ २८॥ इत्थं निगद्य साकारा-ऽनशनं प्रतिपद्य च । स्मरन् पञ्च नमस्कारान्, कायोत्सगै चकार सः ॥ २९ ॥ सद्यः सुदर्शनाम्यण-मायासीदर्जुनोऽप्यथ । नाशकत्तमुपद्रोत, किन्तु धर्मप्रभावतः ॥ ३०॥ ततस्तं परितोऽभ्राम्य-बलवानर्जुनोऽधिकम् । शशाक शशकः सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्राम भ्राममविश्राम, यक्षः थान्तोऽभवत्ततः। न तु तं द्रष्टुमैशिष्ट, दुदृष्टयार्कमुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्त्वा--ऽर्जुनं यक्षोऽगमत्ततः । अपि देववलाहर्म-बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् । उत्तस्थौ च क्षणादङ्ग मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्प ? क्व स्थितोऽस्मि ?, का दशा मम विद्यते ? । इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ॥ ३५ ॥ सोऽथापाक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् । उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥ ॥६७॥ For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! । मया कृतमिति ध्यायन् , सोऽपृच्छदिति ते पुनः ॥३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! । सोऽभ्यधाच्छीमहावीरं, वन्दनार्थं व्रजाम्यहम् ।। ३९ ॥ तच्छुत्वेत्यर्जुनोऽवादी-इन्दितुं परमेश्वरम् । अहमप्यागमिष्यामि, त्वया सह महामते ! ॥ ४० ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामि-दर्शनोत्सुकदर्शनः ॥४१॥ श्रीवर्धमानतीर्थेश--पादपद्यौ प्रणम्य तौ । सम्यक् शुश्रुवतुर्धर्म--देशनां क्लेशनाशिनीम् ॥ ४२ ॥ देशनान्ते च सर्व. प्रणम्यापच्छदर्जुनः । स्वामिन् ! कथं विशुद्धिर्म, भवेद्वहुलपाप्मनः ॥४३॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्व दुस्तपम् ॥ ४४ ॥ मलं स्वर्णगतं वह्नि-हंसः क्षीरगतं जलम् । यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः॥ ४५ ॥ यथाऽम्बुदा विलीयन्ते, प्रचण्डपवनाऽऽहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ।। ४६ ॥ तन्निशम्यार्जुनः स्वामि-समीपे व्रतमाददे । निर्जराथै व्यहाच्चि, पुरे राजगृहे सदा ॥ ४७॥ निरन्तरं षष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः । साध्वाचारं च सकलं, निष्कलङ्कमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ, दुष्टो दुष्कर्मपितः । धूतों धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्बहुलोकोक्तै-राक्रोशैस्ताडनैस्तथा । स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ (युग्मम् ) "मन्निन्दया यदि जनः परितोषमेति, नवप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि मनुजाः पस्तुष्टिहेतो-दुःखार्जितान्यपि धनानि परित्यजन्ति ॥५१॥ For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः स्कन्दकाचार्यकथा T૬૮ किञ्च "अकोसहणणमारण-धम्मभंसाण बालसुलहाणं । लाभ मष्णइ धीरो, जहुत्तराणं अलाभमि ॥५२॥ इति ध्यायन् स पण्मासीं, सोढाक्रोशपरीपहः । कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् ।। ५३ ॥ ततश्चिरं स प्रतिबोध्य भव्यान् , मुक्तिं ययावर्जुनमालिसाधुः। एतद्वदाक्रोशपरीषहोन्यै-रपि क्षमाढ्थैः श्रमणैर्विषयः ॥५४॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता आक्रोशपरीषहे अर्जुनमालर्षिकथा सम्पूर्णा ४५ वधपरीषहे स्कन्दकाचार्यकथा अभून्नगर्यो श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी संशिकाऽभवत् ॥ १॥ गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः मुता ॥ २॥ तदा दण्डकभूपोऽभू-त्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽसी-दभव्यः पालकाभिधः ! ॥ ३ ॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ ४ ॥ अन्यदा सुव्रतस्वामी, भव्याम्भोजनमोऽध्वगः । श्रावत्स्यां समवासार्षी-सुरासुरनमस्कृतः॥५॥ धन्यमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्ध-धर्मच प्रत्यपद्यत ॥६॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥ ७ ॥ स च भूपसभामध्ये, कुर्वनिर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे स्कन्दकेन महाधिया ॥ ८ ॥ 路柴柴柴柴端端端晓露端柴柴柴柴樂器樂柴柴柴柴柴柴柴 I૬૮ના Fer Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 然密密密柴柴继张继赛举萃家亲亲爱茶张张张张张张张张张 पापः प्राप ततो द्वेष, पालकः स्कन्दकोपरि। अपकर्तुं पुनः किश्चि-तस्य न प्राभवत्तदा ॥९॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चिता-त्कोपः स्कन्दकगोचरः ॥१०॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः । प्राब्राजीत्स्कन्दका साकं, मानां पञ्चभिः शतैः ॥ ११ ॥ क्रमाबहुश्रुते जाते, स्कन्दके सुब्रतप्रभुः । तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ।। १२ ॥ अन्येयुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति, व्रजाम्यहं स्वसुर्दश-मादेशः स्याद्यदि प्रभोः ॥ १३ ॥ जगी जगत्प्रभुम्तत्रो-त्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो व-स्तच्छुत्वा स्कन्दकोऽवदत् ।। १४ ।। आरधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥ १५ ॥ ततो ब्रूहि प्रभो ! तस्मि-नुपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः। ॥ १६ ॥ स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तन्निशम्येति, व्यमृशभृशमुत्सुकः ॥ १७॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमादद्गत्वा कुम्भकार- कृते स सपरिच्छदः । उद्याने समवासार्षी-त्तमश्रौषीच्च पालकः ॥ १९ ॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ २० ॥ इति दण्डकिराशे चा-पडक्षीणमुवाच सः । जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥२१॥ अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः । साधुवेषधरयुक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितेः शस्त्र-प्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ॥ २३ ॥ (युग्मम् ) 端带杀杀杀求举踪踪踪踪柴柴柴柴柴柴柴柴举举张张德忠 For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा वः स्कन्दकाचायकथा ॥६९ ॥ 张继聯张张继聪张器夢遊婆婆张张密密部张海张婆婆 प्रत्ययश्चेन्न ते स्वामि-अस्मिन्मद्वचने भवेत् । तदा तद्गोपिताखाणि, गत्वोद्यानं विलोकय ! ॥२४॥ एवं व्युद्ग्राहितस्तेन, तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ।। २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्य विद्यते किश्चि-नाऽविमृश्य विधायिनाम् ॥२६॥ पापस्य पालकस्यैव, तानिबद्धयार्पयन्नृपः । यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान प्राप्य मुदितोऽथ सः । संयतान संयतान्मर्त्य---पीडायन्त्रान्तिकेऽनयत् ॥ २८॥ इति प्रोचे च रे ! यूय-मिष्ट स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशामृत्युभीति-विप्रमुक्ता मनस्विनः ॥ ३०॥ गृहीतालोचनाः सम्यक, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ॥ ३१ ॥ मर्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा। द्विधापिनियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ॥३२॥ इत्यादि वदतोत्साह्य--मानाः स्कन्दकमरिणा । अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः! ॥३३॥ युग्मम् क्रूराशयः दूरकर्मा, क्रूरगीः पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान् विनेयान् स्वान् , वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्र-पाचे बद्धमधारयत् ॥ ३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितविन्दुभिः । समन्ताद्भियमाणोऽपि, नाकुप्यत्स्कन्दकः पुनः! ॥ ३६ ॥ किन्तु साम्यसुधास्यन्द-भावितः समयोचितैः । वाक्यैर्निर्यामयामास, ताने स महाशयः! ॥ ३७॥ "भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः । विदनिति वपु शेऽप्यन्तः खिद्येत कः कृती ? ॥ ३८ ॥ 张张张张张张张张张张张张张张崇樂張張举参奉张张张器 ॥६९॥ For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किश्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ॥ ४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः । महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यन्त्रपीडनपीडां ता, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ॥ ४२ ॥ युग्मम् दुतं हतेषु तेनैवं, व्युनपञ्चशतर्षिषु । एक क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥ ४३ ॥ अनुकम्प्यमिमं बालं, पीडयमानम् निरिक्षितुम् । नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः ! ॥ ४४ ॥ तच्छुत्वा पालकस्तस्य, भूरिदुःखविधित्सया । गुरोः पश्यत् एव द्राक, प्राक तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधाऽऽसार-शान्तकमैहुताशनः । बालः सोऽपि महासच्चो, महानन्दमविन्दत ! ॥ ४६॥ तद्वीक्ष्य स्कन्दकाचार्यः, युद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।। ४८ ॥ अयं भूपोऽपि निग्राह्योऽ-स्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! ॥ ४९ ॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥५०॥ इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये न दृश्यन्तेऽद्य साधवः ! ॥५२॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् । रक्ताभ्यक्तः कर इति, जगृहे गृध्रपक्षिणा ॥ ५३॥ For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandie जैन कथा णवः ||७|| | भद्रमहर्षि कथा 经聯蒂蒂蒂器端端謠樂器器鉴號號號號號號號柴柴音 तद्रजोहरणं च द्राग, भवितव्य नियोगतः । पुरः पुरन्दरयशो-देव्या गृधो न्यपातयत् ॥ ५४ ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोऽर्पितम् ॥ ५५ ॥ चिह्वेन तेन च ज्ञात्वा, सोदरादीन् मुनीन हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६ ॥ रे साधुद्विष्ट ! पापिष्ठ !, विनक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च न झवज्ञा शुभावहा! ॥५७॥ इत्युदियेति दध्यौ चा-धुनाऽहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ॥ ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! ॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्य, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ ६॥ ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एप सोढः ।। सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता स्कन्दकाचार्यकथा संपूर्णा. ४६ तृणस्पर्शपरीषहे भद्रमहर्षिकथा श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः । भद्राभिधोऽभवत्सूनुः, सात्त्विकेषु शिरोमणिः ॥ १ ॥ मुनीनामन्तिके जैनं, धर्म श्रुत्वा विरक्तधीः । स प्रव्रज्यामुपादत्त, क्रमाच्चाऽभूबहुश्रुतः॥२॥ ॥ ७ ॥ For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********* www.kobatirth.org प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा व्रती । विजहार धरापीठे ऽप्रतिबद्धः समीवत् ॥ ३ ॥ अन्येद्युविहरन् सोऽथ, क्वापि राज्यान्तरे गतः । हेरिकोयमिति ज्ञात्वा, जगृहे राजपुरुषः ॥ ४ ॥ कस्त्वं १ केन चरत्वाय, प्रहितोसीति ? जल्प रे ! । पप्रच्छुरिति तं भूयः पुरुषाः परुषाः रुपा ।। ५ ।। व्रती तु प्रतिमास्थत्वा - किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार- दानेन तमतक्षयन् ॥ ६ ॥ निशातखगवतीक्ष्ण-- धारैर्देर्भेश्व तं मुनिम् । गाढमावेष्टय मुक्त्वा च ते दुष्टाः स्वाश्रयं ययुः ॥ ७ ॥ यतेस्तस्यऽऽमिषं बाढं, समन्तादपि तैः कुशैः । विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ ८ ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः । स सम्यगधिसेहे तं तृणस्पर्शपरीपहम् ॥ ९ ॥ लग्ना शूकशिखाऽप्यङ्गेऽङ्गिनां क्षोभाय जायते । स तु दक्षो न चुक्षोभ, मांसमग्नेः कुशैरपि ! ॥ १० ॥ एवं तृणस्पर्शपरीषहं यथा-धिसोढवान् भद्रमुनिर्महाशयः । तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तित: उद्धृता भद्रमहर्षिकथा संपूर्णा ४७ पृथ्वीचन्द्र-गुणसागर - प्रबन्धः गतैकादशो भवः terer कोशले देशेsयोध्या नाम महापुरी । हरिसिंहो नृपस्तत्र तस्य पद्मावती प्रिया ॥ १ ॥ इतः सर्वार्थितश्चयुत्वा, कुसुमायुधनिर्जरः । विमानस्वप्नतः पद्मावती - कुक्षाववातरत् ॥ २ ॥ पूर्णे काले प्रशस्तेऽह्नि, सुखं प्रासूत सा सुतम् । व्यधात् तस्याभिधां पृथ्वीचन्द्र इत्यवनीघवः ॥ ३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः पृथ्वीचन्द्र गुणसागर प्रवन्ध ॥७१ क्रमेणाभ्यस्तसद्विद्योऽ-नवद्यचरितोऽथ सः । अवापत् तरुणीनेत्र-जीवनं यौवनं वयः ॥ ४ ॥ कन्याः षोडश भूपोऽथ, कुमारं पर्यणाययत् । नृसिंहो हरिसिंह-स्तं महामहपुरस्सरम् ॥ ५॥ ज्यायसी प्रेयसी तस्य, मातुलस्य सुताऽभवत् । जयदेवस्य ललित-सुन्दरीत्यभिधानतः ॥ ६॥ पृथ्वीचन्द्रः पुनर्भोग-विमुखः स्त्रीपु नो रतिम् । मनागप्यभजच्चेति, दध्यौ चेतसि सन्ततम् ॥ ७॥ अहो ! पितृभ्यामेषोऽस्मि, रागाब्धौ पातितः कथम् ?। यदेता दयिता नैव, मां विमुश्चन्ति जातचित् ।। ८॥ कथञ्चित् तदुपायेन, प्रेयसीः प्रतिबोध्य ताः । प्रतिपद्ये परिवज्यां, कुर्यां स्वहितमासा ॥९॥ ततोऽमुं निर्मितामन्द-धर्मकर्मेच्छमङ्गजम् । मत्वा मोहादश्रुमिश्र-नयनो जनकोऽब्रवीत् ॥१०॥ वत्स ! स्वच्छमतेऽस्माकं, तावद् वार्धक्यमागतम् । त्वं तु राज्यरमारामासमा-गमपराङ्मुखः ॥ ११ ॥ तद् विचार्य यदत्र स्या-दुचितं कथयाशु तत् । त्वयि राज्यधरेऽद्यापि, यद् वयं राज्यलोलुपाः ।। १२॥ तदेतद्हीकरं लोके, न चायं नः कुलक्रमः । प्राव्रजन् पूर्वजा यन्नः, सर्व राज्यधरेऽङ्गजे ॥१३॥ तत् स्वीकुरु त्वमात्मीयं, राज्यं मा प्रार्थनां वृथा । कानिः स इति श्रुत्वा, तत् पित्रोक्तं तथाऽकरोत् ॥ १४ ॥ ततो निवेशितो राज्ये, पृथ्वीचन्द्रो महामहात् । मोदन्ते स्म जनाः सर्वे, तद्राज्यं विक्ष्य विस्मिताः॥१५॥ अथ पृथ्वीमहेन्द्रेऽस्मिन् , पृथ्वीचन्द्रे पृथुद्युतौ । पृथ्वी शासत्यन्यदैत्य, सुधनाऽऽख्यो वणिग्वरः ॥ १६॥ प्राणमत् प्राभृतेनोवी-पतिं विरचिताअलिः । ते संमान्य नृपोऽपृच्छ-दाश्चयं ब्रूहि किश्चन ॥ १७॥ युग्मम्।। सोऽप्याह कुरुदेशेऽस्मि-नस्ति हस्तिपुरं पुरम् । पुरप्रधानस्तत्रासी-महेभ्यो रत्नसञ्चयः ॥ १८ ॥ ॥७॥ For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समङ्गला प्रिया तस्य, तयोः पुत्रोऽभवद् वरः । तस्मिन् गर्भस्थिते माता, स्वमे क्षीरार्णवं पपौ ॥ १९ ॥ गुणसागर इत्याख्या, पृथिव्यां पप्रथेऽस्य तत् । क्रमेण बर्द्धमानोऽसौ, प्रपेदे मध्यमं वयः ॥ २० ॥ परमाजन्म भोगेषु, विरतो गुणसागरः । चक्रे रमासु रामासु, न मनागपि मानसम् ।। २१ ॥ अथ तत्र पुरेऽभूवन् , महेभ्या अष्ट विश्रुताः । तेषां पुत्र्योऽभवन्नष्टी, तास्तारुण्यमगुः क्रमात् ॥२२॥ अष्टापि ताः सुता वीक्ष्य, कुमारं गुणसागरम् । श्रद्धानुरागास्तत्रोच्चैः, प्रत्यज्ञासुश्च तं पतिम् ॥ २३ ॥ तासां तं निश्चयं ज्ञात्वा, पितरस्ते कनीनिजाः । गुणसागरसंज्ञाय महेभ्यागभुवे ददुः ॥ २४ ॥ वातायनगतोऽन्येधुर्ददर्श गुणसागरः । मूर्त धर्ममिव प्राप्त-शमं वाचंयम जवात् ॥ २५ क्वाप्यपश्यमिदं रूप-मित्यूहापोहसङ्गतः । प्राग् जन्म निजमस्मापीत्-श्रामण्यं च पुराकृतम् ।।२६ ॥ ततो विशिष्टसंवेग-रङ्गसङ्गतमानसः । पितरौ स्माह न स्थातुं, क्षमेऽहं भवचारके ॥२७॥ तत् प्रसद्य व्रतादानाऽनुमति मे प्रयच्छतम् । पाहतुस्तौ वत्स ! किं ते, सांप्रतं यौवने व्रतम् ।। २८ ॥ अथ चेद् वत्स निर्बन्धो, व्रते ते न निवर्तते । तदोद्वाद्य प्रियाः पश्चात् , कुर्यास्तूण स्वमीप्सितम् ॥ २९ ॥ प्रतिपद्य वचः पित्रोः, कुमारो गुणसागरः । महामहेन ता अष्टा-चपि कन्या व्यवाहयत् ॥ ३०॥ पाणीन गृहीत्वा कन्याना-मसौ मातृगृहे स्थितः । प्रावर्त्तत पुरस्तत्र, नाटकं चित्रकृत् तदा ॥३१॥ गुणसागरस्तु नासास्ति-मिताक्षः संयतेन्द्रियग्रामः । दध्यावेकाग्रमना मुनि-भविष्याम्यहं प्रातः ॥३२॥ एवं तपः करिष्ये तथा विधास्यामि गुरुजनविनयम् । व्रतयोगेषु यतिष्ये स्थास्यामि ध्याननियमेषु ॥ ३३ ॥ For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा पृथ्वीचन्द्र | गुणसागर प्रबन्धः ॥७२॥ एवं निभृतं ध्यायन् स्मरन श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयम-मभङ्गसंवेगरससिक्तः ॥ ३४ ॥ उदितोदितविशदतरा-ध्यवसायवशोऽनुसमयमेष मुनिः । निर्दग्धघातिकर्मा, केवलममलं क्षणादापत् ।। ३५॥ प्रणयिन्योऽपि नवास्ताअस्ता-खिलकर्मधर्मसन्तापाः । प्रतिपन्नभावचरणा, इह केवलसंविदमविन्दन् ॥ ३६ ॥ तत्केवलमहिमान, कर्तुमथाजग्मुरनिमिपाधीशाः । नेदुर्दिवि दुन्दुभयो भेजुर्भव्या मुदममन्दाम् ॥ ३७॥ तद्वीक्ष्य रत्नसञ्चयसुमङ्गले अपि तथा सुतवधूनाम् । केवलविभवं ते अपि मुहुर्मुहुस्तदनुमोदनया ॥ ३८ ॥ सातकर्मलाघववशेन सुविशुद्धसंयमरसेन । प्रक्षालितकर्ममले, लेभाते केवलमनन्तम् ॥ ३९ ॥ [ युग्मम् ] इत्येतत् तव नृपते !, विज्ञप्तं सांप्रतं महाश्चर्यम् । भूवल्लभोऽपि तदिदं, निशम्य सम्यग् विभावयति ॥ ४०॥ गुणसागरः स सत्यं, गुणसागर एव येन निजकार्यम् । संसाधितं क्षणेन, क्षयेण दुष्कर्मजालस्य ।। ४१ ॥ जाननप्येष कथं पतितो, राज्याख्यकूटयन्त्रेऽस्मिन् । गुरुजनदाक्षिण्यवशा-दुदास्तिमानात्मकायेऽपि ॥ ४२॥ तदहं कदा प्रपत्स्ये भवमथनी भगवतीं महादीक्षाम् । समशत्रुमित्रवृत्तिः, कदा चरिष्याम्यनिबन्धः ॥४३॥ इति भावनावशात्मा क्षिप्त्वा क्षणतोऽप्यशेषकर्माणि । पृथ्वीचन्द्रमहीन्द्रः प्रपेदिवान् केवलज्ञानम् ।। ४४ ॥ श्रुत्वैतत् तच्चरितं पोडश पृथ्वीपतेः प्रिया अपि ताः । संवेगरङ्गसङ्गतमनसोऽवापुः परं ज्ञानम् ॥ ४५ ॥ हरिसिंहोऽपि महीभृत् , पद्मावत्या समन्वितोऽपि तदा । केवलिवचसा कृतकर्म-निर्जयः केवलमवापत् ।। ४६ ॥ अथ सुधनसार्थवाहो, व्यजिज्ञपत् तं तदा महर्षीन्द्रम् । पृथ्वीचन्द्र भगवंस्तव गुणसागरमहर्षेश्च ॥ ४७ ॥ सोदरयोरिव साम्य साम्यनिधे ! दृश्यते कथमिहेदृक् ? । केवल्यजल्पदभवं कुसुमायुध इत्यहं पूर्वम् ॥४८॥ 继器端端端樂器樂器端端樂器端端樂器器端端端游樂器 ॥७२॥ For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端器等器端藥张继器端端樂器器樂器器端端藥鱗器继继器等 आसीद् गुणमणिसिन्धुर्बन्धुर्मे कुसुमकेतुरिति नाना । स च गुणसागर इत्ययमभूद् यथार्थाभिधस्तत्र ॥ ४९ ॥ तदखिलमिहेति हेतोर्मम तस्य च दृश्यमस्ति सादृश्यम् । श्रुत्वेति साधुमधुनोऽप्युधुनोत् सुधनो वचः स्वशिरः ॥५०॥ संप्राप्तपरमबोधः सोऽधाकृतदुष्कृतोऽथ गृहिधर्मम् । प्रतिपद्य हृद्यमभवदत्रामुत्रापि शर्मपदम् ।। ५१ ।। अनेकलक्षाण्यब्दानां कैवल्यं प्रतिपाल्य ते । पृथ्वीचन्द्रादयः सर्वे शिवश्रियमशिश्रयन् ॥ ५२ ॥ इति श्रीमुद्रित-पृथ्वीचन्द्रचरितादुद्धता एकादशभवगता पृथ्वीचन्द्रकथा संपूर्णा, ४८ देवकीषट्पुत्रकथा श्री वसुदेव-देवक्योः, कंसेनोपयमोत्सवः । सुहृद्-भगिन्योः स्नेहेन, प्रारब्धो मथुरापुरि ॥१॥ तत्र कंसानुजः कंस-समाऽऽगादतिमुक्तकः । विहरन् पारणाहेतोः, पुर्वोपात्तव्रतो व्रती ॥२॥ जरासन्धसुता जीव-यशा कंसप्रियाऽह तम् । साधो ! साधृत्सवाहेऽस्मिस्त्वमागा देवरोऽसि मे ॥३॥ एहि सार्द्ध मया नृत्य, हस गाय पिबाऽऽसवम् । लगित्वोन्मत्तया कण्ठे, सोऽकदार्थ गृहस्थवत् ॥ ४ ॥ स मुनिर्ज्ञानवानूचे, मुग्धे ! माद्यसि किं मृधा ? । देवक्याः सप्तमाद् गर्भात्, पति-पित्रोस्तव क्षयः ॥ ५॥ वज्रपातमिवासा, तत् श्रुत्वा कंसपत्न्यसौ । द्विधोत्तीर्णमदावस्था-ऽवस्था पत्ये शशंस ताम् ॥ ६॥ कंसः साशक आचख्यौ, प्रिये ! प्रकृतिभाषिणाम् । अपि मौघीभवेद् वज्र, महर्षीणां वचो न च ॥७॥ परं वाच्यं न कस्यापि, यतिष्ये यावदस्मि न । अस्मिन् कार्ये यतो मन्त्रः, षट्कर्णो भिद्यते बहिः ॥८॥ 张张张张张张张张张张张张黎张张张张张张张张张张张 For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथार्णवः देवकीषद पुत्रकथा ॥ ७३॥ इत्युक्त्वा मदिरावस्थां, नाटयन् निर्मदोऽपि सः । वसुदेवान्तिकं दूराद्, रचिताअलिरागमत् ॥ ९॥ अभ्युत्थाय जगादैनं, वसुदेवः ससम्भ्रमम् । प्राणप्रियसुहृत् ! किश्चिद्, वक्तुकाम इवेक्ष्यसे ॥१०॥ ब्रूहि यच्छामि किं तुभ्यं ?, ततः कंसोऽब्रवीत् प्रिय ! । कृतार्थोऽहं कृतो जीव-यशादापनतः पुरा ॥११॥ इदानीं देवकीजात-मात्रसप्ताभकार्पणात् । कृतार्थयेति तेनोक्ते, प्रपेदे शौरियजुः [प्यदः ॥ १२ ॥ भावानभिज्ञा कंसस्य, देवक्यपि जगाद भोः !। किं कथ्यं मेत्र पुत्राणा-मन्तरं त्वद्-दशाहयो ? ॥१३॥ विधिना विधिनेवात्राऽऽवयोर्योगस्त्वया कृतः । सर्वकार्याधिकारी त्वं, किं ब्रूषेऽनधिकारिवत् ? ॥ १४ ॥ किं देवकि ! बहुक्तेना-ऽयत्ता गर्भास्तवास्य ते । सप्तेत्युक्ते दशाण, पल्यपि प्रत्यपद्यत ।। १५ ॥ महाप्रसाद इत्युक्त्वा, कंसः क्षीवा(बा)पदेशतः । दशाण समं पीत्वा, सुरां स्वाश्रयमाश्रयत् ॥ १६ ॥ वाक्शूरः शौरिरश्रौषीदा- वाकयं दुरायति । दम्भिना च्छलितोऽस्मीति, सुतरां चान्वतप्यत ।। १७ ॥ इतश्च भद्दिलपुरे, श्रेष्ठी नागाह्रयोऽभवत् । सुलसाऽनलसा धर्मे, तत्पत्नी तौ महाऽस्तिकौ ॥ १८ ॥ शैशवे सुलसाश्राद्धथा आचख्यावतिमुक्तकः । चारणपिरसौ बाला, भवित्री निन्दुरेव यत् ॥ १९ ॥ तपसाऽऽराधितो नैगमेष्याख्यः परिणीतया । तया पुत्रार्थमित्यूचे, तां ज्ञात्वाऽवधिना सुरः ॥ २० ॥ अहं धार्मिके कि) ! देवक्या, गर्भान कंसेन याचितान् । मार्यमाणान् परावृत्य, निन्दोर्दास्यामि तांस्तव ॥२१॥ इत्युक्त्वा पुष्पवत्यौ ते, देवकी-सुलसे समम् । स्वशक्त्या स सुरश्चक्रे, गुर्विण्यौ च तथा समम् ॥ २२ ॥ सुषुवाते समं दिव्य-प्रभावादमरः पुनः । सुलसायै ददौ गर्भान , देवक्याः षडपि क्रमात् ॥ २३ ॥ ॥७३॥ For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ********* www.kobatirth.org देवक्यै सौलसान् (सुलासा-) गर्भान्, मृतानर्पितवान् सुरः । दृपद्यास्कालयत् कंसो, निस्तृशो (शैः) भिन्नवस्त्रवत् ॥२४॥ पडे देवकीगर्भाः, सुलसाया गृहे सुखम् । तस्या एव वधिरे, स्तनन्धयाः स्तनन्धयाः ॥ २५ ॥ नाम्नाऽनीकयशोऽनन्तसेनावजितसेनकः । निहतारिर्देवयशाः शत्रुसेनश्च ते त्वमी ॥ २६ ॥ क्रमादुद्यौवनाः कन्याः पितृभ्यां परिणायिताः । द्वात्रिंशतं ते प्रत्येकं, भोगान् बुभुजिरे चिरम् ॥ २७ ॥ इतश्च पावयन् पादैः, श्रीनेमिरवनीतलम् । ईयिवान् भद्दिलपुरं, सेव्यस्त्रिदशकोटिभिः ॥ २८ ॥ श्रुत्वाऽन्ते तेऽर्हतो धर्म, जगृहुः षडपि व्रतम् । तपस्यन्तस्तपस्तीव्रं विजहुः रर्हता समम् ॥ २९ ॥ fare मिनाथोऽथ, द्वारकां पुनराययौ । तस्थौ सहस्राम्रवणोपवने देवसंस्कृतेि ॥ ३० ॥ पडपि भ्रातरः षष्ठपारणकं (क) चिकीर्षवः । त्रिधा युगलिनो भूत्वा, विविशुर्द्वारकां पुरीम् ।। ३१ ।। satarशोऽनन्तसेनौ युगलके मुनी । आयातौ देवकीस, तौ दृष्ट्वा साऽत्यमोदत ॥ ३२ ॥ प्रत्यलाभयदेतौ सा, मोदकैः सिंहकेसरैः । जग्मतुस्तौ ततश्चान्यौ, भ्रातरावागतौ मुनी ॥ ३३ ॥ अजितसेन - निहताख्यावपि च प्रतिलाभितौ । पुनर्मुमुक्षोस्तादृक्षं, तृतीयं युग्मभागतम् ॥ ३४ ॥ देवयशः - शत्रुसेनाभिधं पप्रच्छ देवकी । दिङ्मोहो भगवान् ! किं वो, यत् त एवाऽऽगताः पुनः ।। ३५ ।। किमेत एवेति मतिभ्रमो यूयं परे पुनः १ पुर्यो वा स्वर्गकल्पायां, भैक्ष्यं नर्षिभिराप्यते ॥ ३६ ॥ ऊचतुस्तौ न दिङ्मोहः (दिङ्मोह न), किन्तु षट् सोदरा वयम् । सुलसा - नागयोः पुत्रा, भद्दिलद्रङ्गवासिनोः ॥३७॥ प्रजामो वयं धर्म, श्रुत्वान्ते नेमिनो हि षट् । भवद्गृहे त्रियुग्मेन, पारणार्थमिताः पृथक ।। ३८ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथान देवकीपट पुत्रकथा र्णवः ॥७४॥ देवक्यचिन्तयत् साम्य, कृष्णस्यैष्वीक्ष्य(वेक्ष्य)ते कियत् । तिलस्यापि तिला नैवं, तत्कि नामी ममाऽऽत्मजाः ॥३९॥ जीवदृष्टमुताऽऽख्याता, पुरा(रो)ऽतिमुक्तसाधुना । साधुना मे मनोभ्रान्तिरेषु पृच्छामि तद् विभुम् ॥ ४० ॥ ततः प्रातद्वितीयेऽह्नि, सन्देहापोहहेतवे । ननाम नेमिनं गत्वा, देवकी धर्मसमगम् ॥४१॥ तद्भावं भगवान् जानन्नूचे देवक्यमी सुताः । तवेति सुलसाया(य) ये, प्राग् दत्ता नैगमेषिणा ॥४२॥ देवकी तान् षडप्यूषीन् , पश्यन्त्युत्प्रस्रव(पक्षर)स्तनी । ववन्दे चाऽऽह जीवन्तो, दिष्टया दृष्टाः स्वमूनवः ।।४३ ॥ राज्यं वा व्रतसाम्राज्यं, प्राज्यं मत्कुक्षिजन्ननाम् । मुदेऽदः किन्तु खेदाय, स्वयं(मया)नैकोऽपि लालितः ॥ ४४ ॥ प्रभुरप्यभ्यधादेवं, मुधा मा ताम्य (ताम्यसि) देवकि ! । स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ॥ ४५ ॥ अहार्षीः सप्त रत्नानि, सपत्न्यास्त्वं (स्व) पुरा भवे । रुदन्त्या अपितं चैकं, तस्येदं कर्मणः फलम् ॥ ४६॥ प्राग्जन्मकर्म निन्दन्ती, नत्वेशं गृहमागता । दुस्थावस्थेव सा तस्थौ, पुत्रलालनलालसा ॥४७॥ विमना दृश्यसे मातः !, किमित्युक्ताऽच्युतेन सा । ऊचे किं जीवितव्येन ?, ममान्तर्गडुनामुना ॥ ४८ ॥ पद्वितोनन्दगेहे त्वं, नागागारे(नागगेहे तवाग्रजाः । पालितं न मयाऽपत्यं, किमपीवान्यपुष्टया ॥ ४९ ॥ तद् वत्स ! वत्सकं स्वी(स्व)य, धन्या गौरपि [प्रति पालयेत् । दयेऽहं नितरामात्मापत्यलालनवालिशा ॥५०॥ पूरयाम्यम्ब ! ते वाच्छामित्युक्त्वाऽगाद् गृहं हरिः । हरिराराधयामास, सोनान्यं नैगमेपिणम् ।। ५१॥ सन्तुष्टः स्पष्टमाघष्टा-टमो भ्राता हरे ! तव । भावी परं स तारुण्य, एवाऽऽशु प्रबजिष्यति ॥५२॥ 音樂樂器樂樂器錄器端器器樂器梁端器端器器器器器鉴: ॥७४॥ For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 聯端带筛筛游茶器聯端端器蒸器蒂继绕绕绕端端端端樂部論 तद्वचोऽनन्तरं कश्चित् , स्वर्गात् च्युत्वा सुरोत्तमः । उत्पेदे देवकीकुक्षौ, शुक्त्यामिव सुमौक्तिकम् ॥ ५३॥ क्रमाद् जोऽङ्गजो गज-सुकुमालाऽहयोद्भुतः। लालयन्ती स्वयं कृष्ण-कल्पं तं मुमुदे प्रमः ॥ ५४ ॥ पित्रोनेत्रोत्सवो भ्रातृ-प्रीतिपात्रमसौ क्रमात् । उद्यौवन उपयेमे, द्रुमपुत्री प्रभावतीम् ॥ ५५ ॥ क्षत्रियाणीभवां सोमां, सोमशमद्विजात्मजाम् । मातृ-भ्रात्रुपरोधेनानिच्छन् गज उपायत ॥ ५६ ॥ तदैव समवासापीत्, श्रीनेमिस्तदुपान्तिके । धर्म गजसुकुमालः, समार्यों विधिना(वहितो)ऽशृणोत् ।। ५७ ॥ आमन्त्र्य माता-पित्रादि-वर्ग वैराग्यरङ्ग(ङ्गितः । गजः सभार्यः प्राधाजीद् , वृजिनवजवर्जितः ॥ ५८ ॥ ततो रुरुदुरत्यन्तं, तद्वियोगासहिष्णवः । पितरौ भ्रातरो ज्येष्ठा, गजे प्रबजिते सति ॥ ५९ ॥ सायं पृष्ट्वा प्रभुं तस्थौ, गजः प्रतिमया निशि । स्मशानभूमौ दृष्टश्च, ब्रह्मणा सोमशर्मणा ।। ६० ॥ स दध्यौ यदि पाखण्ड-चिकीरेष दुराशयः । उपयेमे कथङ्कार, मम पुत्री तपस्विनीम् ? ॥ ६१॥ एवं विचिन्त्य चित्याया, ज्वलदङ्गारपूरितम् । अतिष्ठिपत् घटीखण्ड (कण्ठं), स तन्मूर्ध्नि विरुद्धधीः ।। ६२ ॥ दह्यमानोऽमिना तेन, सहमानः परीपहम् । दग्धकर्मेन्धनोत्पन्नकेवलोऽगाद् गजः शिवम् ॥ ६३ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता देवकीषट्पुत्रकथा संपूर्णा ४९ समभावोपरि दमदन्तराजर्षिकथा हस्तिशीर्षपुरे राजा, दमदन्ताभिधोऽभवत् ।सेवन्ते यत्प्रतापा , गुहाँ घूका इवारयः ॥ १॥ For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥७५ ॥ दमदन्तराजर्षिकथा इतो गजपुरे राज्यं, कुळते पाण्डसनवः । दमदन्त-पाण्डवानां, जज्ञे वैरं परस्परम् ॥ २॥ जरासन्धस्य सेवाय, दमदन्तो गतोऽन्यदा । पाण्डवैरेत्य तद्देशो, विध्वस्तो ज्वालितो भृशम् (तस्तराम् ) ॥३॥ समाऽऽगाद् दमदन्तोऽथ, वीक्ष्य देशं विनाशितम् । सैन्यावेशेन महता, रुरोध हस्तिनापुरम् ॥ ४ ॥ पुरान्तः पाण्डवा भीत्या, विविशुर्निर्ययुन हि । ग्रहाणां महिमा तावद् , यावन्नोदेति भास्करः ॥५॥ ज्ञापितं दमदन्तेन, दासेरा जम्बुका इव । क्रीडिता विषये शून्ये, निर्गच्छत यदीश्वराः ॥ ६ ॥ निर्ययुः पाण्डवा नैव-मुक्तेऽपि दमदन्तराट् । प्रत्यावृत्तः स्वराज्यद्धि, बुभुजे भामिनीमिव ।। ७ ॥ निर्विष्णकाम-भोगोऽथ, प्रवज्याऽन्ते गुरोः क्रमात् । प्रपन्नो दमदन्तपिरेकाकिप्रतिमां स्थिरः(तः)॥८॥ प्रतिमामाददेऽन्येधुर्मुनिर्गजपुराद् बहिः । अत्रान्तरे तु यात्राथै, निययौ राइ युधिष्ठिरः॥९॥ मार्गे निरीक्ष्य तमृषि, वन्दे मुदितो नृपः । भीमाद्यैरनुजैश्चैवं, बन्दितश्च स्तुतो भृशम् (तस्तराम् ) ॥ १०॥ ततो दुर्योधनोऽप्यागात् , तस्योक्तमनुजीविभिः । स्वामिन् ! स दमदन्तोऽयं, यूयं प्राग येन हेपिताः ॥ ११ ॥ आहतो मातुलिङ्गेन, राज्ञाऽन्येश्चानुजीविमिः । क्षिप्त्वा दृपदमेकैक, दृषद्राशीकृतो मुनिः ॥ १२ ॥ प्रत्यावृत्तः पुनर्धर्म-पुत्रोपृच्छत् स्वसेक्कान् । स मुनिः क्वेक्षितो यः प्राग ?, राज्ञे ते तमदर्शयन् ।। १३ ।। निर्मिताऽऽशातनाऽमुष्य, महर्षेः केन पापिना ? । पृष्टे युधिष्ठिरेणेति, शशंसुस्ते सुयोधनम् ॥ १४ ॥ कृत्वेयौँ धर्मपुत्रेण, बाद दुर्योधनोपरि । निष्कास्याभ्यङ्गितः साधुस्तैलेन क्षामितस्ततः ॥ १५ ॥ 会染染染染染柴柴柴柴柴晓染染強塞染染染染染染染密密密 Milan For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निविशेषमनोवृत्तिधर्मपुत्रे सुयोधने । भगवान् दमदन्तर्षिविजहार वसुन्धराम् ॥ १६ ॥ इति श्रीमद्रित-ऋषिमण्डलप्रकरणवृत्तित उद्धता समभावोपरि दमदन्तमहर्षिकथा सम्पूर्णा ५० श्री केशीगौतमीय प्रवन्धः प्रतापतपनोऽत्यन्तं, तपत्यद्यापि यत्प्रभोः । दोषाकरोदयध्वंसी, स श्रीपार्श्वः श्रियेऽस्तु वः ॥१॥ तस्य शिष्यशिरोरत्नं, केशिनामा महामुनिः । अवधिज्ञानवान् ग्रामानुग्राम विहरनगात् ॥ २॥ पुर्यां श्रावस्त्यामन्येद्यर्बुद्धः शिष्यपरीवृतः । शुद्धोर्त्यां समवासार्षीत् , चोद्याने तिन्दुकाभिधे ॥ ३॥ युग्मम् इतश्च धर्मतीर्थस्य, कर्ता हर्ताऽखिलापदाम् । भगवान् वर्द्धमानोऽभूद् , जगन्नेत्रसुधाअनम् ।। ४ ।। शिष्यमुख्योऽभवत् तस्य, गौतमो द्वादशाङ्गवित् । शिष्यसङ्घसमाकीर्णः, श्रावस्त्यां सोऽप्यथागमत् ॥ ५॥ उद्याने समवसृतः, कोष्ठके प्रासुकावनौ । द्वयोर्गणभृतोर्दैवादेवं तत्राऽऽगमोऽभवत् ॥ ६॥ तयोर्गोचरचर्यायां, शिष्याणां भ्रमतां द्वयोः । वीक्ष्यान्योन्यमियं चिन्ता, चेतस्याविरभूत तदा ॥ ७॥ कीदृग् धर्मोऽयमस्माकं ! तेषां वा कीदृशस्त्वयम् ? आचारधर्मप्रणीधिरय वा स नु(तु) कीदृशः ॥८॥ चातुर्यामश्च यो धर्मों, यश्चायं पश्चशिक्षितः । देशितो बर्द्धमानेन, पार्श्वेन च महार्हता ॥९॥ अचेलकश्च यो धर्मो, यश्चायं सान्तरोत्तरः । कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् १ ॥१०॥ अथ तौ तत्र शिष्याणां, विज्ञाय प्र(-याथ)वितर्कितम् । समागमे कृतमती, अभूतां केशि-गौतमौ ॥११॥ For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥७६।। केशी-गौतमीयप्रबन्धः गौतमः प्रतिरूपज्ञः, शिष्यसम्पत्समन्वितः । कुलज्येष्ठतया केशि-संश्रितं शिश्रिये वनम् ॥ १२ ॥ कुमारश्रमणः केशिर्वीक्ष्य गौतममागतम् । प्रतिरूपां प्रतिपत्ति, सम्यक सम्प्रतिपद्यते ॥ १३ ॥ पलालं प्रासुकं शुष्कमदभ्रदर्भगर्भितम् । गौतमस्य निषद्याय, क्षिप्रमर्पयति स्म सः ॥ १४ ॥ केशिः कुमारश्रमणो, गौतमश्च महायशाः । उभौ निषण्णौ शोभाते, चन्द्र-सूर्यसमश्रियौ ॥ १५ ॥ ईयुः पाखण्डिनस्तत्र, बहवः कौतुकार्थिनः । गृहस्थानामनेकाच, साहरूयः सहसाऽऽययुः ॥ १६ ॥ देव-दानव--गन्धर्व-यक्ष-किन्नर-रक्षसाम् । अदृश्यानां च भूतानामासीत् तत्र समागमः ॥ १७ ॥ पृच्छामि त्वां महाभाग !, केशिगौतममब्रवीत् । एवं तेनर्षिणा प्रोक्ते, गौतमोऽप्यत्रबीददः॥ १८॥ यथेच्छं पृच्छ भोः स्वच्छ ! गौतमः केशिमब्रवीत् । एवं केशिरनुज्ञातः, पप्रच्छेदं च गौतमम् ॥ १९ ॥ च(चा) तुर्यामश्च यो धर्मो, यश्चायं पश्चशिक्षितः । देशितो वर्द्धमानेन पार्श्वनाथेन चाहता ॥ २०॥ कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् ? । मेधाविन् ! द्विविधे धर्म, कथं विप्रत्ययो न ते ? ॥ २१॥ केशिमेवं ब्रुवाणं तु, तं चेदं प्राह गौतमः । प्रज्ञा समीक्षते धर्मतत्त्वं तत्त्वविनिश्चयम् ।। २२ ॥ पूर्वर्षयस्त्वृजु-जडा, वक्र-जडाश्च, पश्चिमाः । मध्यमास्तु ऋजु-प्र(पा)ज्ञास्तेन धर्मो द्विधा कृतः ॥२३॥ पूर्वर्षीणां दुर्विशोध्योऽन्त्यानां दुरनुपालकः । कल्पो मध्यमकानां तु, सुविशोध्यः सुपालकः ॥ २४ ॥ इत्युक्ते गौतमेनाऽख्यत् , केशिः छिनो भदन्त ! मे । संशयोज्यमपि ब्रूहि, तं महाप्राज्ञ ! गौतम ! ॥ २५॥ अचेलकश्च यो धर्मो, यथार्य सान्तरोत्तरः । देशितो बर्द्धमानेन, पार्श्वन च महात्मना ।। २६ ॥ ॥७६॥ For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् १ । मेधाविन् ! द्विविधे लिङ्गे, कथं विप्रत्ययो न ते १ ॥ २७ ॥ ब्रुवाणमेवं तं केशिमुवाचेदं च गौतमः । विज्ञानेन समागम्य (त्य), तदिष्टं धर्मसाधनम् ॥ २८ ॥ प्रत्ययार्थं च लोकानां नानाविधविकल्पनम् । यात्रार्थं ग्रहणार्थं च, लोके लिङ्गप्रयोजनम् ॥ २९ ॥ इत्युक्ते गौतमेनाऽऽख्यत् केशिः छिन्नो भदन्त ! मे । संशयोऽन्यमपि ब्रूहि, तं महाप्राज्ञ ! गौतम ! ॥ ३० ॥ बहुशत्रुसहस्राणां मध्ये तिष्ठसि गौतम !, जेतुं त्वां तेऽभिगच्छन्ति, कथं ते निर्जितास्त्वया ? ॥ ३१ ॥ पञ्चैकस्मिन् जिते शत्रौ, जितास्ते (स्तैः) पञ्चभिर्दश । दशप्रकारांस्तान् जित्वा, सर्वशत्रून् जयाम्यहम् ॥ ३२ ॥ केऽत्रोक्ताः शत्रवश्चेति, केशिर्गौतम-मब्रवीत्। केशिना पृष्ट इत्याख्यद्, गौतमोऽपीदमुत्तरम् ॥ ३३ ॥ एक आत्मा जितः शत्रुः कषाया इन्द्रियाणि च । तान् जित्वाऽहं यथान्यायं, विहरामि महामुने ! ॥ ३४ ॥ इत्युक्ते गौतमेनाऽऽख्यत्, केशिः छिन्नो भदन्त ! मे । संशयोऽयं (ह्य) परमपि तं ब्रूहि प्राज्ञ ! गौतम ! ||३५|| दृश्यन्ते बहवो लोके, पाशबद्धाः शरीरिणः । मुक्तपाशो लघू (घु) भूतः, कथं विहरसे मुने ! १ ॥ ३६ ॥ छित्वा सर्वांश्च तान् पाशा-नुपयातो निहत्य तान् । मुक्तपाशो लघु (घु) भूतो, विहरामि यथासुखम् ॥ ३७ ॥ पाशा अत्र च के उक्ताः ?, केशिर्गौतममत्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमाख्यत ॥ ३८ ॥ राग-द्वेषादयस्तीत्राः, स्नेहपाशा भयङ्कराः । तान् छित्त्वाऽहं यथान्यायं, विहरामि यथाक्रमम् ॥ ३९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं संशयं वद गौतम ! ॥ ४० ॥ अन्तर्हृदयसम्भूता, लता तिष्ठति गौतम ! । फलानि विषभक्ष्याणि, सूते सा तुद्धता कथम् ॥ ४१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥७७॥ केशीगौतमीयप्रबन्धः लतां तां सर्वतश्छित्वा, समुद्धत्य समूलिकाम् । विहरामि यथान्यायं, मुक्तोऽस्मि विषभक्षणात् ॥ ४२ ॥ का लतेह पुनः प्रोक्ता ?, केशिगौतममब्रवीत् । केशिमेव ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥४३॥ भवतृष्णा लता प्रोक्ता, भीमा भीमफलोदया । तामुदत्य यथान्यायं, विचरामि यथासुखम् ॥ ४४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥४५॥ सम्यक प्रज्वलिता घोरास्तिष्ठन्ति गौतमाग्नयः । ये दहन्ति शरीरस्थाः, कथं विध्यापितास्त्वया ?॥४६॥ श्रोतसो गुरुमेघोत्थाद् , गृहीत्वा जलमुत्तमम् । सिञ्चामि सततं तांस्तु, सिक्तास्ते न दहन्ति माम् ॥४७॥ अग्नयश्चेह के प्रोक्ताः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ४८ ॥ कषाया अग्नयः प्रोक्ताः, श्रुत--शील-तपोजलम् । श्रुतधाराभिहताः सन्तो, भिन्नास्ते न दहन्ति माम् ॥ ४९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं :वद गौतम ! ॥ ५० ॥ अयं साहसिको भीमो, दुष्टाश्वः परिधावति । यस्मिंश्च गौतमाऽऽरूढस्त्वं नापहियसे कथम् ? ॥ ५१॥ प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । न गच्छति ममोन्मार्ग, मार्गं च प्रतिपद्यते ॥ ५२ ॥ कश्चाश्वः पुनरत्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ५३॥ मनः साहसिको भीमो, दुष्टाश्वः परिधावति । तं निगृहाम्यहं सम्यक्, कविका[कन्थकं]धर्मशिक्षया ॥ ५४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ५५ ॥ कुपथा बहवो लोके, येभ्यो नश्यन्ति जन्तवः । वर्तमानोऽध्वनि कथे, त्वं न नश्यसि गौतम ! ? ॥५६॥ 然弟弟张张晓晓晓张晓晓雾器类際路路路路路路晓晓蒂器等 ॥ ७७॥ For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 密带张张张张张张张张张带器體张张张张张张黎 ये च मार्गेण गच्छन्ति, कुमार्ग प्रस्थिताच ये । विदिता मम ते सर्वे, तन्न नश्याम्यहं मुने ।। ५७ ।। इह मार्गश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं त्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ५८॥ पाखण्डिनोऽलीकवाचः, सर्वेऽप्युन्मार्गगामिनः । सन्मार्गस्तु जिनाख्यात, एप मार्गो ह्यनुत्तरः ५९॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ६ ॥ प्राणिनां वाह्यमानानां, महावेगेन वारिणा[णः] । शरणं गति प्रतिष्ठां द्वीपं, के [किं] मन्यसे मुने ! ? ॥ ६१॥ अस्ति चैको महाद्वीपो, बारिमध्ये महालयः । महावेगस्य पयसो, गतिस्तत्र न विद्यते ॥ ६२ ॥ इह द्वीपश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ।। ६३ ।। प्राणिनां वाह्यमानानां, जरा-मरणगतः । धर्मो द्वीपः प्रतिष्ठा च, गतिः शरणमुत्तमम् ॥ ६४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशय बद गौतम ! ॥६५॥ बृहत्प्रवाहे पाथोधौ, बेडा विपरिधावति । यस्यां त्वं गौतमाऽऽरूढः, कथं पारं गमिष्यसि ? ॥६६॥ आश्राविणी तु नौयंत्र, न सा पारस्य गामिनी । या निराश्राविणी नौ ! सा पुनः पारगामिनी ॥ ६७ ॥ का प्रोक्ता नौरिह मुने ! ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ६८ ॥ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ॥ ६९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं संशयं वद गौतम ! ।। ७० ॥ अन्धकारे महारौद्रे, तिष्ठन्ति बहवोगिनः । प्राणिनां सर्वलोकेऽस्मिन्नुद्योतं कः करिष्यति ? ॥७१॥ For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा व: ॥७८॥ | केशीगोतमीयप्रबन्धः 步带张紧张論誰說張亲%碳碳张张张张器带密举瑞聯 उद्गतो विमलो भानुः, सर्वलोकप्रभाकरः । प्राणिनां सर्वलोकेऽस्मिन्नुद्योत स करिष्यति ॥ ७२ ॥ भानुश्च क इह प्रोक्तः !, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ।। ७३॥ उद्गतः क्षीणसंसारः, सर्वज्ञो जिनभास्करः। प्राणिनां सर्वलोकेऽस्मिन्नुद्योतं स करिष्यति ॥७४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ७५ ।। प्राणिनां बाध्यमानानां, दुःखैः शारीर-मानसैः । क्षेमं शिवमनाबाधं, स्थानं किं मन्यसे मुने ! ? ॥ ७६ ॥ लोकाग्रेऽस्ति दुरारोह, स्थानमेकं ध्रुवं ध्रुवम् । यत्र नास्ति जरा-मृत्युफ्धयो वेदनास्तथा ॥ ७७ ॥ स्थानमत्र किमुक्तं भोः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ७८ ।। निर्वाणमित्यनाबाधं सिद्धिोकाग्रमेव च । क्षेम शिवमनाबाधं, यचरन्ति महर्षयः ॥ ७९ ॥ लोकाग्रेऽस्मिन् दुरारोह, तत् स्थानं शाश्वताश्रयम् । यत् सम्प्राप्ता न शोचन्ति, भवौधान्तकरर्षयः ॥ ८० ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । नमस्ते संशयातीत !, सर्वसूत्रमहोदधे ! ॥ ८१॥ एवं तु संशये छिन्ने, केशि|रपराक्रमः । कृताञ्जलिपुटो नत्वा, गौतम गणभृद्वरम् ।। ८२॥ पञ्चमहाव्रत(तं) धर्म भावतः प्रति(त्य)पद्यते(त)। पूर्वाहतो मते मार्ग, तत्रासौ पश्चिमाईतः॥ ८३ ॥ युग्मम् ॥ केशि-गौतमयोर्नित्यं, तस्मिन्नासीत् समागमे । श्रुत-शीलसमुत्कर्षों, महार्थार्थविनिश्चयः ।। ८४ ॥ तोषिता परिषत् सर्वा, सन्मार्ग समुपस्थिता । प्रसीदतां भगवन्तौ, संस्तुतौ केशि-गौतमौ ॥ ८५ ॥ 遊亲密染整部张继张张蒸蒸蒸张张张张张密密举染染染 ॥७८॥ For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 卷落落落落染染染路路路器器类器类器弟弟张染磨器等器器 इत्युत्तराध्ययनानुसारान् केशिगुरोस्यम् । सम्बन्धो दर्शितोऽस्माभिर्भव्यानां भविकेच्छु(सु)भिः ॥८६॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृत केशीगौतमीय प्रबन्धः सम्पूर्णः. ५१ श्रीवीरप्रभुपूर्वमातृपितृसम्बन्धः अन्येधुर्भगवान् वीरो, बिहरन समवासरत् । ब्राह्मणकुण्डग्रामस्य बहुशालाभिधे बने ॥१॥ देवाः समवसरणं, चक्रिरे पर्षदाययौ । देवानन्दर्षभदत्तावीयतुर्दम्पती च तौ ॥२॥ प्रभु नवर्षभदत्तो, यथास्थानमुपाविशत् । देवनन्दाऽप्युदानन्दा, पृष्ठस्थाऽस्थात् निजेशितुः ॥३॥ स्तनाभ्यां प्रक्षरतस्तन्यां, देवीवानिमिषेक्षणा(ण)म् । पश्यन्तीं तां प्रभुं वीक्ष्य, गौतमोपृच्छदुत्सुकः ॥ ४ ॥ जगचकोरशीतांशी(शो!), त्वयि सर्वोऽपि सादरः । ब्राह्मणीयं विशेषेण, किमिति ब्रूहि कारणम् १ ॥५॥ गौतम गौतमगुरु-रूचे घशीत्यहान्यहम् । कुक्षावमुष्या उपितः, स्नेहोऽस्यास्तन्महान् मयि ।। ६ ।। तत् श्रुत्वा दम्पती हृष्टी, चिन्तयामासतुईदि । अहो ! क पितरावावां ?, क्वायं सूनुर्जगत्पिता ! ॥७॥ उत्थाय नेमतुर्वीर, पितरौ हर्षनिर्भरौ । तौ यत्र दुष्प्रतीकारौ, चक्रेर्हनिति देशनाम् ॥८॥ असारसंसृतावत्र, पिताऽयं सूनुरेष वा । घटते विघटते च, सम्बन्धो बहुशोऽङ्गिनाम् ॥ ९॥ तद् वस्तु वस्तुतो युक्ति-युक्तं नात्राबभासते । विना दीक्षां तदुच्छित्तिः, सर्वथा नहि जायते ॥१०॥ तत् श्रुत्वा तौ पुनर्नवा, श्रीवीरमिदमूचतुः । निस्तारय भवादावां, दीक्षातर्याऽधुना विभो ! ॥११॥ 晓晓婆婆亲密亲密密密卷卷绕卷器张密密密密落落落落跨线 For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ७९ ॥ ***** ********* www.kobatirth.org एवमस्त्वर्हता प्रोक्ते, तौ गत्वेशानकूणके । पञ्चमुष्टिकचोत्पाटं, कृत्वा त्यक्त्वा त्वलङ्कृतीः ॥ १२ ॥ पुनर्नत्वोचतुर्नाथं, जन्म-मृत्यु - जराऽऽकुलात् । भवान्निस्तारय स्वामिन्!, दीक्षितौ तौ ततोऽर्हता ॥ १३ ॥ [ युग्मम् ) देवानन्दा चन्दनायै, स्थविरेभ्यस्तथर्षभम् । शिक्षाद्वैविध्यसिद्ध्यर्थं ददौ दीक्षागुरुस्तयोः ॥ १४ ॥ पठित्वैकादशाङ्गानि, पालिताखण्डितव्रतौ । देवानन्दर्षभदत्ता जग्मतुः पदमव्ययम् ।। १५ ।। इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृत श्री वीरप्रभुपूर्व मातृ पितृ सम्बन्धः संपूर्णः ५२ श्री प्रत्येकबुद्धकरकण्डुराजर्षिकथा आसीत् चम्पामहापुर्वी, पार्थिवो दधिवाहनः । चेटकस्य सुता पद्मावती तस्य प्रियाऽभवत् ॥ १ ॥ गजारूढा घृतच्छत्रा, राज्ञेतद्वेषभूषणा । भ्रमामि वनमित्यस्याः, सम्पन्नो दोहदोऽन्यदा ॥ २ ॥ तदपू कृशाङ्गा सा, पृष्टा राज्ञाऽऽशयं जगौ । ततो राज्ञा धृतच्छत्त्राऽऽरूढा पद्मावती गजे ॥ ३ ॥ गतोद्यानं['ने'] तदाऽऽद्योभूत्, प्रादृट्कालोऽथ कुञ्जरः । सुगन्धमृत्तिकागन्धा - भ्याहतो वनमस्मरत् ॥ ४ ॥ काननाभिमुखं हस्ती, प्रतस्थेऽवमताङ्कुशः । शक्तोऽनुगन्तुं तं [न] कश्चित्, न सादी न पदातिकः ॥ ५ ॥ द्रा नीता करिणा तेन दम्पती तौ महाटवीम । ऊर्ध्वं ['दूराद्'] वटतरुं दृष्ट्रा राज्ञ्यै राजेदमब्रवोत् ॥ ६ ॥ प्रिये ! यास्यत्यधोऽस्यैष, ग्राह्या शाखा त्वया दृढम् । राज्ञा गृहीता दक्षेण, तस्थौ राज्ञी तथैव हि ॥ ७ ॥ किंकर्त्तव्यतया मूढः, सशोकोऽगाद् गृहं नृपः । निर्मानुषाटवीं नीता, तेनेभेन नृपप्रिया ॥ ८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीकरकण्डुराजर्षिकथा 119811 Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 器来婆婆张密密密张晓茶茶鉴茶路路路路张张继茶器茶 तपातः प्राविशद् दन्ती, सरश्चक्रेऽम्बुखेलनम् । उत्तीर्णा शनकै राज्ञी, सरसो निर्जगाम च ॥९॥ न वेल्याशां भयभ्रान्ता, पश्यन्ती सर्वतो वनम् । अहो ! कर्मपरीणामो, येनाऽऽप्ताऽस्मीदृशी दशाम् ॥ १० ॥ तत् किं कुर्वे ? क्व गच्छामि, गतिमै केति रोदितुम् । प्रवृता परतन्त्रा सा, क्षणात् चक्रे दृढं मनः ॥ ११ ॥ दध्या न ज्ञायते किञ्चिद् , दुष्टश्वापदसडले । बनेऽस्मिन् भावि मे तस्माद-प्रमत्ता भवाम्यलम् ॥१२॥ क्षामिताः सर्वसत्चौघा(चाश्च), श्चतुःशरणमाश्रितम् । सागारं स्वीकृतं प्राय, दुष्कृतं गर्हितं स्वकम् ॥ १३॥ कान्दिशीका दिशा(शं) काञ्चित्, ततः पश्चनमस्कृतिम् । स्मरन्ती चलितैक्षिष्ट, तापसं सैकमग्रतः ॥ १४ ॥ गत्वाऽभिवादितो राज्या, तापसः पृष्टवानिमाम् । कुतः पुत्र्यागताऽसीहासूर्यपश्येव वीक्ष्यसे ।। १५ ।। सा स्माह यावदानीता, गजेनात्रास्मि कानने । सोऽपि चेटकसम्बन्धी, मा भैपीरिति तां जगौ ॥ १६ ॥ ऊचे च मा स्मा शोचीस्त्वमीदृश्येव भवस्थितिः । हेतुर्योग-वियोगानां, रुक-शोकादिनिवन्धिनी ॥ १७ ॥ उक्त्वा वनफलैः प्राणा-जीविका कारिता बलात् । नीत्वा वासभुवं काञ्चित् , ता मित्याह स तापसः ॥१८॥ हलाकृष्टोवरा भद्रे !, नोचिताऽतः परं हि नः । देशो दन्तपुरस्याय, दन्तवक्रोज पार्थिवः ॥ १९ ॥ निर्भयात्राधुनागच्छ, यायाश्चम्पापुरीमनु । इत्युक्त्वा तापसः पश्चात् , निवृत्तोऽगादियं पुरम् ॥ २० ॥ पृच्छन्त्युपाश्रयं साध्व्या, गत्वा(ता) नत्वा प्रवर्तिनीम् । रुरोद स्थापिता प्रोच्य, तयाऽसयां भवस्थितिम् ॥ २१॥ ततः संवेगतस्तासां, मूले सा व्रतमग्रहीत् । दीक्षादानभयाद् गर्भः, साध्वीनां नोदितस्तया ।। २२॥ वर्द्धितेऽस्मिन् प्रवर्तिन्याः, सद्भावः कथितः स्वयम् । शासनोडाहरक्षाथै, सा तया स्थापिता रहः ॥ २३ ॥ For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीकरकण्डुराजर्षिकथा णेव: ॥८ ॥ समं कम्बलरत्नेन, नाममुद्राति सुतम् । जातमात्रं स्मशानोर्यो, साच्ची पावती जहौ ॥ २४॥ ततः स्मशानपालेन, लात्वा पल्यै स चार्यितः । अवकर्णिक इत्याख्या, पितरौ तस्य चक्रतुः॥ २५॥ सा मातङ्गया समं प्रीति, चक्रेऽपृच्छन्नथाऽर्यकाः। साधि ! क्व गर्भस्ते ? साऽख्यत्, मृतो जातोत उज्झितः॥२६॥ स क्रीडति समं बालैस्तान् स्माहास्मि नृपो नु वः। करं यच्छन्तु मे कण्ड्यनलक्षणमर्मकाः॥२७॥ रुक्षकच्छूगृहीतत्वात् , करकण्डुरिति व्यधुः । तस्याऽख्यां बालकाः सोऽपि, संयत्यामनुरागवान् ॥ २८ ॥ साऽप्याप्तान मोदकांधारुभिक्षां चास्मै प्रयच्छति । स्मशानं वर्द्धमानोऽसौ(स्को) ररक्ष पितुराज्ञया ॥ २९ ॥ कुतश्चित् कारणात् साधु-द्वयं तत्रान्यदाऽऽगतम् । ददर्श वंशजाल्यन्तर्दण्डरत्नं सुलक्षणम् ॥ ३० ॥ मुनिरेकोऽब्रवीदेनं, यो ग्रहीष्यति पार्थिवः । स भावीति(तः] परं योग्यश्चतुरङ्गुलबर्द्धितः ॥ ३१ ॥ तत् साध्वीस नुनाऽश्रावि, तथैकेन द्विजन्मना । सोऽग्रहीत् तं रहोऽधस्तात् , खनित्वा चतुरङ्गुलम् ॥ ३२ ॥ बिलग्नः करकण्डुस्तं, दण्डो मद्भभवो ह्ययम् । न दास्यामीति ते तो तु, गतौ कारणिकान्तिके ॥३३॥ तैरुक्तं देहि भो बाल !, द्विजाया परं भवान् । गृह्णातु सोऽवदत् कार्य, केनाप्यन्येन मे नहि ॥ ३४ ॥ ग्रहीष्याम्येनमेवाई, दण्डमुद्दण्डराज्यदम् । स्मित्वोचुस्ते द्विजायको, ग्रामो देवस्ततस्त्वया ॥३५॥ आमि[मेन्युक्तेऽथ बालेन, नापितोऽस्मै द्विजात् स तैः बालग्रहो दुर्ग्रहो हि, हुवद्भिरिति तत्पुरः ॥ ३६॥ द्विजास्तेन द्विजेनान्ये, प्रोक्ताहत्वाऽमुभर्भकम् । हरामो दण्डकमिति, तत्पित्रा तत् श्रुतं वचः ॥ ३७॥ पित-पुत्रास्त्रयो(स्ततो) नष्टाः, काञ्चनाख्यं पुरं ययुः । तत्रापुत्रो मृतो राजाऽमात्यैरश्चोधिवासितः ॥ ३८॥ 修整條张张张张黎黎黎黎黎黎樂家樂器樂張張張聖潔器 ॥८०॥ For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8%* **%99%88 2 बहिः सुप्तस्य तस्यान्ते, गत्वा दत्त्वा प्रदक्षिणाम् । स्थितोऽश्वो ददृशुः पौरास्तं सल्लक्षणमादरात् ॥ ३९ ॥ जयशब्दं व्यधुनन्दी-तूर्यवादनपूर्वकम् । जृम्भां कुर्वन् स उत्तस्था-वारूढो दिव्यवाजिनम् ॥ ४० ॥ प्रवेशं न ददुविप्रा-स्तस्य मातङ्गमरिति । गृहीतो दण्डकस्तेनाऽब्धो ज्वालितुमग्निवत् ॥ ४१ ॥ भीता विप्राः स्थिताः सर्वे, ततो धिग्जातयः कृताः । वाटधानकवास्तव्याश्च[चाण्डालाः करकण्डुना ॥४२॥ उक्तं च-"दधिवाइनपुत्रेण, राज्ञा नु [1] करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः॥४३॥" हृत्वाऽवकर्णिकाभिख्यां, पितृभ्यां तस्य समनः । चक्रे बाल कृतं नाम, करकण्डुरिति स्फुटम् ।। ४४ ॥ स समागा[ख्यद् द्विजो मह्यं, स्वोक्तं ग्रामं नृपा[ममा पय । गृहाणाभिमतं स्वस्य, वाक्शूरः पार्थिवोऽवदत् ॥४५॥ मद्गृहं देव ! चम्पायां, तदासनं तम मार्पय । चम्पेशाय ततो लेखः प्रेषितः करकण्डुना ॥ ४६॥ स्वदेशे देहि मे ग्राम-मेकं यद् रोचते हि ते । पुरं वा ग्राममुख्य वा, विषये तद् गृहाण मे ॥४७॥ दण्डस्पृष्टाहिवद् रुष्टस्तत् श्रुत्वा दधिवाहनः । मातङ्गो वेत्ति नाऽऽत्मानमाज्ञापयति यत् स माम् ॥ ४८ ॥ दृतेनैत्योक्तमस्यैतत् , चम्पा रुद्धाऽहवोऽभवत् । साध्वी विज्ञाय तल्लोक-क्षयो मा भूत् कृपां दधौ ॥४९॥ पृष्ट्वा प्रवर्तिनी चम्पा[पां]पुरीमेत्य तपस्विनी । पिताऽयं वत्स ! ते पूज्य, इत्याख्यत् करकण्डवे ॥ ५० ॥ तेन तौ पितरौ पृष्टी, ताभ्यामुक्तं यथास्थितम् । तथाऽप्यहङ्कारवशात् , पितुरन्ते न याति सः ॥५१॥ ततोऽन्तःपुरमार्यागात् , नम्रा दास्योऽरुदंस्तराम् । श्रुत्वाऽऽगत्य नृपो नत्वाऽपृच्छत् तं गर्भमाथिकाम् ॥५२॥ साऽऽहैप येन ते रुद्धं, पुरं हृष्टः स निर्ययौ । मिलितौ पितृ-पुत्रौ तौ, हद्वितात्मतां गतौ (तौ वीज्यङ्गजौ) ॥५३॥ *220002 *99*998 For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेव: ॥८१।। श्रीकरकण्डराजर्षिकथा दचा राज्यद्वयं सूनोः, प्राबाजीद दधिवाहनः । करकण्डरभूदुन-शासनः शासकों द्विषाम् ॥ ५४॥ स गोकुलप्रियस्तस्य, तान्यनेकानि जझिरे । शरत्कालेऽन्यदाऽद्राक्षीद् , वत्समेकं नृपोऽद्भुतम् ॥ ५५ ॥ कुकु(कु)ट्यण्डमिव श्वेत-मुच्छलत्पुच्छपिच्छलम् । स्थूल (लं गात्रं प्रीतिपात्रं, तं वीक्ष्य मुमुदे नृपः ॥५६ ॥ स गोपान प्राह मा कुर्युरस्याम्बादोहनक्रियाम् । वर्द्धमानोज्यधेनूनां, पायितव्यः पयः पुनः ॥ ५७ ॥ प्रतिपन्न वचो राझो, गोपेर्गोपुत्रकः पुनः । जज्ञे तीक्ष्णविषाणायोऽतिस्थूलगलकम्बलः ॥ ५८ ॥ अर्दयन् निर्दय( भिन्दयन् )शृङ्गेलीवन विमर्दनाद । कूर्दमानोऽन्यदा राज्ञा, जातस्थामेक्षितः स तु (स्वयम् ] ॥५९॥ पुना राजाऽऽगतोद्राक्षीत्, पतितं तं जरदद्धम् । पडकि कैट्टितं दीनं, हीनं चस्क्रमणाक्षमम् ।। ६० ॥ गोपान् पप्रच्छ गोपालः, कुत्र स वृषभः ! स तैः [1] । दर्शितस्तादृशो[शं] भूयस्तं वीक्ष्येदमचिन्तयत् ॥ ६१ ॥ अहो ! भृत्वाऽयं तादृक्षोऽधुना प्राप्तो दशामिमाम् । तदस्यां संसृतौ सर्वेऽनित्या भावा धनादयः ॥ ६२ ।। जातः प्रत्येकबुद्धोऽसौ, चित्तान्तश्चिन्तयनिति । लोचं कृत्वाग्रहीद् दीक्षां, देवतादत्तलिङ्गभृत् ॥ ६३॥ निष्क्रम्य सिंहकृत्यैवाऽ प्रतिबद्धसमीरवत् । करकंडवाख्यराजर्षि-विजहार वसुन्धराम् ॥ ६४ ॥ उक्तं च-"सेयं सुजाय सुविभत्तसिगं, जो पासिया वसभं गोट्ठमज्झे । रिद्धि अरिद्धि समुपेहियाणं, कलिंगराया वि समिक्ख धम्म ॥ ६५ ॥ इति श्रीमृद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्रीकरकण्डुराजर्षिकथा संपूर्णा, ॥८ For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** * * ५३ श्री द्विमुखराजर्षिकथा अस्तीह भरतक्षेत्रे, पुरे काम्पीयनामनि । श्रीमहरिकुलोद्भुतो, यथार्थः पार्थिवो जयः॥१॥ गुणमालाप्रिया तस्य, गुणमाला प्रियाऽभवत् । निनाय वासरान् राज्यं, भुआनो राह तया समम् ॥२॥ दूत स्वाकूतमन्येद्यनपोऽपृच्छत् किमस्ति न । यदस्ति राज्ञामन्येषां ! सोऽयक् चित्रसभा न ते ॥३॥ ततोऽधिकारिणो राज्ञाऽदिष्टास्ता कारयन्तु भोः । तदैव तैरथाऽऽरब्धा, राज्ञां कार्य क्चोऽनुगम् ॥४॥ क्षमाया खन्यमानायां, दृष्टः पञ्चमवासरे । मुकुटः सर्वरत्नाढयः, प्रभाभत्सितभास्करः ॥ ५॥ शिष्टः कर्मकरै राक्षे, तूर्यवादनपूर्वकम् । उद्धतोऽसौ ततो भूमे- भुजा पूजिताश्च ते ॥६॥ निष्पन्नाऽभ्रंलिहा स्तोक-कालात चित्रसभा नृपः । सुमुहूर्ते प्रविष्टोऽन्त--मंगलध्वनिपूर्वकम् ॥७॥ स दिव्यमुकुटो मूद्धिन, धृतः श्रीज्यभृभुजा । तस्याऽऽस्यस्यात्र सङ्क्रान्त्या, द्विमुखाऽऽख्यां जनोऽतनोत् ॥८॥ तस्याऽऽसंस्तनयाः सप्त, गुणमाला ममाऽऽत्मजा । नेति चक्रे धृति स्त्रीणां, पुत्री प्रायोऽतिवल्लभा ॥९॥ उपयाचितकं मेने, कामयक्षस्य राज्यथ । कल्पद्रमअरीस्वम--सूचिताऽस्याः सुताऽभवत् ॥१०॥ सवर्द्धापनकं नाम, दत्तं मदनमरी । वर्द्धमानेन्दुलेखेव, साऽभूदुद्यौवनोन्मुखी ॥११॥ इतश्चोजयनीपुर्या, प्रद्योतश्चण्डशासनः । पार्थिवो बुभुजे राज्यं, दूतोऽग्रेऽस्येदमब्रवीत् ।। १२ ।। देव ! दिव्यकिरीटानुभावेन द्विमुखामिधाम् । जयो राजाऽऽप तत् श्रुत्वा, राज्ञोऽस्योपर्यभूत् स्पृहा ॥ १३ ॥ * For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा वः श्रीद्विमुखराजर्षिकथा ॥८२॥ 號张张张张张黎张张露能器张密派器张密密密举带密器 प्रद्योतः प्राहिणोद् दृतं, स्वाकूतमिव भूभुजे । सोऽप्यागत्याऽह ते राजन् !, किरीटं देहि मत्प्रभोः॥ १४ ॥ मत्प्रभोरेव योग्य तद् , युद्धसजो न चेद् भव । श्रुत्वेति द्विमुखोऽबोचदस्तु तद्वस्तु मे प्रियम् ॥१५॥ गजोऽनलगिरिश्चाग्निभीरू रथः शिवा प्रिया । लोहजसो लेख्वाहो, दद्यादेतत् तब प्रभुः ॥ १६ ॥ तद्राज्यसारभूतं तद् , दूतो गत्वाऽऽह तत्समम् । सैन्याटोपेन कोपेन, प्रद्योतः प्राचलत् ततः ॥ १७॥ लक्षद्वयं गजेन्द्राणां, स्थानामपि तद् द्वयम् । सप्तकोटयः पदातीनां, पञ्चायुतानि वाजिनाम् ।। १८ ॥ प्रयाणैः सोऽनवच्छिन्न-रेतावत्सेनयान्वितः । तस्थौ सागरव्यूहेन, सीनि पश्चालनिवृतः ॥१९॥ द्विमुखः सन्मुखं तस्य, प्रतस्थे सर्वसेनया । विस्तार्य गरुडव्यूह, तस्थौ सीम्नि स्वनीधृतः ॥ २० ॥ लग्नमायोधनं तत्र, सैन्ययोरुभयोरपि । अजय्यो द्विमुखो राजा, तत्किरीटानुभावतः ॥ २१॥ भग्नं द्विमुखसैन्येन, गद्योतस्याखिलं बवा । बद्ध्वा पुरान्तरानीतः, प्रद्योतो द्विमुखेन तु ॥ २२॥ पादयोर्निगडो दत्तो, धिक कष्टं परतन्त्रता । पुरान्तर्धमताऽनेन, दृष्टा मदनमजरी ॥ २३ ॥ पञ्चवाणेन बाणेन, विद्धस्तद्दर्शनादसौ । नष्टवि(चित्त इव दृष्टः, पृष्टो द्विमुखभूभुजा ॥ २४ ॥ साबाध इव किं राजन् !, वीक्ष्यसे ब्रूहि कारणम् ! | निःश्वस्य दीर्घ प्रद्योतः, कथञ्चिदिदमृचिवान् ॥ २५॥ "मयणवसगस्स नरवर !, वाहिविधत्थस्स तह य मत्तस्य । कुवियस्य मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ २६ ॥ तद् यदीच्छसि मे क्षेम, तदा मदनमअरीम् । राजन् ! देहि न चेदेवं, विशामि ज्वलितानले ॥ २७॥ ततस्तनिर्णयं ज्ञात्वा, द्विसुखोऽदात् निजां कनीम् । प्रद्योतनाय सन्तो हि, प्रार्थनाभङ्गमीरवः ॥२८॥ ॥८२॥ For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 张张张泰泰泰差悉张张张器能带张泰拳泰拳参泰张张张照 तं जामातरमासूत्र्य, सन्मान्य बहुभक्तिभिः । प्रजिघाय यथास्थानं स्वस्येव द्विमुखो यशः ॥ २९ ॥ राज्यं पालयतोऽन्येधुस्तस्यागादुत्सवो हरेः । आदिष्टा नागरा राज्ञा, भोः ! कुर्वन्तु तदुत्सवम् ॥ ३०॥ क्लप्तध्वजपटाटोपस्तै रणत्किङ्किणीगणः। चित्रैश्च(विचित्र) चित्रितोऽनेकैरूर्वीचक्रे हरिध्वजः॥३१॥ ददुर्दानानि दातारो, जगुर्गीतानि गायनाः । वादका वादयामासुर्वाद्यानि मधुरस्वरम् ॥ ३२॥ उल्लेसुरिन्द्रजालानि, चक्रुर्नृत्यानि नर्त्तकाः । जज्ञे सप्तदिनीमेवं, पुरान्तः प्रवरोत्सवः ॥३३॥ पौर्णमास्यागता यावद् , राज्ञा विच्छर्दितो[विच्छित्तितोऽचिंतः। फल-प्रसून-वस्त्राद्यैरुद्यद्वाद्यपुरस्सरम् ॥३४॥ अमेध्य-मूत्रदुर्गन्ध[न्धे], निःश्रीकं पतितं ध्वजम् । मद्यमानं जनैः पादस्त वीक्ष्याचिन्तयत् नृपः ॥ ३५ ॥ अहो ! सर्वेऽप्यमी भावा, ईदृशा एव संसृतौ । धिगस्तु वस्तुतः काम-भोगांस्तान् दुःखदायिनः ॥ ३६ ॥ प्रत्येकबुद्धः शुद्धात्मा, सम्पनश्चिन्तयनिति । पाबाजीद् देवतादत्त-लिङ्गो लोचं विधाय च ।। ३७॥ इति श्रीमुद्रित-ऋषीमण्डलवृत्तितः उद्धता श्री द्विमुखराजर्षिकथा सम्पूर्णः ५४ श्री क्षुल्लकमुनिकथा श्रीसाकेतपुरे क्षोणीवेणीचूडामणीनिभे । राजाऽभूत् पुण्डरीकाक्षः. पुण्डरीकदलेक्षणः ॥१॥ तद्धाता कण्डरीकाक्षो, युवराजोऽस्य पल्ल्यभूत् । यशोभद्रा यशोभद्रा, मुधाकृतसुधा गिरा ॥२॥ पुण्डरीको नृपोऽद्राक्षीदन्येद्युस्तां रहःस्थिताम् । अनावृताङ्गी तन्वङ्गी, रागग्रस्तो बभूव च ॥३॥ For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - र्णवः 11 2311 www.kobatirth.org प्रसादनार्थमेतस्याः, प्राहिणोत् प्राभृतं नृपः । ज्येष्ठप्रसाद इत्येषा, निर्विकारा तदाददे ॥ ४ ॥ अन्येद्युः प्रार्थयामास तां निरस्य त्रपां नृपः । यशोभद्राऽऽह तं राजन्!, न आतुरपि ते त्रपा ? ॥ ५ ॥ ततोऽसौ दुरभिप्रायो, जघान भ्रातरं नृपः । प्रतस्थे सार्थसार्थेन, शीलरक्षाकृते सती ॥ ६ ॥ श्रावस्त्यां पुर्यगादजितसेनाचार्यसद्गुरोः । महत्तराकीर्त्तिमत्याः पार्श्वे साऽशिश्रियद् व्रतम् ॥ ७ ॥ तदैवोत्पन्नगर्भाशा. बतानादानशङ्कया । महत्तराया नाख्याता, चारित्रोत्सुकया तया ॥ ८ ॥ वर्द्धमाने ततो गर्भे, सोपालम्भनपूर्वकम् । सा महत्तरया पृष्टा, पूर्वोत्पन्नं तमाह च ॥ ९ ॥ शासनोहाहरक्षार्थं, रक्षिता सा सती रहः । क्षुल्लकुमारनामानं प्राभूतसमये सुतम् ॥ १० ॥ सक्रमाद् यौवनावस्थो, दध्यौ पालयितुं व्रतम् । नैव क्षमोऽस्मि पृच्छामि, भोगार्थी मातरं निजाम् ॥ ११ ॥ मात्राऽनुशासितः सम्यक, क्षुल्लः स्थातुमनीश्वरः । देहि मे द्वादशाब्दानि, स तया प्रार्थितो ददौ ॥ १२ ॥ ततो द्वादशवर्षान्ते, पुनः पप्रच्छ मातरम् । साऽप्याख्य [ वोच ] दार्थिकां पृच्छ, तदधीनाऽस्मि यत् सुत ! ॥ १३ ॥ भोगाभिलाषी याम्यस्मि तेनापृच्छि महत्तरा । ममापि द्वादशाब्दानि देहीति तान्यसावदात् ॥ १४ ॥ द्वादशद्वादशाब्दान्याचार्योपाध्याययोरपि । वाचैवं तस्थिवानष्टचत्वारिंशत् स वत्सरान् ।। १५ ।। गच्छंस्तदन्ते मात्रोक्तो, मा याहीतस्ततः सुत । पुण्डरीकः पितृव्यस्ते, साकेते तत्र च व्रजेः ॥ १६ ॥ नाममुद्रां पितुः सत्कां, रत्नकम्बलमद्भुतम् । तस्मै ददौ यशोभद्रा, पुत्रप्रेम्णाऽऽयिका तदा ॥ १७ ॥ आदाय तद् इयं सोऽपि पितृव्यपुरमागमत् । स्थितस्तद्यानशालायां प्रातर्ब्रक्ष्यामि पार्थिवम् ॥ १८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ****************** श्रीक्षुल्लकमुनिकथा ॥ ८३ ॥ Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****** www.kobatirth.org तदाऽभ्यन्तरपर्षद्यासीत् नाट्यं नाटिकाकृतम् । नटी पश्चिमयामिन्यामीषन्निद्रार्दिताऽभवत् ॥ १९ ॥ निद्रायमाणां तां वीक्ष्य, दध्यौ धौरिकिनी हृदि । तोषिता परिषत् सर्वा, लब्धं बहुतरं धनम् ॥ २० ॥ निद्रातीयं यदीदानीं भवामा धर्षिता इति । सा सुष्टु गीतमित्यादि गीतिकामुच्चकैर्जगी ॥ २१ ॥ तद्यथा—“सुड्डु गाइयं सुदु वाइयं सुदु णच्चियं सामसुंदरी ! | अणुपालय दीहराइ[ति] या उ सुमितए मा पमायए ॥ १ ॥" अत्रान्तरेऽर्पितः क्षुल्ल - साधुना रत्नकम्बलः । कुण्डलं युवराजेन, यशोभद्रेण चार्पितम् ।। २२ ।। reat मन्त्रिणादायि, नर्त्तक्यै यतिसन्धिना । हारः श्रीकान्तया सार्थवाह - पत्न्याऽर्पितोऽद्भुतः ॥ २३ ॥ वितीर्णः कर्णपालेन, महामात्रेण चाङ्कुशः । पञ्चकं कम्बलाद्येतत्, लक्षमूल्यै पृथक् पृथक् ॥ २४ ॥ लिख्यते वहिकायां यस्तत्र तुष्यति रुष्यति । स्याद् दानादानयोर्ज्ञानेऽनुग्रहो निग्रहोऽन्यथा ॥ २५ ॥ सर्वेऽपि मातराहूताः, किं त्वया रत्नकम्बलः । दत्तः ! क्षुल्लकुमारेति, राज्ञा पृष्टः ससम्भ्रमम् ॥ २६ ॥ स यथा मारितस्तातो, माता नष्टाऽऽर्यिकाऽभवत् । यावदुद्यौवनोऽत्रागां, भोगार्थीत्यवदत् समम् ॥ २७ ॥ गृहाण पुत्र ! तद् राज्यमित्यूचे पुण्डरीकराट् । सोऽप्याख्यत् तात ! राज्येन सृतं दुर्गतिहेतुना ॥ २८ ॥ मरिष्याम्यचिरादेव, प्रमादोऽल्पकृते हि कः ? । संयमोऽपि पुराऽऽचीर्णो नश्यत्येवर्षिसङ्गजः ॥ २९ ॥ कुमार ! त्वया दत्तं कुण्डलं ? सोऽप्यदोऽवदत् । मारयामि जरद्भूपं, राज्यं दास्यत्यसौ न मे ॥ ३० ॥ निशम्य भूभर्त्ताsseत्स्व राज्यं ममाऽऽत्मज ! । न कार्यमार्य ! राज्येन, नरकान्तेन सोऽप्यवक् ॥ ३१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir जैन कथा णेवः ८४॥ मुव्रतमहर्षि कथा 卷染器等柴柴聯部部整器器等參帶张张晓张张馨馨染 शतजा कथं दत्तस्त्वया मन्त्रिन् !, कटक: ? सोऽप्यदोऽवदत् । त्वां मुक्त्वाऽन्यनृपं सेवे, पुराऽऽसीदिति चिन्तितम् ॥३२॥ कि श्रीकान्तेऽर्पितो हारस्त्वयेति साऽऽह मत्पतेः। द्वादशाब्दा गतस्याऽऽसनानयमि परं नरम ।। ३३॥ कथं दत्तः [किमदायि] त्वया सादिन्नडशः १ सोऽप्यथाब्रवीत् । मारयाऽऽनय वात्रेभ, ज्ञापितं यत् पुरा परैः ॥३४॥ सर्वेऽपि स्वार्थसिद्धयर्थ, राज्ञाऽऽदिष्टाः मुतादयः । व्यधुनिषेधमुद्बुद्धास्तत्तत्यागाभिलाषतः ॥ ३५ ॥ युवराजादयः सर्वे, वैराग्यादस्तकल्मषाः । क्षुल्लकुमारमार्गेण, तदैवाऽऽददिरे व्रतम् ॥ ३६॥ इत्थं क्षुल्लकुमारस्य, निशम्य चरितं हितम् । शुभं भजन्तु भावेन, भो भव्या ! भावमाभनम् ॥ ३७॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता क्षुल्लकमुनिकथा संपूर्णा. ५५ श्री सुव्रतमहर्षिकथा सुदर्शनपुरे पूर्व, शिशुनागो महाधनी । बभूव सुयशानाम्नी, तत्विया प्रेमशालिनी ॥१॥ पितृभ्यां परमप्रीत्या, लाल्यमानः प्रसूनवत् । ज्ञान-विज्ञानवान् जज्ञे, तत्सुतः सुव्रताह्वयः ॥२॥ यौवनं पावनं प्राप, स स्त्रैणगणमोहनम् । क्रमेण कर्मयोगेन, वैराग्यं च महत्तरम् ॥ ३॥ सम्बोध्य पितरौ कृच्छ्राद् , जगृहे सुव्रतो व्रतम् । बहुश्रुतस्तथैकत्वविहारपतिमामपि ।। ४ ॥ प्रशशंसान्यदा शक्रस्तं वीक्ष्य प्रतिमास्थितम् । सुरावश्रद्दधानौ द्वौ, पुंरूपावीयतुर्भुवम् ॥ ५॥ कुमारब्रह्मचार्यप, धन्य[धर्मी] एकोऽवदत् सुरः । परश्च कुलसन्तान-च्छेदकः पापवानयम् ॥ ६ ॥ 蒂蒂遊路够染染染路路路路路路路路路路路路绕路等路 ॥८४॥ For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोयोर्वचः श्रुत्वा, नारुपन् नातुपत् मुनिः । तुल्यवृत्तिस्तुलाकोटि-रिवाभूत् किन्तु वेतसा ॥७॥ सतश्च पितरौ ताभ्यां, दर्शितो देवमायया । अत्यन्तविषयासक्तौ, तन्मनःक्षोभहेतवे ।। ८ ॥ दर्शितौ मार्यमागी तौ, क्रन्दन्ती करुगस्वरम् । तथापि सुव्रतमुनि चुक्षोभाम्भोधिवन्न च ॥ ९॥ वैत्रियविकृतसीभिः, सविभ्रमविलोकनम् । दिव्याभिर्दीघनिःश्वास-पूर्वमालिङ्गितो भृशम् ॥१०॥ इत्याद्यैरुपसगौंधैरनुकूलैरसौ मुनिः । ताभ्यां न चालितो ध्यानात् , सुमेरुरिव वात्यया ॥ ११ ॥ किन्तु स्थिरतरोऽत्यर्थ, संयमे मुव्रतोऽभवत् । तदैव केवलज्ञान, निष्पापः पाप चामृतम् ॥ १२ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरण वृत्तितः उद्ता सुव्रतमहर्षिकथा संपूर्णा. ५६ कुरगडुमहर्षिप्रबन्धः कश्चिदुग्रतपाः कस्मिन् , गच्छेऽभूत् क्षपकः पुरा । स क्षुल्लेन सहान्येधुर्भिक्षार्थमगमत् पुरे ॥१॥ गच्छता तेन मण्डकी, मार्गे व्यापादिता पदा । तद्वधं क्षुल्लकः प्राह, न मेने धपकस्तदा ॥ २॥ आलोचयति नाऽऽलोचनावेलायां मुनिस्तु तम् । क्षुल्लकचाह तत्पाप-मालोच्य अभाशय ! ॥३॥ तत् श्रुत्वा क्षपको रुष्टः, क्षुल्लं हन्मीत्यधावत । क्षुल्लोप लब्धलक्षत्वात् , नष्वा दूरं गतो जवात् ।। ४ ॥ स्तम्भभग्नशिरा मृत्वो-स्पेदे क्रोधान्धविग्रहः । विराधितव्रत-कुले, स फण्येकत्र दृग्विपः ।।५।। जानन्ति तेऽहयोऽन्योऽन्यं, जातिस्मृतिवशात् ततः । प्रासुकाहारिणो रात्रि-चारिणो जज्ञिरेऽखिलाः ॥ ६॥ For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथाणवः ॥८५॥ ********* www.kobatirth.org इतश्च कस्यचित् राज्ञः, पुत्रो दष्टोऽहिना मृतः । रुष्ट आदिष्टवान् भूपः, सर्पव्यापादनं (ने) जनान् ॥ ७ ॥ तस्मै यच्छामि दीनारं, यो हतं दर्शयत्यहिम् । ततो बहुजनो लग्नस्तद्वधे लोभलीलया ॥ ८ ॥ केनचिद् भ्रमताऽन्ये - रेखास्तेषामिहेक्षिताः । ओ (औषधीभिस्ततो दध्मौ तस्याहेर्निर्दयो बिलम् ॥ ९ ॥ निर्यात्यभिमुखं नाहि-र्मा भूत् मे भस्मसाद् दृशा । निर्गतं निर्गतं छित्वा तं राज्ञेऽदर्शयच्च सः ॥ १० ॥ नागदेवतया भूपो, बोधितो यत् तथाऽऽत्मजः । नागदत्ताह्वयो भावी, देाहीनामतोऽभयम् ॥ ११ ॥ मृत्वा क्षपकजीवोऽहि-र्महिष्यास्तस्य भूभुजः । नागदत्ताभिधो जज्ञे, सूनुरन्यूनविग्रहः ॥ १२ ॥ नागदत्तो गवाक्षस्थोऽन्यदाऽतिक्रान्तशैशवः । साधूनालोक्य सस्मार, जाति ह्यः कृतकार्यवत् ॥ १३ ॥ प्रवव्राज गुरूपान्ते, बुभुक्षावानसौ भृशम्। जग्राहाभिग्रहं रोषो, न कार्योऽत्र मया क्वचित् ॥ १४ ॥ सन्त्याचार्यगणे तस्मिंश्चत्वारः क्षपकर्षयः । एक-द्वि-त्रि- चतुर्मासोपवासतपसः क्रमात् ॥ १५ ॥ रजन्यां देवताऽऽयाता, त्यक्त्वा तानखिलान् मुनीन् । ववन्दे क्षुल्लकमुनि, तमद्वैतक्षमानिधिम् || १६ || निर्गच्छन्ती करे धन्वा, सोक्तैकेन तपस्विना । रे कटपूतने ! ग्राम्ये, विवेक विकलाऽसि किम् ? ॥ १७ ॥ महातपस्विनो याऽस्मान् मुक्त्वा त्रिकालभोजनम् । वन्दसे पूर्वमेवैनं, सर्वसाध्वव (ध) मं मुनिम् ।। १८ ।। देव्युवाच मुने ! भाव - क्षपकं प्रणमाम्यहम् । न द्रव्यसाधुमित्युक्त्वा सा स्वाश्रयमशिश्रियत् ॥ १९ ॥ कल्यवर्त्तस्य पात्रं दत्वा न्यमन्त्रयत् । मुनीनेकेन निष्ठद्यूतं, तदन्तर्न्यस्तमीया ॥ २० ॥ मिथ्या मे दुष्कृतं खेलमात्रं वो नार्पितं द्रुतम् । तेनेत्युक्तेऽपि (च) निष्ठयुतं न्यस्तं तत्राखिलर्षिभिः ॥ २१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 22 कुरगडुमहर्षिकथा ॥८५॥ Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 卷染带染染染染染晓晓晓晓蒸菜蒸张张张张张张密密密器等 अद्विष्टो भुक्तवान् भक्तं, मुनिभिर्वारितोऽप्यसौ, । अद्वैतक्षान्तिमाहात्म्यात , केवलज्ञानमाप च ।। २२ ॥ चत्वारः क्षपकाः सानुतापाः केवलमुज्ज्वलम् । सम्पापुरेवं पश्चापि, शिश्रियुस्ते शिवश्रियम् ॥ २३ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तित उद्धतः कुरगडुमहर्षिप्रवन्धः संपूर्णः ५७ श्रीमेतार्यमहषिकथा श्रीसाकेतपुरे चन्द्रावतंसकनृपोऽभवत् । प्रिया सुदर्शना तस्य, तथाऽज्या प्रियदर्शना ॥१॥ सागरचन्द्र-मुनिचन्द्राख्यौ पुत्रौ तथाऽपरौ । गुणचन्द्र-बालचन्द्रौ, जज्ञिरे क्रमशस्तयोः ॥ २ ॥ राजा सागरचन्द्राय, यौवराज्यपदं ददौ । कुमारभुक्तये मुनिचन्द्रायोजयिनी पुरीम् ॥ ३ ॥ कायोत्सर्गेऽन्यदा तस्थौ, माघे राह वासवेश्मनि । यावद् ज्वलति दीपोऽयं, हृदा कृत्वेत्यभिग्रहम् ॥ ४ ॥ प्राग्यामान्ते प्रभुर्दुःखं, ध्वान्ते स्थातेति भक्तितः । हीयमाने प्रदीपेऽस्मिटी तैलं न्यधात् पुनः ॥ ५॥ यावन्निशीथं जज्वाल, शय्यारक्षाकरी पुनः । निर्वाणाभिमुखे दीपे, तैलं चिक्षेप पूर्ववत् ॥ ६ ॥ एवं यामे तृतीयेऽपि, यावद् रुधिरपूरितः । प्रातः पतित्वा पञ्चत्वं, प्राप चन्द्रावतंसकः ।। ७॥ राजा सागरचन्द्रोऽभूदन्यदासौ विमातरम् । प्रोचे मन्वोः कृते राज्यं, गृहाण प्रव्रजाम्यहम् ।। ८॥ अनेन राज्यमाक्रान्तं, क्षमी नाद्यापि मत्सुतौ । बालत्वादित्यसौ दीयमानं नेच्छति तत् तदा ॥९॥ ततो राज्यश्रियाऽत्यन्तं दीप्यमानं निरीक्ष्य तम् । सा दध्यौ न मुधाऽनेन, दीयमानं तदाऽऽदृतम् ॥१०॥ 器弟鉴涨涨涨涨涨涨涨姿遂臻臻臻臻臻號张张张盛举茶聚 For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जन कथा वर्णवः श्रीमेतार्यमहर्षिकथा ॥८६॥ श्रियाऽभविष्यतामेवं, शोभमानौ सुतौ मम । तदिदानीममुं हन्मि, येन स्यादीप्सितं मम ॥ ११ ॥ गवेषयति छिद्राणि, प्रत्यहं प्रियदर्शना । राज्ञः सागरचन्द्रस्य, वधैककृतनिश्चया ॥ १२ ॥ प्रेषीत् सूदाय सन्देशं, बुभुक्षावान् नृपोऽन्यदा । कल्यवत्तों मम कृते, प्रेष्यः प्रेष्यादिपाणिना ॥१३॥ चेटीहस्तेऽर्पितस्तेन, मोदकः सिंहकेसरः । किमेतदिति पप्रच्छ, सम्भ्रान्ता प्रियदर्शना ॥ १४ ॥ साऽऽह पूर्वाहिकं राज्ञः, तया(तः) पस्पर्श पाणिना । प्राग् विषाक्तेन तेनासौ, वासितो मोदकोऽभवत् ।। १५ ॥ अहो ! सुगन्ध इत्युक्त्वा, सा तं चेटीकरे ददौ । तच्चेष्टितमजानाना डुढौके साऽपि भूभुजे ॥ १६ ॥ विमान-तनयौ पार्श्वेऽभूतां दध्यौ ततो नृपः । बुभुक्षिताभ्यामेताभ्यां, कुर्वे पूर्वाहिकं किमु ? ॥ १७॥ द्विधाकृत्य तयोस्तस्यैकैकं खण्डं ददौ नृपः । तदास्वादाद् विषावेगपूणितौ तौ बभूवतुः ॥ १८ ॥ सम्भ्रमाद् वहबो(निपुणा) वैद्या, आहूता भृभुजाऽऽययुः । सुवर्णपानयोगेन, सजीजातावुभौ क्षणात् ॥ १९ ॥ आहूता पृष्टा सा चेटी, भृमुजा विस्मितात्मना । तयोर्मातकरस्पर्श, विचाले प्राह केवलम् ॥ २० ॥ तामाकार्याबदद् देवः, सखेदं प्रियदर्शनाम् । पापेऽनाचीर्णपुण्योऽहं, क्षिप्तोऽभूवमधस्त्वया ।। २१ ॥ दीयमानं तदा राज्य, भवत्याऽङ्गीकृत न किम् ? । तद् गृहाणाधुनेत्युक्त्वा, दचा प्रवजितः स्वयम् ॥ २२ ॥ साधुसचाटकस्तत्रावन्तीतः कश्चिदाययो । निरुपद्रवतां पृष्टो, मुनीनामिदमभ्यधात् ।। २३ ॥ साधून पाखण्डिनश्चापि, पुरोधो-राजनन्दनौ । वाचाटावुच्चाटयतः, केवलं केलिलोलुपौ ।। २४ ॥ श्रुत्वा सागरचन्द्रषिः, सामर्षस्तामगात् पुरीम् । साम्भोगिकानां साधूनामुपाश्रयमशिश्रयत् ।। २५ ।। ॥८६॥ For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मध्यावे तैरसौ पृष्ट-आनयामो भवत्कृते । भक्तमेपोऽब्रवीदात्मलब्धिलब्धोपजीव्यहम् ॥ २६ ॥ दर्शयन्तु परं स्थापनाकुलानि ममर्षयः । ततस्तैः क्षुल्लकस्तस्मै, तद्दर्शनकृतेऽर्पितः ॥ २७ ॥ दर्शयित्वाऽऽस्पदं क्षुल्लो, ववलेऽस्मै पुरोधसः । प्रविश्यान्तरदादुच्चै-धर्मलाभमसौ मुनिः ॥ २८ ॥ हाहाकारं वितन्वन्त्योऽन्तःपुर्यो निर्ययुबहिः । किमेतत् ? श्राविकाचेति, वभाषे मुनिरुचकैः ॥ २९ ॥ कुमारावियतुस्तस्योच्चैःस्वराकर्णनादुभौ । कपाटसम्पुटं दवा, महर्षरेवमूचतुः ॥ ३० ॥ विधेहि नृत्यं रे मुण्ड !, मुक्त्वा पात्राण्यसावपि । ननर्त्त तौ तु वादित्रवादको केवलं जडौ ॥ ३१॥ युध्यावहे मुनेऽन्योन्यं, ततो युगपदागतौ । गृहीत्वैकत्र मुनिना, कृतान्यस्थीनि दूरतः ॥ ३२॥ मर्मस्थाने भृशं हत्वा, मृतप्रायौ विधाय तौ । ययौ कपाटमुद्घाटय, वनान्तर्मुनिपुङ्गवः ॥ ३३ ॥ ज्ञातव्यतिकरो राजापृच्छत् तत्र स्थितान् मुनीन् । तेऽवोचनतिथिः साधुरेकोऽभूदागतः परम् ।। ३४ ॥ गवेषयद्भिानस्थो, वनान्तर्मुनिरीक्षितः । राज्ञोपलक्ष्य तं नत्वा, ययाचे सज्जतां तयोः ।। ३५ ॥ पापावतंस ! रे चन्द्रावतंसकसुतो भवान् । भूत्वाऽपीत्थं मुनीन् बाध्यमानान् स्वैरप्युपेक्षसे ॥ ३६ ॥ वचोभिः कर्कशैः शीतैनिर्भत्स्यैवमनेकधा । मुनिरूचे विना दीक्षा, मोक्षो नैवानयोनेप! ॥ ३७॥ पृष्टौ प्रतिश्रुता दीक्षा, गृहीत्वैकत्र चालिताः । कयाचित् कलया तस्थुः, स्वस्थाने सन्धयस्तयोः ॥ ३८॥ बलात् प्रवाजितौ लोचं, कृत्वा तौ तेन साधुना । पितृव्योऽयं ममेत्येका, सम्यक् पालयति व्रतम् ॥ ३९ ॥ अहो ! प्रवाजितौ वाचां, छलेन मुनिनामुना । पुरोहितसुतश्चैवं, सदा हृदि जुगुप्सते ॥४०॥ For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीमेतार्यमहर्षिकथा वः । ॥८७ 影器端號樂器器鑑器樂器端端樂器等器鉴涨涨聯继器暴涨器鉴 प्रान्ते सानशनं मृत्वा, देवलोकं गतावुभौ । महाविदेहेष्वहन्तं, गतौ तौ पृच्छतोऽन्यदा ॥४१॥ स्वामिन् ! सुखेन दुःखेन, धर्म प्रापयति को द्वयोः ? । पुरोहितसुतः स्वामी, प्राह दुर्लभबोधिकः ॥ ४२ ॥ पाश्चात्येन च्युतः पूर्व, प्रतिबोध्यो यथा तथा । इति तौ सुहृदौ देवी, प्रतिज्ञा चक्रतुर्मिथः ।। ४३।। जीवः पुरोधसः सूनोस्ततश्चयुत्वा स्वकर्मतः । मेत्याः कुक्षौ समुत्पेदे, पुरे राजगृहाहये ।। ४४ ॥ प्रीतिरासीत् समं मेत्या, श्रेष्टिन्याः साऽभवत् कथम् ? । विक्रीणात्यामिषं निन्द्या, गृह्णाति श्रेष्ठिनी पुनः ॥ ४५ ॥ श्रेष्ठिन्या सोदिता मेती, मांसमन्यत्र मा नय । भवत्याः सर्वमप्येतदादास्ये चाहमन्वहम् ।। ४६।। सदैवं व्यवहारेण, दृषदेखेव निश्चला । अप्यासन्नाऽऽस्पदत्वेन, प्रीतिरासीत् तयोमिथः ॥ ४ ॥ स्वभावात् श्रेष्ठिनी निन्दुर्मेत्या जातः सुतस्ततः । दत्तस्तस्यै मृता तस्याः । सुताऽऽत्मनाऽददे तया ॥ ४८॥ श्रेष्ठिनी पादयोर्मेत्यास्तं पातयति नन्दनम् । भवत्या जीवितः(वतु) शिशुः, प्रसादनेति वादिनी ॥४९॥ श्रेष्ठिन्या लालितोऽत्यन्तं, मेतार्य इति नामतः । ववृधेऽसौ सुधासेकात् , मन्दार इव मन्दरे ॥ ५० ॥ सोऽग्रहीदल्पकालेन, कलाचार्यान्तिके कलाः । बोध्यमानोऽपि देवेन, तेन नैवैष बुध्यते ॥५१॥ तदर्थमथिताः पित्राऽथेभ्यानामष्ट कन्यकाः । सोऽभ्रमत् शिविकारूढो, जातपाणिग्रहोत्सवः ।। ५२ ॥ तेन देवेन मातङ्गोऽधिष्ठितोऽसददुच्चकैः । चेत् सुता मे मृता नाभूदकरिष्यं तदुत्सवम् ॥ ५३ ॥ ततो व्यतिकरो मेत्या, मेतस्य कथितोऽखिलः । यथाऽयमावयोः सूनुर्विज्ञेयो भवता प्रिय ! ।। ५४ ॥ ॥८७॥ For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org करोप्यसदृशं रे रे ! त्वं सम्बन्धं ब्रुवन्निति । चिक्षेपोत्पाटय मातङ्ग (ङ्गो) गर्त्तायां सहसा स तम् [तकम् ] ॥५५॥ आविर्भूयावदद् देवो, बोध्यमानो न बुध्यसे । किमिदानीमिवैषोऽपि बभाषे दीनवागिदम् ॥ ५६ ॥ वयस्यावर्णवादो मे, हीनजात्युद्भवः पुनः । निवारय परिव्रज्यामादास्येऽल्पदिनैस्ततः ॥ ५७ ॥ स कथं यात्यनेनोक्ते, मेतार्यो भाषते सुहृत् । राजकन्याविवाहेन, यात्यसौ नान्यथा पुनः ॥ ५८ ॥ ततश्छ्गलकस्तस्मै, दत्तो रत्नपुरीपकृत् । तत्पितोपायनीचक्रे, तानि रत्नानि भूभुजे ॥ ५९ ॥ पृष्टः श्रेणिकराज्ञाऽसावुपायनप्रयोजनम् । प्राह राजन् ! निजां कन्यां प्रदेहि मम सूनवे ॥ ६० ॥ निषिद्धोऽपि पुनस्तानि रत्नानि नृपतेरदात् । रत्नाप्तिस्ते कुतस्त्येति, पृष्टो मेतोऽत्रवीदजम् ।। ६१ ।। बद्धो राजगृहे छागो, दुर्गन्धममुचत् शकृत् । ततो दिव्यानुभावोऽयमिति प्रत्यर्पितोऽस्य सः ।। ६२ ।। कुर्वत्युपायनं तस्मिन् पुनर्मन्त्र्यभयोऽवदत् । भो ! दुःखं याति वैभार- गिरौ नन्तुं प्रभुं नृपः ॥ ६३ ॥ निष्पादय रथारोह - पद्यां सद्यः स्वसिद्धये । देवेन तत्क्षणादेव, सा कृताऽचिन्त्यशक्तिना ॥ ६४ ॥ साऽद्यापि दृश्यते शालः, सौवर्णः कारितः पुरे । मन्त्रिणोक्तः पुनर्मेतो भो ! अत्रानय वारिधिम् ॥ ६५ ॥ तत्र स्नातस्य शुद्धस्य, यच्छामस्ते कनीं निजाम् । आनीतोऽ भोनिधिरसौ, वेलायां स्नापितः शुचिः ॥ ६६ ॥ विवाहं कारितो याप्ययानारूढोऽभ्रमत् पुरम् । आनीतास्ताः स्त्रियो भोगान्, भुङ्क्तेऽसौ नवभिः सह ॥ ६७ ॥ समेत्य द्वादशाब्दान्ते, सुरो मेतार्यमब्रवीत् । तार्थ प्रार्थितः स्त्रीभिर्द्वादशाब्दान्यदात् पुनः ॥ ६८ ॥ चतुर्विंशतिवर्षान्ते, सर्वेऽपि प्राजंस्ततः । नवपूर्वविदेकत्वप्रतिमामाददे मुनिः ॥ ६९ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा वः ॥८८॥ श्रीमेतार्यमहर्षिकथा 整张张聯華茶鉴茶茶茶鉴茶鉴茶张继器蒂蒂蒂蒂蒂蒂染影 पुरेऽस्मिन् विहरन् सोऽगात्, स्वर्णकद्गृहमन्यदा । स श्रेणिकजिना थे, कुरुते काञ्चनान् यवान् ॥ ७० ॥ त्रिसन्ध्यं परिपाट्यारीत्यर्हन्तं राह यवैर्नवैः । अष्टोत्तरशतैस्ते तु, तेन निष्पादितास्तदा ॥ ७१॥ भिक्षा तदर्थ नानीतोदिते स्वर्णकृताऽपि हि । तदर्थ प्राविशद् वेश्माभ्यन्तरं स्वर्णकृत् स्वयम् ॥ ७२ ॥ गलितास्ते यवभ्रान्त्या, काञ्चनाः क्रौञ्चपक्षिणा । पप्रच्छ बहिरायातस्तत्सम्बन्धमसौ मुनिम् ।। ७३ ॥ स्वया परेण वा केन, वद ! मे यवा हृताः ? । स तत्करुणया जाननप्याचष्टे न किश्चन ॥ ७४ ॥ राज्ञोर्चावसरो जज्ञेऽद्यास्थिरखण्डान्यहं क्रिये । इति भीत्या स पप्रच्छ, मुनिरूचे न तत् पुनः ।। ७५ ॥ ततो रुषाऽवाइँण, शीर्षावेष्टोऽर्पितो मुनेः । तथा यथा दृशोर्गोलौ, निर्गत्य पतितौ भुवि ॥ ७६ ॥ निश्चलारमा महात्माऽसौ, ध्यानात् नाप्यचलत् तथा । अन्तकृत्केवली भूत्वा, सिद्धिसौधाग्रमाप च ॥ ७७ ॥ स्फोटथमानादथो काष्ठादेकं खण्डं गलेऽलगत् । क्रौञ्चस्योत्पत्य ते तेनाखिला वान्ता यवा भिया ॥ ७८ ॥ हाहाकारपराः पौरा, मृत ते वीक्ष्य चाक्षतान् । यवानाचुक्रुशुः पाप्मन् !, स्वर्णकृत् ! किं कृतं त्वयां ? ॥ ७९ ॥ दधाविरे वधायास्य, ज्ञातव्यतिकरा नराः । उपाददे सतन्त्रोऽसावनन्योपायतो व्रतम् ॥ ८॥ धर्मलाभं कलादोऽदाद् , राज्ञे स्मित्वा नृपोऽवदत् । क्वथिष्यसे कटाहे रे !, चेत् त्यक्ष्यसि व्रतं क्वचित् ॥८॥ इत्थं मेतार्यवत् कार्यमार्यैर्ध्यानस्थिरं मनः । शश्वदानन्दमाकन्दकन्दलोमेदसिद्धये ॥ ८२ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्रीमेतार्यमहर्षिकथा संपूर्णा ॥८८॥ Fer Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *2229-99298888888888**09890888 ५८ श्री इलापुत्रकथा कस्मिंश्चिदेको ग्रामेऽभूद्, द्विजो धर्म निशम्य सः । चारित्रं सद्गुरोरन्ते, सकलत्रोऽप्युपाददे ॥१॥ तेपाते तो तपस्तीवं, परं प्रेम मियो महत् । विचिकित्सां ब्राह्मणीति, चक्रे स्त्रीशूद्रसङ्गजाम् ॥ २॥ मृत्वोत्पन्नावुभौ देवौ, तदनालोचितागसौ । इतश्च भारते त्रैवाभूदिलावर्द्धनं पुरम् ॥ ३॥ तत्रेलानामतः साति-शया देव्यस्ति विश्रुता । तां सेवतेतरामेका, सार्थवाही सुतार्थिनी ॥४॥ कुक्षौ तस्यास्ततश्चयुत्वोत्पेदे जीवो द्विजन्मनः । इलापुत्र इति नाम, कृतमुत्सवपूर्वकम् ॥ ५॥ ब्राह्मण्यभूद् विचिकित्सा-वशात् लङकुले सुता । द्वावप्युद्यौवनं प्राप्ती, मन्मथद्रुमदोहदम् ॥६॥ लङपुत्रीमिलापुत्रो, नृत्यन्तीमन्यदैवत । प्राग्भवप्रेमतस्तस्यां, भृशं रागार्दितोऽभवत् ॥ ७ ॥ सुहृद्भिः प्रार्थिता साऽस्य, लङ्घमुख्यास्ततोऽवदन् । यच्छामः कथमप्येना, नाक्षयो निधिरेव नः ॥ ८॥ चेद् विद्यां शिक्ष्य(क्ष)तेऽस्माकं, साकं भ्रमति चैष नः । तदैनां लभते स्वर्ण-तोलितामपि नान्यथा ॥९॥ ततः कर्मवशाद् रागात् , स्वीचक्रे तदिलासुतः । श्रेष्ठं श्रेष्ठिकुलं त्यक्त्वा, तनिषेवेऽधर्म कुलम् ॥१० । तद्विद्या शिक्षितः सम्यग्, विवाहायर्जितुं धनम् । बेन्नातटपुरं प्राप्तो, ययाचेऽवसरं नृपात् ॥ ११ ॥ दत्वावसरमेतस्मै, स्वान्तःपुरपरीवृतः । राजा सनागरोऽद्राक्षीत् , तत्कृतं नाटयमीदृशम् ॥ १२॥ पूर्वमूर्चीकृतस्तत्र, महान वंशोऽस्य चोपरि । फलकं प्रान्तयोस्तस्य, द्वौ द्वौ स्तो लोहकीलकौ ॥ १३ ॥ For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा जव: श्रीइलाघुत्र कथा ॥८९| 端器監聚器整器器幾號幾號幾號幾鉴器器器暴涨器端端 फलकान्तरसौ स्थित्वा, हस्तोपात्तासि-खेटकः । मूलच्छिद्रयुतोपानवयं परिदधात्यथ ॥ १४ ॥ सप्ताग्रतोमुखान्युच्चैः, सप्त पञ्चान्मुखान्यपि । उत्पत्योत्पत्य गगने प्रमत्तः किरणान्यदात् ॥ १५ ॥ पादुकाच्छिद्रयोरन्तः प्रवेशयति कीलको । कथञ्चित् पतति ततश्चेद् याति शतखण्डतात् ॥ १६ ॥ सर्वे दानोन्मुखास्तस्य, रश्रिताः कलयाऽभवन् । अदातरि परं राज्ञि, पूर्व नो कश्चिदप्यदात् ॥ १७ ॥ सा गीतं गायकीवृन्दवृता गायति मुस्वरम् । अद्वैतरूपां तां वीक्ष्य, नृपो रागार्दितोऽभवत् ॥ १८ ॥ राजाऽऽहोत्पतनं नैव, दृष्टं भोः ! कुरु तत् पुनः । एवं द्वि-त्रि-चतुर्वार, कृतं तेन कलावता ॥ १९ ॥ परं लसुतारक्तो, म्रियते चेत् पतत्ययम् । पश्चात् परिणयाम्येनामिति दध्यौ नृपो हृदि ॥ २० ॥ साधुकारः कृतो लोकरदातरि नृपे ततः । दध्यौ नटो मां कन्यार्थे, मृतमिच्छति राइ ध्रुवम् ॥ २१ ॥ इतश्चेलासुतोऽद्राक्षीद्, वंशस्थो धनिनां गृहे । स्त्रीभिरद्भुतरूपाभिर्दीयमानौदनान् मुनीन् ॥ २२ ॥ तपादौ परं तेषां, न मनः किन्तु भक्तगम् । तद्वीक्ष्याचिन्तयदसौ, दुष्कर्मावरणक्षयात् ।। २३ ॥ अहो ! निःस्पृहताऽमीषां, नीरागाणां महात्मनाम् । धिङ मां केयमवस्था मे, कुलीनस्याकुले स्थितिः ॥२४॥ शुभध्यानवशादेवं, वंशाप्रस्थोऽपि केवलम् । लेभे ज्ञानमिलापुत्रो, योगस्याहो ! विशिष्टता ॥ २५ ॥ लजपुत्री नृपो राझी, त्रयोऽप्येवं विरागतः । लेमिरे केवलज्ञानं, लिङ्गं च देवतार्पितम् ॥ २६ ॥ स्वर्णाम्बुजीभूतवंशोपरि तिष्ठनिलासुतः । भविकान् बोधयामास, तत्रस्थान धर्मदेशनात् ।। २७ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री इलापुत्रकथा संपूर्णा. ॥८९॥ For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ श्री चिलातीपुत्रकथा क्षितिप्रतिष्ठिते द्रङ्गे, यज्ञदेवाभिधो द्विजः । एकोऽभूत् पण्डितंमन्यो, जिनशासननिन्दकः ॥१॥ सोऽन्यदा निर्जितो वादे, गुरुभिव्रतमग्रहीत् । देवताबोधितस्यास्य, सम्यक् परिणतं च तत् ॥ २ ॥ परं त्यजेद् जुगुप्सां नोपशान्तः स्वजनोऽखिलः । प्रियाऽदात् कार्मण(णां)प्रेम्णा, तस्मै वश्यो ममास्त्विति ॥३॥ ततो मृत्वा सुरो जज्ञे, साऽपि निर्वेदतो व्रतम् । लात्वाऽनालोचिता चैव, मृत्वोत्पन्ना सुरालये ॥ ४ ॥ इतश्च धननामाऽऽसीत् श्रेष्ठी राजगृहे पुरे । चिलात्याख्या मुख्यचेटी, चेटीकोटीषु विश्रुता ॥५॥ तस्याः कुक्षौ ततश्युत्वोत्पेदे जीवो द्विजस्य सः । जुगुप्सातोऽभिधा तस्य, चिलातीपुत्र इत्यभूत् ॥६॥ तत्रैव श्रेष्ठिनः पञ्चपुत्रोपरि दिवश्युता । स एव ब्राह्मणीजीवः सुंसुमाख्याऽभवत् कनी ॥७॥ चेटीसुतः स एवास्याः, कल्पितो बालधारकः । कुचेष्टां श्रेष्ठिना दृष्टः, कुर्वाणोऽस्या भगादिषु ॥ ८॥ निर्वासितो ह्ययोग्यत्वात् पल्ली सिंहगुहां गतः । सुभगत्वात् निजोपान्ते, पल्लीनाथेन रक्षितः ॥९॥ पल्लीशोऽभूत् मृते तस्मिन् निस्त्रिंशोऽग्रप्रहार्यसौ। प्रोक्तास्तेनाऽऽत्मनश्चौरा, यामो राजगृहं पुरम् ॥१०॥ धनश्रेष्ठिश्रियस्तत्र, युष्माकं मम सुसुमा । ततो पतन्नकस्मात् ते, रात्रौ तच्छेष्ठिनो गृहे ॥११॥ दत्त्वाऽपस्वापिनी तेषां, तद्धनं सुसुमां च ते । आदाय कथयित्वा स्वं, प्रति पल्ली प्रतस्थिरे ॥ १२ ॥ आरक्षकान् धनोऽवोचद् , युष्माकं वालितं धनम् । कन्या ममेति तत्पृष्टे, सपुत्रस्तरधावत ॥ १३ ॥ For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णकः श्रीइलापुत्रकथा ॥९॥ 除带带带带带带涨涨蒂蒂蒂蒂露露蒂聯聯聯佛聯佛聯聯佛 भग्नाचौरा धनं मुक्तं, तल्लात्वा वलिताः परे । सपुत्रोऽप्यन्यगात् श्रेष्ठी, पल्लीशं सुसुमान्वितम् ॥ १४ ॥ नासौ शक्रोति तां वोढुमासन्नोऽभूद् धनस्ततः । छित्वा कन्याशिरो रागात् , तदादायाग्रतोऽचलत् ॥ १५ ॥ निराशो ववले श्रेष्ठी, मध्याहे तान क्षुधाऽदितान् । तनयानाह हत्वा मां, कुर्वन्त्वाहारमात्मनः ॥ १६ ॥ न कुर्मोऽकृत्यमीदृक्षं, ज्येष्ठोऽवग् धन्तु मां परम् । एवं यावत् कनिष्ठोऽपि प्राहे(ह)ते मेनिरे न तत् ॥१७॥ ततो धनोऽब्रवीदद्यः, सर्व त्यक्त्वा सुतापलम् । तत् तैराहारितं भोगभुजोऽभवन गता गृहम् ॥ १८ ॥ एवं मुनिभिराहार, आहार्यों गाढकारणैः(णे) । तन्मांसवदनिर्वाह, मोक्षौकः प्रापका क्रमात् ।। १९॥ दिङ्मूढः पल्लीनाथोऽभूद् , गच्छन् कन्याशिरःकरः । मूर्त धर्ममिवाद्राक्षीत् , मुनिमातापनापरम् ।। २० ॥ ब्रूहि धर्म न चेत् छेत्स्ये, तवाऽऽकृष्टासिना शिरः । उपशम-विवेक-संवर इत्यब्रवीत् मुनिः ॥ २१ ॥ तत् श्रुत्वाऽचिन्तयत् चौरः, सत्यवाचो महर्षयः । कस्तत्रोपशमादीनां, भावार्थों ? ज्ञातवान् स्वयम् ॥ २२ ॥ क्रोधत्यागो भवेत् तत्रोपशमश्च विवेकता । स्वस्वादिवर्जनं त्यक्तस्तेनासिश्च कनीशिरः ॥२३॥ इन्द्रिय-नोइन्द्रिययोगुप्तिः स्यात् संवरः पुनः । एतत् पदत्रयं ध्यायंस्तस्थौ प्रतिमया स्थिरः ।। २४ ॥ ईयुः शोणितगन्धेन, वज्रतुण्डाः पिपीलिकाः । भक्षयन्ति स्म तस्याङ्गं, ध्यानस्थस्य महात्मनः ॥ २५ ॥ पविश्य पादयोःहै, भिवा शिरसि निर्ययुः । चालनीव लसच्छिदं, तस्य ताभिः कृतं वपुः ॥ २६ ।। कर्मक्षयोपकारिण्यो, ममैता इत्यसौ स्मरन् । न द्वेषमीषदप्यन्तर्वबन्धैतासु तत्त्ववित् ॥ २७ ॥ 佛聯聯強路路路路继器柴柴柴柴聯晓晓晓晓聯佛聯佛聯強 ॥९॥ For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 漆器等器端盖器端器器臻器器继器器端端端端端器器端端 विपद्या तृतीयाहमुपसर्ग बदुद्भवम् । शुभध्यानादसौ मृत्वोत्पेदे त्रिविष्टपेऽष्टमे ॥ २८ ॥ इति श्रीमुद्रित-ऋषीमण्डलवृत्तितः उद्धता श्री चिलातीपुत्रकथा ६० श्री मृगापुत्रकथा सुग्रीवाख्य[ख्ये]पुरे राजा, बलभद्राभिधोऽभवत् । तत्प्रेमकन्दलोद्भेदाम्भोदाऽयमहिषो मृगा ॥१॥ तस्याः सूनुर्मुगापुत्रो, यौवराज्यश्रियं श्रयन् । स्त्रीभिः क्रीडति दिव्याभिर्दोगुन्दुक इवान्वहम् ॥ २॥ अन्येद्युनन्दनावासगवाक्षस्थो मृगात्मजः । पुरमालोकयत्युच्चैश्चतुष्क-त्रिक-चत्वरम् ॥ ३॥ भ्रमन्तं मुनिमद्राक्षीत् , तत्रैकं सद्गुणाकरम् । स दध्यावीदृशं रूपं, प्राक् कि क्वाप्यस्मि दृष्टवान् ? ॥ ४॥ निर्निमेषं तदालोकात् , मृगासूर्जातिमस्मरत् । देवलोकाद् यथा च्युत्वा, मानुष्य भवमागतः ॥५॥ विषयेष्वरजन् सम्यग, वैराग्यात् संयमे रजन् । माता-पितृनुपेत्यैवं, बलभद्रात्मजोऽवदत् ॥ ६॥ मया स्मृतानि पश्चापि, व्रतानि नरके व्यथाः । यच्छतं मे व्रतानुज्ञां, निनिष्णोऽस्म्यमुतो भवात् ॥ ७॥ तात ! मातर्मया भोगा, भुक्ता विषफलोपमाः । प्रान्ते कदुविपाकास्तेऽनुबन्धा दुःखदायिनः ॥ ८॥ तथाऽनित्यमिदं देहमशुच्यशुचिसम्भवम् । न फेनबुबुदौपम्ये, प्रामोम्यस्मिन् भवे रतिम् ॥९॥ असारेऽस्मिन् मनुष्यत्वे, ग्रस्ते मृत्युजराऽऽदिभिः । बहुव्याधिजरा(रुजाऽऽ)कीर्णे, न लमेयं रतिं ततः ॥१०॥ क्षेत्रं वास्तु हिरण्यं च, पुत्रान् दारांश्च बान्धवान् । त्यक्त्वाऽवश्यमवशेन, गन्तव्यमखिलं मया ॥ ११ ॥ For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीमृगापुत्र कथा णेवः ॥९१॥ 张馨號密器鉴張張器整器器器架露體露器器 तथा महान्तमध्वानं, योऽपाथेयः प्रपद्यते । दुःखी भवत्यसौ गच्छन् , क्षुधा-तृष्णाऽभिपीडितः ॥ १२ ॥ यस्तु महान्तमध्वानं, सपाथेयः प्रपद्यते । सुखी भवत्यसौ गच्छन् , क्षुधा-तृष्णाविवर्जितः ॥ १३॥ याति धर्ममकृत्वैवं, योमुत्र सोऽसुखी भवेत् । कृत्वा धर्म पुनर्याति, सोऽल्पकर्मा सुखी भवेत् ॥ १४ ॥ स्यात् प्रदीप्ते[स]यथा गेहे, तस्य यस्तु पतिर्भवेत् [भवेत्पतिः] । उद्धरेत् सारभाण्डानि, निस्सारं सर्वमुज्झति ॥१५॥ एवं लोके प्रदीप्तेऽस्मिन् , जरया मरणेन च । आत्मानं तारयिष्यामि, संसाराद् युष्मदाज्ञया ॥ १६ ॥ तं माता-पितरोऽवोचन् , श्रामण्यं पुत्र ! दुश्चरम् । गुणानां तु सहस्राणि, धार्याणि स्युर्महर्षिभिः ॥ १७ ॥ समता सर्वभूतेषु, तत्र मित्रेषु शत्रुषु । प्राणातिपातविरतिः, कर्त्तव्याऽत्यर्थमाभवम् ॥ १८ ॥ सर्वदाऽप्यप्रमत्तेन, मृपावादविवर्जनम् । सत्यं वाच्यं न चादत्तमुपादेयं तृणाद्यपि ॥ १९ ॥ ब्रह्मचर्य त्रिधा धार्य, स्मार्या नार्या न सङ्गमाः। धन-धान्य-हिरण्यादिवर्जनीयः परिग्रहः ॥२०॥ रात्रौ चतुर्विधाहारस्त्याज्यो धार्यों न सन्निधिः । सर्वारम्भपरित्यागो, ममताऽत्र न कुत्रचित् ॥ २१ ॥ क्षुत्-तृष्णा-दंश-मशक-शीतोष्णाद्याः परीषहाः । दुश्चरा याचनावृत्तिलब्धशुद्धानभोजनम् ॥ २२ ॥ कापोतीया पुनर्वृत्तिः, कचलोचोति दुश्चरः । यावजीवमविश्रामो, धार्यों गुणभरोऽन्वहम् ॥ २३ ॥ व्योमगङ्गाप्रतीपोग्रस्रोतोवद् दुस्तरो भृशम् । बाहुभ्यां सागर इव, तरितव्यो गुणोदधिः ॥ २४ ॥ बालुकाकनलाहारनिरास्वादेऽत्र संयमे । एकान्तदृष्टयाऽहिरिवासिधारागमनं भवेत् ॥ २५ ॥ चर्वयितव्या मदनदन्तैलोहमया यवाः । यथा चाग्निशिखा दीपा, पातुं भवति दुष्करा ॥ २६ ॥ ॥९॥ For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器器端器茶器验器蒂蒂藥器器端器器器端器器警器第 यथा तोलयितुं मेरुस्तुलया दुष्करो भवेत् । श्रामण्यं खलु तारुण्ये, कत्र्त स्याद् दुष्करं तथा ॥२७॥ युग्मम् ॥ भुक्ष्व मानुष्यकान् भोगान् , शब्दादीन् पश्चधा चिरम् । भुक्तभोगस्ततो जाताऽवसरे त्वं चरेब्रतम् ॥ २८॥ स माता-पितरावूचे, सत्यमेतद् यथोदितम् । इहलोके निष्पिपासस्य, किश्चिदस्ति न दुष्करम् ।। २९ ॥ मनोजा देहजाः सोदा, अनन्ता वेदना मया । दुःखखानौ भवेऽमुष्मिन, जन्म-मृत्यु-जराऽऽकुले ॥३०॥ यथेह महदुष्णत्वं, स्फीतं शीतं तथाऽत्र नु । ततोऽनन्तगुणं तातानुभूतं नरकेषु तत् ।। ३१ ॥ पक्तोऽस्मि किन्दुकुम्भ्यग्नावूर्ध्वपादस्त्वधःशिराः । दग्धों दवाग्मितुल्यासु कदम्बवालुकास्वहम् ॥ ३२॥ उर्ध्व बद्धवाऽधमश्लिमोऽनेकधा क्रकचादिभिः । खिमस्तीक्ष्णाग्रसम्बलिद्रोः(द्रौ) कर्षणापकर्षणैः ॥३३॥ इक्षुवत् पीडितोऽत्यथै, महायन्त्रषु चाऽऽरटन् । पातितः पाटितश्छिन्नः, कूजन् कोल-श्वभिः सुरैः ।। ३४॥ नियोज्य ज्वलदग्न्यामे तोर्लोहरथेऽर्दितः । असिमिश्चातसीवर्णैश्छिनो भिन्नश्च पट्टिशैः ॥ ३५ ॥ ज्वलज्ज्वलनचित्यासु, दग्धो महिषवत् भृशम् । विलुप्तो हङ्क-गृध्राद्यैर्लाहतीक्ष्णाननैविभिः ॥ ३६॥ तृपातः क्षुरधाराभिर्गतो वैतरणी हतः । प्राप्तोऽसिपत्रं[यन्त्र] तापातः, पतद्भिः खण्डितो दलैः ॥ ३७॥ मुद्गरैर्मुशलैः शूलैर्भग्नाङ्गोऽनेकधाऽभवम् । उत्क्लुप्तः कल्पितस्तीक्ष्णधाराप्रैः कल्पनी[कर्तरी]क्षुरैः ॥ ३८ ॥ पाशैर्जालमंग इव, बद्धो रुद्धश्च बाधितः । मकरैर्वडिशैर्जालमत्स्यवत् पाटितो हतः ॥ ३९ ॥ व्याधाभैर्वज्रलेपाचहीतपक्षिवद् ह(धृ)तः । कुठाराद्यैर्द्रम इव, छिन्न-पाटित-कुट्टितः ॥ ४०॥ हढेचपेटा-मुष्टयाथैथूर्णितो लोहबद् धनैः । तप्तायस्त्रपु-ताम्राणि, तृषार्तः पायितो बलात् ॥ ४१ ॥ For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥९२॥ *6*6808686 www.kobatirth.org मांसं तेऽभूत् प्रियं पूर्वं स्वमांसमिति खादितः । स्मारयित्वा सुरां चैव, वसा-रक्तानि पायितः ॥ ४२ ॥ एवं नानाविधास्तीवाः, परमाधार्मिकैः कृताः । सोढा मयाऽतिभीतेन, वेदना नरकेऽन्वहम् ॥ ४३ ॥ मनुष्यलोके यादृक्षा, दृश्यन्ते तीव्रवेदनाः । ताभ्योऽनन्तगुणास्तातानुभूता नरके नु (तु) ताः ॥ ४४ ॥ एवं भवेषु सर्वेष्वनुभृता वेदना मया । सुखोचितत्वं किं तस्य प्रव्रज्या दुष्कराऽथवा ॥ ४५ ॥ पितरावूचतुस्तं तु, प्रव्रज स्वेच्छयाऽऽत्मज ! । निष्प्रतिकर्मता तत्र, श्रामण्यं दुष्करं परम् ॥ ४६ ॥ सोऽवोचदेवमेवैतत् पितृभ्यां यदिहोदितम् । प्रतिकर्म परं कोऽत्र, कुरुते मृगपक्षिणाम् १ ॥ ४७ ॥ एकभूतो यथाऽरण्ये, चरति स्वेच्छया मृगः । तथा धर्मं चरिष्यामि, तपसा संयमेन च ॥ ४८ ॥ स्यात् मृगस्य यदातङ्को, महारण्ये प्रजायते । तिष्ठन्तं तरुमूलेषु, कञ्चैनं हि चिकित्सति १ ॥ ४९ ॥ को वा तस्योपधं दत्ते ?, सुखं पृच्छति चा (वा) स्य कः ? । भक्तं वा कोऽस्य पानं वा, समानीय समर्पयेत् १ ॥५०॥ यदा सुखी भवत्येप, तदा गच्छति गोचरम् । स्वेच्छया भक्तपानार्थ, वल्लरेषु सरस्सु च ॥ ५१ ॥ पीत्वाऽम्भो भक्ष्यमास्वाद्य, सरस्सु वल्लरेषु च । मृगचर्यो चरित्वा च, याति स्वाश्रयभूमिकाम् ॥ ५२ ॥ एवं समुत्थितो भिक्षुरूर्ध्वं गच्छत्यनेकगः । मृगवत् मुनिरप्येवं, निन्देद् भक्ष्यं न कर्हिचित् ॥ ५३ ॥ मृगचर्यो चरिष्यामि पुत्रैवं ते यथासुखम् । पितृभ्यामित्यनुज्ञातस्त्यक्तवानुपधिं ततः ॥ ५४ ॥ समाता - पितरावेवमनुज्ञाप्य महाग्रहात् । तत्याज ममतां तावत्, महाहिरिव कञ्चुकम् ।। ५५ ।। ऋद्धिं वित्तं सुतान् दारान्, ज्ञातीन् मित्राणि सद्म च । स रजोवत् पटे लग्नं, निर्द्धयोपाददे व्रतम् ॥ ५६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीमृगापुत्र कथा ॥ ९२ ॥ Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिगुप्तः पञ्चसमितः, पञ्चमहाव्रतान्वितः । बाद्यान्तरमेदभिन्ने, तपःकर्मणि चोद्यतः ॥ ५७ ॥ निर्ममो निरहङ्कारो, निस्सङ्गस्त्यक्तगा[गौरवः । समश्च सर्वभूतेषु, त्रसेषु स्थावरेषु च ॥ ५८ ॥ लाभालाभे सुखे दुखे, जीविते मरणे तथा । समो निन्दा-प्रशंसासु, तथा मानापमानयोः ।। ५९ ॥ गा(गो) रवेषु कषायेषु, दण्ड-शल्य-भयेषु च । निवृत्तो हास(स्य)-शोकाभ्यामनिदानोऽप्यबन्धनः ॥६॥ इह लोके परलोके, विरागत्वादनिश्चितः । वासी-चन्दनकल्पश्चानशनेऽप्यशने तथा ।। ६१॥ ज्ञानेन चरणेनैवं, तपसा दर्शनेन च । सद्भावनाभिरात्मानं, वासयित्वा समं ततः ॥ ६२ ॥ ततो बहूनि वर्षाण्याराध्य श्रामण्यमुत्तमम् । अर्द्धमासोपवासेन, मृगापुत्रो ययौ शिवम् ।। ६३ ॥ उत्तराध्ययनैकोनविंशत्यध्ययनानुगः । सम्बन्धोऽयं मृगासनोः, सङ्क्षपाद् दर्शितो मया ॥ ६४ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्रीमृगापुत्रकथा संपूर्णा. ६१ श्री जिनदेवर्षिकथा । अर्हन्मित्रोऽभवत् श्रेष्ठी, द्वारवत्यामुपासकः । अनुद्धरीति तत्पत्नी, जिनदेवाह्वयः सुतः ॥१॥ अन्येधुरुग्ररोगेण, ग्रस्तोऽभूद् जिनदेवकः । वैद्यविनाऽमिषं व्याधेन शान्तिरिति भापितः ॥ २ ॥ पितृभ्यामपि रागेण, तदर्थमुदितस्तु सः । चक्रे नियमभङ्गं नो, प्रत्युतैवं व्यचित्तयत् ॥ ३॥ "वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम् । For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥९३॥ www.kobatirth.org वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥ ४ ॥" म्रियेऽहमिति सञ्चिन्त्य, दुस्साध्यव्याधिवाधया । प्रत्याचख्यौ स्वयं सर्व, सावद्यं श्रेष्ठिनन्दनः || ५ || कञ्चित् प्रगुणः कर्मक्षयोपशमतोऽभवत् । पुण्यमेकं महत्तेजो, जागर्त्ति जगति स्फुटम् ॥ ६ ॥ प्रत्याख्यातं तथाप्येवं परिव्रज्यां चकार सः । शुभध्यानवशात् प्राप, केवलं च क्रमात् शिवम् ॥ ७ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री जिनदेवर्षिकथा संपूर्णाः ६२ श्री षमित्रर्षिकथा श्रीसाकेतपुरे चन्द्रावतंसकनृपोऽभवत् । तत्सुतो मुनिचन्द्राख्यस्तद्दत्तं राज्यमन्वशात् ॥ १ ॥ निर्विण्णः काम - भोगेभ्यो, मुनिचन्द्रो नृपोऽन्यदा । भ्रातुः सागरचन्द्रस्योपान्ते व्रतमशिश्रयत् ॥ २ ॥ चचाल गुरुभिः सार्द्धमसौ देशान्तरं प्रति । ग्रामं प्रविष्टो भिक्षार्थं, सार्थभ्रष्टो बभूव च ॥ ३ ॥ अटव्यां क्षुत्तृषाऽऽक्रान्तं चत्वारो गोपदारकाः । सिषेविरे महर्षि तं पयोदानाध्वदर्शनैः ॥ ४ ॥ तस्य देशनया बुद्धाश्वत्वारो जगृहुर्व्रतम् । जुगुप्सां चक्रतुद्वौ तु चत्वारोऽपि ययुर्दिवम् ॥ ५ ॥ चित्र-सम्भूतिजीवौ तौ, जुगुप्सावशतो भवान् । भ्रमतुश्वाधमान् दास - मृग - मातङ्गसङ्गतान् ॥ ६ ॥ द्वाप्यन्यौ दिवयुवा, क्षितिप्रतिष्ठिते पुरे । सुताविभ्यकुलेऽभूतां, जाग्रत्पुण्योदयोन्मुखौ ॥ ७ ॥ चत्वारः सुहृदश्चान्येऽमिलन्निभ्यसुतास्तयोः । भुक्त्वा भोगान् षडप्यन्ते धर्मं श्रुत्वा ललुव्रतम् ॥ ८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***** श्रीषणिमत्रर्षिकथा ॥ ९३ ॥ Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ***** ********* www.kobatirth.org चिरमाराध्य चारित्रं, ते प्रान्ते प्रायपूर्वकम् । मृत्वाऽयतेरुः सौधर्मे, विमाने पद्मगुल्मके ॥ ९ ॥ चतुः पल्योपमान्यायुर्भुक्त्वा तत्रेभ्यसूनवः । कुरुदेशे चेषुकारपुरे चत्वार एव ते ॥ १० ॥ इपुकाराभिधो राजा, तत्प्रिया कमलावती । भृगुः पुरोधास्तत्पत्नी, यशेति क्रमतोऽभवन् ॥ ११ ॥ युग्मम् नित्यं विद्यतेऽपत्यार्थमत्यर्थं स पुरोहितः । देवोपयाचितं चक्रे, निमित्तज्ञान् स्म पृच्छति ॥ १२ ॥ ज्ञातवन्ताववधिना, तौ गोपदारकामरौ । यथोत्पत्स्यावहे ह्यावां, गृहे भृगुपुरोधसः ॥ १३ ॥ साधुवे ततः कृत्वा, पुरोधोगृहमीयतुः । नतौ तेन सभार्येणोपविष्टौ चार्पितासने ॥ १४ ॥ भृगोरग्रे सभार्यस्य, धर्ममूचतुराईतम् । प्रबुद्धौ दम्पती श्राद्ध - धर्मे जगृहतुस्ततः ॥ १५ ॥ भृगुः पप्रच्छ चिन्ताssa, भक्त्या तौ श्रमणोत्तमौ । निर्ग्रन्थौ ! भविताऽपत्य - योगः स्यादावयोरपि १ ॥ १६ ॥ वाचं वाचंयमावेतावूचतुश्चतुरोचिताम् । भवतोर्भविता भद्रौ ! (विप्रौ ! ), पुत्रयुग्मं गृहेऽचिरात् ॥ १७ ॥ केवल बालकाsपि, प्रव्रजिष्यति तद् द्वयम् । कार्यो नाऽऽर्यैस्तस्य विघ्नो, बोधयिष्यति तद् बहून् ॥ १८ ॥ इत्युक्त्वा तौ गतौ देवौ, ततश्युत्वा पुरोधसः । पत्न्याः कुक्षाववतीर्णी, तौ पुत्रत्वेन तत्क्षणात् ॥ (गृहे पुत्रौ समुत्पन्नौ सुस्वमभ्रूचितौ क्रमात् ) ॥ १९ ॥ ततः पुराद् भृगुस्तस्थौ, प्रत्यन्तग्राममेत्य सः । प्रसूता युगपत् तत्र, भृगुपत्नी सुतद्वयम् ॥ २० ॥ व्युग्राहितौ पितृभ्यां तौ, गृह्णीत इति मा व्रतम् । गृहूणन्ति डिम्भरूपाणि, यथा प्रब्रजिता अमी ॥ २१ ॥ भक्षयन्ति च तन्मासं, भूयास्तां तेषु माऽन्तिकम् । ततोऽन्यदा तौ क्रीडन्तौ, ग्रामाद् बहिरुपेयतुः || २२ || 1 । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीसंयतराजर्षिकथा णवः ॥९४ 张继游游游跳跳號號绕绕绕绕绕绕绕绕密密密密密密染染 इतश्च दैवात् तत्रैयुरध्वखिन्ना महर्षयः । तान् निरीक्ष्य भयभ्रान्तौ, भृगुपुत्रौ पलायितौ ॥२३॥ एक वटद्रमारूढौ, मध्याह्ने मुनयोऽपि हि । गृहीतशुद्धपानानास्तत्रैवैयुविधेर्वशात् ॥२४॥ विश्रम्य क्षणमेकान्ते, विधिवद् भोजन व्यधुः । आरूदौ पश्यतस्तौ तु, शुद्धं भक्तं न चाऽऽमिषम् ।। २५ ॥ ततस्तौ चक्रतूरूहापोहं क्वापीदृशा दशा । दृष्टा आसन्नथोत्पेदे, पागजातिस्मृतिरेतयोः ॥ २६ ॥ प्रबुद्धौ तान् मुनीन् नत्वाऽध्यातौ पित्रोरुपान्तिकम् । प्रबोध्य पितरौ ताभ्यां, सार्द्ध जगृहतुव्रतम् ।। २७ ॥ महिण्या बोधितो भूभृदेवं ते सुहृदोऽपि षट् । प्रव्रज्य केवलज्ञान, प्राप्य प्रापुः क्रमात् शिवम् ॥ २८ ।। उत्तराध्ययनचतुर्दशाध्ययनतस्तयोः । प्रबोध(ध्य)वाक्यविस्तारो, ज्ञेयो नोक्तोऽत्र गौरवात् ।। २९ ।। इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री षणमित्रपिंकथा सम्पूर्णा ६३ श्री संयतराजर्षिकथा श्रीकाम्पील्यपुराधीशः, संयताख्यो नृपोऽभवत् । प्रतापतपनाऽऽक्रान्तपृथुप्रत्यर्थिपार्थिवः ॥१॥ मृगव्यां स गतोऽन्येधुर्गजाश्व-रथपत्तिभिः । परीवृतश्चतुर्दिक्षु, नृत्यबाजिगतः स्वयम् ॥ २॥ हयारूदोऽवधीद् भूपः, केसरोद्यानगान् मृगान् । मन्यमानः कृतार्थ स्वं, भयत्रस्तांस्तपस्विनः ॥३॥ अथ तत्र नृपोऽद्राक्षीद्, धर्मलीनं तपोधनम् । द्रुमाकीर्णमण्डपस्थं, स्वाध्याय-ध्यानबन्धुरम् ॥ ४॥ अश्वारूढोऽवधीत् तत्र, मुनिपार्श्वगतान् मृगान् । हतांस्तत्राऽऽगतोऽद्राक्षीत् , मुनीन्द्रं च महीपतिः॥५॥ 聯张晓除密密密密部落蒂蒂器鉴際路路路路路带带张晓 ॥९४॥ For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दध्यौ हृदि स सम्भ्रान्तो, हा ! मनागा(ग) हतो मुनिः । मन्दभाग्येन मयका, रसगार्द्धघा(गृद्धयाऽ-)दितेन च ॥६॥ मुक्त्वाऽश्वं चरणान् साधोववन्दे विनवात् नृपः । कृताअलिपुटश्चोचे, क्षमस्वाऽऽगोत्र मे मुने ! ॥ ७॥ अथासौ भगवान् मौनमालम्ब्य ध्यानतः स्थितः । न प्रतिवक्ति राजानं, ततः सोऽभूद् भयद्तः ॥ ८॥ नृपोऽवक संयतोऽस्म्यस्मि, भूपो व्याहर मां मुने! । नरकोटीदेहेत् क्रुद्धो, यत् मुनिस्तेजसा ज्वलन् ॥९॥ राज्ञेत्युक्ते मुनिरूचेऽभयं तेऽभयदो भव वेः] । अनित्ये जीवलोकेऽस्मिन् , हिंसायां रमसे कथम् ? ॥१०॥ राजन् ! सर्व परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोकेऽस्मिन् , कि राज्ये प्रसजस्यहो ! ? ॥ ११ ॥ जीवितं चैव रूपं च, निद्युत्सम्पातचञ्चलम् । राजन ! मुह्यसि यत्र त्वं, प्रत्यार्थ नावबुध्यसे ॥ १२॥ दाराः सुताः सुहृद्वर्गो, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान [तं] नानुव्रजन्त्यपि ॥१३॥ निष्कासयन्ति पितरं, दुःखिता मृतमात्मजाः । तथा तेऽपि मृतं पुत्रमतो राजन् ! तपश्चरेः ॥ १४ ॥ ततस्तेनार्जितेद्रव्यः, कलत्रैः परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हष्ट-तुष्टाः स्व(-स्त्व लङ्कृताः ॥ १५ ॥ तेनापि यत् कृतं कर्म, शुभं वाऽप्यथवाऽशुभम् । कर्मणा तेन संयुक्तोऽवशो याति भवान्तरे ॥ १६ ॥ इति वैराग्यकृद्धर्म, श्रुत्वा तस्यान्तिके मुनेः । भशं संवेग-निर्वेद, समापन्नो नराधिपः ॥१७॥ ततो राज्यमसौ त्यक्त्वा, निष्क्रान्तो जिनशासने । गर्दभालेभगवतोऽनगारस्यान्तिके नृपः ॥ १८ ॥ सामाचारी ततोऽभ्यस्यन् , मुनेराचारगोचराम् । संयतो विहरन्नागात् , सन्निवेशं तथाविधम् [तदाधिपम् ] ॥१९॥ इतश्च कश्चिद् देवत्वं, प्राप्योत्पद्यामले कुले । कुतश्चिद् हेतुतो ज्ञातप्राग्जन्मोपाददे व्रतम् ॥२०॥ 架法樂蒂蒂染器端部带紫器器樂张黎黎黎器密器 For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनकथा श्रीसंयतराजर्षिकथा ॥९५॥ विहरन् संयतं तत्र, वीक्ष्यपिरिदमुक्तवान् । यथा ते दृश्यते रूपं. प्रसन्नं च मनस्तथा ॥ २१॥ पुनः प्रपन्छ किनामा ?, को गोत्रोऽर्थाय कस्य वा ? । माहनः(न !) सेवसे बुद्धान् ?, विनीतो वोच्यसे कथम् ? ॥ सोऽप्यूचे संयताख्योऽह, तथा गोत्रेण गौतमः । विद्याचरणयुक्ता मे, गुरखो गर्दभालयः ।। २३ ॥ सोऽपृष्टोऽप्याख्यदज्ञान, विनयं चा(वा)क्रियां क्रियाम् । चतुर्भिः स्थानकैरेभिर्म यज्ञाः किं ब्रुवन्ति भोः ! ॥२४॥ इत्याविरकरोद् बुद्धो, ज्ञातकः परिनिर्वृतः । विद्या-चरणसम्पन्नः, सत्यः सत्यपराक्रमः ॥ २५ ॥ पतन्ति नरके घोरे, येऽसत्प्ररूपका नराः [ये चासत्यप्ररूपकाः । निषेव्याया॑ धर्ममार्य[-र्य!], दिव्यां गच्छन्ति सद्गतिम्।। म[मायोक्तं सर्वमेतत् तु, मृपाभाषा निरर्थका । संयच्छन्नेव तिष्ठाम्युपाश्रये यामि गोचरे ।। २७ ।। सर्वेऽमी विदितास्ते मेऽनार्या मिथ्यादृशो यथा । जानामि सम्यगात्मानं, विद्यमाने भवान्तरे ॥ २८ ॥ पुनस्तं संयतोऽपृच्छत्, प्रेत्य जानासि तत् कथम् ? । उत्कृष्टायुमहाप्राणे, स ऊचे प्राग्भवेऽभवम् ।। २९ ॥ विमानाद् ब्रह्मलोकाख्यात्, च्युत्वाऽहं मनुजोऽभवम् । यथा तथाऽऽत्मनोऽन्येषां, जानाम्येवायुरादिकम् ॥३०॥ नानारुचि च छन्दं च, संयतः परिवर्जयेत् । अनर्थाश्चापि व्यापारान् , विद्यामित्यनुसञ्चरेः [२] ॥ ३१॥ निवतः[]परमन्त्रेभ्यः, प्रश्नादिभ्यस्तथा पुनः । उच्छ्रितोऽहो ! अहोरात्रं, विद्वानिति तपश्चरेः ॥ ३२॥ क्षत्रियस्तेन पृष्टोऽवगायुः पृच्छसि यच्च माम् । तत् प्रादुष्कृतवान् बुद्धस्तज्ज्ञानं जिनशासने ॥ ३३ ॥ सक्रियां रोचयेद् बीरो, वर्जयेच्चाप्यसत्क्रियाम् । सद्दृष्टया दृष्टिसम्पन्नो, धर्म सेवस्व दुश्वरम् ॥ ३४ ॥ उपदिश्यैतदखिलं, क्षत्रियः संयतं मुनिम् । स्थिरीकर्तुं पुनः पूर्वनरोदाहरणान्यवक् ॥ ३५ ॥ ॥९५॥ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तान्युत्तराध्ययनाष्टादशाध्ययनतो बुधैः । ज्ञेयानि ग्रन्थवाहुल्यात्, नाक्तान्यत्र मया पुनः ॥ ३६ ॥ इति श्रीमुद्रित—ऋषिमण्डलवृत्तित उद्धृता श्री संयतराजर्षिकथा संपूर्णः ६४ श्री अनाथीमुनिकथा सिद्धान् साधून् नमस्कृत्यानुशिष्टिमर्थ ( ये ) धर्म गाम् । कथ्यमानां मया तथ्यां, शृणुतोत्तमदेहिनः ! ॥ १ ॥ श्रेयःश्रेणिर्नृपः श्रेणिकाख्योऽन्येद्युर्बहिर्ययौ । अश्ववाहनिकाक्रीडार्थं चैत्ये मण्डिकुक्षिके ॥ २ ॥ तस्मिन् नानाद्रुमाकीर्णे, कानने नन्दनोपमे । साक्षाद् धर्ममिवाद्राक्षीत्, मुनीन्द्रं इतले नृपः ॥ ३ ॥ रूपं वीक्ष्यास्य भृजानिस्तेजोऽतिक्रान्तभास्करम् । स विस्मयमना जज्ञे, तुष्टाव स्पष्टयन् वचः ॥ ४ ॥ अहो ! रूपमहो ! वर्णोsहो ! आर्यस्यास्य सोमता । अहो ! क्षान्तिरहो ! मुक्तिरहो ! भोगेष्वसङ्गता ॥ ५ ॥ नृपस्तस्य क्रमान् नत्वा कृत्वा तिस्रः प्रदक्षिणाः । नाऽऽसन्ने नातिदूरे (र) स्थः, पप्रच्छेदं कृताञ्जलिः || ६ || तारुण्ये भोगकाले त्वं, प्रात्राजीश्रोत्थितो व्रते । एनमर्थमहं तावत् शृणोम्यनु तवोदितम् ॥ ७ ॥ मुनिराख्यदनाथोऽस्मी ! नाथो मे न विद्यते । न कञ्चिदपि पश्यामि सुहृदं चानुकम्पकम् ॥ ८ ॥ ततः प्रहसितो राजा, श्रेणिको मगधाधिपः । एवमृद्धिमतस्तेऽत्र, कथं नाथो न विद्यते १ ॥ ९ ॥ भुङ्क्ष्व भोगान् मुने ! नाथो, भयत्राणं भवामि ते । मित्र- ज्ञातिपरिवृतो, मानुष्यं हि सुदुर्लभम् ॥ १० ॥ मुनिराहाऽऽत्मनैव त्वमनाथः श्रेणिकाऽसि भोः ! | आत्मनैव ह्यनाथः सन् कस्य नाथो भविष्यसि १ ॥ ११ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णवः ॥९६॥ श्रीअनाथीमुनिकथा 张继聯強強強強茶器等茶幾號路第晓的除強聯涂装 स एवं मुनिना प्रोक्तः, सुसम्भ्रान्तः सुविस्मितः । श्रुत्वेत्यश्रुतपूर्व नद्, वचश्चोवाच पार्थिवः ॥१२॥ हस्तिनोऽश्वा मनुष्या मे, पुरमन्तःपुरं च मे । भुजे मानुष्यकान् भोगाना-जैश्वयं च मेऽधिकम् ॥ १३॥ सम्पत्प्रकर्ष ईदृक्षे, सर्वकामा(कर्मा र्पणक्षमे । कथं भवाम्यनाथोऽहं !, मा भदन्त ! मृषा वद ॥ १४ ॥ मुनिराह नार्थ पृच्छां(प्रोच्छां, प्रोत्यां वा), वेत्स्यनाथस्य पार्थिव ! । यथा घनाथो भवसि, सनाथस्य(श्च)नराधिप! (2)॥ राजन् ! कथयतः शृण्वव्याक्षिप्तेन हुदा मम । यथा नाथो भवेत् प्राणी, यथा प्रवर्तितं मया ॥ १६ ॥ अत्र पूरस्ति कौशाम्बी, पुराणपुरमेदिनी । ममाऽसीद् जनकस्तत्र, प्रभूतधनसञ्चयः ॥१७॥ वयसि प्रथमे राजस्तदानीं वेदनाऽतुला । बभूव सर्वगात्रेप, दाप (हः) स्वाघोद्भवो मम ।। १८॥ शस्त्रं यथा (यथात्रास्त्र) महातीक्ष्णं, शरीरविवरान्तरे । आपीडयेदरिः क्रुद्ध इत्थं मे वेदनाऽभवत् ॥ १९ ॥ त्रिकं ममाऽऽन्तरेच्छा चोत्तमाङ्गं पीडघते भृशम् । इन्द्राशनिसमा घोरा वेदनाऽऽसीत् तदा मम ॥ २० ॥ उपस्थिता ममाचार्या, विद्या-मन्त्रचिकित्सकाः । अघीताः शास्त्रकुशला, मन्त्र-मूलविशारदाः॥२१॥ ते मे चिकित्सा कुर्वन्ति, चतुष्पादां यथाहितम् । मोचयन्ति च नो दुःखात् , तदेषाऽनाथता मम ।। २२ ॥ सर्वसारमपि पिता, मदर्थ दत्तवान् परम । न मोचयति दुःखाच्च, तदेषाऽनाथता मम ॥२३॥ मातापि मे महाराज !, पुत्रशोकादिता परम् । न मोचयति दुःखाच(मे दुखं,-खात् ), तदेषानाथता मम ॥२४॥ ज्येष्ठाः कनिष्ठाश्चैकोदरोद्भवा मे सहोदराः । न(वि)मोचयन्ति(नो)दुःखाच्च(त् ), तदेषाऽनाथता मम ॥ २५॥ ज्येष्ठाः कनिष्ठा मे राजन् !, भगिन्यत्रैकमातृकाः । विमोचयन्ति नो दुःखात् , तदेषानाथता मम ॥ २६ ॥ ॥१६॥ For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NEERESTERNEEEEEEEEEEE* भार्याऽपि मे महाराज ! साऽनुरक्ता त्वनुव्रता । नेत्राभ्यामश्रुपूर्णाभ्यामुरः सिञ्चति मेऽधिकम् ॥ २७ ॥ अन्यदन्नं च पानं च, स्नानं माल्य-विलेपनम् । अज्ञातं वा मया ज्ञातं, सा भुक्ते नैव कार्हचित् ॥ २८ ॥ नापयाति क्षणमपि, सा वाला पावतो मम । विमोचयति नो दुःखात् , तदेपाऽनाथता मम ।। २९ ।। ततोऽहमुक्तवानेव, दुस्सहा एव वेदनाः । सकृदाभ्यश्चेत् मुच्येयं, ततो गृह्णामि संयमम् ॥ ३०॥ एवमुक्त्या तथा ध्यात्वा, प्रसुप्तोऽस्मि नराधिप ! । रात्रौ ततोऽतिक्रामन्त्यां, वेदना मे क्षयं गता ॥ ३१ ॥ प्रभातेऽहं ततः कल्यः, सर्वानापृच्छथ बान्धवान् । क्षान्तो दान्तो निरारम्भः, प्रापद्ये चानगारताम् ॥ ३२ ॥ ततोऽभवमहं नाथ आत्मनश्च परस्य च । साणां(नां) स्थावराणां च, सर्वेषां प्राणिनामपि ॥ ३३ ॥ आत्मा नदी वेतरणी, ममात्मा कूटशाल्मली । आत्मा कामदुधा धेनुरात्मा में नन्दन वनम् ।। ३४ ।। कर्ता विकरि(कर, किर)ता चात्मा, दुःखस्य च सुखस्य च । आत्मा मित्रममित्रं(त्र)च, दुष्पस्थितः सुप्रस्थितः॥३५।। नृपैपाऽनाथतान्यापि, शृणु तामेकचित्ततः । निर्ग्रन्थत्वं यदासाद्य, सीदन्त्येकेऽधमा नराः ॥ ३६ ।। यः प्रव्रज्य व्रतान्युच्चैः, प्रमादात् स्पृशतीह न । रसगृध्रोऽगृहीतात्मा, न च्छिनत्ति स बन्धनम् ।। ३७॥ काचित् नायुक्तता यस्यास्तीर्या-भाषेषणादिषु । जुगुप्सनी(ना)यां नो धीर !, जातं मार्गमनुव्रजेत् ॥ ३८॥ चिरं मुण्डरुचिर्भूत्वा, तपोभ्रष्टोऽस्थिरव्रतः । आत्मानं क्लेशयित्वाऽपि, भवस्य स्यात् न पारगः ॥ ३९ ॥ पोल्ला मुष्टियथाऽसारा, तथा कार्षापणोऽनृतः । राढामणिवैडूर्याग्रे, मर्योऽज्ञेषु वै भवेत् ॥ ४० ॥ बृहयित्वाऽऽजीविकायै, मुनिचिह्नं कुलिङ्गकम् । धृत्वा संयतमात्मानं, लपन् याति [नमुपयाति] विघातताम् ॥४१॥ 藥鱗器器器器端端臻涨涨涨器樂器鑑器錄器錄器蹤器端榮 For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीअनिकापुत्रकथा र्णवः ॥९७|| PRESENTERESEREENEREEEEEEEEEEE कालकूटं यथा पीतं, हन्ति शस्त्रं च दुधृतम् एवं विषययुग धर्मों, व्यापन्नो हन्ति भूतवत् ॥ ४२ ॥ इत्यादिशिक्षणं श्रुत्वा, ज्ञानोपेतं सुभाषितम् । हित्वा मार्ग कुशीलानां, महर्षीणां व्रजेः पथा ॥ ४३॥ व्रताचारगुणोपेतः, प्रपाल्यानुत्तरव्रतम् । निराश्रयः क्षयं नीत्वा, कर्मापती पदं ध्रुवम् ।। ४४ ॥ एवमूचे महानिर्ग्रन्थीयं निग्रन्थराडिदम् । महायशा महाप्राज्ञो, विस्तरेण यथाश्रुतम् ॥ ४५ ॥ तुष्टश्च श्रेणिको राजा, कृताञ्जलिरदोऽवदत् । अनाथत्वं यथाभूतं, सुष्ठु मे दर्शितं त्वया ॥ ४६ ॥ साधो ! लाभाः सुलब्धास्ते, सुलब्धं च नृजन्म ते । सनाथाश्च भवन्तोत्र, स्थिता मार्गे यदहताम ।। ४७॥ नाथस्त्वमस्यनाथानां, महर्षेखिलदेहिनाम् । भव[विताऽऽत्मानमिच्छाम्यत्रानुशासयितुं मुने! ॥४८॥ आपृच्छय ध्यानविघ्नस्ते, यत् मया विहितो मुने ! । निमन्त्रितश्च यद् भोगैस्तत् क्षमस्वाखिलं मम ।। ४९ ॥ एवं स्तुत्वा स रासिहो, मुनिसिंह महादरात् । सावरोधः सतन्त्रश्च शुद्धचित्तोपलक्षितः ॥ ५० ॥ उच्छवसितरोमकूपस्ततः कृत्वा प्रदक्षिणाम् । अभिवन्द्य च शीण, स्वस्थानमगमत् नृपः ॥ ५१ ॥ [युग्मम् ] गुणैः समृद्धश्चान्योऽपि, विप्रमुक्तो विहङ्गवत् । विज हारोवरापीठं, नष्टमोहस्तपोनिधिः ॥ ५२ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री अनाथिमुनिकथा संपूर्णा. ६५ श्री अनिकापुत्रर्षिकथा. अस्त्यत्र भरतक्षेत्रे, मथुरानगरीद्वयम् । तत्रोत्तरस्यां दिश्येका, दक्षिणस्यां परा पुनः ॥ १॥ ॥९७० For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器樂器器器蒸器鉴號號號號號號號號樂器繼器能器凝器蒸 अथोत्तरमथुगतस्तां याम्यमथुरापुरीम् । आगादेको वणिकपुत्रो, दिग्यात्रार्थ महार्थवान् ॥ २॥ तत्रत्यष्ठिनैकेनामुष्य सख्यमभूत् समम् । न्यमन्त्रि तेन भुक्त्यर्थ, तस्याङ्गं ह्येतदादिमम् ।। ३ ॥ भोजनायोपविष्टेऽस्मिन, श्रेष्ठिनोऽस्य स्वसानिका । तालवृन्तकरा वातोपचौरस्तमुपाचरत् ॥ ४ ॥ तस्याः स श्रेष्टिम् रूपं, निर्वर्ण्य वर्णनातिगम् । पादादारभ्य शीर्पान्तं, रागग्रस्तोऽभवत्तराम् ।। ५ ॥ साऽथिता स्वजनरुक्तमेनां दास्तदा वयम् । यद्याद्यापत्यसम्पत्ति, यावत् त्वमिह तिष्ठसि ॥६॥ तथैव स्वीकृते तेन, जातोद्वाहोत्र तिष्ठति । समुखं सान्नि(न्न)काऽन्येागुय॑भृद् गृह(हि) धर्मतः ॥ ७ ॥ इतश्च लेखस्तत्पित्रोरागात् तत्र लिपीकृतम् । यदभिशोः शोकाद्, वत्साऽऽन्ध्यं बाधतेऽधिकम् ॥ ८॥ जीवन्तौ प्रेक्षसे चेत् नौ, तदागच्छे मुत ! । मुञ्चन्नथणि तं लेख, वाचयामास दारकः ॥९॥ दृष्टः पृष्टस्तया नोचे, वाचयित्वा ततः स्वयम् । उक्तो मा खिद्यथा मतः, सर्व भव्यं भविष्यति ॥१०॥ ततस्तयोदितं पित्रोस्ताभ्यां प्रस्थापितोऽथ सः । सकलत्रोऽर्द्धमार्गेऽपि, प्रामुत सुतमन्निका ।! ११ ॥ करिष्यतोऽभिधां सूनोः, पितराविति तेन न। मार्ग तस्यार्पितं नाम, पितृवक्त्रा हि सत्सुताः ॥ १२ ॥ उल्लापयन् परिजनोऽनिकापुत्रस्तमित्यवक् । सझायातस्तदेवास्य, पितरौ नाम चक्रतुः ॥ १३ ॥ वधे चन्द्रलेखेवान्निकापुत्रः पितुर्गृहे । ययौ च यावनवनकोडं क्रोड इवोन्मदः ॥ १४ ॥ तदैव लघुकर्मत्वात् , त्यक्तभोगोऽग्रही रतम् । विजहारान्निकासूनुर्भूत्वाऽऽचार्यः क्रमात् महीम् ॥१५।। पुष्पभद्रपुरेऽन्येधुरागात् गङ्गातटस्थिते । पुष्पकेनु पस्तत्र, तत्प्रिया पुष्पवत्यभृत् ॥ १६ ॥ For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ ९८ ॥ www.kobatirth.org सा पुत्र-पुत्रिकारूपं, प्रासूत युगपद् युगम् । अन्योन्यं प्रेमसंयुक्तमपत्यमिव युग्मिनाम् ॥ १७ ॥ तद् वीक्ष्याचिन्तयद् भूपो, म्रियते हि वियोजितम् । तदेतद् गृहिधर्मत्वे, योजयामि परस्परम् ॥ १८ ॥ जनापवादरक्षार्थं, सदस्याहान्यदा नृपः । यदत्रोत्पद्यते रत्नं, सभ्याः ! स्यात् कस्य तद् वशे १ ॥ १९ ॥ सर्वे तेऽप्यचिरे राज्ञे (ज्ञो), राजोचे तहिं युग्मयोः । योजयामि विवाह भोः ! स्वर्ण-मण्योरितयोः ॥ २० ॥ पुष्पचूल - पुष्पचूलयोर्द्वयोर्युग्मजन्मनोः । राजा राज्ञ्या निषिद्धोऽपि, चक्रे पाणिग्रहोत्सवम् ॥ २१ ॥ मिथस्तावभिरेमाते, श्राविका पुष्पवत्यपि । तस्मात् प्रव्रज्य निर्वेदाद्, देवोऽभूत् परमर्द्धिकः ॥ २२ ॥ पुरे तस्मिन् मृते ताते, पुष्पचूलो नृपोऽभवत् । प्रियेऽवधेरधिस्नेहां ददर्शाऽम्बासुरः स [सु] ताम् || २३ || मा नरकेष्वगात्सोऽपि स्वप्ने ता नित्यदर्शयत् । रात्रौ रात्रौ ततो भीता, पुष्पचूलाऽऽह भूभुजम् ॥ २४ ॥ प्रातः पाखण्डिनः पृष्टा, राज्ञाऽऽहुस्ते यथा तथा । अन्निकासूनवस्तेषां स्वरूपमिदमभ्यधुः ।। २५ ।। नित्यान्धकाराः वीभत्साः क्षुत्वडू रोगाग्रविग्रहैः । नारकै नित्यमाक्रान्ताः स्मृता अपि भयावहाः ॥ २६ ॥ तयोक्तं भगवन् ! खमः किमद्य ददृशे ? यतः । यथार्थं वित्थ तेऽप्यूचुर्विद्योऽर्हद्वचनैर्ब्रयम् ॥ २७ ॥ देवलोकाः पुनः कालान्तरेऽस्या दर्शितास्तया । पुनः पाखण्डिनः पृष्टा, वैपरीत्येन चाभ्यधुः ।। २८ ।। यथास्थाननिकापुत्राचार्या प्रोचुरथाऽऽह सा । देवलोकाः कथं लभ्याः १, कथं न नरके गतिः ? ॥ २९ ॥ तैरुक्तः साधुधर्मोऽथ (-), राज्ञी पप्रच्छ पार्थिवम् । तार्थं सोऽवदद् भिक्षा, ग्राह्या खलु (यद्यादत्से भिक्षां) मदास्पदे ॥ ३० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीअनिकापुत्रकथा ॥ ९८ ॥ Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 亲亲密照张密密来港路婆婆塞盛涨涨涨涨聯柴柴榮盛 प्रपद्य तत् तया दीक्षा, गृहीता सूरयोऽप्यथ । तस्थुजवावलक्षीणा, गणं प्रस्थाप्य तत्र तुनि ॥ ३१ ॥ पुष्यचूला नृपावासाद्, भक्तमानीय यच्छति । गुरुभ्यः शुभभावेनोत्पेदेऽस्याः केवलं क्रमात् ।। ३२ ॥ प्रांकप्रवृत्तं न विनयं, भनक्ति किल केवली । कालोचितं मनश्चिन्त्य, भक्तं तेभ्यः स्म यच्छति ॥ ३३ ॥ श्लेष्मन्नं श्लेष्मणः काल इत्याद्यवसरोचितम् । भक्तं हृचिन्तित बत्से !, वेत्सि कि? सूरयोऽवदन् ।॥ ३४ ॥ अन्ये त्वाहुर्घने वर्षल्यानीतेऽन्नेऽथ तेऽभ्यधुः । किमेतत् साधि ! साऽहाऽऽगां, प्रासुकाम्भसि सूरयः! ॥३५॥ प्रासुकापासुकविधि, वेत्सि वत्से ! घने कथम् ? । साऽऽहातिशयतः कीदृग्? , स तु केवललक्षणः ॥ ३६॥ केवल्याशातना चक्रे, हा ! चक्रुः सूरयोऽधृतिम् । सोचे चोत्तरतां गङ्गा, केवलं भावि वोऽपि हि ॥ ३७ ॥ उत्तस्थुईतमाचार्याः, को लाभे ह्यलसायते ? । गङ्गायां नावमारूढाः, स्वयं सजीकृतां जनैः ॥ ३८ ॥ यत्रान्निकासुताऽऽचार्यास्तस्थुः कोणे तथान्तरा । तत्र मजति नौः क्षिप्ता, जनैश्चोत्पाटय तेऽम्भसि ॥३९॥ सुरेणाम्भस्यधःशूलं, दधेऽस्य प्राग्भवारिणा । तेन विद्धः शुभध्यानात् , केवलज्ञानमाप सः ॥ ४० ॥ सिद्धश्च निमितो देवैमहिमा तस्य वर्मणः । प्रयागं नाम तत् तीर्थ, पप्रथे तत्र विश्रुतम् ॥ ४१॥ कलेबरं जलचरैः, खाद्यमानं तदम्भसि । गङ्गाकूले क्वचित् लग्न, प्रेयमाणं जलोमिभिः ॥४२॥ देवाद् दक्षिणदंष्टायां, पाटले/जमाविशत् । भिवा करोटिं तद् जज्ञे, शाडूवलः पाटलिद्रुमः ।। ४३ ॥ तेनोपलक्षिते स्थाने, पाटलीपुत्रपत्तनम् । उदायिभूभुजा न्यस्त, कूणिकस्य पितुः शुचा ॥ ४४ ॥ 崇器带张举张举张张带带带韶關諾器器毕杀柴柴柴弟染整 For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा ॐ श्रीधर्मरुचि णवः कथा ॥९९ ॥ *EEEEE3%8388%ENER इत्यन्निकाससरीणां, सम्बन्धोऽधिकसम्पदाम् । आवश्यकानुसारेणाऽऽविष्कृतः कृतिनां मुदे ॥ ४५ ॥ इति श्रीमुद्रित--ऋषिमण्डलप्रकरणत्तित उद्धता श्री अन्निकापुत्रर्षिकथा संपूर्णा ६६ श्री धर्मरुचिकथा रोहीतके पुरे जी(जू णगणिका रोहिणीत्यभूत् । अनन्यजीविकोपाया राधोति गोष्ठिकोदनम् ॥१॥ संस्कृत संस्कृतद्रव्यैः, कटुतुम्ब तयाऽन्यदा । स्वयं स्वादुदि]परीक्षार्थ, दत्तस्तमिन्दुरानने ॥ २॥ अतीवकटुको लग्नस्तदेकत्रैव रक्षितम् । अन्यल्ललितगोष्टयर्थ, पक्वं मा निन्दिताऽभवम् ॥ ३ ॥ गोष्टयां गतायां भुक्त्वाऽन्न, मासक्षपणपारणे । मुनिधर्मरुचिः प्राप्तो, भिक्षार्थ रोहिणीगृहम ॥ ४ ॥ दत्तं तुम्ब तया[तस्मै मा, मुधा याति[द् ] धियेति तत् । अपूर्वला मन्वानः, स गत्वाऽऽलोचयद् गुरोः ॥५॥ ज्ञातं त्वा] विपोपमं तत् तैमुनिरुक्तो बहिस्त्यज । भक्षितं मृत्यवे घेतत् , तत् त्यक्तुं स गतोष्टवीम् ॥ ६॥ मुञ्चतः पात्रकं भूमौ, लिप्तस्तेन मुनेः करः । लुपितस्तत्र गन्धेनाऽऽयाता मग्रुश्च कीटिकाः ॥७॥ भूयसामगिनां घातः, स्यात् ममैव मृतिवरम् । इति ध्यात्वा प्रतिलिख्य, मुमुक्षुर्मुखपोतिकाम् ॥ ८॥ एकत्र स्थण्डिले स्थित्वा, निन्दस्तद् भुक्तवांस्ततः । तीबाऽभूद् वेदना सम्यग् , विपह्याऽऽप शिवश्रियम् ॥ ९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री धर्मरुचिकथा संपूर्णा **** ॥९९॥ *** For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ श्री चतुर्महर्षिकथा चम्पायां कौशिकार्याख्य उपाध्यायोऽभवद् द्विजः । तस्याऽङ्गर्पिस्तथा रुद्रः, शिष्यावेतौ बभूवतुः ॥१॥ अङ्गको भद्रकस्तेनाङ्गपिस्तस्याभिधाऽभवत् । रुद्रको रौद्रहद् ग्रन्थिच्छेदकस्तत्तथाऽस्य सा ॥२॥ एषोऽर्थमन्यदा प्रेषितावुभौ गुरुणा बने । सायमङ्गर्षिः काष्ठान्यादायाऽऽयाद् ऋजुवर्त्मना ॥ ३ ॥ रन्त्या सर्व दिन स्मृत्वा, तमर्थ रुद्रकोऽचलत् । दध्यो वीक्ष्य तमायान्तमद्य निस्सारितोऽस्मि हा! ॥ ४ ॥ इतश्च यत्सपालस्य, पन्थकस्य शिशोः प्रसः । दत्त्वा ज्योतिर्यशा भक्तं, दारुभारार्दितैति च ।। ५ ॥ तां हत्वैकत्र गर्गयां, लात्वाऽस्या दारुभारकम् । एत्यान्यवत्मना रुद्रो, धुन्वन् हस्ताबदोवदत् ॥ ६ ॥ गुरो ! सुन्दरशिष्येण, तब ज्योतिर्यशा हता । स आगतो यहि निष्कासितः क्रोधाद् ययौ बनम् ॥ ७॥ चिन्तयस्तत्र सदधानाद् , जातजातिस्मृतिव्रतम् । प्रपद्य केवलं लेभे, महिमाममरा व्यधुः ॥ ८॥ अभ्याख्यानं ददौ रुद्रोऽस्मे जनेभ्योऽभ्यधुः सुराः । निन्द्यमानो जनैर्दध्यौ, रुद्रोऽदः शुभकर्मतः ॥ ९ ॥ अभ्याख्यानं मयाऽसत्य, प्रदत्तमिति चिन्तयन् । सम्बुद्धः सोऽभवत् प्रत्येकबुद्धवाग्रहीद् व्रतम् ॥१०॥ उपाध्यायः सभार्योऽपि, वराग्याद् व्रतमग्रहीत् । उत्पाद्य केवलज्ञानं, चत्वारोऽपि ययुः शिवम् ॥ ११ ॥ इति श्रीमुद्रित-ऋपिमण्डलवृत्तित उद्धताः श्री चतुर्महर्षिकथा सम्पूर्णा 绕路路路路器漆器蒸蒸蒸蒸蒸蒸蒸蒸茶器茶器茶藥藥器强 Fer Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥१०॥ श्रीदेविलासुतर्षिकथा ६८ श्री देविलासुतर्षिकथा उज्जयिन्यामभृत् पुर्या, पार्थिवो देविलासुतः । अनुरक्तलोचनाऽऽख्या, प्रियाऽस्याऽऽरक्तलोचना ॥१॥ नृपोऽन्यदाऽस्ति[ऽऽस्ते शय्यायां, विवृणोति प्रिया कचान् । तदन्तः पलितं दृष्ट, जरालक्षणमक्ष[-लक्षि-]तम् ॥२॥ साह देवाऽऽगतो दूतः, सम्भ्रान्तो भूमिभृद् भृशम् । उत्थायेतस्ततः पश्यन्नापश्यत् ते तयोदितम् ॥३॥ WITTER क्वासौ प्रिये ! नृपोऽपृच्छत् ?, धर्मदूतस्तु साऽवदत् । तयाऽऽवेष्टथ ततोऽगुल्या, शनैः पलितमुद्धतम् ॥ ४ ॥ आच्छाद्य क्षौमयुग्मेन, स्वर्णस्थाले पुरान्तरें। भ्रामयित्वा तमधृति, चक्रे भूपो भृशं हृदि ॥ ५॥ प्रापुर्मेऽनागतेऽप्यस्मिन् प्रव्रज्यां पूर्वजवजाः । ततः पद्मस्थं राज्याधिष्ठातार सुतं व्यधात् ॥ ६॥ स्वयं राझ्या समं राजा, तापसव्रतमग्रहीत् । तथाऽणुमतिका दासी, दासः सङ्गतकोऽपि च ॥ ७॥ सर्वे सितगिरौ जग्मुस्तपोथं तापसाश्रमे । कालान्तरे व्रतं त्यक्त्वा, दासी दासश्च जग्मतुः ॥ ८॥ गर्भः पूर्वमनाख्यातो, महिष्या ववृधे तदा । अयशोभीरुणा राज्ञी, भूभुजा रक्षिता रहः ॥९॥ सौकुमार्यात् सुतां राज्ञी, प्रसुवाना व्यपद्यत । पिबन्ती स्तन्यमन्यासां, तापसीनां च सैधते ।। १०॥ कृतं नामा संकाशा, तस्याः सा प्राप यौवनम् । अटव्या आगतं तातं, श्रान्तं विश्राम्यति स्म सा ॥ ११ ॥ सुकुमारकरस्पर्शात् , तस्यां रक्तोऽभवत् नृपः । गृणामि चाद्य कल्ये वा, चिन्तयनिति तस्थिवान् ॥ १२॥ तामाश्लेष्टुमधाविष्टोटजकाष्ठे नृपोऽन्यदा। चस्वाला(स्खलनाद-)चिन्तयत् चित्ते, धिङ् मां कामान्ध[न्ध्यबाधितम्॥१३।। 崇榮路路器端器蒸器影樂器樂器器蹤器雖端跳跳端端等 ॥१०॥ For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रेत्य न ज्ञायते किं स्यादेतच्च फलमैहिकम् ? । सम्बुद्धश्चावधिज्ञानं, लेभे कर्मक्षयोद्भवम् ॥ १४ ॥ सर्वकामविरक्तेन, भाव्यं भोः ! खलु देहिना । बभाषेऽध्ययनं चैतद्, राजर्षिदेविलासुतः ॥ १५ ॥ विरक्तां तां सुतां दत्त्वा, संयतीभ्यः स्वयं नृपः । उत्पाद्य केवलं सिद्धोऽर्द्धसङ्काशाऽपि निवृता ॥ १६ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता देविलासुतर्षिकथा संपूर्णा, ६९ श्री धन्यमहर्षिकथा बभूव पुर्यां काकन्यां, जितशत्रुनृपाग्रणीः । सार्थवाहवधूस्तत्र, भद्रानाम्न्यस्ति विश्रुता ॥ १॥ धन्याख्योऽभूद् यथार्थोऽस्याः, मूनुरन्यूनदीप्तिमान् । कन्या द्वात्रिंशतं मात्रोद्यौवनः परिणायितः ॥ २ ॥ मात्रा द्वात्रिंशदावासा, द्वात्रिंशदायसंयुताः । तदर्थ कारिता भोगान् , भुङ्क्ते तदुपरि स्थितः ॥ ३ ॥ इतश्च समवासापति , श्रीवीरस्तत्पुरो बहिः । वन्दनाय(या)ययौ धन्य, उद्यद्रोमाञ्चकञ्चुकः ॥ ४ ॥ धर्म श्रुत्वाऽऽसवैराग्योऽपृच्छद् व्रतकृते प्रसूम् । राजार्पितराज(ज्य)चिह्नस्फीत्या धन्योऽश्रयद् व्रतम् ॥ ५॥ प्रताहेऽपि प्रभु नत्वा, जग्राहोग्रमभिग्रहम् । षष्ठपारणकं यावजीवमाचाम्लतोऽस्तु मे ॥६॥ ग्राह्या भिक्षा न संसृष्टाऽसंसृष्टाऽस्तु तथोज्झिता । इत्युग्रतपसाऽऽत्मानं, भावयन बिजहार सः ॥ ७॥ भक्ताप्तिश्चेत् कथञ्चित् स्यात् , नाप्तिस्तस्याम्भसा पुनः । पठन्नेकादशाङ्गानि, सेहे क्षुत्-तृट्परीषहम् ॥ ८॥ इत्युग्रतपसाऽत्यर्थ, क्रशीयान् सोऽभवत् मुनिः । न मनागपि दीनत्वं, तथापि क्वापि जग्मिवान् ॥ ९॥ 曼聯蒸器端藥器端籌器端藥器器器端端器樂器端器器端。 For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णव: ॥१०॥ श्रीशीतलाचार्यकथा 張懿跪涨涨涨涨涨涨藥器器器器端盖蒂旅游张號继器最 एत्य राजगृहं वीरश्चैत्ये गुणशिले स्थितः । देशनान्ते प्रभुम् नत्वा, पप्रच्छ श्रेणिकस्त्विदम् ॥१०॥ स्वामिस्ते गौतमादीनां, शिष्याणां शीलशालिनाम् । चतुर्दशसहस्राणां, को दुष्करतपःक्रियः ॥११॥ स्वाम्याह राजन् ! धन्यपिः, सर्वेषग्रतपा भृशम् । एतत् श्रुत्वा प्रभुम् नत्वाऽऽगत्य धन्य नृपोऽनमत् ॥ १२ ॥ धन्यः सुलब्धजन्मासि, यत् त्वां वीरजिनः स्वयम् । एवं वर्णयतीत्युक्त्वा नत्वाऽगात् श्रेणिको गृहम् ॥ १३॥ वर्ण्यमानोऽप्यसावेवं, नवोत्कर्षमगात् मनाक । पालयामास चारित्रं, नवमासानखण्डितम् ॥ १४ ॥ मासिक्या संलेखनया, कालं कृत्वोदपाद्य(द)सौ । सर्वार्थसिद्धे चोद्धत्य, विदेहे शिवमाप्स्यति ॥ १५ ॥ इति श्रीऋषिमण्डलप्रकरणवृत्तितः उद्धता धन्यमहर्षिकथा संपूर्णा. ७० श्री शीतलाचार्यकथा श्रीहास्तिनपुरे वज्रसिंहः सिंहबलो नृपः । सौभाग्यमञ्जरी तस्य, प्रिया पुत्रस्तु शीतलः ॥ १ ॥ त्रैलोक्यसुन्दरी पुत्री, सा काञ्चनपुरप्रभोः । कञ्चनप्रभराजस्य, यौवने परिणायिता ॥२॥ निर्विष्णः काम-भोगेभ्यः, कुमारः शीतलोज्यदा । प्राब्राजीत् स्थविरोपान्ते, सूरिश्वासीद् बहुश्रुतः ॥३॥ आसंस्त्रलोक्यसुन्दर्याश्चत्वारः सूनवः क्रमात् । तेषां कथान्तरे नित्यं, सा वर्णयति शीतलम् ॥ ४ ॥ यथा वो मातुलो राज्यनिःस्पृहः शिश्रिये व्रतम् । कालो यात्येवमन्येास्तत्रेयुः स्थविरर्षयः ॥५॥ निशम्य तदुपान्ते तेऽसारतां संसृतेर्भृशम् । प्रबुद्धा जगृहुर्दीक्षां, क्रमाद् जाता बहुश्रुताः॥६॥ ॥१०१॥ For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 亲张继张继聪张张张继器类藥器弟弟弟弟弟弟游签张馨 मातुलं शीतलाचार्य, गुरुमापृच्छय वन्दितुम् । प्रचेलुस्तेऽन्यदा जन्मस्तत्पावितपुरो बहिः ॥ ७ ॥ बहिबिकाल इत्यस्थुस्ते देवकुलिकान्तरे । यान्तं पुरान्तः श्राद्धं तेऽवोचन वाच्य गुरोरदः ॥ ८॥ आत्तव्रतास्ते जामेया, बन्दितुं वो यदेयरुः । विकाल इति नाऽऽजग्मुरुक्तेऽहुप्यद् गुरुर्भशम ॥९॥ तत्र तेषां शुभध्यानादुत्पेदे केवलं निशि । प्रातरते तत्र नाऽऽयातास्ततो(दा) दध्यौ गुरुधुवम् ॥ १० ॥ ते सूत्रपौरुषी कृत्वैष्यन्ति तत्रापि नाऽऽययुः । अथार्थ(-पाध) पौरुषीं तत्राप्येयुनते ततो गुरुः ॥ ११ ॥ स्वयमुत्कष्ठितोऽचालीत् , नाभ्युत्तस्थुन ते क्रमौ । प्रामार्जयन वीतरागा, गुरोन्यस्य सदण्डकम् ।। १२ ॥ प्रतिक्रम्याऽऽलोच्य सूरिस्तान बन्दे कुत ? इत्यवक । प्रतिभाति यतस्ते ते बन्दस्वेत्यवदन् गुरुम् ॥ १३ ॥ निस्वपत्वमहो ! धाष्टमेषामित्येप रोपतः । ववन्दे तान मुनीन् सूरिवन्दित्वा तस्थिवान् पुरः[स] ॥१४॥ प्राक्प्रवृत्तं नर-तम-)विनय, भि(भ)नत्ति(क्ति) किल केवली । जीतकल्पोऽयमित्येषां तेषां (गुरौ) तस्मिन् न चास्ति सः।। तेऽवोचन वन्दिता द्रव्ययन्दनेन पुरा पुनः । वन्दवं भाववन्दनविधिना विधिनाऽधुना ॥ १६ ॥ कपायदण्डकैर्वन्दमानं पश्यन्ति ते गुरुम् । षट्स्थानपतित सोऽवग् , ज्ञायते किमदोऽपि हि ? ॥ १७॥ तेऽप्यूचुः सुतरां विनः, कथं ? नोऽतिशयोऽस्ति यत् । छानस्थिकः केवलिकः ?, प्रोचुः कैवलिकं च ते ॥ १८ ॥ हहा ! केवलिनो मन्दभाग्येनाऽऽशातिता मया । निनिन्द भृशमात्मानं, शीतलः शीतलाशयः॥१९॥ जातरोमोद्गमस्तोषात् , परं संवेगमागतः (-मत् ) । ददानो वन्दनं सरिः, दण्डकेभ्यो निवृत्तवान् ॥ २० ॥ क्रोधाद् यथा पुराऽवनात् , कर्माण्याच्छोटयत् तथा । प्रविष्टोऽपूर्वकरण, शुभाभिप्रायसम्भवम् ॥ २१ ॥ 怎密密的照张张晓晓晓晓蒸蒸亲张张密密密密密密密密 For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥१०॥ श्रीअवन्तिसुकमालर्षिकथा 端端端器端器器端藥鱗器端端端等器盖號端端樂器發 चतुर्थवन्दनस्यान्ते, शीतलः प्राप केवलम् । सैकैव कायिकी चेष्टाऽभूद् हेतुबन्ध-मोक्षयोः ॥ २२ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता शीतलाचार्यकथा संपूर्णा. ७१ श्री अवन्तिसुकमालर्षिकथा सुहस्तिसरिरन्यत्र, विहृत्योजयिनी पुरीम् । जीवन्तस्वामिप्रतिमां, नमस्कत्र्तमगात् पुनः॥१॥ स्थित्वा तद्वहिरुघाने, सरिः प्रेषीत् मुनिद्वयम् । उपाश्रयायं तद् भद्राश्रेष्ठिनीगृहमागमत् ॥ २॥ स्ववाहनकुटी तेभ्यो, भक्त्या नत्वाऽपिता तया । सगच्छाः मुस्यस्तस्थुस्तत्र सन्तोषशालिनः ॥ ३॥ प्रदोषे नलिनीगुल्माख्याध्ययनं सुहस्तिभिः । परावर्तितुमारेभे, शुभभावाभिवकम् ॥ ४ ॥ अवन्तिसुकुमालाख्यः, पुण्यवान श्रेष्ठिनीसुतः । स्त्रीभित्रिंशता सप्तभृगृहस्थो ललत्यलम् ॥ ५॥ ददावध्ययने कर्ण, सम्यक श्रोतुमनास्ततः । भद्रासूस्तत उत्तीर्य, वसतिद्वारमाययौ ॥ ६ ॥ मयाऽनुभूतं क्वापीदं, भद्रामश्चिन्तयन्निति । नलिनीगुल्मविमाने, प्राकस्वस्या(प्राक्खा-)वस्थानमस्मरत् ॥ ७॥ गन्तुं तत्रोत्सुकोऽत्यर्थ, गुरून् नत्वाऽथ सोऽवदत् । प्रभोऽहं प्रत्रजिष्यामि, प्रवाजयत मां दुतम् ।। ८॥ पाहायः सुकुमारोऽसि, भाद्रेयोऽभिदघे प्रभो ! । सामाचारी चिरं पालयितुं नेशोऽस्मि दुश्चराम् ॥९॥ तेन सानशनां दीक्षामादास्येऽहं समुत्सुकः । सूरिणाऽभाणि बन्धून् स्वांस्तत् पृच्छ सुऋ(स्वव्रतकृते ॥ १० ॥ वेश्मैत्य तेन ते पृष्टाः, सादरं नानुजज्ञिरे । स्वयं केशानिव क्लेशांस्ततोऽसावुदमूलयत् ।। ११ ।। 整器器器端器端端端醫藥鱗器臻臻器端端端器继器端錄器 ॥१०२॥ For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 条带张晓晓燕器樂鑑鋒號帶路帶離张晓晓端继榮端端樂器 प्रव्रज्यागाद् गुरूपान्तमात्तलिङ्गो भवेत् स्वयम् । इति प्रवाजयामास, भद्रापुत्र सुहस्त्यपि ॥ १२ ॥ व्रतकष्ट चिरं सोढुम-सहिष्णुः सुहस्तिनम् । आपृच्छयानशनचिकीर्ययौ पितृवनं मुनिः ॥ १३ ॥ कन्यारिकाकुडङ्गान्तस्तस्थावु(रस्थादु-)त्सर्गयोगवान् । अमृगास्त्रावविस्राणि, लिहाना तत्पदान्यथ ॥ १४ ॥ विवेश जन्बूकी काचित् , क्षुत्क्षामा सशिशुस्तदा । पादं खादितुमारेभे, सैकं तच्छिशवोऽपरम् ॥ १५ ॥ मेने तां पादखादित्री, पादसंवाहिका मित्र, स मुनिनिश्चलध्यानाधरीकृतसुराचलः ॥ १६ ॥ चटच्चटिति तच्चर्म, टटिति जाङ्गलम् । धगद्धगिति मेदश्च, कटत्कटिति कीकसम् ॥ १७ ॥ तत्पादं भक्षयन्ती साऽऽये यामे निरशेषयत् । द्वितीय डिम्भरूपाणि, न पुनः तन्मुनेमनः ॥ १८ ॥ यामे द्वितीये तस्योरू, तृतीये तुन्दमप्यथ । तुर्य यामे विपद्यासौ, नलिनीगुल्ममासदत् ॥ १९ ॥ रजितनिर्ममत्येन, निर्ममे महिमाऽमरैः । तद्भार्यास्तमपश्यन्त्यः, पप्रच्छुगौरवाद् गुरुम् ॥ २०॥ ज्ञात्वा ज्ञानेन वृत्तान्तं, तस्याऽऽख्यन् मूरयोऽखिलम् । पल्यो गत्वा शशंसुस्तद्, भद्रायै साऽप्यगाद् वनम् ॥२१॥ दृष्ट्वाऽऽकृष्टं च नैऋत्यां, भद्रा सूनोः कलेवरम् । रुरोद विललापोच्चेः, स्ववधूभिवता प्रगे ॥ २२॥ वत्स ! नालकृथा गेहमेकस्मिन्नपि वासरे । प्रबज्य पर्यहार्षीर्मा, निर्मोहत्वाद् गुरूंश्च किम् ? ॥२३॥ रात्री भवित्री कल्याणी, काऽपि हा देव ! कर्हि चित् । या स्वप्ने दर्शयित्वा त्वामस्मान् सञ्जीवयिष्यति ॥२४॥ एवं विलप्य बहुधा, भद्रा सिमानदीतटे । तस्योदैहिकं चक्रे, क्रन्दन्ती करुणस्वरम् ।। २५ ।। चक्रिरे शङ्खोद्धरणं, तत्प्रियाः क्लिन्नवाससः । मुक्त्वैकां गुर्विगी भद्रा, प्राणाजीत् स्ववधूवृता ॥ २६ ॥ For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥१०३॥ श्रीकार्तिकश्रेष्टिकथा 张继聪张继聪张器婆婆染整继染染深密密密密密密: गुविण्या जातपुत्रेण, पितृमृत्यूपलक्षिते । स्थाने चक्रे महादेव-कुलमुत्तुङ्गतोरणम् ॥ २७ ॥ तदद्यापि महाकालाख्यमवन्तिविभूषणम् । वर्तते कालदोषेण, मिथ्याग्भिरधिष्ठितम् ॥ २८ ॥ काले सुहस्त्यपि गुरुर्निजगच्छभारं, न्यस्यान्तिषयनुपमश्रुतवारिराशौ । प्राय विधाय निजकायमयं विहाय, स्वर्लोकमस्तकमणिप्रभुतां प्रपेदे ॥ २९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री अवन्तिसुकुमालकथा संपूर्णा ७२ श्री कार्तिकश्रेष्ठिकथा जितशत्ररभूद् भूपः, कुरुषु हस्तिनापुरे । सहस्राष्टवणिक श्रेष्ठः, श्रेष्ठयासीत् तत्र कार्तिकः॥१॥ श्राद्धः श्रद्धाधरः श्राद्धप्रतिमानामसौ शतम् । चकाराद्वैतसम्यक्त्वो, जीपाजीवादितचवित् ॥ २॥ तत्राऽऽगादन्यदा मासोपवासी गैरिकाभिधः । गतानुगतिको लोकस्तं कार्तिकमृतेऽर्चति ॥ ३॥ मृगयत्यस्य छिद्राणि, सोऽनन्यगतिकोऽन्यदा । निमन्त्रितः पारणार्थ, राज्ञे वीक्ष्याह स क्षणम् ॥ ४ ॥ पारयामि तदा राजन् !, परिवेषयति कार्तिकः । यदा मां नान्यथाऽवश्य, नृपोऽज्ञासीत् तदाग्रहम् ॥ ५॥ ततः समस्तसामन्तसमेतस्तद्गृहं गतः । ससम्भ्रमः समुत्थाय, तं श्रेष्ठीति व्यजिज्ञपत् ॥ ६ ॥ देवपादैः कथं पादरय मत्पद्म पावितम् ? । समादिश ममादेश, महानुग्रहसङ्ग्रहम् ।। ७॥ पार्थिवः स्वार्थसिद्धयर्थमूचे श्रेष्ठिन् ! पुरं मम । प्रकाश्यते त्वयकेन, रविणेवाब्जमण्डलम् ॥८॥ 张张张张张器密游據驅浆議論张张张张张张$法柴臨 | ॥१०३॥ For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 樂器器端端端聯蒸器蒂聽器器器器器蹤器端器端继器蹤器 परिवेषय मद्गेहे, भुझानस्य तपस्विनः । गैरिकस्येति मे कृत्य, परं त्वय्येव तिष्ठति ॥ ९॥ श्रेष्ठयाहास्माकमाचारो, नायमाचारकोविद !। परं त्वत्पुरवासित्वात् , करिष्येऽदो हृदो विना ॥ १०॥ तपस्वी पारणायाऽऽगादुत्सुको नृपमन्दिरे । औत्सुक्यं पारणे हि स्याद् , विशेषे तादृशे किमु ? ॥११॥ घृष्टोऽऽसीति बदन दुष्टचालयत्यङगुलि निजाम् । ददत् राजाभियोगेन, चित्ते श्रेष्ठीत्यचिन्तयत् ॥ १२॥ प्रागेव प्रावजिष्यं चेन्नाभविष्यत् पराभवः । ममायमिति निर्वेदास्पदीचक्रे निजं मनः ॥ १३ ॥ सत्यात्यन्तसंवेगात् , श्रीमुनिसुव्रतान्तिके । गमासहस्रण, सार्द्ध श्रेष्ठी श्रितो व्रतम् ॥ १४ ॥ पपाठ द्वादशाङ्गानि, द्वादशाब्दानि च व्रतम् । प्रपाल्य कल्पे प्रथमे (सौधर्म), सौधर्मेन्द्रो बभूव सः ॥ १५ ॥ तपस्वी वाहनं जज्ञेऽस्याभियोगिककर्मणा । तं ज्ञात्वाऽवधिनाऽनश्यद् , बवाऽनीतोऽङ्गरक्षकैः ॥ १६ ॥ तमारूढो हरि गं, सोऽमर्षात् स्वं द्विधाऽकरोत् । चक्र द्वैरुप्यमिन्द्रोऽपि द्वैरूप्येणाऽऽरुरोह च ॥ १७ ॥ चक्रे यावन्ति रूपाणि, तावन्त्येव हरिय॑धात् । आहतो मुष्टिनाऽनश्यद्, वज्रिणा वज्रपाणिना ॥ १८ ॥ स्वकर्म चिन्तयंस्तस्थौ, पश्चात् पश्वाकृति भजन् । तपस्वी वासवोऽपीत्थं(छ), भुआनौ स्तः सुखं दिवि ॥ १९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री कार्तिकश्रेष्टिकथा सम्पूर्णा. ७३ महेश्वरदत्तकथा तथाहि तामलिप्त्याख्यपुर्यां श्रेष्ठयभवत् पुरा । नाम्ना महेश्वरदत्तः, समुद्र-बहुलाऽऽत्मजः ॥१॥ 聯张继聪柴柴柴幾號幾號馨器端錄器端端器鉴聚樂器器 For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा *महेश्वरदत्त कथा र्णवः ॥१०४ 张张张张张张张张密密落落落落染器张密婆婆举密密举荣 लोभाभिभूतस्तत्तातः, प्रभूताऽऽरम्भ सम्भवः, । मृत्वा तत्रैव देशेऽभूत् , सेरिभो ही ! (हा!) भवो(वे)द्भवः ॥२॥ तदाऽत्तिबहुला मृत्वा, बहुलाऽप्यभवत् शुनी । गागिलाऽऽख्या महेश्वरदत्तस्याऽऽस्ते प्रिया प्रिया ॥३॥ गृह[रहः स्थैकाकिनी रेमे, समं जारेण साऽसती । स्त्रीणामेकाकिनीनां हि, कामानिर्वा[-मोऽङ्गे वा-]धतेऽधिकम् ॥ रममाणां प्रियां भर्ता, जारेण सममन्यदा । अन्यद्वारागतोऽकस्मात् ददर्शाहो हि पच्यते ॥५॥ तौ सस्तकुन्तलौ त्रस्तनेत्री, कम्प्रवपुलतौ । सोऽपश्यद् रतभीत्याऽऽत्तपरावर्तोसरीयकौ ॥ ६ ॥ धृत्वा केशेषु जारं स, भल्लूकं व्याधवत् क्रुधा । चपेटाभिरिवाविष्ट. मान्त्रिकस्तमद्वयत् ॥७॥ ममर्द निर्दयं पद्भां, कुलाल इव मृत्तिकाम् । यष्टिभिः कुकुरमिव, सापराधमताडयत् ॥ ८॥ प्रणश्यामृतो जारः, किञ्चिद् गत्वाऽपतद् भुवि । मूल्ऽकार्ष मुमूर्षुः किं ?, कण्ठस्थासुरचिन्तयत् ॥९॥ मृत्वा स्वबीज एवासी, पुत्रभूयमवाप्तवान् । कालेन गाङ्गिला पर्नु, सुषुवे सुखवेदनम् ॥१०॥ तमात्मजात मन्वानः, श्रेष्ठी कंण्डमलालयत् । वर्द्धमानः कूर्चकचाऽऽकर्षका) बभूव सः॥११॥ ततश्च पुश्चलीदोप, पुत्रप्रेम्णा महेश्वरः । गाङ्गिलाया विसरमार, प्रायः स्त्रीवाद् गृही ॥ १२ ॥ अथाऽऽयाते पितुर्मृत्युवासरावसरोत्सवे । सोऽक्रीणात् पितृजीव तं, महिषं मूर्खशेखरः ॥ १३ ॥ तं हत्या महिष मांस, क्रोडस्थकुण्डमूनवे । ददानोऽश्नाति श्रेष्ठी स्म, धिगज्ञानं हि देहिनाम् ।। १४ ॥ कुकुरी बहुलाजीवः, समांसं पतिकीकसम् । कटकटिति कुर्वाणा, नृत्यत्पुच्छा चर्व च ।। १५ ॥ इतश्च कश्चिदायातस्तद्गेहे मासपारणे । भिक्षार्थ भिक्षुद्राक्षीद् , ज्ञानेनैतद् विरूपकम् ॥ १६॥ ॥१०४॥ Fer Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनात्तभिक्षो व्यावृत्तो, धावित्वाऽऽह महेश्वरः । हर्षलोऽस्मि न चाभक्तो, भिक्षाऽऽत्ता किं न मद्गृहात् १ ॥१७॥ मुनिराहेदृशे गेहे, भिक्षाऽऽदानं न साम्प्रतम् । एकं हि मांसमशुचि, परं तदपि वप्तृजम् ॥ १८॥ कथमेतदिति पृष्टे, श्रेष्ठिनाऽऽचष्ट साधुराट्र । पुत्रः पित्रामिषेः शत्रुः, पोष्यते हा! घिगज्ञताम् ॥ १९॥ कः प्रत्यय ? इति पृष्टे, सार्थेशेन मुनिर्जगौ । शुनी पृच्छ निखातं प्राग , न्यस्तं सोऽपि तथाऽकरोत् ॥२०॥ तत्राऽऽनीता शुनी जातिस्वभावाद् भुवमंघिभिः । सा चखान खनित्राभैः, शिष्वार्थमिव तस्य तु [न] ॥२१॥ जातप्रत्ययतस्तीववैराग्याच्च महेश्वरः । उपादत्त मुदा दत्तपात्रवित्तो जिनव्रतम् ॥ २२ ॥ इति श्रीमुद्रित-ऋपिमण्डलवृत्तितः उद्धता श्रीमहेश्वरदत्तकथा संपूर्णा. ७४ श्री नागदत्त श्रेष्ठिकथा कस्मिंश्चिन्नगरे नाग-दत्तो नाम वणिक्पुरा । हर्यनिर्मापकं कारु-मित्थं गर्वात्समादिशत् ॥१॥ तथा रञ्जय हम्यं मे, तद्यावत्सप्त पूरुषान् । तिष्ठेदेकेन रूपेण, मालिन्य न भवेद्यथा ॥२॥ कुतोऽपि सहसाऽऽयात-स्तत्समीपस्थितो मुनिः । श्रुत्वा तस्य तथा वाक्यं, चकार सहजं स्मितम् ॥३॥ अनन्तरं नागदत्तो, भोक्तुं स्वगृहमागमत् । क्रोडे कृत्वा सुतं भोक्तुं, पीठे समुपविष्टवान् ॥ ४ ॥ तस्मिन्नेव क्षणे पुत्रो, भक्तस्थाल्याममूत्रयत् । श्रेष्ठी मृत्रं पराकृत्य, भोक्तुमारभताऽघृणः ॥ ५॥ दैवात्तत्र समायातो, भिक्षार्थ स मुनिः सुधीः । मोहयुक्तां दशां नाग-दत्तस्य दृष्टवांस्तथा ॥ ६॥ 差港路器端柴柴柴晓露港茶茶器鉴路器端蒂蹄蹄第帶路器 For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा मेवः ॥१०५|| नागदत्तश्रेष्ठिकथा 张继聪能器器蹤器幾涨涨涨器端涨茶器紫器蒂錄器器茶器 तदृष्ट्वा स पुनः किश्चि-जहास मुनिपुङ्गवः । नीत्वा भिक्षां प्रतस्थौ च, शोचन श्रेष्टिधियं मुहुः ॥ ७॥ अथ श्रेष्ठी नागदत्ता, स्वापणे गतवान् पुनः । उद्घाय्य च कपाटं स, स्वासने समुपाविशत् ॥ ८॥ वधिकस्य करान्मुक्या, छागलस्तत्क्षणो गृहे । श्रेष्ठिनः प्रविवेशाशु, प्राणरक्षणकाम्यया ॥९॥ तस्माद्याचितवान् पश्चा-द्वधिक छागलं निजम् । अथवा तस्य मूल्यं स, यल्लोकेचितं मतम् ॥१०॥ वधिकाय स निष्काश्य, प्रादाच्छेष्टी गृहादजम् । भूयो मुनिः स तत्रैव, गच्छन् प्राप्तो विधेर्वशात् ॥ ११ ॥ निर्दयत्वं विलोक्यास्य पुनरेव स्मितं मुनिः। चकार नागदत्तस्तद्, दृष्ट्वा सन्देहमाप्तवान् ॥ १२ ॥ उपाश्रये ततो गत्वा, मुनेः पार्थे जगाद च । वारत्रयं मुने! कस्मा-अहसे त्वयका वद ॥ १३ ॥ ततो शानी मुनिस्तस्य, कारणं सकलं जगौ । मोहग्रन्थिविभेदाय, नागदत्तस्य श्रेष्ठिनः ॥ १४ ॥ कारुस्त्वया पुराऽऽदिष्टो, हर्म्यस्य रञ्जनाय यत् । किन्तु सप्त दिनान्येव, तवायुरवशिष्यते ।। १५ ॥ स्मितं कृतं मया तस्मात , यदल्पायुर्जनः स्वयम् । गृहरूपं चिरस्थायि, कर्तुं मोहात्समीहते ।। १६ ॥ यत्पुत्रमूत्रितस्थाल्यां भोजनं कृतवानसि । स पुत्रस्तव भार्याया, जारः पूर्वभवेऽभवत् ॥ १७ ॥ तदृष्ट्वाऽपि स्मितं मेऽभूद्-यल्लोकः कीदृशः कुधीः। मूत्रं स्वभार्याजारस्य, पिवत्यादरतोऽघृणः ॥१८॥ निष्काषितस्त्वया यश्च, छागलः स्वापणात्सहि । पूर्वजन्मपिता तेऽस्ति, विद्धि सर्वानृतं वचः॥ १९ ॥ तदृष्ट्वा सहजं हासं, कृतवानहमञ्जसा । पितरं शरणाऽऽयातं, बलान्निासारयत्यसौः॥ २० ॥ तच्छुत्वाऽनागदत्तोऽसौ, सहसोत्थाय विस्मितः । वधिकस्य गृहं गत्वा, ततश्छागमयाचत ॥ २२ ॥ | ॥१०५॥ For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器端染器器器端端端端端盖號器端端端樂樂器蒸蒸蒸端器 जगाद वधिकः श्रेष्ठिन् ! छागोऽसौ पच्यते गृहे । चुहिकायामधिधित्य, जीरनास्त्यधुना तु सः ॥२२॥ संसारासारतां बुध्ध्या, निर्वदं प्राप्तवान् ततः । विश्व हृदये भूयो, मुनीन्द्रशरणं ययौ ॥ २३ ॥ चारित्रं च ततः सघो, गृहीत्वा श्रेष्टिपुङ्गवः आत्मकल्याणसिध्ध्ये स, यत्नवानभवभृशम् ।। २४ ।। यावन्न मुनिवाक्येन, प्रत्यक्षेण विवोध्यते । उपदेशात्मकेनाथ, तावन्मोहस्य नो क्षयः ॥ २५ ॥ संसारमीदृशं ज्ञात्वा, तत्रैव निरता भृशम् । यतन्ते नात्मने लोका, हन्त मोहो दुरत्ययः ॥ २६ ।। तन्नाशार्थ सदा लोकः, श्रोतव्यस्तु सदागमः । येनान्तर्लोचनस्याशु, भवेदुद्घाटनं शुभम् ॥ २७ ॥ ७५ निमित्तकथकमुनिकथा अपृच्छन्मुनिमासाद्य, काचित्प्रोषितभर्तृका । कदामत्पतिरागन्ता, परदेशाद्रुतं वद ॥१॥ ज्योतिर्ज्ञानेन मुनिराडवाच तरुणीम्पति । पञ्चमिदिवसभर्ता, तवाऽऽगन्ता वियोगिनि ! ॥२॥ साऽतिहष्टमना नारी, पत्युरागतिवासरे । कृत्वाऽथ निजशृङ्गारं, पाकं च सरसं तथा ॥३॥ पत्युः स्वागतसामग्री, नीत्वा तस्थौ निजाङ्गणे । मार्ग मुहुर्मुहुस्तस्य, प्रेक्षमाणा च तद्दिने ॥४॥ यथोक्तावसरे गेहे, पतिं दृष्ट्वा समागतम् । सत्कारं परया भक्त्या, चकार शुभमानसा ॥ ५ ॥ दशां दृष्ट्वा पतिस्तस्याः, कुलटात्वमशङ्कत । लोकानां हि मतिः पूर्व, दुर्गिमनुधावति ॥ ६॥ किन्तु तस्याः परीक्षार्थ, तूष्णीं तस्थौ स दुर्मतिः । स्त्री प्रहृष्टा मुनेर्मार्ग, पश्यन्ती बहिरागमत् ॥ ७ ॥ स्याः परीक्षायाः, कुलटात्वमशहत । सत्कार परया भक्त्या. For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥१०६॥ www.kobatirth.org ११ ॥ आगते च नौ भक्त्या, सा सुभोज्यं ददौ सती । तद्दृष्ट्वा तत्पतिः क्रोधात्, तद्दोषे कृतनिश्चयः ॥ ८ ॥ कोशात् खङ्गं समाकृष्य, जगाद तरुणीम्प्रति । कुलटे ! वद सत्यं मे, सम्बन्धः कोऽस्त्यनेन ते ॥ ९ ॥ तदा सा विस्मिता नारी, भविष्यत्कथनस्य तत् । वार्त्ती सर्वो मुनेस्तस्मै, कथयामास विस्तरात् ।। १० ।। किन्तु तस्य कुबुद्धेर्नो, विश्वासोऽभून्मनागपि । कर्षन्नेवासिमाचख्यौ मुनिं न्यत्कारयन् क्रुधा ॥ मुने ! वदाशु सत्यं मे वडवा प्रसविष्यते । किमियं तद्वचः श्रुत्वा, किशोरीं मुनिरुक्तवान् ॥ १२ ॥ निर्णयार्थ ततो दुष्टः, खड्गेनाश्वां व्यदारयत् । किशोरी च तदश्वा च, सीदन्त्यौ मृतिमापतुः ॥ १३ ॥ सुनिश्च स्वकृतेनैतदनर्थं सकलं विदन् । प्रायश्चित्तार्थमाश्वेवानशनं कृतवान् शुचा ॥ १४ ॥ पूर्व पञ्चाच्च संवीक्ष्य, फलाफलमथो वदेत् । ज्ञानी मुनिः प्रियं सत्य - मन्यथाऽनर्थ उद्भवेत् ।। १५ ।। ७६ श्री मानपिण्डकथा सर्वलब्धियुतोऽसि त्वमित्येवमन्यसाधुभिः । स्तुतो गर्वेण लोकेभ्यो, मानपिण्डोऽभियाचनात् ॥ १ ॥ great मुनिरेकोऽभूत्, सैकदा हासतावितः । संलापे मुनिभिर्गर्वा – दुवाच चाचारमस्मरन् ॥ २ ॥ गुडमिश्रां घृतेनाक्तां, कल्ये सेवतिकामहम् । आनेष्यामि प्रभूतां चा, - वश्यं जानन्तु योगिनः ॥ ३ ॥ एवं कृतप्रतिज्ञोऽसौ प्रातर्गत्वेभ्यसद्मनि । सेवतिकां ययाचेऽसौ घृताक्तां गुडमिश्रिताम् ॥ ४ ॥ तस्यां सत्यामपि यावत्, कृपणा न ददाति सा । तदा गर्वाज्जगौ योगी, नेष्याम्यहमिमां ध्रुवम् ॥ ५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री मानपि ण्डकथा |॥१०६॥ Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 弟能举形密染染染密密密亲密亲密密落落落晓晓张张张婆 साऽपि मोहाज्जगौं नारी, यद्येवं स्यात्तदा मया । घर्षणीया तदानासा, तच्छुत्वोत्तेजितो मुनिः ॥६॥ देवदत्ताभिधं तस्याः, पतिं प्राप्य जगाद सः। षड्भ्यो यदीतरोऽसि त्वं, सप्तमश्चेत्नवे वचः ॥ ७॥ के ते पडिति पृष्टोऽसौ, मुनिरूचे यथाक्रमम् । षष्णां स्वरूपं वाक्येन, विशदेन विबोधयन् ॥ ८॥ याचिते भोजने पत्न्या, समादिष्टो दिवानिशम् । चुल्लिभस्मापनीयाग्नि, ज्वालनादि क्रियां कुरु ॥९॥ तेन श्वेताङ्गुलिः स्त्रेणः, स श्वेताङ्गुलिरादिमः । लोकेषु कथितो मूर्खः, सदा स्त्रीपरिचारकः ॥ १० ॥ तडागात्प्रत्यहं वारि त्वयाऽऽनेयमिति स्त्रियाः। आज्ञयाति हिथा नैव, रात्रौ किन्तु प्रयाति यः॥ ११ ॥ उड्डयन्ते बकास्तेन, तडागे लोकविश्रुतः । द्वितीयोऽसौ बकोट्ठायी, योपिदर्धेन स ध्रुवम् ॥ १२ ॥ स्नानाय सलिलं देही,-त्येवं याचितया स्त्रिया । आदाय स्नानसामग्री, गन्छ नाहि सरोजले ॥ १३ ॥ ततश्च शीघ्रमागच्छे,-त्यादिष्टस्तत्र मञ्जनात् । तीर्थस्नाता स्मृतो लोके, भार्यावाया वशंवदः ॥ १४ ॥ किंकरोमीति पृष्टाया, भार्याया वचसोऽनिशम् । प्रेषणादिक्रियां कुर्वन् , किंकरोऽसौ स्त्रिया मतः ॥१५॥ यो हि भार्यासमादेशा,-दपत्यानामहर्दिवम् । वस्खप्रक्षालनक्रीडा,-मूत्रोत्सर्गादि कारकः ॥ १६ ॥ तेन दुर्गन्धवस्त्रादि,-युतोऽसौ हदनः स्मृतः । स्त्रीत्वेऽवशिष्यते यस्य, केवलं गर्भधारणम् ॥१७॥ भोजनायोपविष्टो यो, व्यअनादीनि याचते । गृहाणेति स्त्रियाऽऽहतो, रिजन याति तदन्तिकम् ॥१८॥ गृधरिली जने ख्यातः, स भार्याभयविह्वलः । भार्याधीनाः षडेते ते, तेषु त्वमसि वा नहि ॥१९॥ जगाद तद्वयस्कोऽन्य,-स्तत्रस्थो हास्यपूर्वकम् । षष्णां कार्य करोत्येक-मेवासौ विद्धि निश्चितम् ॥ २०॥ 张张张张踪踪踪张张佛牌崇柴柴柴柴柴柴柴柴柴柴 For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥१०७॥ *लोभपिण्ड सुव्रतमुनि कथा 語錄樂器蹤器器誘继幾露露聽器發器骤器盖盖继器器樂器 देवदत्तो जगादेत्थं, हास्यमेष करोति मे निजाभीष्टं मुने ! बहि, यथाशक्ति करोमि तत् ॥ २१ ॥ गुडमिश्रां घृतेनाक्तां, देहि सेवतिकां तदा । याचितो मुनिनेत्थं स, स्वीकृत्योत्थाय चाऽचलत् ॥ २२ ॥ अवस्थाप्य मुनि द्वारे, भार्या कार्यान्तरच्छलात् । प्रेषयित्वाऽन्यतः सर्व, मुनये याचितं ददौ ॥ २३ ॥ प्रसन्नः क्षुल्लकः पश्चात् , स्वनासाघर्षणेन ताम् । नासिकाघर्षणाय स्त्री, संज्ञयाऽसूचयद्रूतम् ।। २४ ॥ परावृत्य ततो हृष्टो, गुणं लब्धि निजां भृशम् । मुनीनामग्रतो भूयो, भूयो गर्वादवर्णयत् ॥ २५ ॥ एकदाऽऽलोचनाकाले, पृष्टोऽसौ गुरुणा पुनः । मूलोत्तरगुणाः क्वापि, खण्डिताः किं त्वया वद ॥ २६ मया सेवतिकाहेतो,-महानाडम्बरः कृतः । क्षुल्लकः प्रत्युवाचेत्थं गुरोः सत्यं वचस्तदा ॥ २७ ॥ श्रुत्वा प्राह गुरुः शिष्य !, मानपिण्डः सुसाधुभिः । वर्जनीयः सदा सर्वे,-विषयाननुरागिभिः ।। २८ ॥ आलोचनां ततो लात्वा मानपिण्डेऽसुको:मुनिः । सुश्रामण्ये सदा सक्तः चिरं विहृतवान् भुवि ।। २९ ॥ ७७ लोभपिण्डे सुव्रतमुनिकथा चम्पापुरे मुनिः कश्चि,-दासीच्छीसुव्रताभिधः । ययौ प्रथमपौरुष्या, गौचरी नेतुमाश्रमात् ॥ १॥ भ्रमन् ददर्श पुर्यन्तः, जायमानां प्रभावनाम् । स्वजनादौ तदा सिंह-केसरमोदकस्य सः ॥ २॥ दृष्ट्वा हृदि व्यचारयत् , सिहकेसरमोदकाः । ग्राह्या मयेति निश्चित्य, भिक्षाथै तत्र जग्मिवान् ॥३॥ प्राप्तो न मोदकस्तस्मा,-निविण्णस्याटतो मुनेः । मध्याइसमयो जातः, केसरानेव ध्यायतः॥४॥ ॥१०७॥ For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PANEERNMENERREEEEEEEEEEERel मोदकासक्तचित्तोऽसौ, नष्टसंज्ञो गृहे गृहे । धर्मलाभपदस्थाने, जगाद सिंहकेसराः॥५॥ एवं सर्व दिन प्रान्त्वा, रात्रौ च भ्रमति स्म सः । आचारं स्वं निसस्मार, मोदकानेव चिन्तयन् ॥ ६॥ भ्रमतोऽस्य व्यतीयाय, रजनीपहरद्वयम् । ततः श्राद्धगृहें गत्वा, प्रोवाच सिंहकेशराः॥७॥ अभ्युत्थानादिकं कृत्वा, श्रावको हृद्यचिन्तयत् । अतर्कितमकाले च, मुनेरागमनं कथम् ॥ ८॥ क्षपकोऽद्यैव दृष्टोऽसा,-चप्रमत्तो मया पुरा । धनादिपूरितं गेहं, त्यक्त्वा प्रबजितोऽतृषः॥९॥ गीतार्थश्चाप्ययं साधु,-स्तदा रात्राविहागतौ । को हेतुस्तन्न जानामि, सहसेत्थमभूत्कुतः ॥१०॥ दोपानस्य सतो वच्मि, श्राद्धत्वं स्यान्च्युतं तदा । किश्चागम्यं चरित्रं मे, महतां योगिनां सदा ॥११॥ परीक्षा किन्तु कार्या मे, किमस्ति हृदये मुनेः । विचिन्त्यैवं पुनर्दध्यौ, श्रावको धर्ममानसः ॥ १२॥ विषयाभिमुखी नास्य, चेष्टा नेहा धनेष्वपि । वस्त्रेणाच्छादितास्योऽसौ, भाषते काम्यति क्रमात् ॥ १३ ॥ अतो मूलगुणस्याय, घातको नैव दृश्यते । किन्त्वाहाराभिकासाऽस्ति, ज्ञायते चेष्टितैः ! स्फुटम् ॥१४॥ एवं विचार्य सुस्वाद, मिष्टानं विविधं पुरः । मुनेही कितवान् भक्त्या, श्रावको मतिमान् द्रतम् ॥ १५ ॥ नेदं मर्माहमित्येवं, निषिध्धे मुनिना पुनः । श्राद्धो दध्यावयं साधु, र्नास्ति मार्गच्युतो मनाक् ॥ १६ ॥ किन्त्वस्याभिग्रहः कोऽस्ति, ज्ञायतां तत्कथं मया । प्रवेशसमयेऽनेन, गदितं सिहकेसराः॥ १७ ॥ प्रायोऽलाभेन तस्यास्या नष्टं चित्तमभूद्धृवम् । इत्थं विचार्य चित्तेऽसौ, श्रावको मुनये इतम् ॥ १८ ॥ भाजनं मोदकैः पूर्ण,-मुपदौक्यावदत्ततः । गृहोत्वाऽनुग्रह साधो !, कुरु त्वं सिंहकेसरान् ॥ १९ ॥ 会继器等器器端端端整器器聚幾號幾號器继器齡器鉴器: For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥१०८॥ ******* www.kobatirth.org जग्राह तन्मुनिः स्वेच्छं स्वस्थीभूतश्च तन्मनः । श्रावको हृदये दध्या, वाहारेऽस्य भवेत्क्षतिः ॥ २० ॥ अनेकदोषदुष्टं हि, कथितं रात्रिभोजनम् । अतस्तथा प्रकुर्वेऽहं येनाऽस्य स्याच्छुभा मतिः ॥ २१ ॥ aasit श्रावको युक्त्या, जगाद मुनिपुङ्गवम् । स्वामिन्नद्य महद्भाग्यं ममास्ति सकले जने ॥ २२ ॥ जङ्गमाः कल्प — तरवो, यतो यूयं समागताः । चरित्रं हि सुधातुल्यं, सन्तोषश्चापि ते तथा ॥ २३ ॥ भवदीयगुणग्रामं, नाहमेकमुरवो मना | समर्थो वदितुं वर्ते, विषयासक्तमानसः ॥ २४ ॥ प्रश्नस्यैकस्य मे किन्तु, देहि ध्यात्वोत्तरं मुने ।। गीतार्थोऽस्ति भवान् यस्मा - तथाऽऽचारस्य पालकः ॥ २५ ॥ प्रत्यूषे प्रत्यहं द्वित्र, तारके गगने सति । प्रत्याख्यानं प्रकुर्वेऽहं नमस्कारादिकस्य हि ॥ २६ ॥ प्रत्याख्यातं मया चाद्य-पूर्ण पुरिमा नवा । तच्छ्रुत्वा सावधानोऽसौ चिन्तयामासिवान् हृदि ॥ २७॥ श्रुतदत्तोपयोगेन दृष्टवानुडुमण्डलम् । ज्ञाता यामद्वयातीता, मध्या रात्रिश्च सम्प्रति ॥ २८ ॥ जातं ततोऽस्य संज्ञानं ततोऽसौ स्वमनिन्दयत् । हा मूढेन मया सर्व विरूपं चरितं भ्रमात् ॥ २९ ॥ धि मे लोभाभिभूतस्य, जीवितं पापसङ्कलम् । इत्थं निर्वेदमापन्नो, जगाद श्रावकम्प्रति ॥ ३० ॥ जैनशासनतन्वज्ञो, धन्योऽसि श्रावकोत्तम ! । यतोऽनेन प्रच्छन्नेन, पातकाद्र क्षितोऽस्म्यहम् ॥ ३१ ॥ मार्गभ्रष्टस्य मे सद्यो, गुरुस्त्वं मार्गदर्शनात् । चातुर्यं च तथा धैर्य, वचसोऽगोचरं तव ॥ ३२ ॥ इत्येवमात्मनिन्दां स, स्तुतिं तस्य विधाय च । निशायां गमने मे स्या, —दनाचार इति स्मरन् ॥ ३३ ॥ अन्विष्य विजनं वेश्म, तस्थौ ध्यानपरो मुनिः । प्रभाते च तदाहार, परित्यक्तुं गतस्तथा ॥ ३४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * लोभपिण्डे सुव्रतमुनि कथा ॥ १०८ ॥ Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RANEEEEEEEEEEEE*** शुद्धस्पण्डिलभूमौ स, विधिना चूर्णयन् भृशम् । मोदकान् भावनां दध्यौ, स दण्डणमुनिर्यथा ॥ ३५ ॥ शुक्लथानानलेनाशु, कर्मदारू दहन्मुनिः । क्षणमात्रेण सम्प्राप्तः, केवल ज्ञानमुज्ज्वलम् ।। ३६॥ देवैः स्वर्णाम्बुजं तत्र, विहितं सहसा मुनिः । देशनां प्रददौ स्थित्वा, तदृष्ट्वा विस्मिता जनाः ॥ ३७॥ ७८ श्री नमिराजर्षिकथा अस्तीह भ[भा]रते वर्षेऽबन्तीजनपदेऽद्भुतम् । पुरं सुदर्शनाभिव्य, निर्जितस्वःपुरं श्रिया ॥१॥ राजा मणिरथस्तत्र, युवराइ युगवाहुकः । पिया मदनरेखाऽस्य, रूप-लावण्यदीपिका ॥ २॥ तस्याश्चन्द्रयशाः सूनुरनूनगुणसेवधिः! राजा मदनरेखायां, रागादिदमचिन्तयत् ॥ ३ ॥ चेद् रेमे नैतया साधं, तदा मे निष्फलं जनुः । ततस्तदर्थमेतस्यै, प्रेषीत् पुष्प-फलादिकम् ॥ ४ ॥ ज्येष्ठप्रसाद इति सा, निर्विकारा तदाददे । अन्येधुर्मदनरेखां, रहो मणिरथोत्रदत् ॥ ५ ॥ भद्रे ! मां पुरुषत्वेन, प्रपद्य स्वामिनी भव । मद्राज्यस्येति साध्वोचत्, पुंस्त्वमस्त्येव पार्थिव ! ।। ६ ॥ स्वकर्मणैव पण्ड-स्त्रीभावशून्यस्य ते पुनः । स्वामित्वं युवराट्पल्याः , कः क्षमो हनुमत्र मे ? ॥ ७॥ युग्मम् अन्यच्च मृत्युमिच्छन्ति, सन्तोऽकृत्यं न कुर्वते । तत् त्यज त्वं महाराजाकार्य भजस्व सत्पथम् ।। ८ ।। तत् श्रुत्वा चिन्तितं तेन, पाप्मना मामियं ध्रुवम् । नेच्छति भ्रातरि सति, हन्मि तं स्यात् ततो मतम् ॥९॥ अन्येधुर्मदनरेखा, स्वमे दृष्ट्वा निशाकरम् । भर्नुराख्यच्च सोऽप्याह, प्रिये ! भाव्यद्भुतः सुतः ॥१०॥ For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥१०९॥ www.kobatirth.org दैवाऽविरभृद् गर्भस्तृतीये मासि चाभवत् । जिनाच - मुनिदानादौ, दोहदोऽस्याः सुकर्मजः ॥ ११ ॥ सम्पूर्णदोहदा गर्भ, दधाना सा सती सुखम् । अनैषीत् समयं पत्युः, प्रेमानुस्यूतमानसा ॥ १२ ॥ वसन्तेऽन्येद्युरुद्याने, जगाम युगबाहुराट् । व्यग्रत्वाद् भक्तपानाद्यैस्तस्यास्तमगमद् रविः ॥ १३ ॥ काष्ठा प्रसृतं ध्वान्तं युगबाहू रति (त) श्रमात् । गुप्तो रम्भागृहे सार्द्धं, प्रियामदन रेखया ॥ १४ ॥ अथो मणिरथो दुष्टश्चिन्तयामास चेतसि । अग्राऽऽस्ते शोभनोपायो, युगबाहुविनाशने ॥ १५ ॥ एकं स बहिरुद्याने, स्थितोऽन्यत् चाल्पसेवकः । तृतीयं रजनी (निर् ) ध्वान्तं चतुर्थं हन्मि तेन तम् ॥ १६ ॥ चिन्तयित्वेत्युपादाय, मण्डलाग्रं स उग्रधीः । उद्यानेऽगमदेकाकी, दृष्टः पृष्टोऽङ्गरक्षकैः ॥ १७ ॥ विश्वरतं घातयत्येनं, माग्नु मेऽपरः परः । इत्यागतः पुरान्तस्तं, लात्वा यास्यामि साम्प्रतम् ॥ १८ ॥ दम्भाद् रम्भागृहं सोऽगाद्, युगबाहुः ससम्भ्रमम् । उत्थाय प्रणमन्नुक्तस्तेन यात्रः पुरान्तरे ।। १९ ।। जनापवादमुत्सृज्याविचार्यानार्यकार्यताम् । स पुरान्तमव्यग्रस्तेन स्कन्धे इतोऽसिना ।। २० ।। व्ययाः पपातोय, सोऽथो मदनरेखया । पूञ्चक्रेऽभ्ये युराकृष्टखड्गास्तस्याङ्गरक्षकाः ॥ २१ ॥ प्रमादात् मत्करा भद्रे !, पपातासिमिया सृतम् । ज्ञात्वा तचेष्टितं भृत्यैनतो मणिरथः पुरे ।। २२ ।। चन्द्रयशसः प्रोक्तं, छन्दन्नुचः स आगमत् । वैद्यानादाय तैचक्रे, व्रणकर्मार्त्तितः परम् ॥ २३ ॥ नेत्रे निमीलिते रुद्रा, वाग् निश्रेष्टमभूद् वपुः । रुधिरोद्वारतः श्वेता, युगवाहोरभृत् तनुः ॥ २४ ॥ अन्त्यावस्थोचितं ज्ञात्वा कामरेखा ततः पतिम् । स्थित्वा तत्कर्णयो- मूलमुवाचैवं मृदुस्वरम् ॥ २५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॐ श्रीनमिराजर्षिकथ ॥१०९॥ Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器端器蒸發器蒸器凝器蒸器馨蒸譯器鑑鑑器器端暴躁鬱器 राजन् ! कस्योपरि द्वेष, मा कुर्याः प्रीतिमङ्गिषु । भजस्व चतुःशरणं, निर्वति चेतसो भज ।। २६ ।। स्वकृतं दुष्कृतं निन्द, सह व्यसनमागतम् । निमित्तमात्रमत्र स्यात् , परः स्व(स्वं) कर्म भुज्यते ॥ २७ ॥ पाथेयं परलोकस्य, स्मराऽर्हन्तं गुरुं वृषम् । दुष्टान्यष्टादश स्पष्टं, पापस्थानानि वर्जय ।। २८ ।। पितृ-मातृ-भ्रातृ-पुत्रादिकं सङ्गग्रज त्यज । स्मर पञ्चनस्कार, सारं श्रीजिनशासने ।। २९ ।। तत् कृताञ्जलिना सर्वे, प्रपन युगवाहुना । ममार च नमस्कार-जापसारः समाधिना ॥ ३०॥ पूत्कृतं चन्द्रयशसा, कामरेखेत्यचिन्तयत् । मद्रूपं धिक् कृते यस्यानर्थोऽभूदीदृशो महान् ॥ ३१॥ व्यापादयिष्यति बेगे, मत्पुत्रमपि मत्कृते । शीलरत्नं तदात्मीयं, गत्वा रक्षामि कुत्रचित् ॥ ३२॥ चिन्तयित्वेति पुत्रादि-वर्ग शोकात्मतां गतम् । सम्बोध्या निशि दिशं, प्रतीची प्र(प्रति प्राची)चचाल सा ॥३३।। कराटव्यामटन्त्याप, मध्याहऽजसरः पुरः। प्राणवृत्ति फलैश्चक्रे, बलीयो देवचेष्टितम् ॥ ३४॥ साकारानशनं कृत्वा, सा सुप्ता कदलीगृहे । आगता रजनिस्तत्र, पूत्कुर्वन्ति मृगारयः ॥ ३५ ॥ घुर्घरन्ति वराहौघाः, फेत्कारान् विदधुः शिवाः । नमस्कारपरावर्त्तपरायत्ता मनस्विनी ॥ ३६॥ अर्द्धरात्रे बभूवास्या, महत्युदरवेदना । सर्वलक्षणसम्पूर्ण, प्रसूता सा ततः सुतम् ॥ ३७॥ सं(सा)वेष्टय कम्मलेनेनं, मुद्रां न्यस्यामुचत् पितुः । स्वयं गता सरः प्रातः, क्षालित वस्त्रमात्मनः ॥ ३८ ॥ स्नानार्थं यावदुत्तीर्णा, तावदागात् पयःकरी । तेनैषा शुण्डयोत्पाटध, लीलयोल्लालिताऽम्बरे ॥ ३९ ॥ दैवादात्ता सुरूपेति, खेचरेण पतन्त्यसौ । रुदन्ती(ती) सुदती नीता, तेन वैताढयभूधरम् ॥ ४० ॥ For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥११०॥ श्रीनमिराजर्षिकथा 藥验器器柴柴榮器錄器柴柴柴柴柴號幾號凝聚张继器錢 रुदन्त्या(त्या)ऽसौ तया प्रोक्तो, भो(हो!) महापुरुषाऽऽत्मजम् । अद्य रात्रौ प्रसूताऽहं, तं मुक्त्वा कदलीगृहे ॥४१॥ स्नानार्थ यावदुत्तीर्णा, क्षिप्ता तावद् गजेन खे । त्वया यावदिहाऽऽनीता, त्वदधीनाऽस्मि साम्प्रतम् ॥४२॥ (युग्मम्) व्यापादयिष्यते वन्यैर्निस्तन्यो वा मरिष्यति । मत्सनुस्तस्य दानेनानुग्रहं कुरु सत्तम ! ॥ ४३ ॥ तमानयात्र वा तत्र, मां नयेत्युदिते तया । युवाहाज्ञाकरस्ते स्यां, यदीच्छसि पतिं तु माम् ।। ४४ ॥ अन्यच्च शृणु गा(ग)न्धारदेशे रत्नावहे पुरे । मणीचूडो नृपस्तस्य, पत्न्यभूत् कमलावती ॥ ४५ ॥ मणीप्रभोऽस्य पुत्रोऽहं द्वयोः श्रेण्योः पिता मम । भुक्त्वा साम्राज्यं प्राबाजीत् , चारणश्रमणान्तिके ॥ ४६॥ विहरन् स्वमिहाऽऽयातः, सोऽगात् नन्दीश्वरेऽधुना । गच्छता वन्दनायास्य, दृष्टा नीता मया ह्यसि ॥४७॥ त्वत्मनुमिथिलेशेन, तत्राऽऽनीतेन वाजिना । गृहीतश्चार्पितो देव्यै, वर्द्धमानोऽस्ति पुत्रवत् ॥ ४८ ॥ प्रज्ञप्त्या विद्यया ज्ञात्वा, मयोक्तं नान्यथ ह्यदः । भरे ! मुक्त्वा तदुद्वेगं, भुक्ष्व भोगान्मया समम् ॥ ४९॥ श्रुत्वेति सा सती दध्यावहो ! मे कर्मचेष्टितम् । भवाम्यन्यान्यदुःखानां, भाजन भाग्यवर्जिता ।। ५० ॥ न प्राणी मदनग्रस्तः, कार्याकार्य विचारयेत् । नापवादाद् विभेत्युच्चैः, शङ्कते नान्यलोकतः ॥ २१ ॥ तत् शीलरत्नं यत्नेन, रक्षणीयं मयाधुना । चिन्तयित्वेति मदनरेखोचे दो मणिप्रभम् ।। ५२ ।। नय नन्दीश्वर तावत्, करिष्ये त्वद्वचो ध्रुवम् । तत् श्रुत्वा मुदितो दिव्यं, यानं परचयत् खगः ॥ ५३ ॥ तदारोप्य सती स्वान्तवेगं वेगादगात् खगः । नन्दीश्वरं द्विपञ्चाशन्नित्यचत्यविभूपितम् ॥ ५४॥ ववन्दे तत्र कृत्वाऽर्ची, तया साई मणिप्रभः । ऋषभ-बर्द्धमानायाः, प्रतिमाः शाश्वताहताम् ॥ ५५ ॥ 器器器端端端端端端樂器器鉴蹤器潍柴藥器端器器器蒸發 ॥११०॥ For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 蒂蒂蒂蒂张张器鉴強染器类器亮亲张张张张晓晓张张赛落 वन्दितो मणिचूडोऽपि, मुनिस्ताभ्यां ससम्भ्रमम् । चतुर्ज्ञानधरः सोऽप्यज्ञासीद् व्यतिकरं तयोः ॥ ५६ ॥ शिक्षितो(शमितो) मणिचूडेन, धर्मदेशनया खगः । लजितस्तां सतीमचे, भगिनीतः प्रभृत्यपि[सि] ॥ ५७ ॥ बेहि सम्पति किं कुर्वे ?, साऽब्रवीत् मेखिलं कृतम् । अत्र कारयता यात्रां, तीर्थे मत्तुल्यदुर्लभे ॥ ५८ ॥ उत्पत्तिं वद मत्यूनोः, साऽपृच्छदिति ते मुनिम् (१) । सोऽप्याह प्राग्विदेहेऽभृद्, विजयः पुष्कलावती ॥ ५९॥ तत्र मणितोरणाख्ये, पुरेऽमितयशा नृपः । तस्य पुष्पवती पत्नी, रूपरेखाकषोपला ॥ ६ ॥ पुष्पसिंह-रत्नसिंहौ, चुभुजाते तदात्मजौ । साम्राज्यं चतुरशीति-पूर्वलक्षा निरर्गलम् ।। ६१ ॥ प्रवव्रजतुरभ्यणे, चारणविरागतः । षोडशपूर्वलक्षास्तौ, पालयामासतुर्बतम् ।। ६२ ।। ततो मृत्वाऽच्युते कल्पेऽभूतां सामानिको सुरौ । द्वाविशत्यर्णवायुष्को, निस्सीमसुखशालिनौ ॥ ६३ ॥ च्युत्वेतो धातकीखण्डभरतार्द्ध चक्रिणः । पत्युः समुद्रदत्ताया, हरिषेणाभिधस्य तौ ॥ ६४ ॥ तनयौ सागराद् देव-दत्तौ नाम्ना बभूवतुः । क्रमात् क्रमागतं राज्य, पालयामासतुश्चिरम् ॥ ६६ ।। युग्मम् ततस्तौ द्वादशस्यान्ते, श्रीदृढसुव्रतार्हतः । व्रतं जगृहतुर्जन्मसाफल्यार्थमुभावपि ॥ ६६ ॥ मृत्वोत्पन्नौ महाशक्रे, विद्युत्पातेन तदिने । सप्तदशार्णवायुष्कौ, तौ सुरौ परमर्द्धिकौ ॥ ६७ ॥ द्वाविंशस्याहतो जातकेवलस्यान्यदा मुदा । गतौ तौ महिमां कत्तुं, पृच्छतः स्म निजाऽयतिम् ॥ ६८ ॥ स्वाम्याह भरतेऽत्रैव, च्युत्वेतो मिथिलापुरि । भृभुजो जयसेनस्य, त्वमेको भविता सुतः॥ ६९ ॥ सुदर्शन(ने)पुरे चान्यो युगवाहोमहीपतेः । पल्या मदनरेखाया, भावी पुत्रस्ततच्युतः ॥ ७० ॥ For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥ १११ ॥ ******* www.kobatirth.org इति श्रुत्वा प्रभुं नत्वा, जग्मतुस्तौ त्रिविष्टपम् । भुक्त्वा देवभवायुष्कं पूर्वमेकस्ततयुतः ॥ ७१ ॥ उत्पदे मिथिलापुर्वी, जयसेनमहीपतेः । प्रियायां वनमालायां पुत्रः पद्मरथाह्वयः ॥ ७२ ॥ यौवने जनको राज्यं, दयास्मै व्रतमग्रहीत् । पुष्पमालाप्रिययामा, स भोगान् बुभुजेऽधिकम् ॥ ७३ ॥ द्वितीयोऽपि ततत्वा, पुत्रो धार्मिकि ! तेऽभवत् । हृतः पद्मरथोऽन्येद्युर्वक्रशिक्षितवाजिना ॥ ७४ ॥ ताटव्यामटभागादद्य प्रातस्तवाऽऽत्मजम् । दृष्ट्वा पूर्वभवस्नेहात् मुदितात्मा तमाददे ।। ७५ ।। पदानुसारतस्तस्यात्रान्तरे सैन्यमागतम् । सतन्त्रो गजमारुह्य, राजाऽगाद् राजमन्दिरम् ॥ ७६ ॥ प्रियायै पुष्पमालायै पालनायार्पितः सुतः । सवर्द्धापिनकं वर्द्धमानोऽस्ति तद्गृहे सुखम् ॥ ७७ ॥ यावत् मुनिरिदं वक्ति, तावदेकं नभस्तलात् । विमानरत्नमुत्तीर्णं द्युतिद्योतितदिकतटम् ॥ ७८ ॥ किङ्किणीकाणमुख, स्वःस्त्रीघुष्टजयस्वरम् । स्वच्छस्फटिकनिर्यूह, मुक्ताजालकरम्बितम् ॥ ७९ ॥ [ युग्मम् ] तदन्तर्निर्ययौ देवः कुण्डलालङ्कृतश्रुतिः । किरीटसुभगाकारस्तारहारमनोहरः || ८० ॥ स त्रिः प्रदक्षिणीकृत्य, कामरेखां नमोऽकरोत् । पश्चात् मुनिं नमस्कृत्योपविष्टः पुरतो मुनेः ॥ ८१ ॥ वैपरीत्यं तदालोक्य, खेचरः सुरमन्त्रवीत । अहो ! प्ररूपिता राजनीतयश्चामरैर्नृपैः ॥ ८२ ॥ लुम्पन्ति तास्त एवात्र, कस्याये कथ्यते ततः ? । इति श्रुत्वा सुरोऽवोचत् सत्यमेतत् परं शृणु ॥ ८३ ॥ सुदर्शनपुरे पूर्वमासीत् मणिरथो नृपः । तद्भाता युगवाह्वाह्नः, स तूद्याने गतोऽन्यदा ॥ ८४ ॥ केनचित् पूर्ववैरेण, कन्धरायां हतोऽसिना । भ्रात्रा (ता) मणिरथेनाथ, धर्मदेशनयाऽनया ।। ८५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीनमिराजर्षिकथा ॥ १११ ॥ Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बोधितः स्प(स्पृ) एसम्यक्त्वो, मृत्वा कल्पे स पञ्चमे । इन्द्रसामानिको जज्ञे, दशाब्ध्यायुर्महर्द्धिकः ॥८६॥ [युग्मम् ] सोऽहं तदेषा मे धर्माचार्यत्वेनोपकारिणी । यद् भवेद् दुष्प्रतीकारो, बोधिवीजापको जनः ॥ ८७॥ अतो नतोऽहमेतस्याः , पूर्वमेव पदद्वयम् । तत् श्रुत्वा खेचरो दध्यावहो ! धर्मस्य जृम्भितम् ॥ ८८ ॥ कामरेखां सुरोऽवोचत् , करवाणि तव प्रियम् । किं साधर्मिकि ! श्रुत्वेति, साध्वगेवं सुरं प्रति ॥ ८९ ॥ देवेन्द्रः परमार्थन, न प्रियं कर्तुमीश्वरः । तथापि नय मां तत्र, यत्राऽऽस्ते मत्सुतो लघुः ।। ९०॥ परलोकहितं कुर्वे, यथाऽहं वीक्ष्य तन्मुखम् । नीता क्षणात् सुरेणाथ, ततोऽसौ मिथिलापुरि ।। ९१॥ जन्म-दीक्षा-ज्ञानभूमिमल्लि-नम्यहतोस्तु सा । अतोऽवतारिता पूर्व, तीर्थभक्त्यार्हदालये ॥ ९२ ॥ तया नतानि चैत्यानि, साध्व्यश्चीपाश्रये नताः । पुरस्तात् कथितो धर्मस्तस्यास्ताभिर्जिनोदितः ॥ ९३ ॥ उक्ता धर्मकथाप्रान्ते तेन देवेन सा सती । भद्रे ! यामो नृपावासे, पुत्रं पश्येति सावदत ।। ९४ ॥ संसारवर्द्धनेनालं., प्रेम्णाऽऽदास्ये व्रतं हितम् । स्वाभीष्टं कुरु देवोऽपीत्युक्त्वा नत्वाऽगमद् दिवम् ।। ९५॥ तासामन्ते तयाऽप्यात्तं, वैराग्यादाहतं व्रतम् । तपस्यन्ती विजहेऽसौ सुव्रतार्याऽख्यया क्षितौ ॥ ९६॥ अथो पद्मरथावासे, तिष्ठत्येष सतीसुतः । प्रतिपक्षा नतास्तस्य, स्वयमेवोपदादिभिः ॥ ९७॥ ततोऽस्य गुणनिष्पन्न, चक्रे नाम नमिर्नृपः । धात्रीभिः पञ्चभिर्लाल्यमानोऽवर्द्धिष्ट सत्सुखम् ।। ९८ ॥ सर्वशास्त्रार्थसार्थ स, प्राप्तवानष्टवार्षिकः । क्षणाद् दर्शनमात्रेण, प्राच्यपुण्यानुभावतः ॥ ९९ ॥ अष्टोत्तरसहस्राणां, कनीनां ग्राहितः करम् । इक्ष्वाकुवंशजातानां, भूभुजां यौवने नमिः ॥ १० ॥ 盤亲张亲亲際张器鑑審議審議器器擺张张张泰黎 For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा श्रीनमिराजर्षिकथा गेव: ॥११२॥ 添游染染整张张张柴柴柴柴张张晓亲来张张张张染染等 सुरेन्द्र इव भुञानो, भोगांस्ताभिः समं नमिः । अनैषीत् सुखज कालमथो पद्मरथोऽपि हि ॥ १०१॥ विदेहदेशजे राज्येऽभिषिच्य युगवाहुजम् । संसारासारतां ज्ञात्वा, प्रव्रज्याऽऽप शिवश्रियम् ॥ १०२।। अथो मणिरथो रात्रौ, तस्यां दष्टो महाहिना । चतुर्थी नरकपृथ्व्यां, मृत्वोत्पेदेऽतिपाप्मतः॥ १०३॥ संस्कारितावुभौ मन्त्रि-सामन्तायैः सहोदरौ । न्यस्तश्चन्द्रयशा राज्ये, कथञ्चित् प्रतिबोधितः[-ध्य तैः ॥१०४|| इतश्चालानमुन्मूल्य, श्वेतेभो नमिभुभुजः । अभि विन्ध्याटवीं गच्छन् , सुदर्शनपुरान्तिके ॥ १०५ ॥ दृष्टो गतैश्च वाह्याल्यां, चन्द्रयशोऽनुजीविभिः । उक्तोऽस्मै सोऽपि तं गत्वा, निनाय स्वपुरं स्यात् ॥१०६॥ युग्मम् चरैत्विा नमेरुक्तं, स चन्द्रयशसे जनम् । प्राहिणोत् मद्गजं देहि, तस्मै सोऽपीदमत्रवीत् ॥ १०७ ॥ रत्नानि शासने न स्युः, कस्यापि लिखितानि भोः ! । यो बलेनाधिकस्तानि, तस्यैवेत्यत्र निर्णयः ॥१०८।। गत्वा दूतेन तत् प्रोक्तं, नमिराजस्ततोऽनमिः । क्रुद्धः सर्वबलेनालमचालीदग्रजोपरि ॥ १०९ ॥ अथ चन्द्रयशा ज्ञात्वाऽऽगच्छन्तं कटकं नमः । निर्गच्छन् स्वघलेनापशकुनेन निवारितः ॥ ११ ॥ पिधाय नगरद्वार, तिष्ठेत्युक्तः स मन्त्रिभिः । कालोचितं करिष्यामः, पुनर्नावसरोऽधुना ॥ १११॥ तस्थौ नमिश्चतुर्दिक्षु, पुरमावेष्टय सेनया । अश्रौषीत् सुव्रतार्याऽपि, जनश्रुत्याऽसुखं तयोः ॥ ११२ ॥ मा मनुष्यक्षयं कृत्वा, यातामेतावधोगतिम् । इतिप्रवर्तिनी पृष्टवा, साऽगात् तद्बोधहेतवे ।। ११३॥ पूर्व प्राप्ता बहिः सैन्ये, ततोऽस्या दत्तगासनम् । नत्वोपविष्टो भूपीठे, नमिराजः कृताञ्जलिः॥ ११४ ॥ साऽऽह राजन्नसारेयं, राज्यश्रीविषया विषम् । तत्कृते नरके दुःखसहनं युज्यते कथम् ? ॥११५ ॥ ॥११२॥ For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यच्च युज्यते युद्धं, ज्येष्ठभ्रात्रा समं कथम् ? । कथं भ्रातेति तेनोक्ते, ते सप्रत्ययमाह सा ११६ ॥ तथापि सन्मुखं तस्य, न मानाद् यात्यसावथ[सौ ततः] । सार्या खडकिकिकाद्वारा, प्रविष्टाऽन्तःपुरं द्रुतम्।। प्रविशन्ती नृपावासे, स्वजनैः सोपलक्षिता । नत्वा दत्त्वाऽऽसनं चन्द्रयशाः पुर उपाविशत् ॥ ११८॥ ननामान्तः- पुरीलोको, गलद्वाप्पाविलः पदौ । एतां नृपोऽपृच्छदार्ये !, दुष्करं किं श्रितं व्रतम् ? ॥ ११९ ॥ कुत्रेदानीं मम भ्राता !, रुद्धो येनेति साऽवदत् । निर्गतो नगरात् चन्द्र-यशा हर्षप्रकर्षतः॥१२० ॥ आयान्तं तं]ते नमिर्वीक्ष्य, द्रागुत्थायापतत् पदोः । परमप्रेमनिर्मनौ, प्रविष्टौ भ्रातरौ पुरम् ॥ १२१ ॥ अवन्तीदेशस्वामित्वे, न्यस्य चन्द्रयशा नमिम् । प्रव्रज्य स्गुरूपान्ते, विजहार यथासुखम् ॥ १२२ ॥ भुआनोऽभवदुग्राज्ञो, नमिर्देशद्वयश्रियम् । जज्ञे पाण्मासिको दाघज्वरोऽस्याङ्गेऽन्यदोत्कटः ॥ १२३ ॥ विज्ञेरप्यौपधविधेः, पत्याख्यातश्चिकित्सकैः । घर्षन्ति चन्दनं देध्य आलेपाय महीभुजः॥१२४ ।। तहस्तकङ्कणझणझणद्ध्वनिभिरास्पदम् । पूर्यते ग्राह राजेभिः, कर्णाघातो भवेत् मम ॥ १२५ ।। ततो देवीभिरेकैक, शुश्चन्तीभिः स्वकङ्कणम् । सर्वाप्युत्तारितान्येकं, माङ्गलिवयाय रक्षितम् ॥ १२६ ॥ शब्दायन्ते न कि तानि, राज्ञा पृष्टेऽवदन् स्त्रियः । उत्तारितानि तान्येकं, देव शब्दायते नहि ॥१२७ ॥ तदुःखान्याहतो दध्यौ, परलोकसुखोन्मुखः । अयं दोषो बहूनां ते, कलहायन्ते न चैककः ॥१२८ ॥ उक्तं च-"यथा यथा महत्तन्त्रं, परिकरश्च यथा यथा । त्था तथा महादुःख[-हदुःखं], सुखं च न तथा तथा [१]"। एतेभ्यो यदि रोगेभ्यो, मोक्षो मे प्रव्रजामि तत् । चिन्तयित्वेत्यसौ सुप्तो, राकाऽभूत् कार्तिकी तदा ॥१३०॥ For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** जैन कथा भवः ॥११३॥ श्री अतिमुक्तकमुनिकथा *** * 器器鑑器鑑器懿器端盖盖器器誘器蒸蒸器器靠號器器器器 प्रभातायां निशीथिन्यां, श्वेतेभं मन्दरोपरि । तस्मिन्नारूढमात्मानं, स्वप्ने, पश्यति(ऽपश्यत् स) पार्थिवः ।। १३१ ॥ प्रबुद्धस्तूर्यशब्देन, नीरोगस्तत्क्ष्क्षणादभूत् । दथ्यो लन्धो धुना स्वमः, प्रधानमधिकं मया ॥ १३२ ॥ दृष्टः कापीदृशश्चात् पर्वतः सुभगाकृतिः । इत्यहापोहवशतो, जातिस्मृतिमवाप सः ।। १३३ ॥ विमाने पुष्पोत्तरे प्राच्य(ग )भवेऽभूवं सुरे समम् । जिनजन्ममहे तत्र, गतोऽहं मन्दराचले ।। १३४ ।। दृष्टस्तत्रायमित्येष, प्रबुद्धश्चिन्तयन् भृशम् । प्रत्येकबुद्धो भगवान् , प्राबाजीत् स्वयमेव सः ।। १३५ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तित उद्धृता श्री नमिराजर्षिकथा संपूर्णा. ___७९ श्री अतिमुक्तकमुनिकथा अस्तीह भरतक्षेत्रे, पोलासं नाम पत्तनम् । कमलालङ्कृतं सारं, कासार इव यत् सदा ॥१॥ तत्र शत्रुधरित्रीशकुरङ्गवासकेसरी । सदाजयो जयो राजा, राजेवाऽऽनन्दकृत् सताम् ॥२॥ श्रीदेवीव हरेस्तस्य, श्रीदेवी देव्यभूत् प्रिया । या जिगाय जगद्योपित्सौभाग्यं रूपरेखया ।।३।। साऽन्यदा द्रुममद्राक्षीद्, रात्री स्वमेऽतिमुक्तकम् । तदैव दैवतो गर्भ, मअरीव फलं दधौ ॥ ४॥ सम्पूर्णलक्षणं सम्पूर्णे दिनेऽसूत सा सुतम् । स्वप्नेऽतिमुक्तको दृष्टोऽभूत् नाना सोऽतिमुक्तकः ।। ५॥ मरालवालवत् पद्म, पद्मादमथाङ्कतः । सञ्चरन् सोज्ववद्धिष्ट, साई[माता पित्रोमनोरथैः ॥६॥ हसंश्चप्पुटिकादानाद् , जल्पन मन्मनभाषया। पितुः कूर्चकचान् कर्षन् , सोऽभवद् द्वित्रिवार्षिकः ॥७॥ ***** **** | ॥११३॥ For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 蒸蒸茶器晓晓晓晓器端器端茶器器端端器端柴蹤器端蒸 इतश्च चरमतीर्थकरो वीरजिनेश्वरः । विहरन् समवासा देत्योद्यानेऽन्यदा पुरः ॥ ८॥ जयं वर्द्धापयामासागमेनाऽऽरामिकोऽर्हतः । नृपो ननत तत् श्रुत्वा, केकीव जलदध्वनिम् ॥ ९॥ ततोऽस्मायनृणीकारं, दानं दत्वा मुदा नृपः । चचाल श्राक मनोऽभीष्टे, द्यौत्सुक्यं जन आगते ॥ १०॥ स त्रिः प्रदक्षिणीकृत्य, नृपो वीरं नमोऽकरोत् । यथास्थानं निषण्णश्च, पपौ तद्देशनामृतम् ॥११॥ कैश्चिद यतित्वं श्राद्धत्वं, सम्यक्त्वं कैश्चिदाश्रितम् । निशम्य देशनां पात्रे, न्यस्ता हि न मुधा सुधा ॥ १२ ॥ अहो रूपं स्फुरद्पमहो! वाग्वैभवोद्भवम् । नान् जनो गुणान् गृह्णन्नित्यादीन् स्वाऽऽस्पदं ययौ ॥१३॥ इतश्च पष्टतपसः, पारणार्थी जगद्गुरुम् । आपृच्छय गौतमोऽविक्षत्, पुरान्तः श्रेयसां निधिः ॥ १४ ॥ अतिमुक्तकुमारोऽपि, कुमारीः स्ववयःसमेः । सुवर्णकन्दुकक्रीडां, तदा चके नृपाध्वनि ॥ १५ ॥ धावं धावं विशश्राम, श्रान्तच्छायासु समनः । प्रविष्टं गोचरेद्राक्षीत् , कुमारो गौतमं मुनिम् ॥ १६ ॥ स्वभावाद् विनयो राजपुत्रे स्यादित्यसौ शिशुः । द्रागुत्थाय नमश्चक्रे, गौतमांधी उवाच च ॥ १७॥ के यूयं ? कुत्र बसथ ?, भ्राम्यथेत्थं कथं पुरे। स्वाम्याख्यत् साधवः साधो!, वसामोऽन्त्याईतोऽन्तिके ॥१८॥ पर्यटामश्च भिक्षार्थमुच्च-नीचकुलेऽन्वहम् । तत् श्रुत्वाऽह कुमारोऽसौ, पाश्चद्रोमांश्चकञ्चुकः ॥ १९ ॥ तर्यायात ममाऽऽवासे, यद् भिक्षां दापयामि वः । इत्युक्त्वाऽऽकृष्य हस्ताभ्यां, वेश्मनेऽचालयत् स तम् ॥२०॥ दूराद् गुरुकरच्छन्नशीर्षमायान्तमात्मजम् । वीक्ष्याभूद् विकसद्गात्रा, प्रमः प्रसनवद् भृशम् ॥ २१ ॥ ततः श्रीदेवी देवीव, गुर्वालोकेऽनिमेषदृक् । भक्त्या मुनि नमस्कृत्य, मोदकैः प्रत्यलाभयत् ।। २२ ॥ 潍柴柴柴柴柴路器器器鉴器类際舞樂器晓晓晓晓晓晓器 For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥११४॥ श्री नमिराजर्षिकथा 器端榮路器等器端器端端端端器端器錄器器器鉴器器端器 राजमः पुनरपृच्छत् , क यूयं यास्यथाधुना ! । गुरुराह गुरूपान्ते, तत्राऽऽयाम्यस्मि सोऽप्यवक ॥ २३॥ प्राप्तः प्रभुः प्रभूपान्ते, तमादायार्भकं ततः । धर्माख्यानाम्भसाऽरेमेरजसं कमीश्वरः ॥ २४॥ अस्मिन्नसारे संसारे, सारं किञ्चिन्न वीक्ष्यते । यौवनं जीवितं देहो, धनं सर्वमशाश्वतम् ॥ २५ ।। भोगा रोगावहा योगा, योगिनां न सुखावहाः । कुशाग्रलग्नपानीयबिन्दुवत् चाऽऽयुरस्थिरम् ।। २६ ॥ धर्म एवाहतोऽशेषदुःखखानिक्षयक्षमः । तत्रापि सारं चारित्रमचिरात् मोक्षसौख्यदम् ॥ २७ ॥ एवमर्हद्वचोदीपदृष्टस्पष्टार्थनिश्चयः । ऊचे च गृहमेत्यादः, पितरावतिमुक्तकः ॥ २८ ॥ शुश्रुवेऽद्य मया वाणी, पितरौ ! चरमाहतः । मोहनिद्रातमश्छेदे, सहस्रकरसोदरा ॥ २९ ॥ तयोन्मीलितनेत्रोऽहमादास्येऽथाऽऽर्हतं व्रतम् । तावूचतुर्वन्स ! वेरिस, कथं धर्म त्वमर्भकः ? ३०॥ सोऽवग् यदेव जानामि, तदेवापि न वेद्यहम् । यद् जाने न तदेवाह, वेग्रीति परमार्थतः ॥ ३१ ॥ ऊचतुः पितरौ वत्स !, कथं ब्रूपेऽसमञ्जसम् ? सोऽवादीत् पितरौ ! जाने, जातस्य मरणं ध्रुवम् ॥ ३२ ॥ कदा कस्य ? कथं वेति ?, सम्यगेतन वेमिनु । न वेनि यान्ति कैः श्वभ्रे ?, कर्मभिर्यान्ति वेदम्यपि ॥३३॥ अथो नृपोऽवदत् पुत्र !, कर्कशक्लेशकारिणीम् । दीक्षा कक्षीकरोपि त्वं, कदलीकोमलः कथम् ? ॥ ३४ ॥ पश्चोत्पाट्या यमाश्चाङ्गे, गुरवः पञ्च मेरवः । तथा शीलभरोऽश्रान्त, कचलोचोऽतिदुष्करः ॥ ३५ ॥ सोढव्या दुस्सहा बाद, द्वाविंशतिः परीषहाः । रूक्षं भैक्ष्यं भवेद् भक्ष्य, समत्वं मित्र-शत्रुषु ॥ ३६ ।। शोभतेऽवसरे सर्व, भुक्तभोगश्चरेव॑तम् । तत् पुत्रात्राऽऽग्रह मुञ्च, ह्यत्र भन्ना महारथाः ॥३७॥ 器端濫器蹤器端端器鉴器器器蹤器器器監聽器鑑聽聽器 ॥११४॥ For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *********** www.kobatirth.org अमुक्तोऽवदत् तात !, सर्व स्याद् दुष्करं ह्यदः । कातराणां न शूराणां, साहसैकावलम्बिनाम् ॥ ३८ ॥ उद्धरन्ति गिरिं चोवीं, लङ्घन्तेऽब्धि तरन्ति च । तद् जगत्यस्ति नोऽसाध्यं यत् शूराः साधयन्ति न ॥ ३९ ॥ नृपोऽवददनायासात्, कार्यं स्थैर्यवनां भवेत् । सुन्दर श्रेष्ठिवत् कोऽयं, तातेति पृष्टवान् पुनः [सुतः ] ॥ ४० ॥ सोsवक गुणस्थले ग्रामे, श्रेष्ठयभृत् सुन्दराहयः । सुन्दरी दयिता तस्य पुत्रो नाम्ना पुरन्दरः ।। ४१ ।। प्रावृडम्भःपूलुतं तस्य, गेहद्वारमपातयत् । सदाऽऽख्याति पति पत्नी, द्वारं वीक्ष्य निरर्गलम् ॥ ४२ ॥ कार्यमार्य ! गृहद्वारं, मा सुषित्वा व्रजेद् गृहम् । कश्चिद् रात्रौ दिवा रक्षां करोम्येकाकिनी कथम् ।। ४३ ।। सोsar करिष्यते लग्नं, कोत्तालाऽस्ति ? स्थिरा भव । व्याघ्रीव कुर्कुरी द्वारे, भपन्त्यस्ति क एष्यति १ ॥ ४४ ॥ कश्चित् मुमुषिषुर्गेहं, भपन्तीमवधीत् शुनीम् । श्रेष्टिनं सा पुनः प्राह, गेहचिन्ता हि यत् स्त्रियः (याम् ) ॥ ४५ ॥ दौवारिका मृता साsपि, कस्ते रक्षां करिष्यति ? । श्राचष्ट वधूटयस्ति तव रक्षाविधा (सहा) यिनी ॥ ४६ ॥ वधूयपि मृताऽन्येद्युः, सद्यो रोगाद् विधेर्वशात् । दयिता (तं) पुनराहेदं, कस्ते रक्षाकरः परः ? ॥ ४७ ॥ कथ्यं कुरु कुरु द्वारमुद्राहय निजात्मजम् । उन्मदिष्णुः श्रियमसौ, किं न निर्नाशयिष्यति ? ॥ ४८ ॥ सुन्दरोऽथावदत् सुभ्रु !, शनैः सर्वं करिष्यते । स्यात् तुन्दपरिमृजानां स्यात् शुभं स्थैर्य शालिनाम् ॥ ४९ ॥ नीरध्वान्तपूर्णायां मध्येग्रामं परेद्यवि । रात्रौ सार्थो महानागाद्, देसरोहादियानवान् ॥ ५० ॥ तत्रैकाऽश्वतरी सार्थभ्रष्टा पृष्ठस्थवासना । प्रविष्टा श्रेष्ठिनो गेहमाकृष्टा तच्छुभैरिव ॥ ५१ ॥ रोडः स्खलद्गतेरतस्याः, पृष्ठाद् दीनावासना । पपात तट्टणत्काराद्, जजागाराऽऽस्पदाधिपः ॥ ५२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः श्री अतिमतकमुनिकथा ॥११५॥ सुवर्णबहिणी दीपमाधाय चैक्षिष्ट, वासनानां स विंशतिम् । क्षणं प्रतीक्ष्य चोत्थाप्य, पत्नीमिदमुवाच च ॥ ५३॥ कार्य स्थैर्य पिये ! कार्ये, सर्वस्मिन्निति मन्मतेः । फलं पश्य बनायासाल्लाभोऽभूदावयोरियान् ॥ ५४॥ आयान्तीं वेसरी द्वारे, भपती वारयेत् शुनी । पितृवर्गे वथूर्गत्वाऽकथयिष्यदिदं धनन् ॥ ५५ ॥ तदनेन धनेनोच्चः, सदन कारयिष्यते । विवाहयोच्चकुल्याभिः, स्वीभिः सह सुतस्य तु ॥ ५६ ।। तत् पुत्र ! स्थिरता श्रेष्ठा, सर्वत्र कुरु तां ततः । उत्तालानां भवेत् पश्चात्तापोऽपि पृष्टगेहिवत् ।। ५७ ।। पृष्टाख्योऽभूत् कुटुम्ब्येका, पुरा ग्रामे कुशस्थले । यक्षः सप्लोपवस्त्रे वासेग, तेनाऽऽराद्धो धनेच्छया ॥ ५८॥ सोऽवग् भद्र ! त्वया ग्राह्य, पिच्छमेकं प्रगे प्रगे । सुवर्णबहिणीभूय, नृत्यतः पतिरां मम ॥ ५९॥ सदैवैवं स कुणिो, धनवानचिरादभूत् । दिव्यप्रसादः स्वल्पोऽपि, निकामं कामदो नृणाम् ॥ ६ ॥ अन्येद्यचिन्तितं तेन, दूरे यक्षालयेऽन्वहम् । प्रातः प्रातश्च को गन्ता ?, तद् गृहाम्येनमक्षतम् ॥६१॥ ध्यात्वेति वाहितस्तेन, हस्तस्तद्ग्रहणेच्छया । तत्पुण्यवदगात् कापि, काकीभूय स केक्यपि ॥ ६२ ।। ग्रामं ग्रामं प्रने पृष्टः, कुटुम्बी यक्षसद्मनि । स्वभावजमपि पिच्छ, कहिचिन्नाप बर्हिणः ।। ६३ ।। नमस्याभिस्तपरयाभिर्वरिवस्याभिरन्यहम् । तेनाऽऽराद्धोऽधिकं यक्षो, नैव दर्शनमप्यदात् ॥ ६४ ॥ सन्तापभाजन,पश्चात्तापादेष ह्यजायत । देवं हि दुर्मतिं दत्ते, चपेटां न कपोलयोः ॥६५॥ तेनाऽतिमुक्तकोत्तालो, भवन् भूर्माऽनुतापवान् । तत् श्रुत्वाऽ ऽभ्यधात् तात !, धर्म स्थैर्य न युज्यते ॥६६॥ चञ्चलं पिप्पलदलमिवाऽऽयुर्मनुजन्मनाम् । तदाश्चर्यमिवाभाति, यत् सुप्वोत्थीयते प्रगे ।। ६७ ।। ध्यात्वेति बालन, दुरे यादव । वि ॥११५॥ For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****** www.kobatirth.org उदयास्तमनाकान्तिरप्यवस्थात्रयं खेः । दिनान्तयंत्र संसारे, तत्रान्येषां तु का कथा ? ॥ ६८ ॥ एवं प्रौढोचितं श्रुत्वा, बहुधाऽस्य शिशोर्वचः । श्रीर्माता मुदितावादीत्, चिरं जीव बलिः क्रिये ॥ ६९ ॥ ततोsतिकृच्छ्रतो मातापित्रनुज्ञामवाप्य सः । चकार सधे सङ्घार्ची, चैत्येष्वष्टाहिकामहः ॥ ७० ॥ स्नातानुलिप्तसर्वाङ्गाभरणैर्भूषितो भृशम् । दधानो दण्ड-पात्रादिसाधुवेषं निजान्तिके ॥ ७१ ॥ आरु fafaai शूरः सहस्रनरवाहिनीम् । दानं ददानो दीनानां जयजयाराववादिनाम् ॥ ७२ ॥ घृतच्छत्रः पितृमातृभ्रातृ-मित्रपरीवृतः । उद्यद्बहुविधाऽऽतोद्यमुखरीकृतदिङ्गुखः ॥ ७३ ॥ मनो विस्मापयन्नन्यजनानां रागिणामपि । अश्रूणि पातयन्नागादतिमुक्तोऽन्तिकेऽर्हतः ॥ ७४ ॥ चतुर्भिः कलापकस् प्रभुं नत्वा जयो राजा, श्रीर्माताऽप्याहतुस्ततः । भगवन्नावयोः सूनोदेहि दीक्षा-कनीं निजाम् ॥ ७५ ॥ एवं पितृभ्यां विशः, पडवार्षिकमपि प्रभुः । दीक्षयामास तं योग्यं, जानन् ज्ञानेन भास्वता ॥ ७६ ॥ funeraदद् वीरो, धन्या यूयं ययोः सुतः । शिवंगमी भवेऽत्रैव, बालोऽप्ययमबालधीः ॥ ७७ ॥ are धर्मे, सर्वस्थामोद्यमो भवे । अनास्थाऽऽसन्नभव्यस्य चिह्नमेतद् यदुच्यते ॥ ७८ ॥ परीत्तसंसृती धन्यौ, युवां याभ्यामपीदृशः । व्रताय पुत्रोऽनुज्ञातो. जीवात्मा दर्शनप्रियः ।। ७९ ।। कदाssस्यावो व्रतमिति चिन्तयन्तौ च दम्पती । जग्मतुगृहमेषोऽपि विजहारार्हता समम् ॥ ८० ॥ हिर्भुवं गतोऽन्येद्युर्वर्षा कालेऽतिमुक्तकः । बालकान् क्रीडतोऽद्राक्षीत्, निम्नभूमिस्थवारिषु ॥ ८१ ॥ शैशवे दुर्निर्वार्या स्यात् क्रीडेति श्रीसुतो मुनिः । मृदा वहत्पयो बद्ध्वा जलाश्रयमकल्पयत् ॥ ८२ ॥ 5 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा जेवः ॥११६॥ श्री अति - क्तकमुनि कथा क्षिप्त्वा पतद्ग्रहं तत्र, दण्डेन प्रणुदन् ब्रुवन् । ममेयं नौरहं कर्णधारश्चिक्रीड सोऽम्भसि ॥ ८३ ॥ स्थविरैर्मधुरैर्वाक्यनिषिद्धः क्षुल्ल ! किं त्वया । मुग्ध ! दुग्धमुखारब्धमकल्प्यमिति वादिभिः ॥ ८४ ॥ तत् श्रुत्वा सोऽधिकं हीणो, जीवाजीवानभिज्ञधीः । विलक्षास्यो निवृत्तोऽस्मात्, नृणां लज्जैव भूषणम् ॥८५॥ पप्रच्छुः स्थविरा वीरं, भवः कतिपयैर्गमी । शिवं शिशुरसौ स्वामिन् !, जलक्रीडादिलोलुपः? ॥ ८६ ॥ प्रभुराह भवेऽत्रैव, सेत्स्यत्येष महाशयः । न कार्याऽऽयरतो गर्दा, गर्हिस्यापि चाऽऽहतैः ॥ ८७॥ वैयावृत्यं व्यधुः सम्यक् , ततोऽर्हद्वचसाऽस्य ते । पात्रं प्रीणाति हि स्वान्तं, तादृशं वचसा किमु ? ॥ ८८॥ पपाठकादशाङ्गानि, सोचिरात् स्थविरान्तिके । स्वर्णपात्रे न(ण) को भिक्षां, क्षिपेत् क्षेमाभिलाषुकः ? ॥ ८९ ॥ ज्ञात्वाऽऽयुश्चात्मनः स्वल्पं, स तेपे दुस्तपं तपः । चतुर्थषष्ठाटमादि द्रढीयःकर्मकर्त्तनम् ॥ ९ ॥ गुणरत्नसंवत्सराभिधं चाऽऽरब्धवांस्तपः । गीतार्थसार्थमुख्योऽर्थसाधनार्थ्यतिदुष्करम् ॥ ९१॥ अस्थि-चर्मावशेषाङ्गः, स उग्रतपसाऽभवत् । यथा यथा तथा भङ्गानकं मोहपुरेऽपतत् ॥ ९२ ॥ आवतात् सप्तवर्षान्ते, सोऽवधीत् मुनिकेसरी । चतुष्कपायकलभसुलभं मोहदन्तिनम् ॥ ९३।। तज्जयात् साधुवादादिवादिनी केवलाऽवला । वरमालां गलेऽझेप्सीत् , श्रीनन्दनमुनेच्दा ।। ९४ ॥ जैनाद्(न) जैन निशम्यामलवचनमलं श्रीसुतं श्रीसुनोव्हो !, बुवा वध्वादिसङ्गानभिमुख हदयो योऽवधीदात्मशत्रुम् । पष्ठेऽन्दे प्राप्य दीक्षां श्रुतमपठदथाब्दद्वयं सप्तवर्षी तामाराध्याऽतिमुक्तस्त्रिदशसमसमायुगतः सिद्धिसौधम् ।।९५॥ इति श्री मुद्रित ऋषिमण्डलप्रकरणवृत्तितः उद्धृता श्री अतिमुक्तकमुनिकथा संपूर्णा 善識藥鱗器鉴聯藤藤藤藤器蒸器端盜號號號聯號號樂器器 ॥११६॥ For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ८० सुकोशलमुनिकथा अथ कीर्तिधरो राजाभुक्त वैषयिकं सुखम् । सहदेव्या समं पल्या पौलोम्येव पुरंदरः॥१॥ पवित्रजिषुरन्येद्युः स मंत्रिभिरभण्यत । तवानुत्पन्नपुत्रस्य न व्रतादानमर्हति ॥२॥ त्वय्यपुत्र व्रतभाजि निर्माथेयं वसुंधरा । तत्प्रतीक्षस्व यावत्ते स्वामिन्नुत्पद्यते सुतः ॥ ३ ॥ ततः कीर्तिधरस्यापि तथैव गृहवासिनः । काले गच्छत्यभूत्पुत्रः सहदेव्यां सुकोशलः ॥ ४॥ ज्ञात्वा जातमिमं पालं पतिमें प्रव्रजिष्यति । सहदेवीति बुद्रया तं जातमात्रमगोपयत् ॥ ५॥ विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ॥ ६॥ राजाथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेविजयसेनस्य पादान्ते व्रतमाददे ॥७॥ तप्यमानस्तपस्तीय सहमानः परीषहान् । स्वगुर्वनुज्ञयैकाकिविहारेणान्यतो ययौ ॥ ८॥ साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थ मध्याह्ने तत्र चाभ्रमत् ॥९॥ सौधाग्रस्था सहदेवी तं च दृष्टत्यचिंतयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराभवम् ॥१०॥ वत्सः सुकोशलोऽप्यद्य दृष्ट्वनं प्रव्रजेद्यदि । तदा पुत्रोऽपि मे न स्यानिर्वीरा स्यां ततः परम् ॥ ११॥ तस्मानिरपराधोऽपि भापि व्रतधार्यपि । निर्वास्यो नगरात्मनो राज्यस्थेमचिकीर्षया ॥ १२ ॥ इत्यन्यलिंगिभिः साधं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् ॥ १३॥ For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः ॥११७॥ सुकोशलमुनिकथा 张张张张张张张张踪器臨號染器张密带空步带带带 धात्री सुकोशलस्याथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् ॥ १४ ॥ कि रोदिषीति पप्रच्छ सुकोशलनृपोऽपि ताम् । कथयामास साप्येवमक्षरैः शोकगद्गदैः ॥१५॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्रात्राजीव सोऽद्य भिक्षार्थ प्राविक्षदिह पत्तने ।। १६ ॥ नदर्शनात्तवाष्यद्य व्रतग्रहणशंकया । निर्वासितः स ते मात्रा, दुःखेनानेन रोदिमि ॥ १७॥ सुकोशलोऽपि तच्छुत्वा गत्वा च पितुरंतिके । बद्धांजलिविरक्तात्मा तस्मातमयाचत ॥ १८ ॥ चित्रमाला च तत्पत्नी गुन्धैत्य सह मंत्रिभिः । उवाचास्वामिकं स्वामिन्न राज्यं त्यक्तुमर्हसि ॥ १९ ॥ राजाप्यवोचद्गर्भस्थोऽपि हि सनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् ।। २० ॥ इत्युक्त्वा सकलं लोकं संभाष्य पितुरंनिके । सुकोशलः प्रवधाज तपस्तेपे च दुस्तपम् ॥ २१ ॥ निर्ममौ निष्कषायौ तौ पितापुत्रौ महामुनी । विजहूतुर्युतावेव पापयंती महीतलम् ॥ २२ ॥ तनयस्य वियोगेन खेदभाक सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याध्यभृद्गिरिंगहरे ॥ २३ ॥ इतश्च तो कीर्तिधरसुकोशलमहामुनी । प्राट्कालचतुर्मासीमत्येतुं दांतमानसौ ॥ २४ ॥ निःस्पृहौ स्वशरीरेऽपि स्वाध्यायध्यानतत्परौ । गिरेगुहायामेकस्य तस्थतुः सुस्थिताकृती ॥ २५ ॥ संप्राप्ते कार्तिके मासि प्रयांतौ पारणाय तौ । दृष्टौ मार्ग तया व्याघ्या यमदत्येव दुष्टया ॥ २६ ॥ सा व्याघी शीघ्रमभितो दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुहृदां सुहृदामपि ॥ २७ ।। आपतत्यामपि व्याभ्यां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥ २८ ।। आ For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सा तु व्याधी विद्युदिव पपातादौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ २९ ॥ चटच्चटिति तच्चम दारं दारं नखांकुशैः । पापा सापादतृप्ताथ वारीव मरुपांथिका ॥ ३०॥ पोटयित्वा त्रोटयित्वा त्रटनटिति सा रदैः। जग्रसे मांसमपि हि वालुकमिव रंकिका ॥३१॥ दंतयंत्रातिथीचक्रे कर्कशा कीकसान्यपि । कटत्कटिति कुर्वन्ती सेथूनित मतंगजी ॥३२॥ कर्मक्षयसहायेयमिति मम्लो मुनिन सः। विशेषतस्त्वभूदुच्चावचरोमांचकंचुकः ॥ ३३॥ व्याघ्यैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्ष सुकोशलमुनिययौ ॥ ३४ ॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । मादासादयामास सुखाद्वैतास्पदं पदम् ॥ ३५ ॥ इति श्रीमुद्रित त्रिषष्टि शलाका पुरुषचरित्र-सप्तमपर्वादुद्धता श्री सुकोशलमुनिकथा संपूर्णा. ८१ श्री सुदर्शनश्रेष्ठिकथा अस्त्यङ्गविषये चम्पापुर्यों श्रीदधिवाहनः । पार्थिवस्तत्प्रिया रूपपात्रमत्राऽऽभयाह्वया ॥१॥ तत्राजनिष्ट धर्मिष्ठः श्रेष्ठी श्रेष्ठजनेष्टकृत् । श्रीमानृषभदासाख्योऽर्हद्दासी तत्प्रिया पिया ॥२॥ तयोरेकोऽस्ति महिपीपालकः सुभगाह्वयः । स चारयति भद्रात्मा, महिषीः शाडूवलावनौ ॥३॥ हिमत्तौं सोऽन्यदा सायमागच्छन् सदनं प्रति । कायोत्सर्गस्थमद्राक्षीत् , मुनि मार्ग निरम्बरम् ॥ ४॥ स्फीते शीते पतत्येप, हा ! निरावरणः कथम् ? । मुनि वीति चिन्ताऽऽर्तः, कथञ्चिदनयत् निशाम् १ ॥५॥ For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जैन कथाणेवः ॥ ११८ ॥ 986984 www.kobatirth.org महिषीर्महिषीपालः, पुरस्कृत्याऽऽत्मनः प्रगे । सवे[चे ] लमचलत् साधुमपश्यच्च तथास्थितम् ॥ ६ ॥ नवाssसांचक्रिवान् स्तोकं, सुभगो मुनिसन्निधौ । उदियाय रविस्तावद्, द्वेधाऽप्यस्य तमोऽपहः ॥ ७ ॥ मुनीन्द्रो द्राग् नमो अर (रि) हंताणमित्युदीर्य सः । व्योमोत्पपात पक्षीव, शुश्राव सुभगोऽप्यदः ॥ ८ ॥ इयं खगामिनी विद्या, जानन्निति स सन्मतिः । जजाप तत्पदं तिष्ठन् स्वपन् जाग्रद् गृहे बहिः ॥ ९ ॥ श्रेष्ठश्रेष्ठोऽन्यदाऽपृच्छत् क्वाप्तं पदमिदं त्वया ? । सोऽवक् खगामिनी विद्या, मयाऽसर्पि (पैर् ) मुखात् सुखात् ॥१०॥ न व्योमगामिनी विद्या, केवलं भद्र ! किं स्त्रियम् । स्वर्गापवर्गयोर्योगदात्री पात्री यथाऽन्धसाम् ॥ ११ ॥ तेनोच्छिष्टेन नो प्याछुत्या यान्त्यधिदेवताः । इत्युक्त्वाऽपाठयत् श्रेष्ठी, सर्वो तस्मै नमस्कृतिम् ॥ १२ ॥ धरां धराधरे धाराधोरणीभिर्निरन्तरम् । पूरयत्यथ महिषीलत्वाऽगात् सुभगो बहिः ॥ १३ ॥ तदाविशन् महिष्योऽन्यक्षेत्रे तीर्त्वा नदीं हुतम् । सोऽचिन्तयदुपालम्भो, माऽऽयासीत् स्वामिनो मम ॥ १४ ॥ ततः खगामिनीविद्यां बुद्ध्वा ध्यात्वा नमस्कृतिम् | झम्पामदादसौ नद्यां, स्थाणुविद्धो मृतो हृदि ।। १५ ।। नमस्कृतिस्मृतिवशात्, मराल इव मानसे । सुस्वमसूचितः कुक्षौ सोऽर्हद्दास्या अवातरत् ॥ १६ ॥ पुण्यानपुरयत् श्रेष्ठी, तृतीये मासि दोहदान् । कालेऽम्बा सुषुवे सूनुं, नाम्नाऽऽकृत्या सुदर्शनम् ॥ १७ ॥ वर्द्धमानः कलाशालीन्दुलेखेव सुदर्शनः । केषां चेतश्वकोराणां, न जहाराक्षिगोचरः १ ॥ १८ ॥ द्विधा मनोरमां कन्यां पितृभ्यां परिणायितः । एतयेवेन्द्र इन्द्राण्या, स भोगा न् बुभुजे समम् ॥ १९ ॥ कपिलेन समं प्रीतिरभूत् तस्य पुरोधसा । सद्गोष्ठीनिष्ठयोरिष्टः, कालो याति तयोर्द्वयोः ॥ २० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री सुदर्शनश्रेष्ठिकथा ॥११८॥ Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******** ******* www.kobatirth.org एकान्तेऽपृच्छदन्येद्युः, कपिलं कपिला प्रिया । प्रियाद्यकल्ये क्व यासि, त्यक्त्वा कार्याणि वेश्मनः १ ॥ २१ ॥ सोऽव सुहगोष्टी निष्ठो, नान्यत् कार्यं स्मराम्ययि ! । साऽपृच्छत् को वयस्यस्ते ? स्मित्वा स्माह पुरोहितः ॥ २२॥ पुण्य-नैपुण्य-लावण्य-सौजन्यादिगुणोत्क (- णाक) रः । किमद्यापि न मन्मित्रम् श्रुतः श्रुत्या सुदर्शनः ॥ २३ ॥ विशदैस्तद्गुणैश्चित्रं, कपिला रक्ततामगात् । तदाप्युपायं ध्यायन्ती, मन्मथोन्मथिता स्थिता ॥ २४ ॥ गूढकार्येऽन्यदा राज्ञा, प्रेषितः कपिलः क्वचित् । कपिलावसरं ज्ञात्वा श्रेष्ठयोकोऽगादुवाच च ।। २५ ।। निदिग्धं बाधया स्निग्धं श्रेष्ठिन् ! स्वदृष्टिवृष्टितः । शीघ्रमाश्वासयाभ्येत्य दग्धं द्रुममिवाम्बुदः ॥ २६ ॥ सद्यस्तदास्पदं गत्वा श्रेष्ठयाचष्ट स मे सुहृत् । क्वास्तीति ? कपिलाज्वोचत्, निर्वातेऽस्ति (च) सुहृत् तव ।। २७ ।। इत्युक्त्वाऽसौ प्रमादीव, निगोदे सदनान्तरे । नीतस्तयाऽथ झटिति, जटितः (दत्तः) कपाटसम्पुटः || २८ ॥ नीवीबन्ध लथा मुक्तकञ्चुका सा सुदर्शनम् । कामुका कामयामास, निकामं कामविह्वला ॥ २९ ॥ प्रत्युत्पन्नमतिः श्रेष्ठी, स्माह यूनां मनोमतम् । इदमेव परं मुग्धे ! क्लैब्ये (क्लीबो) नाऽस्मि विडम्बितः [-म्बनम् ] ॥ विलक्षा गच्छ गच्छेति वादिनी कपिला द्रुतम् । द्वारमुद्घाटयामास, निराशास्याऽऽशया सह ।। ३१ ।। भिन्नग्रन्थिरिव जीवो, निर्गत्याऽऽस्पदतस्ततः । न गन्तव्यं मयाऽन्येषां जग्राहाभिग्रहं गृहे ॥ ३२ ॥ ययौ क्रीडितुमन्येद्युरुद्याने दधिवाहनः । सुदर्शन- पुरोधोभ्यां समं सामन्त-मन्त्रिभिः ॥ ३३ ॥ यानारूढा भया राज्ञी, दधिवाहनमन्वगात् । इन्द्राणीव सुरेन्द्रं द्राक, सख्या कपिलया समम् ॥ ३४ ॥ षड्रसैरिव पपुत्रैर्युता याता मनोरमा । तां वीक्ष्य कपिलाऽपृच्छद् राज्ञीं केयं पुराङ्गना १ ॥ ३५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ******* Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः श्री सुदर्शनश्रेष्ठिकथा ॥११९॥ 音端藥端端端端號聯藥端器器崇器端蹤器端喘蹄柴端端樂 राज्याह सखि ! किं वेरिस, नेमां सुदर्शनप्रियाम् ? | साऽऽहेक्षोः फलवत् तहि, कुतोऽस्याः सुतसम्भवः ॥३६॥ राज्यवोचदसम्बद्ध, जल्पाके ! जल्पसीह किम् ? । तुल्यं हि राज्ञा(ज)रकाणां, लक्षणं पुत्रलक्षणम् ॥ ३७॥ साहायं देवि ! पण्डोऽस्ति, स्मित्वा स्माह नृपप्रिया । धूर्त ! धृष्टासि किं क्वाप्याहतेन श्रेष्ठिनाऽमुना ? ॥३८॥ उवाच वञ्चनां प्राच्या, स्वस्य राज्य द्विजागना । रायूचेऽयं परस्त्रीषु षण्ढो न त्वात्मनः स्त्रियाम् ॥ ३९ ॥ हुं मुग्धे ! वञ्चिताऽसीति, हसन्त्याह नृपप्रिया । ततो मन्दाक्षवैलक्ष्यादाख्यदेवं द्विजागना ॥४०॥ वश्चिता सत्यमस्म्यरिम, मुधा तेऽपि विदग्धता । साम्प्रतं ज्ञास्यते लग्नं, चेत् समं रमसेऽमुना ।। ४१ ।। सगर्वमभयाऽवादीत, मुधा ग्धे]! वार्ता यमप्य का ? | भूपोऽपि भूलतोत्क्षेपमात्रेण भ्राम्यते मया ॥४२॥ स्त्रीणां कटाक्षविक्षेपात्, पुष्यन्त्येकेन्द्रिया अपि । पञ्चाक्षस्य मनुष्यस्याऽमुष्य क्षोभे कियान श्रमः ॥४३॥ हले ! सहेलं यद्येनं, न रमेऽनौ विषामि तत् । इत्युक्त्वा ते वनं गत्वा, सायं स्वगृहमीयतुः ॥ ४४ ॥ प्रतिज्ञां पण्डिताख्याया, धात्र्यास्तामभयाऽवदत् । धाच्याह पुत्रि ! तत्सङ्गसगरः सुकरो न ते ॥४५॥ सामान्योऽप्यास्तिकः स्त्रीभिरक्षोभ्योऽर्हन्मतानुगः । धर्मध्यानकतानस्य, सुदर्शनस्य का कथा ? ।। ४६ ॥ शेषाहेयः शिरोरत्नमुद्धरेत् सिंहकेसरान् । ध्रुवचक्रं चालयेत् [-ऋचालने] शक्तः, स तु तच्छीलचालने ॥४७॥ कथमायात्यसावत्रायातोऽपि रमते कथम् । त्वया परस्त्रिया साट्टै ?, साधु तन्न कृतं सुते ! ।। ४८ ।। साऽऽहेदं तु कृतं किन्तु दर्शयोपायमम्ब ! मे । धाच्याह निश्चयस्ते चेदुपायोऽस्त्येक एव हि ।। ४९ ।। शून्यागारे स पर्वाहे, कायोत्सर्गेण तिष्ठति । मूर्तो योग इवानेयोऽत्रापरोऽवसरोऽपि न ॥ ५० ॥ 發器蹤器端端盖樂器器錄器蒸器端端藥器器蒸器端端端 For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतश्च कौमुदीपर्वदिने राजाज्ञया प्रजाः । क्रीडार्थ जग्मुरुद्याने, पटहोद्घोषबोधिताः ॥५१॥ श्रीमान् सुदर्शनः श्रेष्ठी, च(चा)तुर्मास(सि)कपर्वणि । तस्थौ विज्ञप्य राजानं, तदा धर्मचिकीगृहे ।। ५२ ॥ अभयां पण्डिताऽवोचदद्य स्थेयं त्वया गृहे । प्रतिज्ञापूरणकृते, कृत्वा किश्चित् मृपोत्तरम् ।। ५३ ॥ भृशं शिरोऽतिरस्तीति, दम्भेनाऽऽपृच्छय सा नृपम् । तस्थावन्तः-पुरान्तःस्था, कपटोत्कटपाटवा ॥ ५४ ॥ स्नात्रार्चादिविधीनह्नि, विधाय विधिनार्हताम् । प्रगृह्य पौषधं श्रेष्ठी, तस्थौ प्रतिमया निशि ॥ ५५ ॥ पण्डिता यानमारोप्याऽभयाय तं तथास्थितम् । यक्षाकृतिरिति द्वाःस्थैरनिरुद्धाऽर्पयत् मुदा ॥ ५६ ॥ भ्रलतोत्क्षेपकोदण्डा कटाक्षोन्मुक्तसायका । श्रेष्ठिनं सा व्यधाद् वेध्यं, शृङ्गारकतरङ्गिणी ॥ ५७ ।। हुँ तपो दुस्तपं तप्त, मुग्धाद्य फलितं तव । भजस्व मुश्च पाखण्डं, मां रूपेणाप्सरःसमाम् ॥ ५८ ॥ स्तनोपपीडमाश्लेषो, हावभावादिकाः क्रियाः । प्रहारा इव वज्राद्रौ, सर्वास्तस्मिन् मुधाऽभवन् ॥ ५९॥ स विशेषाद् दधौ ध्यान, जग्राहेदं त्वभिग्रहम् । पास्यामि तदोत्सर्ग, मुच्ये चेत् सङ्कटादतः ।। ६० ॥ नर्मभिः कर्मभिर्ध्यानवमभृद् बहुधाऽप्यसौ । तयोपसगितो वात्यया मेरुरिव नाक्षुभत् ॥ ६१॥ विलक्षीभूय दक्षास्या, श्रेष्टिनं सा ततोऽब्रवीत् । स्त्रियो मुन्ध ! सुधास्तुष्टा, रुष्टा हि विषमं विषम् ॥ ६२ ॥ क्षुभ्येत् त यावदातकोक्तिभिर्नो भक्तिभ(युक्तिभिः । तावत् नखैर्विदार्य स्वं, पूच्चकाराऽभया प्रगे ॥६३॥ रे रे पाहरिकास्तूर्णमेत्य पश्यन्तु मद्वपुः । शीललोपमनिच्छन्त्याः , पाप्मना कीदृशं कृतम् ? ॥ ६४ ॥ दधाविरे प्राहरिका, धृतनानाविधायुधाः । ददृशुः श्रेष्टिनं, शान्त, कायोत्सर्गस्थितं पुरः ॥६५॥ 器器器蒸蒸端器端茶器器继器器器樂器器器器器端端端: For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्री सुदर्शनमाठिकथा मेवः ॥१२॥ 带带举举张张张张张华张华张张器帶柴柴柴张宏泰张张院 नैव सम्भवति यस्मिन्निन्दावनेरिवोद्गमः । इति सश्चिन्त्य तैर्भूपो, विज्ञप्तः स्वयमागमत् ॥ ६६॥ राख्ने व्यजिज्ञपद् राज्ञी, सवाष्पं गद्गदस्वरम् ! देवाहं भवदादेशादावासे यावदागता ॥ ६७ ॥ तावदकाण्डकूष्माण्डोद्भेदभेदमिवाग्रतः । अदर्शमेनं गोवक्त्रं, व्यानं कपटधार्मिकम् ॥ ६८ ॥ कुर्वन् मच्छीललोपार्थ, लल्लिं निर्लोठितः स तु । पापो विदारयामास, मां रुषा नखरैः खरैः॥ ६९ ॥ असम्भाव्यमिदं यस्मिन् , दुग्धे पूतरका इव । विचिन्त्येति नृपोऽपृच्छत् , श्रेष्ठिन् ! हि यथास्थितम् ॥ ७० ॥ प्रतिमास्थो न चोवाच, सत्यं श्रेष्ठयभयाभयात । राज्ञा ज्ञातं ततो जार-चो चौ]राणां लक्षणं ह्यदः ॥ ७१ ।। क्रुधाऽऽदिदेश देवोऽथाऽऽरक्षकांस्तद्वधक्रमे । ततस्ते श्रेष्टिनो भई, कारयाश्चक्रिरे शिरः ।। ७२ ॥ मपीलिप्तमुख बद्धकरवीरस गले । सूर्पछत्रं खरारूद, पुरोवादितडिण्डिमम् ।। ७३ ॥ उद्गिरन्तो मुखे जारदोषं तस्य न चेशितुः । निन्युरारक्षकास्तस्य, समाभ्यर्ग सुदर्शनम् ॥ ७४ ॥ सतीमतल्लिका वीक्ष्यासम्बद्धं तत् मनोरमा । दध्यौ कदाचिदम्भोधिः, सीमां मुश्चेन् न मत्पतिः ॥ ७५ ।। जिनेन्द्रं मनसि कृत्वोद्दिश्य शासनदेवताम् । तस्थौ प्रतिमया गर्भागारमेत्य मनोरमा ॥ ७६ ॥ उत्पातशान्तिम पत्युभविष्यति यदा तदा । उत्सर्ग पारयिष्यामि, नान्यथेत्यस्त्वभिग्रहः ॥ ७७ ॥ अत्रान्तरेऽभवद् ब्योन्नि, दिव्या वाणी मनोरमे ! । सानिध्य ते विधास्यामः, पत्युस्त्वं माऽधृति कृथाः ॥७८॥ इतश्चारक्षका निन्युर्बहिर्भूमौ सुदर्शनम् । शूलिकायां न्यधुश्चोप्रा, हाहारवपरे जने ॥ ७९ ॥ जज्ञे दिव्यानुभावेन, शूलिका सिंहविष्टरम् । खड्गप्रहारा हाराश्च, बभूवुः श्रेष्ठिनो गले ॥ ८॥ 张张张张晓陈晓将来婆婆器婆婆添路路路路路路染染等 ॥१२॥ For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 364658********** www.kobatirth.org केयूराण्यभवन् बाह्वोः पादयोन् पुरान् पुनः । ग्रीवायां ग्रीवाभरणं, शस्त्रघाताश्च तत्तनौ ॥ ८१ ॥ ततस्तदद्भुतं राज्ञे, विज्ञप्तमधिकारिभिः । सतन्त्रो विस्मयस्मेरस्तत्रागात् पार्थिवः स्वयम् ॥ ८२ ॥ दिव्य सिंहासनासीनं नानालङ्कृत्यलङ्कृतम् । कल्पवृक्षमिवैक्षिष्ट, साक्षाद् भूपः सुदर्शनम् ॥ ८३ ॥ ततः सर्वाङ्गमालिङ्गय, सानुतापं वहन् मनः । ऊचे पुण्यात्मनैकेन, मत्पुरं शोभतेऽधिकम् ॥ ८४ ॥ हा ! धिग् विचारशून्यस्याज्ञस्याऽज्ञानं ममेदृशम् । स्त्रीणां वचसि विश्वासो यः कुर्यात् स करोतु हा ! ||८५ || दिष्टा स्वदृष्टया दृष्टोऽसि, श्रेष्ठिन् ! जीवन् स्वकर्मभिः । इत्याद्युक्त्वाऽवदद् भूपः, क्षमस्वाऽऽगो महाशय ! ||८६|| पट्टेभस्कन्धमारोप्य, ततो राजा सुदर्शनम् । उद्यजयजयारावमानयद् राजमन्दिरम् ॥ ८७ ॥ जनस्तां वर्द्धयामास, हर्षोत्कर्षात् मनोरमाम् । धार्मिके ! पारयोत्सर्ग, क्षेमेणाऽऽगात् पतिस्तव ॥ ८८ ॥ निर्बन्धेन नृपपृष्टः, श्रेष्ठी तथ्यमचीकथत्। सोऽवगचीकरः सर्वं तर्ह्येवमब्रुवंस्तदा ॥ ८९ ॥ अभयानिग्रहे क्रुद्धं श्रेष्ठी विज्ञप्य पार्थिवम् । अभयं दापयामास, पीडितोऽपीक्षुरु (स) द्रसः ॥ ९० ॥ सत्कृत्य दिव्यवस्त्राद्यैर्बहुमानपुरस्सरम् । प्राहिणोद् गजमारोप्य, पार्थिवः श्रेष्ठिनं गृहे ॥ ९१ ॥ जिनधर्मानुभावं तद्, वीक्ष्य साक्षात् क्षमापतिः । पिपासुरिव पीयूषेऽर्हद्धर्मे प्रेमवानभूत् ॥ ९२ ॥ स्वभयादभया राज्ञी, स्वमुद्रन्ध्य व्यपद्यत । परस्मिचिन्तितं पापं प्रायः पतति चाऽऽत्मनि ॥ ९३ ॥ कारागारादिवासारात्, संसारात् श्रीसुदर्शनः । विरक्तात्मा परिव्रज्यामुपादत्तैकचित्ततः ॥ ९४ ॥ पण्डिता पाटलीपुत्रे, देवदत्तान्तिके गता । तत्पुरो वर्णयत्यस्य, शीलदादर्थं मुनेर्भृशम् ॥ ९५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा र्णवः श्री सुदर्शनश्रेष्ठिकथा // 12 // 器密紧张继器鉴樂张举縣器器器華亲带来袭举泰鑒 सामर्ष गणिकाऽप्याख्यत्, किं वर्णयसि ते भृशम् ? / अगुल्या नर्तयाम्यग्रे, यदि पश्यामि तं क्वचित् // 96 // भ्रमन् गोचरचर्यायां, दैवात् तत्रागतो मुनिः / कपटश्रावकीभूय, नीतः पण्डितया गृहे // 97 // बहुधा द्वारमुन्मुयाभ्यर्थितो देवदत्तया / मुनिन शीलमर्यादा, वात्ययाऽब्धिरिखामुचत् // 98 // ततो जातातिनिर्वेदो, मुनिनिर्गत्य तद्गृहात् / श्मशाने प्रतिमया तस्थौ, कर्मनिर्मूलनैकधीः // 99 // व्यन्तरीभूतया तत्राऽभययाऽत्युपसर्गितः / सुदर्शनमुनिया॑नातिरेकात् प्राप केवलम् // 10 // सुरैर्निर्मितमध्यास्य, सुवर्णकमलं मुनिः / मोहनिद्रापहां चक्रे, सुधादेश्यां स देशनाम् // 101 // केचित् यतित्वं केचिच्च, श्रावकत्वं, अपेदिरे / प्रबुद्धा चाभया देवदत्ता धान्यपि पण्डिता // 102 // भव्यारविन्दवदनानि विकाश्य तेजोराशिः सुदर्शनमुनिः स्वपदप्रचारैः। कर्मास्तभूधरमपास्य निरस्तशोकलोकाग्रमस्तकमणिश्रियमाससाद // 103 // इति श्री मुद्रित-ऋपिमण्डलप्रकरणवृत्तित उद्धृता श्री सुदर्शनश्रेष्ठीकथा संपूर्णा. 聚泰幣號樂器鉴器装器藥装装醛酸张张张器際旅號 發继器晓晓晓露器錄器端端器端端端张晓晓錄器端 - जैनकथार्णवः समाप्तः // 12 // 驚艷艷器器器聽器费號张馨盛路發聲器能帶盤器 For Private and Personal Use Only