Book Title: Jain Dharm me Paryaya Ki Avdharna
Author(s): Siddheshwar Bhatt, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________ 140 जैन धर्म में पर्याय की अवधारणा 14. समयमात्रमस्य निर्दिधिक्षितम् / ..... सर्वसंव्यहारलोपि इति चेत्, न, विषयमात्रप्रदर्शनात्, पूर्वनयवक्तव्यात् संव्यवहारिसिद्धिर्भवति / - तत्त्वार्थराजवार्तिकम्, प्र० अ० सूत्र-३३, पृ.९६, 98 7. ऋजु प्रगुणं सूत्रयति सूचयतीति ऋजुसूत्रः / अस्य विषयः पच्यमान पक्वः / पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति / पच्यमान इति वर्तमानः, पक्व इत्यतीतः / - जयधवला, गा०१३-१४, प्र०१८५, पृ०२०३-४ 8. अपूर्वास्त्रिकाल विषयानतिशय्य वर्तमानकालविषयमादत्ते यः स ऋजुसूत्रः / - धवला पु०९, ख.४, भाग-१, कतअनुयोगद्वारेनयप्ररूपणा, पृ०१७१-७२ 9. ऋजुसूत्रं क्षणध्वंसि वस्तु सत्सूत्रयेदृजु / प्राधान्येन गुणीभावाद्रव्यस्यानर्पणात्सतः / / - त.श्लोकवार्तिक, चतुर्थखण्ड, सूत्र 1/33, श्लोक-६१, पृ०२४८ 10. ऋजु प्रांजलं सूत्रयतीति ऋजुसूत्रः / आलापपद्धति, सू०१९९, पृ०१८८ 11. ये सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति / - न्यायावतार, सिद्धर्षि विवृत्तिसहितं, कां-२९ परविवृत्ति, पृ०८५ 12. जो एयसमयवटी गेण्हइ दव्वे धवत्तपज्जायं। सो रिउसुत्तो सुहुमो सव्वंपि सदं जहा खणियं // - नयचक्र, गा०२१०, पृ०११३ 13. ऋजु प्रगुणं सूत्रणमृजुसूत्रः, यथा सर्व वर्तमानमात्रनैव न पूर्व नापि पश्चादिति / - न्यायविनिश्चयविवरण, 3/91, पृ०३६६ ऋजु प्राञ्जलं वर्तमानक्षणमानं सूत्रयतीत्य॒जुसूत्रः "सुखक्षणः सम्प्रत्यस्ति" इत्यादि / द्रव्यस्य सतोप्यनर्पणात्, तीतानागतक्षणयोश्च विनष्टानुत्पन्नत्वेनासम्भवात् / न चैवं लोकव्यवहारविलोपप्रसंगः नयस्यास्यैवं विषयमात्रपुरुपणात् लोकव्यवहारस्तु सकलनयसमूहसाध्य इति / प्रमेयकमलामार्तण्ड, तृतीयभाग, नयविवेचनम्, पृ०६६२ ऋजु वर्तमानक्षणस्थायि पर्यायमा प्राधान्यतः सूत्रयन्नभिप्रायः ऋजुसूत्रः / यथा-सुखविवर्त्तः सम्प्रत्यस्तीत्यादि। - प्रमाणनयतत्त्वालोक 7/28-29, पृ०१४२-१४३ शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः / प्रमेयरत्नमाला, षष्ठः समुद्देशः पृष्ठ 347 17. ऋजुसूत्रः पुनरिदं मन्यते-वर्तमानक्षणविवर्येव वस्तुरूपम् / नातीतमनागतं च / अतीतव्य विनष्टवाद् अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्यों वशिष्यमाणतया सकलशक्तिविरह-रूपत्वात् नार्थक्रियानिवर्तनक्षमत्वम् तदभावोच्च न वस्तुत्वं / "यदेवार्थक्रियाकारि तदेव परमार्थसत्" इति वचनात् / वर्तमानक्षणलिङ्गितं पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकम् / तदपि च निरंशमभ्युगन्तव्यम् अंशव्याप्तेर्युक्तिरिक्तत्वात् / एकस्य अनेकस्वाभावतामन्तरेण अनेकस्यावयवव्यापनोयोगात् अनेकस्वभावता एवास्तु इति चेत् / न / विरोधव्याधाघ्रातत्वात् / तथाहि-यदि एकः स्वभावः कथमनेकः अनेकश्चेत्कथमेकः एकानेकयोः परस्परपरिहारेणावस्थानात् / तस्मात् स्वरूपनिग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथचिनिश्चयरूपतामपन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं न स्थूलता धारयत् पारमार्थिकमिति / एवमस्याभिप्रायेण यदेव स्वकीयं तदेव वस्तु न परकीयम्, अनुपयोगित्वादिति / - स्याद्वादमंजरी, पृ०२४४-२४५. 18. तत्र लूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता / नश्वरस्यैव भावस्य भावात् स्थितवियोगतः // स्याद्वादमंजरी, पृ०२४७ परउद्धृत ऋजु वर्तमानक्षणस्थायियपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्रायः ऋजुसूत्रः / यथा सुखविवर्तः सम्प्रत्यस्ति / अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यत इति / - जैनतर्कभाषा, नयपरिच्छेदः, पृ०६१ 15. 16. 19.

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214