Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यात् ३० सगुलि के कारकांशेऽन्यग्रहादृष्टत्वे सतिबुधदृष्टे स्थूलवृषणोभवति ३१ सगुलि के इतिपदंनिवृत्तं तत्र कारकां | शेनवांशकुण्डल्यांकेतौ सतिपापदृष्टेकर्णच्छेदः कर्णरोगोवाभवति ३२ सकेतौकारकांशेशुक्रदृष्टे सति कयाचिद्यज्ञकि व्ययादीक्षितःस्यात् ३३ सकेतौकारकांशेबुधशनिदृष्टेनपुंसकः स्यात् ३४ सकेतीकारकांशेबुधशुक्रदृष्टेपुनः पुनरुक्तव चनवक्तादासीपुत्रोवास्यात् ३५ सकेतीकारकांशेखेटांतरेणदृष्टेपिशनिदृष्टे तपस्वीप्रेप्योवास्यात् ३ ६ सकेतौकारकां
चंद्रदृष्टौचोराऽपहृतधनश्चोरोवा ३० बुधमात्रदृष्टे बृहद्वीजः ३१ तत्रकेतौ पापदृष्टे कर्ण च्छेदः कर्णरोगोवा ३२ शुक्रदृष्टेदीक्षितः ३३ बुधशनिदृष्टेनिर्वीर्यः ३४ बुधशुक्रदृष्टेपौ नःपुनिकोदासीपुत्रोवा ३५ शनिदृष्टेतपस्वी प्रेष्योवा ३६ शनिमात्रदृष्टे संन्यासाभासः ३७ तत्ररविशुक्रदृष्टेराजप्रेष्यः ३८ रिः फेबुधेबुधदृष्टेवामन्दवत् ३९ शुभदृष्टे स्थेयः ४० | शेखेटांतरेणादृष्टेसन्यासाभासः नपूर्णसन्यासइत्यर्थः केतावितिनिवृत्तम् ३७ कारकांशेरविशुकाभ्यांदृष्टेराजभृत्योभ | वति ३८ अथकारकांशाद्दशमांशमवलंब्यवि चारयति कारकांशाद्दशमे बुधेसतिबुधदृष्टेवासतिमंदवत्शनिवत् प्रसि |द्धकर्माजीव: शनावितिसूत्रोपात्तं फलं भवति ३९ कारकांशाद्दशमे बुधेतर शुभग्रहदृष्टेस्थिरोभवति नचंचलः बुधेत
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85