Book Title: Jaiminiyam Sutram
Author(s): Nilkanth Jyotirvid
Publisher: Nilkanth Jyotirvid

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir त्सुबहुपुत्रःस्यात् २५ सप्तमांशग्रहेभ्यःपंचमस्थानेषुचंद्रेसतिएकपुत्रःस्यात् २६ उपपदात्सप्तमांशग्रहभ्यः पंचमस्था नेषअनपत्यत्वबहुपुत्रत्वादिग्रहमिश्रणेसतिविलंवात्पुत्रलाभःस्यात् २७ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुकुजशनि भ्यांस्थिताभ्यांदत्तपुत्रवान्स्यात् २८ उपपदात्सप्तमांशग्रहेभ्यः पंचमेषुओजराशौसतिबहुपुत्रःस्यात् २९ उक्तस्था नेयुग्मराशीसत्यल्पापत्योभवति ३० गृहकमाज्जन्मलग्नक्रमात् यथाभावानांविचारःक्रियते तथाकुक्षितदीशादि| चंद्रेणैकपुत्रः २६ मित्रेविलंबात्पुत्रः २७ कुजशनिश्यांदत्तपुत्रः २८ ओजेबहुपुत्रः २९ युग्मेल्पप्रजः ३० गृहक्रमात्कुक्षितदीशपंचमांश ग्रहश्यश्चैवं ३१ भ्रातृभ्यांशनिराहुभ्यांभ्रातृनाशः ३२ भ्योपिकुर्यात् कुक्षितदीशावुपपदोपपदेशौताभ्यांपंचमांशग्रहाः पंचमभावस्तद्भावस्थनवांशश्वताभ्यांतयोःस्वामि यहाभ्यांचैवपूर्वोक्तफलविचारः कार्यइत्यर्थः तस्माद्यत्रयस्यसंभवस्तस्याग्रिमसूत्रेनुवृत्तिः कार्याभ्रातृस्थाभ्यमित्या दिसूत्रेषूपपदोपपदेशाभ्यांविचारःकार्यइति कुक्षिपदेनप्रकरणपठितोपपदस्यग्रहणंननुस्वाम्यादिभिः कुक्षितदीशा वितिसिंहरवीत्युक्तंतत्सर्वसाधारण्यादनुपयुक्तविशेषतोऽस्मिन्शास्त्रेऽक्षरगम्यांकानामेवग्रहणादिति ३१ उपपदोप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85