Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो सप्रत्यपायायां दर्शनापाये चतुर्लघु । ब्रह्माद्यपाये चतुर्गुरु । सभेदायां चतुर्गुरु । तथा वमने साते च चतुर्गुरु । तथा हस्तशताद् बहिर्गमनागमनादौ ईर्याया ईर्यापथिक्या अप्रतिक्रमणे उपयोगाकरणे च लघुमासः । तथा पौरुषीचतुष्टये स्वाध्यायाकरणे गुरुको मासः । साधुना हि सततं विशुद्धस्वाध्यायध्यानबद्धादरेण भाव्यम् । यदुक्तं श्रीमहानिशीथेगोयमा ! णं पवज्जा-दिवस-पभिईए जहुत्त-विहिणोवहाणेणं जे केई साहू वा साहुणी वा अपुव-नाणगहणं न कुज्जा तस्सासई विराहियं सुत्तत्थोभयं सरमाणे एगग्ग-चित्ते पढम-चरम-पोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले णेए । से भयवं ! जस्स अइगुरुय-नाणावरणोदएणं अहंनिसं पहोसेमीणस्स संवच्छरेणावि सिलोगऽद्धमवि णो थिरपरिचियं भवेज्जा से किं कुज्जा ? गोयमा ! तेणावि जावज्जीवाभिग्गहेणं सज्झायसीलाणं वेयावच्चं तहा अणुदिणं अड्डाइज्जे सहस्से (२५००) पंचमंगलाणं सुत्थत्थोभए सरमाणे गग्गमाणसे पहोसिज्जा । से भयवं ! केणं अटेणं ? गोयमा ! जे भिक्खू जावज्जीवाभिग्गहेणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेज्जा से णं णाणकुसीले णेए । अन्नं च-जे केई जावज्जीवाभिग्गहेण अपुलं नाणाहिगमं करेज्जा, तस्सासत्तीए पुबाहियं गुणेज्जा, तस्सावियासत्तीए पंचमंगलाणं अड्डाइज्जे सहस्से परावत्ते सेवि आराहगे तं च नाणावरणं खवित्ताणं तित्थयरे इ वा गणहरे इ वा भवित्ता णं सिज्झिज्जा। से भयवं ! । केण अटेणं एवं बुच्चइ जहा णं चाउक्कालियं सज्झायं कायव्वं ? गोयमा । मण-वयण-कायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वटतो खणे खणे जाइ वेरग्गं ।।१०८।। उड्डमहे-तिरियमि य जोइस-वेमाणिया य सिद्धी य । सबो लागालोगो सल्झाय-विउस्स पच्चक्खो ।।१०९।। दुवालस-विहंमिवि तवे साभिंतरबाहिरे कुसल-दिढे । णवि अत्थि न वि य होही सज्झायसमं तवोकम् ।।११०।। एग-दुति-मासक्खमणं संवच्छरमवि य अणसिओ होज्जा । सज्झायझाणरहिओ एगोवासफलं पि ण लभेज्जा ।।१११।। उग्गम-उपायण-एसणाहिं सुद्धं तु निच्च भुंजतो । जइ तिविहेणाउत्तो अणुसमय भवेज सज्झाए ।।११२।। ता तं गोयम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिज्जराऽणंता ।।११३ ।। (युग्मम्) पंचसमिओ तिगुत्तो खंतो दंतो य निज्जरापेही । एगग्गमाणसो जो करेजा सज्झायं सो मुणी मन्ने ।।११४ ।। जो वागरे पसत्थं सुयनाणं जो सुणेइ सुद्धभावो । ठइयासव-दारत्तं तक्कालं गोयमा ? दोण्हं ।।११५ ।। एगपि जो दुहत्तं सत्तं पडिबोहिउं ठवइ मग्गे । ससुरा-ऽसुरंमि वि जगे तेणेह घोसिओ अमाघाओ ।।११६ ।। धाउ-पहाणो कंचणभावं न य गच्छई किया-हीणो । एवं भव्वोवि जिणोवएस-हीणो न बुझेज्जा ।।११७।। A. प्रघोषयतः। B. दुःखार्तं । C. अभयघोषणा ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226