Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 58
________________ ५० ] इतिवुत्तकं [ ३।२।१० कायमुनि वाचामुनि! मनोमुनिमनासवं । मुनिमोनेय्यसम्पन्नं आहु निण्हातपापकन्ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सूतन्ति ॥८॥ (६८-रागदोसमोह-सुत्तं ३।२६) वुत्तं हेत्तं भगवता वुत्तमरहता' ति मे सुतं-"यस्स कस्सचि भिक्खवे ! रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो, अयं वुच्चति भिक्खवे ! बन्धो मारस्स,+ पटिमुक्कस्स मारपासो, यथाकामकरणीयो च पापिमतो। यस्स कस्सचि भिक्खवे ! रागो पहीनो दोसो पहीनो मोहो पहीनो, अयं वुच्चति भिक्खवे ! अबन्धो' मारस्स, ओमुक्कस्स: मारपासो, न यथाकामकरणीयो च10 पापिमतो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति यस्स रागो च दोसो च अविज्जा च विराजिता। तं भावितत्तञ्जतरं11 ब्रह्मभूतं तथागतं । बुद्ध वेरभयातीतं आह सब्बपहायिनन्ति। अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥९॥ (६६–रागदोसमोह-सुत्तं ३।२।१० ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-'यस्स कस्सचि भिक्खवे! भिक्खुस्स वा भिक्खुनिया वा रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो, 1 °मुनि, D. E.; °मुनि, B.M.P.Pa. (वचिमुनि, P.); मुणी, C. मनुमोनेय्यसम्पन्ना, D.E. निन्हात , M.; निण्हाण°, Aa. (अट्टानामग्गजलेन सुठु विक्खालितं पजहितपापमलं, A.); निन्दात°, P.Pa.; निन्दिता°, C.B.; B. पुस्तकेतु शोधितः--निन्हात; निद्दात, D.E. ६८. +मारपासस्स, C.P.Pa. अवद्धो मारस्स ओमुक्कस्स मारपासो, D.E. (सूत्रस्योत्तरार्द्धमिव शब्दयोजना). च-त्यक्तः M. अवद्धो, D.E. 8 अपटिमुक्कस्स, B. न-त्यक्तः D.E. 10 च-त्यक्तः B.M. 11 भावितत्थ°, B.; °जात, P.Pa. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112