Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 110
________________ १०२ ] इतिवृत्तक [ चतु. १३ कस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिसुतं मुतं विज्ञातंपत्तं परियेसितं अनुविचरितं मनसा, यस्मा तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतो ति वुच्चति। यञ्च भिक्खवे रत्ति तथागतो अनुत्तरं सम्मासम्बोधि अभिसम्बुज्झति, यञ्च रत्ति अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मि अन्तरे भासति लपति निद्दिसति , सब्बन्तं तथेव होति, नो अञ्जथा, तस्मा तथागतो ति वुच्चति । यथावादी भिक्खवे तथागतो तथाकारी यथाकारी तथागतो तथावादी, इति यथावादी तथाकारी, यथाकारी तथावादी, तस्मा तथागतो ति वुच्चति। सदेवके भिक्खवे लोके समारके सब्रह्मके सस्समण ब्राह्मणिया' पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती तस्मा तथागतो ति वुच्चतीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः सब्बलोकं अभिजाय सब्बलोकेयथातथं । सब्बलोकविसंयुत्तो10 सब्बलोके अनुपमो1॥ सब्बे12 सब्बाभिभू धीरो सब्बगन्थप्पमोचनो1 । फस्स परमा सन्ति14 निब्बानं अकुतोभयं ।। एस खीणासवो बुद्धो अनीघो। छिन्नसंसयो । सब्बकम्मक्खयं पत्तो विमुत्तो उपधिसङ्खये ।। एस सो भगवा बुद्धो एस सीहो अनुत्तरो। सदेवकस्स लोकस्स ब्रह्मचक्कं16 पवत्तयि ॥ 1 ससमण', B.M.P.; 'ब्रह्म', B.P.Pa. विदन्ति, D.E. नास्ति D.E निहिस्सति, B.; नदिस्सति, D.E. नास्ति D.E. यथाव P.Pa. (Pa. प्राक्तनं शब्दत्रयं नास्ति s). ससमण', B.P.M.; समण, नतु--स, C.; ब्रह्म', B.P.Pa. वच्चति, नतु-ति, C.D.E. यथातथं, M.A.; अन्यत्र ह० तथागतो, तं, P. 10 °लोके, C.D.E.Pa.; हि संयुत्तो, C. 11 अनपमो (=अनुपम), C.D.E.; अनुप", B.; द्र० चरमा गाथा; अनुपेया, M.P.; अनुपयो, Morris L.C. (?) A पाठान्तर (अनूभयो?): अनुसयो ति (?) सम्बस्मि लोके सम्मादिट्टि तण्हादिट्टि उसयहि अनुसयो (?) तेहि उभयहि विरहितो। 12 सब्ब, C.; सते, D.E.; Morris L.C. पाठान्तर--सवे। 13 °गन्ध', B.C.D.E.P.; °ण्ठ, Pa.; °पम् , D.E.M.; °ब्बम', C. 14 परमो, D.E. परमं सत्ति, M.; A पाठः--फुटुस्साति फुटा अस्स करणत्थे.......फुट्ठा अनेनातिअत्थो (हस्तलेखे सर्वदा पु°, अस=अस्स) 15 अनिगो, C. 16ब्रह्मच, B. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 108 109 110 111 112