Book Title: Itivuttakam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 10
________________ इतिवृत्तकं [ १२४ पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥२॥ (३-मोह-सुत्तं १११।३ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मोहं भिक्खवे! एकधम्म पजहथ । ___ अहं' वो पाटिभोगो अनागामिताया ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति येन मोहेन मूळ्हासे सत्ता गच्छन्ति दुग्गति । तं मोहं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥ (४–कोध-सुत्तं १।१।४ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्म? कोधं भिक्खवे! एकधम्म पजहथ । अहं वो पाटिभोगो अनागामिताया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति येन कोधो न कुद्धासे सत्ता गच्छन्ति दुग्गति। तं कोधं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति॥४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 112