Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 10
________________ २८ गो स्न्यवोऽक्षे।। २ प्रत्यये च । २९ स्वरे वाऽनक्षे। ३ ततो हश्चतुर्थः। ३० इन्द्रे। ४प्रथमादधुटि शश्छ। ३१ वात्यऽसन्धिः । ५ र कखपफयोः ३२ प्लुतोऽनिती। क)(पौ। ३३४३ वा। ६ शषसे शषसं वा। ३४ ईदूदेद्विवचनम् ।। ७ चटते सद्वितीये। ३५ अदो मुमी। ८ नोऽप्रशानोऽनुस्वा३६ चादिः स्वरोऽना रानुनासिकौ च ३७ ओदन्तः। पूर्वस्थाधुट्परे। ३८ सौ नवेतो ९ पुमोऽशियघोष. ३९ ॐ चोज्। ख्यागिरः। ४० अन्वर्गात् स्वरे वो १० नृनः पेषु वा। ___ऽसन्। ११द्विः कान: कानि सः। ४१ अइउवर्णस्यान्तेऽनु १२ स्लटि समः। नासिकोऽनीनादेः। १३ लुक् । १४तौमुमोव्यञ्जने स्वौ। तृतीयः पादः। १५ मनयवलपरे है। १ तृतीयस्य पश्चमे।। १६ सम्राट् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 263